Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 8.0 garbhāntarārthaṃ tu dvitīye garbhe kuryād eva //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 11.0 tasmād anṛtaṃ na vaded dayeta tv enena //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā na indra kṣumantam iti sūkte //
AĀ, 5, 3, 3, 10.0 yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta //
Aitareyabrāhmaṇa
AB, 1, 17, 4.0 etat tv evaiṣātithimatī yad āpīnavatī //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 19, 11.0 iti nv abhicarata itarathā tv eva svargakāmasya //
AB, 3, 42, 7.0 yaś cainam evaṃ vedātī tu tam arjātāḥ //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 48, 7.0 na tv eṣiṣyamāṇasya //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
Atharvaprāyaścittāni
AVPr, 2, 1, 27.0 madhyās tv eva bhavanti //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
AVPr, 3, 9, 9.0 yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
AVPr, 4, 2, 8.0 taptaṃ cet karma tv antariyāt sarvaprāyaścittaṃ hutvā modvijet //
AVPr, 6, 8, 2.0 brāhmaṇaṃ tu bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 10, 1.2 sīsaṃ ma indraḥ prāyachad amīvāyās tu cātanam //
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 27, 6.2 svapantam iccha sā ta ityā namas tu te nirṛte 'haṃ kṛṇomi //
AVP, 5, 30, 9.1 jyeṣṭhasya tvāṅgirasasya hastābhyām ā rabhāmahe /
Atharvaveda (Śaunaka)
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 8, 2, 15.2 tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
BaudhDhS, 1, 6, 9.2 kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //
BaudhDhS, 1, 9, 6.2 śucīny ātmana etāni pareṣām aśucīni tu //
BaudhDhS, 1, 9, 11.1 bhūmes tu saṃmārjanaprokṣaṇopalepanāvastaraṇollekhanair yathāsthānaṃ doṣaviśeṣāt prāyatyam //
BaudhDhS, 1, 10, 6.1 prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat /
BaudhDhS, 1, 10, 11.1 śākapuṣpaphalamūlauṣadhīnāṃ tu prakṣālanam //
BaudhDhS, 1, 10, 24.1 pañcaviṃśatis tv eva pañcamāṣikī syāt //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 10, 32.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
BaudhDhS, 1, 10, 33.2 śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet //
BaudhDhS, 1, 11, 2.1 sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 24.1 mātāpitror eva tu saṃsargasāmānyāt //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 12, 13.0 gavye tu trirātram upavāsaḥ //
BaudhDhS, 1, 13, 25.1 bahūnāṃ tu prokṣaṇam //
BaudhDhS, 1, 14, 12.1 bahūnāṃ tu prokṣaṇam //
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 2, 14.1 teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 35.2 yājanādhyāpanād yaunān na tu yānāsanāśanād iti //
BaudhDhS, 2, 3, 11.1 aurase tūtpanne savarṇās tṛtīyāṃśaharāḥ //
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
BaudhDhS, 2, 3, 46.3 putras tu sthavirībhāve na strī svātantryam arhatīti //
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
BaudhDhS, 2, 4, 6.2 mṛtaprajāṃ pañcadaśe sadyas tv apriyavādinīm //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
BaudhDhS, 2, 11, 27.1 aikāśramyaṃ tv ācāryā aprajananatvād itareṣām //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 13, 8.3 dvātriṃśat tu gṛhasthasyāmitaṃ brahmacāriṇaḥ //
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 13, 10.2 prāṇāgnihotralopena avakīrṇī bhavet tu saḥ //
BaudhDhS, 2, 13, 13.1 prāṇāgnihotramantrāṃs tu niruddhe bhojane japet /
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 18, 13.3 dvātriṃśat tu gṛhasthasya amitaṃ brahmacāriṇaḥ //
BaudhDhS, 3, 3, 20.1 atithīn pūjayet pūrvaṃ kāle tv āśramam āgatān /
BaudhDhS, 4, 1, 14.2 tataś caturthe varṣe tu vindeta sadṛśaṃ patim /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
BaudhDhS, 4, 2, 4.1 pratigrahīṣyamāṇas tu pratigṛhya tathaiva ca /
BaudhDhS, 4, 2, 4.2 ṛcas taratsamandyas tu catasraḥ parivartayet //
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
BaudhDhS, 4, 5, 13.1 gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam /
BaudhDhS, 4, 5, 20.1 yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ /
BaudhDhS, 4, 5, 31.1 gāyatryāṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 52.1 na tvevāmāṃso 'rghyaḥ syāt //
BaudhGS, 1, 4, 44.2 āgnihotrikaṃ tathātreyaḥ kāśakṛtsnas tv apūrvatām iti //
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 9, 10.1 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu tu sarvaśaḥ /
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 2, 9, 24.1 teṣāṃ grahaṇe tu dvādaśarātram akṣāralavaṇabhojanam adhaḥśayanaṃ brahmacaryam /
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 2, 11, 61.1 na tv evānaṣṭakaḥ syāt //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 8, 21, 14.0 no tu diśaś cyavante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 3.0 prajñāyāṃ ca tu bāndhave ca vivadante //
BhārGS, 1, 11, 19.1 ślokaṃ tu lākṣaṇā udāharanti /
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
BhārGS, 3, 15, 11.0 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu svastyayaneṣu tu sarvaśaś catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BhārGS, 3, 15, 12.6 na ced utpadyate tv annam adbhir enān samāpayet /
BhārGS, 3, 21, 12.0 prāpte prājāpatye tasya vichittis tasya tu punarādheyam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 4.4 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 12.2 yato yatas tv ādadīta lavaṇam /
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 26.18 sa yas tān puruṣān niruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi /
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 5.5 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 9.2 śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 10.2 vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 6, 2, 4.2 prehi tu tatra /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 8.3 tāṃ tv ahaṃ tubhyaṃ vakṣyāmi /
Chāndogyopaniṣad
ChU, 1, 1, 10.3 nānā tu vidyā cāvidyā ca /
ChU, 1, 6, 8.3 tasmāt tv eva udgātā /
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 2, 7, 2.2 iti tu pañcavidhasya //
ChU, 2, 22, 1.9 vāruṇaṃ tv eva varjayet //
ChU, 4, 4, 2.5 jabālā tu nāmāham asmi /
ChU, 4, 4, 4.7 jabālā tu nāmāham asmi /
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 10, 5.3 kaṃ ca tu khaṃ ca na vijānāmīti /
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 7, 17, 1.4 vijñānaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 22, 1.4 sukhaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 23, 1.4 bhūmā tv eva vijijñāsitavya iti /
ChU, 8, 9, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 10, 2.3 ghnanti tv evainam /
ChU, 8, 10, 4.3 ghnanti tv ivainam /
ChU, 8, 10, 4.9 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 27.0 bhāvastvācāryāṇāṃ bhāvastvācāryāṇām //
DrāhŚS, 7, 4, 27.0 bhāvastvācāryāṇāṃ bhāvastvācāryāṇām //
DrāhŚS, 9, 4, 17.0 pāpaiḥ karmabhir ity eke na tvadhīmahe //
DrāhŚS, 12, 2, 12.0 adhikārāt tu brahmaṇaḥ //
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
DrāhŚS, 14, 1, 5.0 anuṣyāttu dīkṣaṇīyāyām //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gautamadharmasūtra
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 1, 3, 35.1 ekāśramyaṃ tvācāryāḥ pratyakṣavidhānād gārhasthasya gārhasthasya //
GautDhS, 1, 4, 15.1 pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ //
GautDhS, 1, 4, 20.1 pratilomās tu dharmahīnāḥ //
GautDhS, 1, 4, 22.1 asamānāyāṃ tu śūdrāt patitavṛttiḥ //
GautDhS, 1, 5, 29.1 śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet //
GautDhS, 1, 5, 40.1 bhojanaṃ tu kṣatriyasyordhvaṃ brāhmaṇebhyaḥ //
GautDhS, 1, 6, 2.1 abhigamya tu viproṣya //
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
GautDhS, 1, 6, 21.1 śrutaṃ tu sarvebhyo garīyaḥ //
GautDhS, 1, 6, 24.1 rājñā tu śrotriyāya śrotriyāya //
GautDhS, 1, 7, 16.1 niyamas tu //
GautDhS, 1, 7, 21.1 samenāmena tu pakvasya saṃpratyarthe //
GautDhS, 1, 7, 24.1 tadvarṇasaṃkarābhakṣyaniyamas tu //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 1, 9, 41.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ //
GautDhS, 1, 9, 47.1 teṣu tu dharmottaraḥ syāt //
GautDhS, 1, 9, 55.1 darśanāya tu kāmam //
GautDhS, 1, 9, 59.1 sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta //
GautDhS, 2, 1, 3.1 pūrveṣu niyamas tu //
GautDhS, 2, 1, 21.1 vāhanaṃ tu rājñaḥ //
GautDhS, 2, 1, 23.1 anyat tu yathārhaṃ bhājayed rājā //
GautDhS, 2, 1, 29.1 teṣu tu nityayuktaḥ syāt //
GautDhS, 2, 3, 9.1 brāhmaṇas tu kṣatriye pañcāśat //
GautDhS, 2, 3, 18.1 pālasaṃyukte tu tasmin //
GautDhS, 2, 4, 4.1 brāhmaṇas tvabrāhmaṇavacanād anavarodhyo 'nibaddhaścet //
GautDhS, 2, 4, 25.1 na tu pāpīyaso jīvanam //
GautDhS, 2, 5, 41.1 ante tvantyānām //
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
GautDhS, 2, 9, 16.1 pravrajite tu nivṛttiḥ prasaṅgāt //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
GautDhS, 3, 2, 14.1 yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ śudhyet //
GautDhS, 3, 3, 16.1 dāyaṃ tu na bhajeran //
GautDhS, 3, 4, 15.1 vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gā dadyāt //
GautDhS, 3, 4, 35.1 strī yāticāriṇī guptā piṇḍaṃ tu labheta //
GautDhS, 3, 5, 30.1 na tu khalu gurvartheṣu //
GautDhS, 3, 10, 4.1 vibhāge tu dharmavṛddhiḥ //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 2, 29.0 hṛdayaspṛśas tv evāpa ācāmet //
GobhGS, 1, 4, 15.0 svayaṃ tv evaitān yāvad vased balīn haret //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 5, 23.0 anyatas tu dhanam krīṇīyān na vikrīṇīta //
GobhGS, 1, 6, 7.0 jugupseyātāṃ tv evāvratyebhyaḥ karmabhyaḥ //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 2, 1, 9.0 saṃbhāryam api tv eke //
GobhGS, 2, 3, 7.0 āhuter āhutes tu sampātaṃ mūrdhani vadhvā avanayet //
GobhGS, 2, 5, 5.0 āhuter āhutes tu sampātam udapātre 'vanayet //
GobhGS, 2, 9, 20.0 undanaprabhṛti tvevābhinivartayet //
GobhGS, 2, 9, 24.0 mantreṇa tu homaḥ //
GobhGS, 3, 1, 11.0 na tv ihāhataṃ vāso niyuktam //
GobhGS, 3, 1, 30.0 ādityavrataṃ tu na caranty eke //
GobhGS, 3, 2, 5.0 vrataṃ tu bhūyaḥ //
GobhGS, 3, 2, 26.0 prāṇasaṃśaye tūpaspṛśyārohet //
GobhGS, 3, 3, 27.0 upasanne tv ahorātram //
GobhGS, 3, 4, 6.0 nagnikā tu śreṣṭhā //
GobhGS, 3, 4, 12.0 svayam iva tu //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 4, 16.0 vāsas tu nidadhyāt //
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 5, 12.0 upoṣya tu yajanīyaprayogeṣu //
Gopathabrāhmaṇa
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 32, 23.0 upāyāmi tveva bhavantam iti //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 13.0 śraddhā tv evainaṃ nātīyāt //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 3, 13, 6.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 13.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 20.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 27.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 34.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 14, 2.0 upayāmi tveva bhavantam iti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 4, 24, 3.0 kati tveveti //
GB, 1, 4, 24, 7.0 kati tveveti //
GB, 1, 4, 24, 12.0 kati tveveti //
GB, 1, 4, 24, 17.0 kati tveveti //
GB, 1, 4, 24, 22.0 kati tveveti //
GB, 1, 4, 24, 27.0 kati tveveti //
GB, 1, 4, 24, 32.0 kati tveveti //
GB, 1, 4, 24, 37.0 kati tveveti //
GB, 1, 4, 24, 42.0 kati tveveti //
GB, 1, 4, 24, 48.0 kati tveveti //
GB, 1, 5, 11, 6.0 yajasvaiva hanta tu te tad vakṣyāmi //
GB, 1, 5, 25, 5.2 vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam //
GB, 2, 1, 21, 17.0 samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
GB, 2, 4, 10, 19.0 yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta //
GB, 2, 6, 6, 35.0 tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 2, 15, 12.1 annadhanadāne tvatrāniyate //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 17, 4.0 vrataṃ tu bhūyaḥ //
JaimGS, 1, 17, 10.0 prāṇasaṃśaye tūpaspṛśed ubhayataḥ //
JaimGS, 1, 18, 11.0 na tviha niyuktam ahataṃ vāsaḥ //
JaimGS, 2, 4, 2.0 aśītyardhaṃ śirasi dadhyād grīvāyāṃ tu daśaiva tu //
JaimGS, 2, 4, 2.0 aśītyardhaṃ śirasi dadhyād grīvāyāṃ tu daśaiva tu //
JaimGS, 2, 4, 8.0 meḍhre cāpi daśaiva tu //
JaimGS, 2, 8, 4.0 brāhmaṇastveva pratyāharet //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 9.3 svarasya tu ghoṣenānvait //
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 40, 3.4 parokṣeṇaiva tu kṛtam bhavati //
JUB, 1, 54, 1.3 kāmaṃ ha tv ācāryadattam aśnīyāt //
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 3, 4, 4.2 triṣṭubhā tv eva paridadhyāt //
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 87, 15.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 96, 18.0 īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ //
JB, 1, 100, 18.0 īśvaro ha tu pramāyuko bhavitoḥ //
JB, 1, 103, 3.0 apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 112, 1.0 pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ //
JB, 1, 126, 15.0 tābhir ha pra tv ity eva pradudruvatuḥ //
JB, 1, 140, 14.0 īśvaro ha tv aprajā bhavitoḥ //
JB, 1, 140, 22.0 īśvaro ha tu svareṇa yajamānasya paśūn niḥsvaritoḥ //
JB, 1, 155, 11.0 gandharvalokatāṃ ha tvāva nātijayati //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 213, 23.0 bahuvarṣī ha tu parjanyo bhavati //
JB, 1, 220, 1.0 ā na indra kṣumantam iti vaiṇavam //
JB, 1, 226, 6.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 246, 27.0 api tv iha teṣu bhavati //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 300, 24.0 tat tūparyupary ajāmy eva vicikalpayiṣet //
JB, 1, 310, 19.0 no tu tṛcaikarcaṃ nāma //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 349, 3.0 brahmavarcasinī tv eva bhaviṣyatīti //
JB, 1, 349, 9.0 brahmavarcasinī tv evābhaviṣyad iti //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
JaimŚS, 8, 6.0 saṃsave tu kāryam //
JaimŚS, 26, 18.0 bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām //
Kauśikasūtra
KauśS, 8, 1, 4.0 saṃvatsaraṃ tu praśastam //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 8, 7, 23.0 mantroktaṃ tu praśastam //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 5, 11.2 āgneyaṃ tu pūrvaṃ nityam anvāhāryaṃ prajāpateḥ //
KauśS, 9, 5, 12.1 ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā /
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 5, 19.1 yas tu vidyād ājyabhāgau yajñān mantraparikramān /
KauśS, 10, 1, 4.0 citrāpakṣaṃ tu varjayet //
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
KauśS, 14, 5, 34.2 ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.2 nirbhayās tu sukhaṃ vaidyāś caranty akṣayyavṛttayaḥ //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 15.0 vārtraghnas tveva sthitaḥ //
KauṣB, 1, 5, 11.0 uccais tvevottamenānuyājena yajati //
KauṣB, 2, 2, 20.0 abhyādhāyeti tveva sthitam //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 4, 10, 11.0 trihavis tu sthitā //
KauṣB, 5, 8, 24.0 āvāhayed iti tveva sthitam //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 6, 5, 10.0 bahvṛcam iti tveva sthitam //
KauṣB, 7, 4, 5.0 ekā ha tveva vyāhṛtir dīkṣitavādaḥ satyam eva //
KauṣB, 8, 2, 17.0 vārtraghnau tveva sthitau //
KauṣB, 8, 2, 20.0 juṣāṇayājyau tveva sthitau //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 8, 20.0 yathāmnātam iti tveva sthitam //
KauṣB, 8, 12, 9.0 na tvevābhyunnayeta //
KauṣB, 11, 5, 3.0 śuddha iti tv eva sthitaḥ //
KauṣB, 12, 6, 10.0 yadi tu svayaṃ hotā syād anūttiṣṭhet //
KauṣB, 12, 8, 15.0 ekādaśinīs tv evānvāyātayeyur iti sā sthitiḥ //
Kauṣītakyupaniṣad
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 3, 3.1 ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
KaṭhUp, 3, 3.2 buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca //
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
KaṭhUp, 3, 6.1 yas tu vijñānavān bhavati yuktena manasā sadā /
KaṭhUp, 3, 7.1 yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ /
KaṭhUp, 3, 8.1 yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ /
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 3, 9.1 vijñānasārathir yas tu manaḥpragrahavān naraḥ /
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 12.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ //
KaṭhUp, 5, 5.2 itareṇa tu jīvanti yasminn etāv upāśritau //
KaṭhUp, 6, 8.1 avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca /
Khādiragṛhyasūtra
KhādGS, 1, 1, 24.0 kāmaṃ tvadhiyajñaṃ vyāharet //
KhādGS, 1, 3, 4.1 mantrābhivādāt tu pāṇigrahaṇasya pūrvaṃ vyākhyātam //
KhādGS, 1, 5, 34.0 tūṣṇīṃ tu kuryāt //
KhādGS, 1, 5, 35.0 sarvasya tvannasyaitatkuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 5, 8.0 aniyuktaṃ tvahatam //
KhādGS, 3, 2, 31.0 kārṣvaṃ tu kaṭhakauthumāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 7.0 ādiṃ tv ācāryāḥ //
KātyŚS, 1, 5, 9.0 guṇānāṃ tu bhūyastvāt //
KātyŚS, 1, 5, 12.0 grahaṇasādanāvadānapradāneṣu tu vacanāt //
KātyŚS, 1, 5, 15.0 ṣoḍaśini tv ānupūrvyabhūyastvāt //
KātyŚS, 1, 6, 5.0 guṇahānau tu śeṣabhāvāt //
KātyŚS, 1, 6, 11.0 sattriṣu tu śruteḥ //
KātyŚS, 1, 7, 10.0 na grahaṇalavanastaraṇājyagrahaṇeṣu tu //
KātyŚS, 1, 7, 13.0 svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛt kāladravyaikārthatvāt //
KātyŚS, 1, 7, 27.0 viparyasya pitryeṣu tu sakṛd dakṣiṇā ca //
KātyŚS, 6, 7, 4.0 vikrayī tv anyaḥ śūdrasaṃyogāt //
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
KātyŚS, 15, 3, 39.0 kilāsābādhaṃ tu //
KātyŚS, 15, 8, 12.0 ekaṃ tv ānupūrvyayogāt //
KātyŚS, 15, 10, 23.0 havirbhir vāśvinābhāvas tu //
KātyŚS, 20, 7, 24.0 devatātantreṇa tu //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 8.0 yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā //
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 19, 4.0 asaṃbhave tv ekapaśuḥ //
KāṭhGS, 36, 13.0 māṃsaṃ tu nāśnītaḥ //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Kāṭhakasaṃhitā
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
KS, 7, 15, 36.0 ādheyās tv evāgnim ādadhānena //
KS, 8, 4, 27.0 parā tu bhaviṣyantīti //
KS, 8, 4, 36.0 prajā tv eṣāṃ na bhaviṣyatīti //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 12, 20.0 durgopas tu //
KS, 8, 12, 33.0 gṛhe tv asya tato nāśnīyāt //
KS, 9, 14, 10.0 na tv enam aparo 'nujāyate //
KS, 11, 2, 87.0 trivṛtaṃ tu //
KS, 11, 5, 43.0 īśvaras tu tad ati duścarmaiva bhavitoḥ //
KS, 12, 3, 32.0 hato vṛtro 'stṛtas tv iti //
KS, 12, 8, 38.0 vindate putraṃ paścāccara iva tu bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 1, 4, 8, 38.0 iti māṃsaṃ tu na paceyuḥ //
MS, 1, 4, 10, 43.0 manas tu nātinedanti //
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 14, 34.0 śabalaṃ tv asyātman jāyate //
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 8, 3, 28.0 na tu skannasya prāyaścittir asti //
MS, 1, 8, 7, 24.0 prajananaṃ tu chambaṭkaroti //
MS, 1, 8, 8, 4.0 gṛhe tu tasya tataḥ paro nāśnīyāt //
MS, 1, 9, 6, 23.0 neva tv aparo 'nujāyate //
MS, 1, 9, 6, 24.0 tejasvīva tu bhavati //
MS, 1, 10, 8, 39.0 yāvattarasaṃ tv evaiti //
MS, 1, 10, 12, 17.0 sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca //
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 2, 3, 6, 33.0 samānaṃ vai cakṣur dvedhā tu //
MS, 2, 3, 7, 2.0 indras tu nāpy upait //
MS, 2, 4, 5, 10.0 adakṣiṇas tu syāt //
MS, 2, 5, 3, 26.0 āgneyaṃ tu pūrvam ajam ālabheta //
MS, 2, 5, 3, 29.0 āgneyaṃ tu pūrvam ajam ālabheta //
MS, 2, 5, 3, 52.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata //
MS, 2, 5, 3, 57.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta //
MS, 2, 5, 4, 14.0 āpo ha tv evāsat khananti //
MS, 2, 5, 5, 31.1 yatra bhūmer jāyeta tat prajijñāseta /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
MuṇḍU, 3, 2, 10.3 teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam //
Mānavagṛhyasūtra
MānGS, 1, 4, 14.1 śukriyasya pravargyakalpe niyamo vyākhyātas trayoviṃśaṃ tu saṃmīlya //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
Nirukta
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
N, 1, 3, 3.0 nāmākhyātayostu karmopasaṃyogadyotakā bhavanti //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 6.0 pāpavasīyasaṃ tu bhavati //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 7, 22.0 yajamānaṃ tu svargāl lokād avagṛhṇāti //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 9, 2, 13.0 ā na indra kṣumantam ity ākūpāram //
PB, 9, 2, 18.0 ā tv etā niṣīdateti daivātitham //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 3.0 yakṣyamāṇāstvṛtvijaḥ //
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 18, 6.0 striyai tu mūrdhānam evāvajighrati tūṣṇīm //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 6, 8.0 kāmaṃ tu yājñikasya //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 8, 8.0 anyasmiṃs tv anājñāte kayānīyā dvitīyam āvartayet //
SVidhB, 1, 8, 12.0 anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.3 prajāṃ tu na vetsyanta iti /
TB, 1, 1, 4, 6.7 prajāṃ tu na vindate /
TB, 2, 1, 5, 9.5 tasya tv eva hutam /
TB, 2, 1, 5, 10.2 tasya tv eva hutam /
TB, 2, 2, 8, 6.8 tasya tv eva gṛhītāḥ /
TB, 2, 3, 2, 5.9 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 4, 6.11 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 10, 3.5 bhogaṃ tu ma ācakṣva /
Taittirīyasaṃhitā
TS, 1, 7, 2, 27.1 na chinattīti hovāca pra tu janayatīti //
TS, 1, 7, 3, 30.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sa tv eveṣṭāpūrtī //
TS, 2, 1, 5, 4.5 āpas tvāvāsataḥ sad dadatīti /
TS, 2, 2, 12, 23.2 ā bhara /
TS, 6, 1, 10, 2.0 gos tu mahimānaṃ nāvatiret //
TS, 6, 2, 7, 7.0 pūrvāṃ tu māgner āhutir aśnavatā iti //
TS, 6, 6, 3, 47.0 yad bhindūnām bhakṣayet paśumānt syād varuṇas tv enaṃ gṛhṇīyāt //
Taittirīyopaniṣad
TU, 2, 7, 1.9 tattveva bhayaṃ viduṣo manvānasya /
Taittirīyāraṇyaka
TĀ, 5, 6, 12.6 prajāṃ tv asyai nirdahet /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 9.0 kāmaṃ tu vedāṅgāni //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 14.0 vratacārī tv eva syāt //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
Vaitānasūtra
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 5, 12.3 gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi /
VaitS, 2, 5, 12.4 āgnīdhro yajamānaś cottareṇa tu tāv ubhau /
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 3, 1.2 ābhiplavikāṃs tu sarvān //
VaitS, 6, 3, 4.2 pañcarcas tv āvāpaḥ //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 11.1 na tv anye pratilomakadharmāṇām //
VasDhS, 1, 22.3 yājanādhyāpanād yaunān na tu yānāsanād dānād iti //
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
VasDhS, 1, 42.1 rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret //
VasDhS, 1, 44.1 iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha //
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 23.1 na tu kadācij jyāyasīm //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
VasDhS, 2, 49.1 rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet /
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 3, 22.1 yas tv ekadeśaṃ sa upādhyāyaḥ //
VasDhS, 3, 25.1 kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt //
VasDhS, 3, 32.1 kaṇṭhagābhis tu kṣatriyaḥ //
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 3, 56.1 bhūmes tu saṃmārjanopalenollekhanaprokṣaṇopakaraṇair yathāsthānaṃ doṣaviśeṣāt prāyatyam upaiti //
VasDhS, 4, 32.2 aśauce yas tu śūdrasya sūtake vāpi bhuktavān /
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā //
VasDhS, 6, 20.2 dvātriṃśat tu gṛhasthasyāparimitaṃ brahmacāriṇaḥ //
VasDhS, 6, 29.1 śūdrānnena tu bhuktena maithunaṃ yo 'dhigacchati /
VasDhS, 8, 7.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
VasDhS, 8, 14.2 caturṇām āśramāṇāṃ tu gṛhasthaś ca viśiṣyate //
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet /
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 12, 14.2 snātakānāṃ tu nityaṃ syād antarvāsas tathottaram /
VasDhS, 12, 23.1 yas tu pāṇigṛhītāyā āsye kurvīta maithunam /
VasDhS, 13, 7.1 kāmaṃ tu vedāṅgāni //
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 14, 13.3 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tata iti //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 14, 19.1 cikitsakasya mṛgayoḥ śalyahartus tu pāpinaḥ /
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
VasDhS, 14, 25.4 dravāṇāṃ plāvanenaiva ghanānāṃ prokṣaṇena tu //
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 14, 45.1 bhakṣyau tu dhenvanaḍuhau medhyau vājasaneyake vijñāyate //
VasDhS, 14, 46.1 khaḍge tu vivadanty agrāmyaśūkare ca //
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 17.1 patitānāṃ tu caritavratānāṃ pratyuddhāraḥ //
VasDhS, 16, 9.1 prāptakāle tu tad yat //
VasDhS, 17, 52.1 anaṃśās tv āśramāntaragatāḥ //
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 17, 85.1 brahmasvaṃ tu viṣaṃ ghoram //
VasDhS, 18, 13.3 tasmācchūdrasamīpe tu nādhyetavyaṃ kadācana //
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
VasDhS, 19, 28.1 pratimāsam udvāhakaraṃ tv āgamayet //
VasDhS, 19, 39.1 śastradhārī sahoḍho vraṇasampanno vyapadiṣṭas tv ekeṣām //
VasDhS, 19, 45.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
VasDhS, 20, 6.1 kunakhī śyāvadantas tu kṛcchraṃ dvādaśarātraṃ caret //
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
VasDhS, 20, 18.3 etāni tu nivartante punaḥsaṃskārakarmaṇīti //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 9.1 vyavāye tīrthagamane dharmebhyas tu nivartate //
VasDhS, 21, 10.1 catasras tu parityājyāḥ śiṣyagā gurugā ca yā /
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 27.1 asthimatāṃ tv ekaikam //
VasDhS, 21, 31.1 nāstikavṛttis tv atikṛcchram //
VasDhS, 23, 25.1 asnigdhe tv ahorātram //
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
VasDhS, 26, 3.2 uttiṣṭhan pūrvasandhyāṃ tu prāṇāyāmair vyapohati //
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
VasDhS, 27, 18.1 sāvitryaṣṭasahasraṃ tu japaṃ kṛtvotthite ravau /
VasDhS, 28, 9.1 ajāśvā mukhato medhyā gāvo medhyās tu sarvataḥ //
VasDhS, 28, 13.2 abliṅgaṃ bārhaspatyaṃ tu vāksūktaṃ madhvṛcas tathā //
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
VasDhS, 28, 20.1 suvarṇanābhaṃ kṛtvā tu sakhuraṃ kṛṣṇamārgajam /
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 17.1 viprāyācamanārthaṃ tu dadyāt pūrṇakamaṇḍalum /
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
Vārāhagṛhyasūtra
VārGS, 3, 2.0 dvināmā tu brāhmaṇaḥ //
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 10, 6.4 prajñāyāṃ tu bāndhave ca vivadante //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
VārŚS, 1, 4, 3, 5.1 samayādhvaṃ gate tvāhavanīye mathyam āhāryaṃ vā //
VārŚS, 2, 1, 4, 2.1 na tv evānālabdhaprājāpatyasya //
VārŚS, 2, 2, 5, 26.1 dāśatayais tv āgneyaiḥ sūktaiḥ pratisūktam iṣṭakā upadadhāti //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 3, 27.1 pṛṣṭhyābhiplavān māsāṃs tv āvṛttān uttarasmin pakṣa upayanti //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 8, 15.1 tasyottamas tv āprīr uttamo yājyānuvākyā uttamo yājyānuvākyā //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 29.0 prakṣālayīta tv aśuciliptāni guror asaṃdarśe //
ĀpDhS, 1, 3, 10.0 ajinaṃ tv evottaraṃ dhārayet //
ĀpDhS, 1, 3, 27.0 nānumānena bhaikṣam ucchiṣṭaṃ dṛṣṭaśrutābhyāṃ tu //
ĀpDhS, 1, 4, 19.0 prāk tu yāthākāmī //
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 5, 18.0 udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam //
ĀpDhS, 1, 6, 6.0 abhibhāṣitas tv āsīnaḥ pratibrūyāt //
ĀpDhS, 1, 6, 11.0 adhvāpannas tu karmayukto vāsīdet //
ĀpDhS, 1, 6, 19.0 adhonivītas tv ekavastraḥ //
ĀpDhS, 1, 6, 33.0 deśāt tv āsanāc ca saṃsarpet //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 9, 8.0 jñāyamāne tu tasminn eva deśe nādhīyīta //
ĀpDhS, 1, 9, 11.0 śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evānadhyāyaḥ //
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 9, 16.0 abhinirhṛtānāṃ tu sīmny anadhyāyaḥ //
ĀpDhS, 1, 10, 9.0 satreṣu tu vacanād vapanaṃ śikhāyāḥ //
ĀpDhS, 1, 10, 30.0 aśrāddhena tu paryavadadhyāt //
ĀpDhS, 1, 12, 11.0 yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti //
ĀpDhS, 1, 13, 16.0 vṛddhānāṃ tu //
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
ĀpDhS, 1, 14, 17.0 sarvatra tu pratyutthāyābhivādanam //
ĀpDhS, 1, 14, 25.2 pitāputrau sma tau viddhi tayos tu brāhmaṇaḥ pitā //
ĀpDhS, 1, 15, 11.0 uttīrya tv ācāmet //
ĀpDhS, 1, 16, 9.0 bhokṣyamāṇas tu prayato 'pi dvir ācāmed dviḥ parimṛjet sakṛd upaspṛśet //
ĀpDhS, 1, 16, 21.0 aprayatopahatam annam aprayataṃ na tv abhojyam //
ĀpDhS, 1, 16, 22.0 aprayatena tu śūdreṇopahṛtam abhojyam //
ĀpDhS, 1, 17, 8.0 kṛtabhūmau tu bhuñjīta //
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
ĀpDhS, 1, 21, 11.0 adharmāṇāṃ tu satatam ācāraḥ //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 23, 3.1 doṣāṇāṃ tu vinirghāto yogamūla iha jīvite /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 1, 28, 15.0 gurutalpagāmī tu suṣirāṃ sūrmiṃ praviśyobhayata ādīpyābhidahed ātmānam //
ĀpDhS, 1, 28, 18.3 kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 20.0 striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam //
ĀpDhS, 1, 29, 1.5 kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
ĀpDhS, 1, 30, 15.0 śiras tu prāvṛtya mūtrapurīṣe kuryād bhūmyāṃ kiṃcid antardhāya //
ĀpDhS, 1, 30, 17.0 svāṃ tu chāyām avamehet //
ĀpDhS, 2, 4, 24.0 brāhmaṇa ācāryaḥ smaryate tu //
ĀpDhS, 2, 7, 13.4 vrātya tarpayaṃs tv iti //
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 10, 3.1 indriyaprītyarthasya tu bhikṣaṇam animittam /
ĀpDhS, 2, 11, 6.0 sametya tu brāhmaṇasyaiva panthāḥ //
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
ĀpDhS, 2, 16, 3.0 tatra pitaro devatā brāhmaṇās tv āhavanīyārthe //
ĀpDhS, 2, 16, 7.2 kartus tu kālābhiniyamāt phalaviśeṣaḥ //
ĀpDhS, 2, 16, 20.2 yuvamāriṇas tu bhavanti //
ĀpDhS, 2, 16, 24.0 snehavati tv evānne tīvratarā pitṝṇāṃ prītir drāghīyāṃsaṃ ca kālam //
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
ĀpDhS, 2, 19, 2.0 anāyuṣyaṃ tv evaṃmukhasya bhojanaṃ mātur ity upadiśanti //
ĀpDhS, 2, 19, 17.0 naiyyamikaṃ tu śrāddhaṃ snehavad eva dadyāt //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 1.2 rājñas tu viśeṣād vakṣyāmaḥ //
ĀpDhS, 2, 26, 19.0 buddhipūrvaṃ tu duṣṭabhāvo daṇḍyaḥ //
ĀpDhS, 2, 26, 21.0 kumāryāṃ tu svāny ādāya nāśyaḥ //
ĀpDhS, 2, 26, 24.0 nirveṣābhyupāye tu svāmibhyo 'vasṛjet //
ĀpDhS, 2, 27, 17.0 cakṣunirodhas tv eteṣu brāhmaṇasya //
ĀpDhS, 2, 29, 13.2 lakṣaṇakarmaṇāt tu samāpyate //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 7, 18.1 pūrṇapātras tu dakṣiṇety eke //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 6.1 uttamāṃ tu japed āhavanīye vādadhyāt //
ĀpŚS, 7, 2, 16.1 puruṣamātrī tv etasyāvamā mātrā /
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 18, 6, 11.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 18, 12, 5.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 18, 19, 16.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 19, 4, 4.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
ĀpŚS, 19, 27, 15.2 yavamayas tu madhye //
ĀpŚS, 20, 23, 3.1 samānaṃ tu sviṣṭakṛdiḍam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 2.1 yat tu samānaṃ tad vakṣyāmaḥ //
ĀśvGS, 1, 9, 3.1 yadi tūpaśāmyet patny upavased ity eke //
ĀśvGS, 1, 9, 6.1 kāmaṃ tu vrīhiyavatilaiḥ //
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 15, 7.1 yugmāni tv eva puṃsām ayujāni strīṇām //
ĀśvGS, 1, 18, 3.0 keśaśabde tu śmaśruśabdān kārayet //
ĀśvGS, 2, 4, 11.1 na tv eva anaṣṭakaḥ syāt //
ĀśvGS, 2, 7, 5.0 kaṇṭakikṣīriṇas tu samūlān parikhāya udvāsayet //
ĀśvGS, 3, 8, 3.0 samidhaṃ tvāhared aparājitāyāṃ diśi yajñiyasya vṛkṣasya //
ĀśvGS, 4, 1, 14.0 kaṇṭakikṣīriṇas tv iti yathoktaṃ purastāt //
ĀśvGS, 4, 7, 4.1 na tvevaikaṃ sarveṣām //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 34.0 niyogāttu prāśnīyāt svastyayana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 24.1 etat tv api paurṇamāsāt //
ĀśvŚS, 4, 2, 14.2 saṃvatsaraṃ tv eva savrate //
ĀśvŚS, 4, 2, 16.1 karmācāras tv ekāhānām //
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 8, 30.1 dīkṣitas tu vasordhārām upasarpet //
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
ĀśvŚS, 4, 10, 13.1 yadi tv agreṇa pratyeyāt prapādyamāne //
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
ĀśvŚS, 7, 2, 13.0 sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 7, 6.0 kayāśubhīyasya tu navamy uttamānyatrāpi yatra nividdhānaṃ syāt //
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
ĀśvŚS, 9, 1, 7.0 sāhasrās tvatirātrāḥ //
ĀśvŚS, 9, 1, 10.0 samāvat tveva dakṣiṇā nayeyuḥ //
ĀśvŚS, 9, 1, 11.0 atiriktās tūttame 'dhikāḥ //
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
ĀśvŚS, 9, 3, 5.0 cakrābhyāṃ tu parvāntareṣu caranti //
ĀśvŚS, 9, 4, 3.0 abhiṣecanīye tu dvātriṃśataṃ dvātriṃśataṃ sahasrāṇi pṛthaṅmukhyebhyaḥ //
ĀśvŚS, 9, 5, 6.0 pragāthebhyas tu mādhyaṃdine //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 10, 2.1 taṃ pratnatheti tu trayodaśa vaiśvadevam //
ĀśvŚS, 9, 10, 10.1 tābhyāṃ tu pūrve aikāhike //
ĀśvŚS, 9, 10, 15.2 nābhānediṣṭhas tv iha pūrvo vaiśvadevāt tṛcāt //
ĀśvŚS, 9, 10, 16.1 evayāmarut tv āgnimārute mārutāt //
ĀśvŚS, 9, 11, 11.0 atirātras tv iha //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 2, 2, 2, 5.6 dadyāt tv eva yathāśraddham bhūyasīḥ /
ŚBM, 2, 2, 2, 11.2 pra tv evāsurebhyo bravāmeti //
ŚBM, 2, 2, 3, 4.7 upa ha tv evānyāḥ prajā yāvatso yāvatsa iva tiṣṭhante //
ŚBM, 2, 2, 3, 7.5 varṣā ha tv eva sarveṣām ṛtūnāṃ rūpam /
ŚBM, 2, 2, 3, 9.1 ādityas tv eva sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 4, 5.1 sa ha tveva paśumālabheta /
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 7, 3.2 yajñasya ha tv evaitāni parvāṇi /
ŚBM, 4, 5, 8, 2.3 rohiṇī ha tv evopadhvastā syāt /
ŚBM, 4, 5, 10, 8.6 net tv evātīreko 'sti //
ŚBM, 4, 6, 6, 7.1 anena tv evopacaret /
ŚBM, 4, 6, 9, 11.4 itaraṃ tu kṛtataram //
ŚBM, 4, 6, 9, 18.4 hotus tv eva vyākhyānam //
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 8, 2, 5.5 dvis tu kṛtvo 'bhyavaharati /
ŚBM, 10, 1, 1, 9.3 itthaṃ ha tv evāpi mithunaḥ /
ŚBM, 10, 1, 1, 10.3 annaṃ ha tv evāyam ātmā /
ŚBM, 10, 2, 3, 18.10 ekaśatavidhaṃ tu nātividadhīta /
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 4, 1, 10.2 yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti /
ŚBM, 10, 4, 5, 2.18 etanmayo bhavatīti tv eva vidyāt //
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 4, 2.1 antarikṣaṃ ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.1 dyaur ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 4.1 ādityo ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 5.1 nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 7.1 chandāṃsi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 10.1 saṃvatsaro ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 12.1 ātmā ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 1, 19.1 puruṣamātraṃ tv eva kuryāt /
ŚBM, 13, 8, 1, 20.3 puruṣamātraṃ tv evoddhanyāt /
ŚBM, 13, 8, 3, 12.1 adhojānu tv eva kuryāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 3.1 śrutaṃ tu sarvān atyeti //
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 1, 10, 9.1 raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābhicārikam /
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 1, 28, 21.0 tṛtīye tu pravapane gāṃ dadāty ahataṃ ca vāsaḥ //
ŚāṅkhGS, 2, 5, 7.0 sāvitrīṃ tv eva //
ŚāṅkhGS, 2, 6, 5.0 mātaraṃ tv eva prathamāṃ //
ŚāṅkhGS, 2, 11, 11.0 śākvaraṃ tu saṃvatsaram //
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 2, 17, 4.1 vaiśvadevam imaṃ ye tu sāyaṃ prātaḥ prakurvate /
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 4, 5, 17.2 aṣṭakāsu tv ahorātram ṛtvantyāsu ca rātriṣu //
ŚāṅkhGS, 4, 8, 4.0 bhūyāṃsas tu yathāvakāśam //
ŚāṅkhGS, 4, 12, 30.0 na tv eva tu śmaśānam //
ŚāṅkhGS, 4, 12, 30.0 na tv eva tu śmaśānam //
ŚāṅkhGS, 5, 4, 1.0 yadi pārvaṇas tv akṛto 'nyataras tataś caruḥ //
ŚāṅkhGS, 5, 5, 8.0 na tv eva tu kṛṣṇāyāḥ //
ŚāṅkhGS, 5, 5, 8.0 na tv eva tu kṛṣṇāyāḥ //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ vā janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 2, 12.0 prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā vā //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
ŚāṅkhGS, 6, 4, 3.0 śakvarīṇāṃ tu pūrvam //
ŚāṅkhGS, 6, 4, 7.0 saṃhitānāṃ tu pūrvam ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmīti viśeṣaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 8.0 kāmaṃ tu sattriṇāṃ hotā śaṃset //
ŚāṅkhĀ, 1, 5, 11.0 deśena tvevopatiṣṭheta //
ŚāṅkhĀ, 2, 17, 10.0 bṛhatīsampannam iti tveva sthitam //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 23, 2.0 ye tu kecana śabdā vācam eva tāṃ vidyāt //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 7, 21.0 imāṃ tv evam ācakṣate //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 10, 11.1 ā na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 29, 1.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 169, 4.1 tvaṃ na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 36, 9.1 ā bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 41, 1.1 ā na indra madryagghuvānaḥ somapītaye /
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 51, 10.2 pibā tv asya girvaṇaḥ //
ṚV, 4, 1, 10.1 sa no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 22, 5.1 tā ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 6.1 tā te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 32, 1.1 ā na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha niṣadya //
ṚV, 6, 21, 8.1 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ /
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 31, 4.2 viddhī tv asya no vaso //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 8, 1, 16.1 ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi /
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 22.1 ā ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 7, 11.2 ā na upa gantana //
ṚV, 8, 13, 14.1 ā gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 21, 10.2 ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam //
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 69, 16.1 ā suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 81, 1.1 ā na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 9, 72, 8.1 sa pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 72, 9.1 ā na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 107, 24.1 sa pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 85, 35.2 sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati //
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 101, 10.1 ā ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
Ṛgvedakhilāni
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 10, 23.1 ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ /
ṚVKh, 3, 10, 23.2 tapasas tapasogryaṃ tu pāvamānīr ṛco japet //
ṚVKh, 3, 11, 2.3 pra tu drava pari kośaṃ niṣīda //
ṚVKh, 3, 17, 2.1 avidhavā bhava varṣāṇi śataṃ sāgraṃ tu suvratā /
ṚVKh, 3, 17, 5.1 indrasya tu yathendrāṇī śrīdharasya yathā śriyā /
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
ṚVJ, 1, 7.2 dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu //
ṚVJ, 1, 9.2 dhātā kaścāyanādyāś cārthapañcamastv ṛtuḥ //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 2, 3.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
ṚgVidh, 1, 3, 2.1 puraścaraṇam ādau tu karmaṇāṃ siddhikārakam /
ṚgVidh, 1, 3, 3.2 tiṣṭhed ahani rātrau tu śucir āsīta vāgyataḥ //
ṚgVidh, 1, 3, 4.2 oṃkārādyās tu tā japtvā sāvitrīṃ ca tadityṛcam //
ṚgVidh, 1, 3, 5.1 āpo hi ṣṭheti sūktaṃ tu śuddhavatyo 'ghamarṣaṇam /
ṚgVidh, 1, 5, 3.2 daśamī brāhmaṇaspatyā parā tu brahmaṇe smṛtā //
ṚgVidh, 1, 7, 5.2 upavāsas tu saptāham śiśusāṃtapanaṃ smṛtam //
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
ṚgVidh, 1, 9, 5.1 yāvakaḥ saptarātraṃ tu pātavyo niyatātmanā /
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 6.1 prāṇānām iva tu vidhṛtiḥ //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.1 oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim /
Arthaśāstra
ArthaŚ, 1, 4, 13.1 apraṇītastu mātsyanyāyam udbhāvayati //
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 15, 16.2 ārabdhārastu jānīyur ārabdhaṃ kṛtam eva vā //
ArthaŚ, 1, 15, 38.1 mahādoṣam upapannaṃ tu bhavati //
ArthaŚ, 1, 15, 40.1 deśakālakāryavaśena tvekena saha dvābhyām eko vā yathāsāmarthyaṃ mantrayeta //
ArthaŚ, 1, 17, 3.1 putrarakṣaṇaṃ tu //
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 17, 52.2 anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate //
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā //
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
ArthaŚ, 1, 19, 31.1 tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /
ArthaŚ, 1, 19, 32.2 dakṣiṇā vṛttisāmyaṃ tu dīkṣā tasyābhiṣecanam //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 8, 32.2 abhiyuktopajāpāt tu sūcako vadham āpnuyāt //
ArthaŚ, 2, 9, 34.2 na tu pracchannabhāvānāṃ yuktānāṃ caratāṃ gatiḥ //
ArthaŚ, 2, 9, 36.1 na bhakṣayanti ye tvarthān nyāyato vardhayanti ca /
ArthaŚ, 2, 10, 40.2 viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
ArthaŚ, 4, 2, 36.1 deśakālāntaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vṛddhim avakrayam /
ArthaŚ, 4, 4, 23.1 ārabdhārastu hiṃsāyāṃ gūḍhājīvāstrayodaśa /
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 7, 26.1 bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim /
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām //
ArthaŚ, 4, 8, 18.1 striyāstvardhakarma vākyānuyogo vā //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 11, 26.2 akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ //
ArthaŚ, 4, 12, 6.1 sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ //
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
ArthaŚ, 4, 12, 40.2 īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet //
ArthaŚ, 14, 2, 39.2 aśvamūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam //
Avadānaśataka
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 3.4 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 3, 9.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 4, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 7.7 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 8.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 8, 5.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 9, 7.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 10, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 6.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 20, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 21, 2.8 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 22, 2.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 4.8 api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 31.8 bodhisattvo mahāsattvo niryāsyati api tu khalu punarna kutaścinniryāsyati /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 1, 34.4 api tu sukhasaṃjñāmeva kṛtvā /
ASāh, 1, 38.2 api tu upālapsye tvā /
ASāh, 1, 38.3 artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ /
ASāh, 2, 2.4 ye tvavakrāntāḥ samyaktvaniyāmam na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 3, 11.5 sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.2 api tu khalu punarjāmbudvīpakānām api manuṣyāṇāṃ maṇiratnāni santi /
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 10, 7.7 api tu tān ārāgayiṣyati ārāgayitvā tāṃstathāgatānarhataḥ samyaksaṃbuddhānna virāgayiṣyati /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 37.0 na subrahmaṇyāyāṃ svaritasya tu udāttaḥ //
Aṣṭādhyāyī, 2, 4, 83.0 na avyayībhāvād ato 'm tv apañcamyāḥ //
Aṣṭādhyāyī, 4, 1, 163.0 jīvati tu vaṃśye yuvā //
Aṣṭādhyāyī, 5, 3, 68.0 vibhāṣā supo bahuc purastāt tu //
Aṣṭādhyāyī, 6, 1, 99.0 na āmreḍitasya antyasya tu vā //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Aṣṭādhyāyī, 7, 3, 26.0 ardhāt parimāṇasya pūrvasya tu vā //
Aṣṭādhyāyī, 8, 2, 98.0 pūrvaṃ tu bhāṣāyām //
Aṣṭādhyāyī, 8, 3, 2.0 atrānunāsikaḥ pūrvasya tu vā //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 17.1 dve vidye veditavye tu śabdabrahma paraṃ ca yat /
Brahmabindūpaniṣat, 1, 19.2 kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā //
Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 2, 25.1 naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmaharṣeḥ /
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 2, 56.1 vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
BCar, 3, 11.2 saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca //
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 3, 19.1 vātāyanebhyastu viniḥsṛtāni parasparāyāsitakuṇḍalāni /
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 49.1 śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
BCar, 3, 63.2 viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau //
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ //
BCar, 4, 26.1 rājñastu viniyogena kumārasya ca mārdavāt /
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 80.2 avāpa bhraṃśamapyevaṃ na tu seje na manmatham //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 88.1 yadā tu jarayāpītaṃ rūpamāsāṃ bhaviṣyati /
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 5, 22.2 parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje //
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
BCar, 6, 59.1 muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
BCar, 8, 15.1 praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ /
BCar, 8, 31.1 tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
BCar, 8, 85.1 yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 31.2 jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi //
BCar, 9, 32.2 yadā tu bhūtvāpi ciraṃ viyogastato guruṃ snigdhamapi tyajāmi //
BCar, 9, 33.1 maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 9, 82.1 tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
BCar, 10, 13.2 cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 11, 55.1 lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 72.2 avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ //
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 12, 21.2 saputro 'pratibuddhastu prajāpatirihocyate //
BCar, 12, 22.2 tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt //
BCar, 12, 26.2 itīhaivamahaṃkārastvanahaṃkāra vartate //
BCar, 12, 27.1 yastu bhāvānasaṃdigdhānekībhāvena paśyati /
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
BCar, 12, 54.1 yastu prītisukhāttasmādvivecayati mānasam /
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
BCar, 12, 58.1 asya dhyānasya tu phalaṃ samaṃ devairbṛhatphalaiḥ /
BCar, 12, 62.1 ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
BCar, 12, 63.1 adhyātmakuśalastvanyo nivartyātmānamātmanā /
BCar, 12, 68.1 iti tasya sa tadvākyaṃ gṛhītvā tu vicārya ca /
BCar, 12, 74.1 hitvā hitvā trayamidaṃ viśeṣastūpalabhyate /
BCar, 12, 74.2 ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam //
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 82.1 parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 31.1 śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ /
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
BCar, 13, 54.1 teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
BCar, 14, 7.1 dvitīye tvāgate yāme so 'dvitīyaparākramaḥ /
Carakasaṃhitā
Ca, Sū., 1, 4.2 jagrāha nikhilenādāv aśvinau tu punas tataḥ //
Ca, Sū., 1, 44.2 hrāsaheturviśeṣaśca pravṛttirubhayasya tu //
Ca, Sū., 1, 45.1 sāmānyamekatvakaraṃ viśeṣastu pṛthaktvakṛt /
Ca, Sū., 1, 45.2 tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca, Sū., 1, 55.2 tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ //
Ca, Sū., 1, 56.1 nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca, Sū., 1, 63.1 sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate /
Ca, Sū., 1, 71.1 bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham /
Ca, Sū., 1, 99.2 sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 1, 102.2 hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca, Sū., 1, 122.1 yogavit tvapyarūpajñas tāsāṃ tattvaviducyate /
Ca, Sū., 1, 123.1 yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca, Sū., 2, 33.1 upodikādadhibhyāṃ tu siddhā madavināśinī /
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 3, 28.2 śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 18.1 tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate /
Ca, Sū., 5, 36.1 rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ /
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 5, 40.2 śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam //
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 7, 26.1 imāṃstu dhārayedvegān hitārthī pretya ceha ca /
Ca, Sū., 7, 50.2 nijānāmitareṣāṃ tu pṛthagevopadekṣyate //
Ca, Sū., 8, 16.1 manasastu cintyamartham /
Ca, Sū., 9, 10.2 vijñātā śāsitā yoktā pradhānaṃ bhiṣagatra tu //
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 9, 27.3 bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ //
Ca, Sū., 10, 10.2 vikalpo na tvasādhyānāṃ niyatānāṃ vikalpanā //
Ca, Sū., 11, 4.1 āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvatpūrvataramāpadyeta /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 12.2 balārthe snehane cāgryamairaṇḍaṃ tu virecane //
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 38.1 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ /
Ca, Sū., 13, 51.2 snehanasya prakarṣau tu saptarātratrirātrakau //
Ca, Sū., 13, 65.2 snihyati krūrakoṣṭhastu saptarātreṇa mānavaḥ //
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 13, 81.2 syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat //
Ca, Sū., 14, 37.2 uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ //
Ca, Sū., 14, 38.2 vidāhaparihārārthaṃ syāt prakarṣastu śītale //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 55.1 ya evāśmaghanasvedavidhirbhūmau sa eva tu /
Ca, Sū., 14, 61.1 dhītīkāṃ tu karīṣāṇāṃ yathoktānāṃ pradīpayet /
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 14, 70.4 śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 19.1 daridrastvāpadaṃ prāpya prāptakālaṃ viśodhanam /
Ca, Sū., 16, 4.1 yaṃ vaidyamānī tvabudho virecayati mānavam /
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca, Sū., 16, 25.1 yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca, Sū., 16, 37.1 samaistu hetubhiryasmāddhātūn saṃjanayet samān /
Ca, Sū., 17, 15.1 pṛthagdiṣṭāstu ye pañca saṃgrahe paramarṣibhiḥ /
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 53.1 hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca, Sū., 17, 55.1 hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ /
Ca, Sū., 17, 57.1 mārutastu kaphe hīne pittaṃ ca kupitaṃ dvayam /
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 17, 106.2 sādhyāḥ pittolbaṇāstāstu sambhavantyalpamedasaḥ //
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 13.1 śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca /
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 18, 36.2 kuśalena tvanukrāntaḥ kṣipraṃ sampadyate sukhī //
Ca, Sū., 19, 6.3 na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 5.0 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Sū., 20, 6.0 sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṃdehamāpadyante //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 21.1 yastu rogam avijñāya karmāṇyārabhate bhiṣak /
Ca, Sū., 20, 22.1 yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ /
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 35.1 yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca, Sū., 21, 43.1 grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca, Sū., 21, 50.2 arūkṣamanabhiṣyandi tvāsīnapracalāyitam //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 24, 25.1 yadā tu raktavāhīni rasasaṃjñāvahāni ca /
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 25, 11.1 rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 15.1 ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā /
Ca, Sū., 25, 18.1 bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate /
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 25, 21.1 bhāvahetuḥ svabhāvastu vyādhīnāṃ puruṣasya ca /
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 35.3 āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ //
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 15.2 yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca, Sū., 26, 17.2 vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca //
Ca, Sū., 26, 21.1 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Ca, Sū., 26, 21.2 ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt //
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 23.1 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca, Sū., 26, 24.1 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā /
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā yā tu yujyate //
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 57.1 gaurave lāghave caiva so 'varas tūbhayorapi /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 68.2 tadvaddantī prabhāvāttu virecayati mānavam //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 91.2 yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ //
Ca, Sū., 26, 91.2 yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ //
Ca, Sū., 26, 95.2 etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā //
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Sū., 26, 100.2 sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 15.2 bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ //
Ca, Sū., 27, 48.1 lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ /
Ca, Sū., 27, 56.1 yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā /
Ca, Sū., 27, 61.1 viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ /
Ca, Sū., 27, 89.1 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam /
Ca, Sū., 27, 90.2 rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu //
Ca, Sū., 27, 91.2 kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit //
Ca, Sū., 27, 107.1 śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut /
Ca, Sū., 27, 111.1 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tv ati /
Ca, Sū., 27, 112.2 cirbhaṭairvāruke tadvadvarcobhedahite tu te //
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Sū., 27, 118.1 śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ /
Ca, Sū., 27, 119.1 pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 27, 123.3 sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ //
Ca, Sū., 27, 138.1 bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam /
Ca, Sū., 27, 150.2 rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam //
Ca, Sū., 27, 152.2 guṇais tair eva saṃyuktaṃ bhedanaṃ tv amlavetasam //
Ca, Sū., 27, 168.2 snigdhasiddhaṃ viśuṣkaṃ tu mūlakaṃ kaphavātajit //
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Sū., 28, 15.1 vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca, Sū., 28, 29.1 śāntirindriyajānāṃ tu trimarmīye pravakṣyate /
Ca, Sū., 28, 35.2 jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca, Sū., 28, 36.2 rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Ca, Sū., 28, 40.2 rajyate na tu vijñātā vijñāne hy amalīkṛte //
Ca, Sū., 28, 44.1 yattu rogasamutthānamaśakyamiha kenacit /
Ca, Sū., 28, 45.1 āhārasaṃbhavaṃ yastu rogāścāhārasaṃbhavāḥ /
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Sū., 29, 13.1 ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Ca, Sū., 30, 11.1 yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 76.2 sthāpayatyāptam ātmānam āptaṃ tvāsādya bhidyate //
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 1, 32.1 jvarastveka eva saṃtāpalakṣaṇaḥ /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 39.2 ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 2, 13.1 virecanaṃ tu pittasya jayārthe paramauṣadham /
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 21.2 ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati //
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 12.1 tridoṣahetuliṅgasaṃnipāte tu sānnipātikaṃ gulmamupadiśanti kuśalāḥ /
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 10.1 te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti //
Ca, Nid., 4, 21.1 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ /
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 25.1 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 13.1 yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Nid., 5, 14.2 sa evātipravṛddhastu chidyate 'tiprayatnataḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 5.3 jīvan hi puruṣastviṣṭaṃ karmaṇaḥ phalamaśnute //
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 7.5 tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ //
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Nid., 7, 18.4 tatrāsādhyasaṃyogaṃ sādhyāsādhyasaṃyogaṃ cāsādhyaṃ vidyāt sādhyaṃ tu sādhyasaṃyogam /
Ca, Nid., 7, 20.1 ye tvenamanuvartante kliśyamānaṃ svakarmaṇā /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 13.1 sādhyāṃstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ /
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 40.2 vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 10.1 na tv evaṃ khalu sarvatra /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Ca, Vim., 1, 22.6 rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ /
Ca, Vim., 1, 22.10 kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 13.2 visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 30.2 smṛtaḥ puruṣakārastu kriyate yadihāparam //
Ca, Vim., 3, 41.3 ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 47.1 alpodakadrumo yastu pravātaḥ pracurātapaḥ /
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 4.6 tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān //
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Ca, Vim., 6, 5.4 vātapittaśleṣmāṇastu khalu śārīrā doṣāḥ /
Ca, Vim., 6, 7.0 prakupitāstu khalu te prakopaṇaviśeṣād dūṣyaviśeṣācca vikāraviśeṣān abhinirvartayantyaparisaṃkhyeyān //
Ca, Vim., 6, 9.0 niyatastvanubandho rajastamasoḥ parasparaṃ na hyarajaskaṃ tamaḥ pravartate //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.3 anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ /
Ca, Vim., 7, 4.2 vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 7, 7.1 prājñāstu sarvamājñāya parīkṣyamiha sarvathā /
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.1 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 14.4 yathopadeśaṃ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ /
Ca, Vim., 8, 16.1 dvividhā tu khalu tadvidyasaṃbhāṣā bhavati saṃdhāyasaṃbhāṣā vigṛhyasaṃbhāṣā ca //
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 20.1 pariṣattu khalu dvividhā jñānavatī mūḍhapariṣacca /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 67.1 vādastu khalu bhiṣajāṃ pravartamānaḥ pravartetāyurveda eva nānyatra /
Ca, Vim., 8, 71.1 kāryayonistu sā yā vikriyamāṇā kāryatvamāpadyate //
Ca, Vim., 8, 72.1 kāryaṃ tu tad yasyābhinirvṛttim abhisaṃdhāya kartā pravartate //
Ca, Vim., 8, 75.1 deśastvadhiṣṭhānam //
Ca, Vim., 8, 77.1 pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 83.1 dvividhā tu khalu parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 91.1 anubandhastu khalvāyuḥ tasya lakṣaṇaṃ prāṇaiḥ saha saṃyogaḥ //
Ca, Vim., 8, 92.1 deśastu bhūmirāturaśca //
Ca, Vim., 8, 93.4 auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate //
Ca, Vim., 8, 94.1 āturastu khalu kāryadeśaḥ /
Ca, Vim., 8, 98.1 vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ /
Ca, Vim., 8, 100.1 sarvaguṇasamuditāstu samadhātavaḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 112.1 ato viparītāstvasārāḥ //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 123.2 vikṛtibalatraividhyena tu doṣabalaṃ trividhamanumīyate /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 129.1 pravṛttistu pratikarmasamārambhaḥ /
Ca, Vim., 8, 132.1 parīkṣāyāstu khalu prayojanaṃ pratipattijñānam /
Ca, Vim., 8, 133.1 yatra tu khalu vamanādīnāṃ pravṛttiḥ yatra ca nivṛttiḥ tadvyāsataḥ siddhiṣūttaramupadekṣyāmaḥ //
Ca, Vim., 8, 134.1 pravṛttinivṛttilakṣaṇasaṃyoge tu gurulāghavaṃ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām /
Ca, Vim., 8, 135.1 yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṃ gacchanti tānyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Vim., 8, 150.2 anuvāsanaṃ tu sneha eva /
Ca, Vim., 8, 150.3 snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca /
Ca, Vim., 8, 150.6 jaṅgamātmakastu vasā majjā sarpiriti /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 157.1 doṣādīnāṃ tu bhāvānāṃ sarveṣāmeva hetumat /
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 1, 24.1 ekaikādhikayuktāni khādīnāmindriyāṇi tu /
Ca, Śār., 1, 36.2 tābhyāṃ nirākṛtābhyāṃ tu sattvavṛddhyā nivartate //
Ca, Śār., 1, 46.1 na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ /
Ca, Śār., 1, 49.1 karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu /
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Ca, Śār., 1, 54.1 ātmā jñaḥ karaṇairyogājjñānaṃ tvasya pravartate /
Ca, Śār., 1, 58.2 śīghragatvātsvabhāvāt tvabhāvo na vyativartate //
Ca, Śār., 1, 59.1 anādiḥ puruṣo nityo viparītastu hetujaḥ /
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 1, 79.2 sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ //
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 92.1 pāramparyānubandhastu duḥkhānāṃ vinivartate /
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 1, 97.1 yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate /
Ca, Śār., 1, 129.2 sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ //
Ca, Śār., 1, 130.2 hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ //
Ca, Śār., 2, 21.1 vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ /
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 2, 36.2 bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ //
Ca, Śār., 2, 38.2 gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma //
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 6, 5.1 yaugapadyena tu virodhināṃ dhātūnāṃ vṛddhihrāsau bhavataḥ /
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.1 balavṛddhikarāstvime bhāvā bhavanti /
Ca, Śār., 6, 14.1 āhārapariṇāmakarāstvime bhāvā bhavanti /
Ca, Śār., 6, 15.1 tatra tu khalveṣāmūtrādīnām āhārapariṇāmakarāṇāṃ bhāvānāmime karmaviśeṣā bhavanti /
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 18.4 prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 24.2 paraṃ tvataḥ svatantravṛttirbhavati //
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 15.1 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 12.2 kiṃtu paribarho varṇavarjaṃ syāt /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 29.5 nyubjāṃ tvenām āsthāpanānuvāsanābhyām upacaret //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.6 navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 37.1 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 1, 7.2 lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu /
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 2, 4.1 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat /
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 7.1 jñānasambodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Indr., 5, 6.1 pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān /
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Ca, Indr., 7, 13.1 vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ /
Ca, Indr., 7, 13.2 vāyavī tu vināśāya kleśāya mahate 'pi vā //
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Ca, Indr., 7, 17.1 nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu /
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Indr., 9, 24.1 tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam /
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Ca, Cik., 1, 5.2 svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam //
Ca, Cik., 1, 13.1 svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham /
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 27.2 saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 1, 28.1 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret /
Ca, Cik., 1, 36.2 yānyuktāni harītakyā vīryasya tu viparyayaḥ //
Ca, Cik., 1, 38.2 tasmātphalāni tajjāni grāhayetkālajāni tu //
Ca, Cik., 1, 46.1 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam /
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 18.1 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ /
Ca, Cik., 3, 14.1 ityasya prakṛtiḥ proktā pravṛttistu parigrahāt /
Ca, Cik., 3, 30.2 śarīraṃ balakālastu nidāne saṃpradarśitaḥ //
Ca, Cik., 3, 38.1 icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ /
Ca, Cik., 3, 42.1 prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ /
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 60.2 iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam //
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 3, 74.2 sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ //
Ca, Cik., 3, 110.1 sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā /
Ca, Cik., 3, 111.2 āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ //
Ca, Cik., 3, 120.2 prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi //
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 162.2 na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate //
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 3, 209.1 pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ /
Ca, Cik., 3, 273.2 jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ //
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 3, 279.2 jvare mārutaje tv ādāv anapekṣyāpi hi kramam //
Ca, Cik., 3, 305.2 hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā //
Ca, Cik., 3, 323.2 jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ //
Ca, Cik., 3, 333.1 asaṃjātabalo yastu jvaramukto niṣevate /
Ca, Cik., 4, 9.1 saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ /
Ca, Cik., 4, 15.2 ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ //
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 17.1 yadā tu sarvacchidrebhyo romakūpebhya eva ca /
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 5, 8.2 pañcātmakasya prabhavaṃ tu tasya vakṣyāmi liṅgāni cikitsitaṃ ca //
Ca, Cik., 5, 14.2 gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya //
Ca, Cik., 5, 16.2 vyāmiśraliṅgānaparāṃstu gulmāṃstrīnādiśedauṣadhakalpanārtham //
Ca, Cik., 5, 29.2 hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam //
Ca, Cik., 5, 33.2 rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṃ param //
Ca, Cik., 5, 138.1 pariveṣṭya pradīptāṃstu balvajānathavā kuśān /
Ca, Cik., 5, 140.2 mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet //
Ca, Cik., 5, 155.1 aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet /
Ca, Cik., 5, 156.2 cūrṇitaṃ palamekaṃ tu pippalīviśvabheṣajam //
Ca, Cik., 5, 163.2 siddhā niratyayāḥ śastā dāhastvante praśasyate //
Ca, Cik., 5, 172.1 raudhirasya tu gulmasya garbhakālavyatikrame /
Ca, Cik., 5, 180.1 rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ /
Ca, Cik., 22, 18.1 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām /
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Ca, Cik., 23, 136.1 taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā /
Ca, Cik., 23, 137.1 sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā /
Ca, Si., 12, 55.1 siddhisthāne 'ṣṭame prāpte tasmin dṛḍhabalena tu /
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 1, 3, 25.2 dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca //
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Ca, Cik., 1, 3, 41.2 bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca //
Ca, Cik., 1, 3, 59.1 yastu guggulukābhāsastiktako lavaṇānvitaḥ /
Ca, Cik., 1, 3, 60.2 rasāyanaprayogeṣu paścimastu viśiṣyate //
Ca, Cik., 1, 3, 62.2 varjayet sarvakālaṃ tu kulatthānparivarjayet //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 8.2 śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ //
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /
Ca, Cik., 1, 4, 11.2 mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu //
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /
Ca, Cik., 1, 4, 28.2 tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ //
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Ca, Cik., 2, 1, 8.2 nānābhaktyā tu lokasya daivayogācca yoṣitām //
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 3, 19.5 apare tvāhur na tatpratirūpam /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 23.3 apare tvevamāhuḥ tadapyapratirūpam /
LalVis, 3, 24.4 apare tvāhuḥ sāpyapratirūpā /
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 6, 39.2 idaṃ tu bhagavan āścaryataram /
LalVis, 6, 47.3 api tu khalu punarmārṣā bhagavatsamīpamupanītaṃ drakṣyāmaḥ /
LalVis, 6, 52.5 tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa na tu tasyopamā saṃvidyate /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 36.9 devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
Mahābhārata
MBh, 1, 1, 5.1 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ /
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 1, 8.4 vākyaṃ vacanasampannas teṣāṃ tu caritāśrayam /
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 43.1 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 1, 63.11 hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane /
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 63.56 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ /
MBh, 1, 1, 64.7 ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam //
MBh, 1, 1, 65.3 asmiṃs tu mānuṣe loke vaiśampāyana uktavān /
MBh, 1, 1, 65.5 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata /
MBh, 1, 1, 65.7 pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam //
MBh, 1, 1, 70.8 mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ /
MBh, 1, 1, 99.2 ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat /
MBh, 1, 1, 161.1 tamasā tvabhyavastīrṇo moha āviśatīva mām /
MBh, 1, 1, 214.30 tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham /
MBh, 1, 1, 214.34 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat //
MBh, 1, 2, 16.1 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ /
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 1, 2, 21.1 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava /
MBh, 1, 2, 26.2 ahāni pañca droṇastu rarakṣa kuruvāhinīm //
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 28.1 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ /
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 60.2 ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate //
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 2, 95.2 adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 2, 104.1 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca /
MBh, 1, 2, 105.1 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat /
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 128.2 atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 152.1 adhyāyāḥ saṃkhyayā tvatra ṣaḍaśītiśataṃ smṛtam /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 2, 200.1 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa /
MBh, 1, 2, 201.1 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam /
MBh, 1, 2, 205.3 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca //
MBh, 1, 2, 233.6 janma yatra tu devasya padmanābhasya mānuṣam /
MBh, 1, 2, 233.29 adhyāyānāṃ sahasraṃ tu kīrtitaṃ vai dvijottamāḥ /
MBh, 1, 2, 233.39 adhyāyāstvekam ekānāṃ saptāśītir udāhṛtā /
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 3, 15.5 asya tv ekam upāṃśuvratam /
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 6.11 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
MBh, 1, 5, 6.13 vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 5, 6.18 vittasya tu mahātejā babhūva ca śrutaśravāḥ /
MBh, 1, 5, 6.19 śrutaśravasastu sūnur babhūva tapavān prabho /
MBh, 1, 5, 6.26 jamadagnestu vai pañca āsan putrā mahātmanaḥ /
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 5, 16.1 tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitam /
MBh, 1, 5, 16.4 sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā /
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 5, 26.8 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī /
MBh, 1, 6, 7.1 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā /
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 7, 17.1 śrutvā tu tad vacasteṣām agnim āhūya lokakṛt /
MBh, 1, 8, 2.1 pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat /
MBh, 1, 8, 2.2 ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat /
MBh, 1, 8, 2.3 śaunakastu mahābhāgaḥ śunakasya suto 'bhavat /
MBh, 1, 8, 2.4 śaunakastu mahāsattvaḥ sarvabhārgavanandanaḥ /
MBh, 1, 8, 5.1 etasminn eva kāle tu menakāyāṃ prajajñivān /
MBh, 1, 8, 10.1 pramadābhyo varā sā tu sarvarūpaguṇānvitā /
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 10, 7.4 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām /
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 12, 5.3 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat /
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 13, 15.1 asmākaṃ saṃtatistveko jaratkārur iti śrutaḥ /
MBh, 1, 13, 23.3 bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham //
MBh, 1, 13, 24.2 tathā yadyupalapsyāmi kariṣye nānyathā tvaham //
MBh, 1, 13, 26.2 pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati //
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 14, 14.2 aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata //
MBh, 1, 15, 1.2 etasminn eva kāle tu bhaginyau te tapodhana /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 16, 36.3 airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ /
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 1, 16, 40.3 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum /
MBh, 1, 18, 6.1 tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī /
MBh, 1, 18, 9.1 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ /
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 20, 1.7 etasminn antare te tu sapatnyau paṇite tadā /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 1, 20, 8.7 devānāṃ ca hite yuktastvahito daityarakṣasām /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.14 bhīmarūpāt samudvignāstasmāt tejastu saṃhare /
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 23, 10.2 tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.2 evamādibhī rūpaistu satāṃ vai brāhmaṇo mataḥ /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 25, 10.4 tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ /
MBh, 1, 25, 15.3 evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 25, 23.1 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 26, 1.2 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā /
MBh, 1, 26, 3.3 atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ /
MBh, 1, 26, 3.6 garuḍastu khagaśreṣṭhastasmāt pannagabhojanaḥ /
MBh, 1, 26, 26.3 tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau //
MBh, 1, 27, 7.1 śakrastu vīryasadṛśam idhmabhāraṃ giriprabham /
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 27, 34.2 aruṇastayostu vikala ādityasya puraḥsaraḥ //
MBh, 1, 27, 35.1 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata /
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 29, 12.1 viṣṇunā tu tadākāśe vainateyaḥ sameyivān /
MBh, 1, 29, 16.6 etasminn eva kāle tu bhagavān harivāhanaḥ //
MBh, 1, 29, 17.1 anupatya khagaṃ tvindro vajreṇāṅge 'bhyatāḍayat /
MBh, 1, 30, 2.3 balaṃ tu mama jānīhi mahaccāsahyam eva ca //
MBh, 1, 30, 3.5 vaktavyaṃ na tu vaktavyam //
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 30, 10.1 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam /
MBh, 1, 30, 13.1 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām /
MBh, 1, 31, 3.1 pannagānāṃ tu nāmāni na kīrtayasi sūtaja /
MBh, 1, 31, 4.3 na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu //
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 32, 25.3 anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ /
MBh, 1, 32, 25.4 abhyaṣicyata nāgaistu daivatair iva vāsavaḥ //
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 33, 12.1 apare tvabruvan nāgāstatra paṇḍitamāninaḥ /
MBh, 1, 33, 21.1 apare tvabruvan nāgāḥ samiddhaṃ jātavedasam /
MBh, 1, 33, 25.1 apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe /
MBh, 1, 33, 26.1 apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam /
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 34, 1.2 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca /
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 1.2 elāpatrasya tu vacaḥ śrutvā nāgā dvijottama /
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 36, 8.1 tato 'parasmin samprāpte kāle kasmiṃścid eva tu /
MBh, 1, 36, 13.2 pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 37, 11.1 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā /
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 37, 25.1 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ /
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 38, 11.1 mayā tu śamam āsthāya yacchakyaṃ kartum adya vai /
MBh, 1, 38, 24.1 anukrośātmatāṃ tasya śamīkasyāvadhārya tu /
MBh, 1, 38, 26.3 śrutvā tu vacanaṃ rājño munir gauramukhastadā /
MBh, 1, 38, 31.1 prāpte tu divase tasmin saptame dvijasattama /
MBh, 1, 39, 29.2 vidhinā samprayukto vai ṛṣivākyena tena tu /
MBh, 1, 40, 2.1 taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 3.1 pratiśrute tu nāgena bhariṣye bhaginīm iti /
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 43, 33.2 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 44, 1.2 gatamātraṃ tu bhartāraṃ jaratkārur avedayat /
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 44, 17.1 yathākālaṃ tu sā brahman prajajñe bhujagasvasā /
MBh, 1, 45, 3.2 jānanti tu bhavantastad yathāvṛttaḥ pitā mama /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 46, 14.1 tatastasmiṃstu divase saptame samupasthite /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 46, 31.2 yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca //
MBh, 1, 46, 32.2 śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam //
MBh, 1, 46, 33.2 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ /
MBh, 1, 46, 39.1 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 11.5 janamejayena rājñā tu coditastakṣakaṃ prati /
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 51, 11.10 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 52, 3.1 yathāsmṛti tu nāmāni pannagānāṃ nibodha me /
MBh, 1, 52, 12.3 kauravyakulajāstvete praviṣṭā havyavāhanam /
MBh, 1, 52, 18.2 prādhānyena bahutvāt tu na sarve parikīrtitāḥ //
MBh, 1, 52, 19.1 eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 55, 3.10 dhūmasaṃbhrāntanetrāstu daśāṣṭau suṣupustadā /
MBh, 1, 55, 3.15 prokṣayāmāsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān /
MBh, 1, 55, 13.1 teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ /
MBh, 1, 55, 15.1 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api /
MBh, 1, 55, 28.1 ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ /
MBh, 1, 55, 29.1 dakṣiṇāṃ sahadevastu vijigye paravīrahā /
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 56, 13.6 ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 20.13 vāsobhiḥ pañcavarṇaistu samālyair bhūṣitaṃ dhvajam //
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 33.1 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat /
MBh, 1, 57, 35.3 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ //
MBh, 1, 57, 36.1 vasoḥ patnī tu girikā kāmāt kāle nyavedayat /
MBh, 1, 57, 55.1 sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt /
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.23 barhiṣada iti khyātāḥ pitaraḥ somapāstu te /
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 57.28 sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn /
MBh, 1, 57, 57.37 tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 57, 57.43 manuṣyāstvanyadehena śubhāśubham iti sthitiḥ /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 63.1 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ /
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 57, 68.13 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate /
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 57, 68.50 vaivāhikāṃstu saṃbhārān saṃkalpya ca yathākramam /
MBh, 1, 57, 68.53 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate /
MBh, 1, 57, 68.63 vācayitvā tu puṇyāham akṣataistu samarcitaḥ /
MBh, 1, 57, 68.63 vācayitvā tu puṇyāham akṣataistu samarcitaḥ /
MBh, 1, 57, 68.73 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.79 ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām /
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 1, 57, 68.99 vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ /
MBh, 1, 57, 68.102 trir agniṃ tu parikramya samabhyarcya hutāśanam /
MBh, 1, 57, 69.10 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt /
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 57, 69.26 somaśravāstu sarpyāṃ tu aśvināvaśvisaṃbhavau /
MBh, 1, 57, 69.26 somaśravāstu sarpyāṃ tu aśvināvaśvisaṃbhavau /
MBh, 1, 57, 69.39 putrasparśāt tu lokeṣu nānyat sukham atīva hi /
MBh, 1, 57, 72.1 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge /
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 57, 75.16 dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca /
MBh, 1, 57, 82.1 saṃjayo munikalpastu jajñe sūto gavalgaṇāt /
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 88.6 hṛdikaḥ kṛtavarmā ca yuyudhānastu sātyakiḥ //
MBh, 1, 57, 95.4 viduraḥ śūdrayonau tu jajñe dvaipāyanād api //
MBh, 1, 57, 96.1 pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak /
MBh, 1, 57, 97.1 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ /
MBh, 1, 57, 98.1 jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau /
MBh, 1, 57, 102.2 arjunācchrutakīrtistu śatānīkastu nākuliḥ //
MBh, 1, 57, 102.2 arjunācchrutakīrtistu śatānīkastu nākuliḥ //
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 58, 3.3 tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve //
MBh, 1, 58, 7.1 tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ /
MBh, 1, 58, 16.1 evam āyuṣmatībhistu prajābhir bharatarṣabha /
MBh, 1, 59, 11.1 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ /
MBh, 1, 59, 17.2 nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ //
MBh, 1, 59, 26.3 anyau tu khalu devānāṃ sūryācandramasau smṛtau /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 59, 38.1 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ /
MBh, 1, 59, 44.1 atastu bhūtānyanyāni kīrtayiṣyāmi bhārata /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 59, 50.2 apatyaṃ kapilāyāstu purāṇe parikīrtitam //
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 60, 6.1 atrestu bahavaḥ putrāḥ śrūyante manujādhipa /
MBh, 1, 60, 7.1 rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā /
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 11.1 tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ /
MBh, 1, 60, 18.2 candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā //
MBh, 1, 60, 21.1 somasya tu suto varcā varcasvī yena jāyate /
MBh, 1, 60, 22.2 agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ //
MBh, 1, 60, 24.3 avijñātagatiścaiva dvau putrāvanilasya tu //
MBh, 1, 60, 26.1 bṛhaspatestu bhaginī varastrī brahmacāriṇī /
MBh, 1, 60, 26.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha /
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 60, 32.2 nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ //
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 60, 34.1 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī /
MBh, 1, 60, 38.1 vainateyastu garuḍo balavān aruṇastathā /
MBh, 1, 60, 45.1 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ /
MBh, 1, 60, 46.1 ṛcīkastasya putrastu jamadagnistato 'bhavat /
MBh, 1, 60, 46.2 jamadagnestu catvāra āsan putrā mahātmanaḥ //
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 60, 50.2 tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ //
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 60, 56.1 dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ /
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 60, 61.1 tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 64.1 mātaṅgyāstvatha mātaṅgā apatyāni narādhipa /
MBh, 1, 60, 64.2 diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam //
MBh, 1, 60, 66.11 analāyāḥ śukī putrī kadrvāstu surasā sutā //
MBh, 1, 60, 67.1 aruṇasya bhāryā śyenī tu vīryavantau mahābalau /
MBh, 1, 60, 67.4 dvau putrau vinatāyāstu vikhyātau garuḍāruṇau //
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 6.1 saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ /
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 15.1 tasmād avarajo yastu rājann aśvapatiḥ smṛtaḥ /
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 17.1 ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ /
MBh, 1, 61, 19.1 sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ /
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.1 virūpākṣastu daiteyaścitrayodhī mahāsuraḥ /
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 25.1 aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 27.1 nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata /
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 30.1 candrastu ditijaśreṣṭho loke tārādhipopamaḥ /
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 34.1 suparṇa iti vikhyātastasmād avarajastu yaḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 61, 39.1 anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ /
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 61, 45.1 kālakāyāstu ye putrāsteṣām aṣṭau narādhipāḥ /
MBh, 1, 61, 47.1 dvitīyastu tatasteṣāṃ śrīmān harihayopamaḥ /
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 61, 49.1 teṣām anyatamo yastu caturthaḥ parikīrtitaḥ /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.3 kupathastvatha vikhyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 73.1 sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ /
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 61, 77.1 ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ /
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 61, 79.1 atrestu sumahābhāgaṃ putraṃ putravatāṃ varam /
MBh, 1, 61, 80.1 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ /
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 84.2 bhīmasenaṃ tu vātasya devarājasya cārjunam //
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 61, 86.8 aindrir narastu bhavitā yasya nārāyaṇaḥ sakhā /
MBh, 1, 61, 86.14 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 88.3 bhīmasenād rākṣasendro guhyakebhyastvajāyata /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 61, 89.3 sa tu sūtakule vīro vavṛdhe rājasattama /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 61, 93.1 gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ /
MBh, 1, 61, 95.1 śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale /
MBh, 1, 61, 95.3 draupadī tvatha saṃjajñe śacībhāgād aninditā /
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 1, 61, 98.2 kuntī mādrī ca jajñāte matistu subalātmajā //
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 62, 2.6 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 64, 33.2 saṃhitām īrayanti sma padakramayutāṃ tu te //
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 65, 41.1 kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva /
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 66, 7.13 hanta niryāmi cetyuktvā ṛtusnātā tu menakā /
MBh, 1, 67, 5.8 putrastu sthavire bhāve na strī svātantryam arhati /
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 67, 15.2 yadi dharmapathastveṣa yadi cātmā prabhur mama /
MBh, 1, 67, 17.5 tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ /
MBh, 1, 67, 23.1 muhūrtayāte tasmiṃstu kaṇvo 'pyāśramam āgamat /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 67, 33.12 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā //
MBh, 1, 68, 1.2 pratijñāya tu duḥṣante pratiyāte śakuntalā /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.6 kaścid ditisutastaṃ tu hantukāmo mahābalaḥ /
MBh, 1, 68, 6.7 vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt /
MBh, 1, 68, 6.11 prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.49 ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 68, 11.4 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 11.21 mayā tu lālitā nityaṃ mama putrī yaśasvinī /
MBh, 1, 68, 11.31 anyathā tu bhaved viprā adhvano gamane śramaḥ //
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 68, 13.29 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam /
MBh, 1, 68, 13.37 śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 68, 31.1 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ /
MBh, 1, 68, 41.17 kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate //
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 68, 71.2 imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā //
MBh, 1, 69, 7.1 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate /
MBh, 1, 69, 10.1 prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 10.5 dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā /
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 40.4 tasmād etan mayā tvadya tannimittaṃ prabhāṣitam /
MBh, 1, 69, 44.6 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ /
MBh, 1, 69, 51.2 teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata /
MBh, 1, 70, 1.2 prajāpatestu dakṣasya manor vaivasvatasya ca /
MBh, 1, 70, 9.1 trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā /
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 70, 46.4 pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān //
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 71, 20.2 kacastu taṃ tathetyuktvā pratijagrāha tad vratam /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 31.12 dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam /
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 55.3 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu /
MBh, 1, 71, 58.1 guror uṣya sakāśe tu daśa varṣaśatāni saḥ /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 72, 20.2 adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati //
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 4.1 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame /
MBh, 1, 73, 19.8 yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā /
MBh, 1, 73, 23.15 gate tu nāhuṣe tasmin devayānyapyaninditā /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 74, 11.1 ye tvenam abhijānanti vṛttenābhijanena ca /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 75, 18.4 mā tvevāpagamacchukro devayānī ca matkṛte //
MBh, 1, 76, 19.3 pṛthagdharmāḥ pṛthakśaucāsteṣāṃ tu brāhmaṇo varaḥ //
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 77, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MBh, 1, 77, 4.5 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham /
MBh, 1, 77, 5.1 ṛtukāle tu samprāpte devayānī varāṅganā /
MBh, 1, 77, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 77, 6.3 śuddhā snātā tu śarmiṣṭhā sarvālaṃkārabhūṣitā /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 9.4 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim /
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 77, 18.3 brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.11 śrutvā kumāraṃ jātaṃ tu devayānī śucismitā /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 78, 9.1 yayātir devayānyāṃ tu putrāvajanayan nṛpaḥ /
MBh, 1, 78, 9.3 tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ /
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 1, 78, 9.17 tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān /
MBh, 1, 78, 10.1 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 78, 11.1 tataḥ kāle tu kasmiṃścid devayānī śucismitā /
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 78, 14.3 jñātvā tu tatkṛtaṃ śāpam /
MBh, 1, 78, 14.4 tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt /
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 78, 17.1 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati /
MBh, 1, 78, 17.3 śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ /
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 78, 26.1 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā /
MBh, 1, 78, 26.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MBh, 1, 78, 28.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MBh, 1, 78, 33.1 abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 38.3 jarāṃ tvetāṃ tvam anyasmai saṃkrāmaya yadīcchasi //
MBh, 1, 79, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha /
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 7.4 pratyākhyātastu rājā sa turvaśuṃ pratyabhāṣata //
MBh, 1, 79, 9.1 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam /
MBh, 1, 79, 16.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 26.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 80, 8.4 alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare /
MBh, 1, 80, 10.5 mayā dattaṃ tu sānvayam /
MBh, 1, 80, 18.3 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet /
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
MBh, 1, 86, 14.1 yastu kāmān parityajya tyaktakarmā jitendriyaḥ /
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 87, 3.3 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ /
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 88, 11.3 ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 88, 16.6 sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha //
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 89, 13.1 ilinaṃ tu sutaṃ taṃsur janayāmāsa vīryavān /
MBh, 1, 89, 16.2 duḥṣantāllakṣmaṇāyāṃ tu jajñe vai janamejayaḥ /
MBh, 1, 89, 22.1 teṣāṃ jyeṣṭhaḥ suhotrastu rājyam āpa mahīkṣitām /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 89, 45.1 abhiṣvataḥ parikṣit tu śabalāśvaśca vīryavān /
MBh, 1, 89, 46.3 eteṣām anvavāye tu khyātāste karmajair guṇaiḥ //
MBh, 1, 89, 53.1 devāpistu pravavrāja teṣāṃ dharmaparīpsayā /
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 90, 14.1 ahaṃpātistu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma /
MBh, 1, 90, 28.1 ilinastu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat //
MBh, 1, 91, 5.2 mahābhiṣastu rājarṣir aśaṅko dṛṣṭavān nadīm //
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 91, 9.1 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ /
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 91, 22.4 sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa //
MBh, 1, 92, 4.1 pratīpastu mahīpālastām uvāca manasvinīm /
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 16.4 putrajanma pratīkṣaṃstu sa rājā tad adhārayat //
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 92, 17.3 pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata /
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 1, 92, 18.5 nāmakarma ca viprāstu cakruḥ paramasatkṛtam /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 92, 48.3 jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ //
MBh, 1, 92, 53.1 devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā /
MBh, 1, 93, 8.1 dakṣasya duhitā yā tu surabhītyatigarvitā /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 37.1 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati /
MBh, 1, 93, 44.1 sa tu devavrato nāma gāṅgeya iti cābhavat /
MBh, 1, 94, 27.1 sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā /
MBh, 1, 94, 27.2 saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata //
MBh, 1, 94, 47.3 hṛdi kāmastu me kaścit taṃ nibodha janeśvara //
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 94, 64.10 abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu /
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 82.1 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me /
MBh, 1, 94, 84.4 tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān //
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 95, 6.1 sa tu citrāṅgadaḥ śauryāt sarvāṃścikṣepa pārthivān /
MBh, 1, 95, 7.5 tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ /
MBh, 1, 95, 13.1 vicitravīryastu tadā bhīṣmasya vacane sthitaḥ /
MBh, 1, 96, 1.4 tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule //
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 96, 11.1 svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca /
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 1, 96, 20.1 te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 96, 24.1 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 96, 50.3 anyāsaktā tviyaṃ kanyā jyeṣṭhā kṣātre mayā jitā /
MBh, 1, 96, 50.5 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.47 ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam /
MBh, 1, 96, 53.55 ūrdhvaretāstvaham iti bhīṣmeṇa ca nirākṛtā /
MBh, 1, 96, 53.66 tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 96, 53.92 ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ /
MBh, 1, 96, 53.108 na tu tasyānyathā bhāvo daivam etad amānuṣam /
MBh, 1, 96, 53.113 tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā /
MBh, 1, 96, 53.114 tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 53.136 ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 55.2 vicitravīryaṃ kalyāṇaṃ pūjayāmāsatustu te /
MBh, 1, 96, 58.3 dharmātmā sa tu gāṅgeyaścintāśokaparāyaṇaḥ //
MBh, 1, 97, 2.3 duḥkhārditā tu śokena majjantīva ca sāgare //
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 98, 7.1 utathyasya yavīyāṃstu purodhāstridivaukasām /
MBh, 1, 98, 8.1 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam /
MBh, 1, 98, 12.2 utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata //
MBh, 1, 98, 13.4 aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ /
MBh, 1, 98, 17.30 apatīnāṃ tu nārīṇām adya prabhṛti pātakam /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 25.2 svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā //
MBh, 1, 98, 26.2 janayāmāsa dharmātmā putrān ekādaśaiva tu //
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 3.34 utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 99, 9.3 prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān /
MBh, 1, 99, 15.2 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 99, 18.4 deśakālau tu jānāmi kriyatām arthasiddhaye /
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 99, 46.4 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā //
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 4.3 satyavatyā niyuktastu satyavāg ṛṣisattamaḥ /
MBh, 1, 100, 5.3 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā /
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 22.2 sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam /
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 101, 8.1 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
MBh, 1, 101, 13.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 101, 27.2 etena tvaparādhena śāpāt tasya mahātmanaḥ /
MBh, 1, 102, 15.9 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 102, 16.1 saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 23.1 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 103, 11.2 kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ /
MBh, 1, 103, 12.1 gāndhārī tvapi śuśrāva dhṛtarāṣṭram acakṣuṣam /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 104, 17.14 viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām /
MBh, 1, 104, 19.2 karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ /
MBh, 1, 104, 19.3 pratigṛhya tu deveśastuṣṭastenāsya karmaṇā /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 104, 21.1 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam /
MBh, 1, 105, 1.4 tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 105, 26.2 putram āsādya bhīṣmastu harṣād aśrūṇyavartayat //
MBh, 1, 106, 13.1 tatastu varayitvā tām ānāyya puruṣarṣabhaḥ /
MBh, 1, 107, 9.1 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam /
MBh, 1, 107, 19.3 aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu //
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 107, 22.3 ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ //
MBh, 1, 107, 24.2 janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 1, 107, 24.3 tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate /
MBh, 1, 107, 27.1 ayaṃ tvanantarastasmād api rājā bhaviṣyati /
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 1, 107, 37.10 ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā /
MBh, 1, 107, 37.14 kathaṃ tvidānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me /
MBh, 1, 107, 37.17 kathaṃ tu saṃbhavastasyā duḥśalāyā vadasva me /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 109, 8.1 saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 18.3 maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ //
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 110, 42.1 rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ /
MBh, 1, 111, 3.2 ṛṣayastvapare cainaṃ putravat paryapālayan //
MBh, 1, 111, 4.1 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ /
MBh, 1, 111, 4.6 amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 111, 15.2 trayāṇām itareṣāṃ tu nāśa ātmani naśyati /
MBh, 1, 111, 21.9 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi /
MBh, 1, 111, 32.4 uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān //
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 112, 16.1 kāmayāmāsatus tau tu parasparam iti śrutiḥ /
MBh, 1, 112, 25.4 viprayuktā tu yā patyā muhūrtam api jīvati /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 7.5 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati /
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 113, 14.4 ṛtukāle tu samprāpte bhartāraṃ na jahustadā //
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 1, 113, 40.12 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu /
MBh, 1, 113, 40.12 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu /
MBh, 1, 113, 40.16 vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ /
MBh, 1, 113, 40.32 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ /
MBh, 1, 114, 3.1 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 10.3 jātamātre kumāre tu sarvalokasya pārthivāḥ /
MBh, 1, 114, 11.6 kathaṃ tu tena patatā śilā gātrair vicūrṇitā /
MBh, 1, 114, 11.10 kuntī tu saha putreṇa yātvā suruciraṃ saraḥ /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 114, 11.19 trāsāt tasyāḥ sutastvaṅkāt papāta bharatarṣabha /
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 114, 14.1 yasminn ahani bhīmastu jajñe bharatasattama /
MBh, 1, 114, 16.2 tatra daivaṃ tu vidhinā kālayuktena labhyate //
MBh, 1, 114, 22.1 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata /
MBh, 1, 114, 27.4 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā /
MBh, 1, 114, 27.5 jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ //
MBh, 1, 114, 28.1 jātamātre kumāre tu vāg uvācāśarīriṇī /
MBh, 1, 114, 31.6 pulomāyāstu tanayān kālakeyāṃśca sarvaśaḥ /
MBh, 1, 114, 61.3 mahān pitāmahastvenaṃ vastreṇārajasā tadā /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 115, 5.1 yadi tvapatyasaṃtānaṃ kuntirājasutā mayi /
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 115, 7.3 na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 116, 4.6 gāyamānaistu gandharvaiḥ purā nāgapure yathā //
MBh, 1, 116, 6.1 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam /
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 116, 22.16 niśceṣṭā patitā bhūmau mohe na tu cacāla sā /
MBh, 1, 116, 22.19 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 116, 22.45 vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi /
MBh, 1, 116, 22.69 etacchrutvā tu moditvā gantum arhasi kaurava /
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 30.8 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 1, 116, 30.24 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ /
MBh, 1, 116, 30.31 yathā pāṇḍostu nirdeśastathā vipragaṇasya ca /
MBh, 1, 116, 30.39 sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā /
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
MBh, 1, 117, 24.1 yau tu mādrī maheṣvāsāvasūta kurusattamau /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 118, 21.2 ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ /
MBh, 1, 119, 3.1 kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān /
MBh, 1, 119, 5.1 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam /
MBh, 1, 119, 26.5 taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe //
MBh, 1, 119, 32.1 khinnastu balavān bhīmo vyāyāmābhyadhikastadā /
MBh, 1, 119, 34.9 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu //
MBh, 1, 119, 35.6 duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt /
MBh, 1, 119, 38.1 pratibuddhastu bhīmastān sarvān sarpān apothayat /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.30 aśeta bhīmasenastu yathāsukham ariṃdamaḥ /
MBh, 1, 119, 38.32 vṛttakrīḍāvihārāstu pratasthur gajasāhvayam /
MBh, 1, 119, 38.34 bruvanto bhīmasenastu yāto hyagrata eva naḥ /
MBh, 1, 119, 38.37 yudhiṣṭhirastu dharmātmā avindan pāpam ātmani /
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 119, 38.58 tatraikastu mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 38.71 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ /
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 119, 43.7 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te /
MBh, 1, 119, 43.14 taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.53 bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale /
MBh, 1, 119, 43.67 hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu /
MBh, 1, 119, 43.79 āryakeṇa ca dṛṣṭaḥ san pṛthāyāścāryakeṇa tu /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.95 śete sma ca tadā bhīmo divasānyaṣṭa caiva tu /
MBh, 1, 119, 43.98 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram /
MBh, 1, 119, 43.99 vadanto bhīmasenastu yāto hyagrata eva saḥ /
MBh, 1, 119, 43.100 yudhiṣṭhirastu dharmātmā cintayan pāpam ātmani /
MBh, 1, 119, 43.115 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 119, 43.130 tata utthāya bhīmastu ājagāma svakaṃ gṛham /
MBh, 1, 119, 43.135 yadā tvavagamaṃste vai pāṇḍavāstasya karma tat /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 119, 43.144 adhijagmuśca kuravo dhanurvedaṃ kṛpāt tu te //
MBh, 1, 120, 10.1 sa tu jñānagarīyastvāt tapasaśca samanvayāt /
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 121, 23.1 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ /
MBh, 1, 122, 8.2 tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 12.1 kumārāstvatha niṣkramya sametā gajasāhvayāt /
MBh, 1, 122, 13.3 tat tvambunā praticchannaṃ tārārūpam ivāmbare /
MBh, 1, 122, 14.3 sa tān kṛtyavato dṛṣṭvā kumārāṃstu vicetasaḥ /
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 26.1 pāñcālarājaputrastu yajñaseno mahābalaḥ /
MBh, 1, 122, 31.18 taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam /
MBh, 1, 122, 34.1 upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 122, 47.2 spardhamānastu pārthena sūtaputro 'tyamarṣaṇaḥ /
MBh, 1, 122, 47.17 ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 123, 12.1 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ /
MBh, 1, 123, 17.4 śabdaṃ śuśrāva naiṣādiḥ śunastasya tu māriṣa //
MBh, 1, 123, 19.4 āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ /
MBh, 1, 123, 20.1 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha /
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 123, 26.1 kaunteyastvarjuno rājann ekalavyam anusmaran /
MBh, 1, 123, 31.1 ekalavyastu taṃ dṛṣṭvā droṇam āyāntam antikāt /
MBh, 1, 123, 34.1 ekalavyastu tacchrutvā prīyamāṇo 'bravīd idam /
MBh, 1, 123, 36.1 ekalavyastu tacchrutvā vaco droṇasya dāruṇam /
MBh, 1, 123, 38.1 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata /
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 39.10 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ /
MBh, 1, 123, 40.1 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ /
MBh, 1, 123, 41.6 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ //
MBh, 1, 123, 45.1 tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān /
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 123, 71.1 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ /
MBh, 1, 123, 71.3 itare tu visaṃmūḍhāstatra tatra prapedire //
MBh, 1, 124, 5.1 yadā tu manyase kālaṃ yasmin deśe yathā yathā /
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 128, 1.8 bhāradvājastatastāṃstu sarvān evābhyabhāṣata /
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.10 tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam /
MBh, 1, 128, 4.12 tatastu kṛtasaṃnāhā yajñasenasahodarāḥ /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.21 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 128, 4.41 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 128, 4.82 tataḥ pāñcālarājastu tathā satyajitā saha /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 128, 4.114 tatastu sarve pāñcālā vidravanti diśo daśa /
MBh, 1, 128, 9.1 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 129, 6.3 viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām //
MBh, 1, 129, 12.2 teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata /
MBh, 1, 129, 13.2 asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ //
MBh, 1, 129, 18.11 dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 129, 18.55 na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum /
MBh, 1, 130, 1.3 dhṛtarāṣṭrastu vacanaṃ śrutvā sumahad apriyam /
MBh, 1, 130, 1.34 teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca /
MBh, 1, 130, 1.36 dhṛtarāṣṭrastu putrasya śrutvā vākyam uvāca ha /
MBh, 1, 130, 2.2 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ /
MBh, 1, 130, 2.10 dhṛtarāṣṭrastu putrasya śrutvā vacanam īdṛśam /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 131, 2.1 dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ /
MBh, 1, 131, 6.1 yadā tvamanyata nṛpo jātakautūhalā iti /
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 133, 16.1 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate /
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 134, 11.1 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ /
MBh, 1, 134, 13.1 tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ /
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 18.6 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 22.5 upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ /
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 136, 1.2 tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān /
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 136, 7.1 niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 136, 13.1 diṣṭyā tvidānīṃ pāpātmā dagdho 'yam atidurmatiḥ /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 1, 136, 19.7 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 137, 10.1 śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam /
MBh, 1, 137, 14.4 sametāstu tataḥ sarve bhīṣmeṇa saha kauravāḥ /
MBh, 1, 137, 16.6 aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ /
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.22 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ /
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.36 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu /
MBh, 1, 137, 16.45 dūrapātī tvasambhrānto mahāvīryo mahāstravit /
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 137, 16.75 tatastu nāvam āropya sahaputrāṃ pṛthām aham /
MBh, 1, 137, 16.77 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 138, 5.1 kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm /
MBh, 1, 138, 28.1 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā /
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 139, 12.2 śayānān bhīmasenaṃ ca jāgrataṃ tvaparājitam /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 1, 140, 11.3 dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ //
MBh, 1, 141, 1.2 bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasann iva /
MBh, 1, 141, 24.2 saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām //
MBh, 1, 142, 17.1 rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu /
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 142, 24.7 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ /
MBh, 1, 143, 1.3 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati /
MBh, 1, 143, 5.2 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ /
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 143, 17.3 sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame /
MBh, 1, 143, 19.2 ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi /
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 1, 143, 19.35 prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru //
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 143, 37.8 tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā /
MBh, 1, 144, 11.5 kāryārthinastu ṣaṇmāsaṃ viharadhvaṃ yathāsukham //
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 1.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 2.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 145, 4.10 bandhūnām āgamān nityam upacintya tu nāgarāḥ /
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 145, 7.3 bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu /
MBh, 1, 145, 7.12 kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam /
MBh, 1, 145, 8.2 saṃgatyā bhīmasenastu tatrāste pṛthayā saha //
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 145, 28.2 bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ /
MBh, 1, 145, 29.3 upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 9.2 kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham //
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 146, 22.2 na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum /
MBh, 1, 146, 36.8 tyaktvā tu puruṣo jīven na hātavyān imān sadā /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 11.1 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 147, 18.7 na tu putrasya pitarau punar jātu bhaviṣyataḥ //
MBh, 1, 148, 2.3 na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum /
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 12.1 śreyāṃstu sahadārasya vināśo 'dya mama svayam /
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.48 sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca /
MBh, 1, 151, 1.48 sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca /
MBh, 1, 151, 2.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī /
MBh, 1, 151, 7.1 bhīmasenastu tacchrutvā prahasann iva bhārata /
MBh, 1, 151, 10.1 amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 151, 17.1 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam /
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.21 urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi /
MBh, 1, 151, 18.37 atha taṃ lolayitvā tu bhīmaseno mahābalaḥ /
MBh, 1, 151, 21.1 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha /
MBh, 1, 151, 25.13 tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat /
MBh, 1, 151, 25.44 agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 151, 25.46 śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 151, 25.49 etāvad uktvā karuṇo dhṛtarāṣṭrastu māriṣaḥ /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.57 śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ /
MBh, 1, 151, 25.68 yājopayājau satkṛtya yācitau tu mayānaghāḥ /
MBh, 1, 151, 25.88 svayaṃvarastu nagare ghuṣyatāṃ rājasattama /
MBh, 1, 151, 25.94 ghoṣayāmāsa nagare draupadyāstu svayaṃvaram /
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 151, 25.103 nityakālaṃ subhikṣāste pāñcālāstu tapodhane /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 152, 13.1 evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān /
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 154, 6.1 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 154, 15.5 tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 154, 22.5 taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ /
MBh, 1, 154, 25.2 asatkāraḥ sa sumahān muhūrtam api tasya tu /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.3 yājastu yajatāṃ śreṣṭho havyavāham atarpayat /
MBh, 1, 155, 30.6 tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat //
MBh, 1, 155, 34.1 yājastu havanasyānte devīm āhvāpayat tadā /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 155, 50.6 dhṛṣṭadyumnastu pāñcālān siṃhanādena nādayan /
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 157, 7.1 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata /
MBh, 1, 157, 7.2 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 157, 16.13 gacchato nastu pāñcālān drupadasya purīṃ prati /
MBh, 1, 157, 16.17 tatastu yajñasenasya drupadasya mahātmanaḥ /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 158, 2.1 te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam /
MBh, 1, 158, 3.1 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ /
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 27.2 sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ //
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 158, 29.1 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam /
MBh, 1, 158, 32.4 dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha /
MBh, 1, 159, 9.1 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām /
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 160, 11.1 samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām /
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 160, 26.1 giriprasthe tu sā yasmin sthitā svasitalocanā /
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 160, 41.1 apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca /
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 2.1 amātyaḥ sānuyātrastu taṃ dadarśa mahāvane /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 162, 10.3 cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ /
MBh, 1, 162, 15.1 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam /
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 163, 8.1 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 164, 11.4 rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ /
MBh, 1, 165, 25.2 sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 165, 44.4 evaṃvīryastu rājarṣir viprarṣiḥ saṃbabhūva ha //
MBh, 1, 166, 1.2 ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 1.6 na śṛṇvānastvahaṃ tṛptim upagacchāmi khecara /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 166, 8.1 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 167, 12.2 ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 167, 18.1 adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ /
MBh, 1, 168, 11.1 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 169, 15.1 bhūmau tu nidadhuḥ kecid bhṛgavo dhanam akṣayam /
MBh, 1, 169, 16.1 bhṛgavastu daduḥ kecit teṣāṃ vittaṃ yathepsitam /
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 171, 13.2 bhavatāṃ tu vaco nāham alaṃ samativartitum //
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 173, 6.1 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ /
MBh, 1, 173, 10.1 tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau /
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 1, 173, 25.3 yadā kalmāṣapādastu rākṣasatvam avāpa saḥ /
MBh, 1, 173, 25.5 yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 174, 6.1 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te /
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 1, 174, 11.1 vīrāṃstu sa hi tān mene prāptarājyān svadharmataḥ /
MBh, 1, 176, 6.1 te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ /
MBh, 1, 176, 7.3 yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam /
MBh, 1, 176, 7.7 kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ /
MBh, 1, 176, 8.1 yajñasenasya kāmastu pāṇḍavāya kirīṭine /
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 176, 29.1 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 176, 33.1 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate /
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.18 tad apyāropyamāṇastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.20 saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ /
MBh, 1, 178, 17.22 dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat /
MBh, 1, 178, 17.25 dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat /
MBh, 1, 178, 17.41 tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat /
MBh, 1, 178, 18.1 tasmiṃstu saṃbhrāntajane samāje nikṣiptavādeṣu narādhipeṣu /
MBh, 1, 179, 5.1 tat kathaṃ tvakṛtāstreṇa prāṇato durbalīyasā /
MBh, 1, 179, 21.1 tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 179, 22.7 gatvā tu paścāt prasamīkṣya kṛṣṇā pārthasya vakṣasyaviśaṅkamānā /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 180, 1.2 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane /
MBh, 1, 180, 2.4 avaropyeha vṛkṣaṃ tu phalakāle nipātyate /
MBh, 1, 180, 13.1 vegenāpatatastāṃstu prabhinnān iva vāraṇān /
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 181, 8.8 duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 20.8 punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ /
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 22.1 yuddhaṃ tūpeyatustatra rājañ śalyavṛkodarau /
MBh, 1, 181, 25.4 tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ /
MBh, 1, 181, 25.13 duḥśāsanastu saṃkruddhaḥ sahadevena pārthiva /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 1, 181, 40.3 sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ /
MBh, 1, 181, 40.4 āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā //
MBh, 1, 182, 1.2 gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau /
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 184, 1.2 dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau /
MBh, 1, 184, 2.3 jijñāsamānastu sa tān saṃdideśa nṛpātmajaḥ /
MBh, 1, 184, 2.4 puruṣān draupadīhetor jānīdhvaṃ ke tvime dvijāḥ //
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 184, 3.2 bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃcakrur adīnasattvāḥ //
MBh, 1, 184, 4.1 tatastu kuntī drupadātmajāṃ tām uvāca kāle vacanaṃ vadānyā /
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 1, 184, 9.1 agastyaśāstām abhito diśaṃ tu śirāṃsi teṣāṃ kurusattamānām /
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 184, 14.1 pāñcālarājastu viṣaṇṇarūpas tān pāṇḍavān aprativindamānaḥ /
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca vā me /
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 5.3 taṃ bhīmasenaṃ paritarkayāmi yaḥ pātayāmāsa raṇe tu śalyam //
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 1, 185, 10.1 suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam /
MBh, 1, 185, 10.1 suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 186, 9.1 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm antaḥpuraṃ drupadasyāviveṣa /
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 1, 187, 10.1 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā /
MBh, 1, 187, 13.1 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ /
MBh, 1, 188, 3.1 anujñātāstu te sarve kṛṣṇenāmitatejasā /
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 188, 18.3 na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam //
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.100 bhavitārastu te tatra patayaḥ pañca viśrutāḥ /
MBh, 1, 188, 22.102 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 188, 22.122 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 30.1 tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 189, 41.3 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 1, 189, 46.26 arjunastu svayaṃ viṣṇuḥ pāñcālī kamalāvatī /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 190, 12.2 viprāṃstu saṃtarpya yudhiṣṭhiro 'nnair gobhiśca ratnair vividhair apūrvaiḥ /
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 191, 1.2 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu /
MBh, 1, 191, 13.1 tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ /
MBh, 1, 192, 7.23 yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ /
MBh, 1, 192, 7.43 na tu kevaladaivena prajā bhāvena bhejire /
MBh, 1, 192, 7.84 samprayāṇāsanābhyāṃ tu karśanena tathaiva ca /
MBh, 1, 192, 7.97 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 192, 7.210 te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 192, 12.1 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam /
MBh, 1, 192, 12.1 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 16.2 sarvāṃstu balino vīrān saṃyuktān drupadena ca /
MBh, 1, 192, 18.1 vaicitravīryastu nṛpo niśamya vidurasya tat /
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 192, 24.2 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata /
MBh, 1, 193, 2.3 vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati //
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 11.1 idaṃ tvadya kṣamaṃ kartum asmākaṃ puruṣarṣabha /
MBh, 1, 194, 22.2 śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān /
MBh, 1, 194, 24.1 bhūya eva tu bhīṣmaśca droṇo vidura eva ca /
MBh, 1, 195, 10.3 kīrtistu paramaṃ tejo /
MBh, 1, 195, 11.2 tāvajjīvati gāndhāre naṣṭakīrtistu naśyati //
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 1, 196, 27.1 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam /
MBh, 1, 197, 1.3 na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati //
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 3.1 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 9.8 pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ /
MBh, 1, 199, 9.9 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ /
MBh, 1, 199, 9.14 tava putrāstu jīvanti tvaṃ trātā bharatarṣabha /
MBh, 1, 199, 9.16 tathaiva tava putrāstu mayā tāta surakṣitāḥ /
MBh, 1, 199, 9.17 duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā /
MBh, 1, 199, 11.17 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ /
MBh, 1, 199, 14.3 pāṇḍavān āgatāñ śrutvā nāgarāstu kutūhalāt /
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 1, 199, 22.1 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te /
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 199, 25.15 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 199, 25.55 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam /
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 1, 199, 26.2 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 27.9 vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ /
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 199, 49.7 tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 199, 49.13 gatistvam antakāle ca pāṇḍavānāṃ tu mādhava /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 200, 9.57 nāradastvatha devarṣir ājagāma yadṛcchayā /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 201, 28.1 tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 203, 22.1 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam /
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.1 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ /
MBh, 1, 204, 1.2 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau /
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 204, 29.1 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ /
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 205, 29.6 ājñā tu mama dātavyā bhavatā kīrtivardhana /
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 206, 34.8 āgatastu punastatra gaṅgādvāraṃ tayā saha /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 207, 11.1 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 207, 20.2 kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam //
MBh, 1, 207, 23.5 āmantrya nṛpatiṃ taṃ tu jagāma parivartitum //
MBh, 1, 208, 2.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ /
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 208, 21.1 so 'śapat kupito 'smāṃstu brāhmaṇaḥ kṣatriyarṣabha /
MBh, 1, 209, 4.1 avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 1, 209, 24.5 anena tu bhaviṣyāmi ṛṇān mukto janādhipa /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 1, 209, 24.18 babhruvāhananāmā tu mama prāṇo bahiścaraḥ /
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 1, 210, 2.32 subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 210, 3.3 cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ //
MBh, 1, 210, 9.1 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 211, 25.3 bhīmasenastu tacchrutvā kṛtakṛtyaṃ sma manyate /
MBh, 1, 212, 1.29 ākāraṃ gūhamānastu kuśalapraśnam abravīt /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 1, 212, 1.52 ārāme tu vased dhīmāṃścaturo varṣamāsakān /
MBh, 1, 212, 1.57 kanyāpurasamīpe tu na yuktam iti me matiḥ /
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 1, 212, 1.104 pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ /
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 212, 1.178 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ /
MBh, 1, 212, 1.181 vasudevastu tacchrutvā akrūrāhukayostadā /
MBh, 1, 212, 1.190 vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 212, 1.238 mama caiva viśālākṣi videśasthāstu bāndhavāḥ /
MBh, 1, 212, 1.240 samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 1.252 ātmanānugṛhītā yā sā tu vaśyā prajāvatī /
MBh, 1, 212, 1.253 gāndharvastu kriyāhīno rāgād eva pravartate /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 1.273 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ /
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 1, 212, 1.281 pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ /
MBh, 1, 212, 1.282 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ /
MBh, 1, 212, 1.288 kṛtaprasādāstu vayaṃ tava vākyena viśvajit /
MBh, 1, 212, 1.297 lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ /
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.362 subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 212, 1.369 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 212, 1.443 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ /
MBh, 1, 212, 1.451 prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya /
MBh, 1, 212, 1.464 āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani /
MBh, 1, 212, 1.470 pūrvam eva tu pārthāya kṛṣṇena viniyojitam /
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 1, 212, 9.1 hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ /
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 1, 212, 32.1 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 1, 213, 12.5 kaunteyastvaramāṇastu subhadrām abhyabhāṣata /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 12.29 keśavasya vacastathyaṃ manyamānāstu yādavāḥ /
MBh, 1, 213, 12.30 atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 1, 213, 12.53 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 1, 213, 13.4 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat //
MBh, 1, 213, 20.7 aṅke niveśya muditā vāsudevaṃ praśasya tu /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 22.1 śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam /
MBh, 1, 213, 22.9 tatastu yānānyāsādya dāśārhapuravāsinām /
MBh, 1, 213, 29.5 te tvadīrgheṇa kālena kṛṣṇena saha yādavāḥ /
MBh, 1, 213, 36.1 yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi /
MBh, 1, 213, 37.1 taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat /
MBh, 1, 213, 46.3 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam /
MBh, 1, 213, 47.1 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 213, 54.2 āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān /
MBh, 1, 213, 57.1 vāsudevastu pārthena tatraiva saha bhārata /
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 1, 214, 8.1 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 1, 214, 32.1 upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam /
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 1, 215, 11.53 ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ /
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.64 etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 11.74 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 1, 215, 11.80 mamāṃśastu kṣititale mahābhāgo dvijottamaḥ /
MBh, 1, 215, 11.83 etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam /
MBh, 1, 215, 11.88 etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 1, 215, 11.131 sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ /
MBh, 1, 215, 11.134 uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 215, 11.145 etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ /
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 1, 217, 1.24 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau /
MBh, 1, 217, 4.1 khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ /
MBh, 1, 217, 20.1 asaṃprāptāstu tā dhārāstejasā jātavedasaḥ /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 218, 7.2 ūrdhvam ācakrame sā tu pannagī putragṛddhinī //
MBh, 1, 218, 9.2 mohayāmāsa tatkālam aśvasenastvamucyata //
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 1, 218, 47.1 samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat /
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 1, 219, 10.1 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ /
MBh, 1, 219, 12.1 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī /
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 220, 15.2 tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām /
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 1, 224, 11.1 tām eva tu mamāmitrīṃ cintayan paritapyase /
MBh, 1, 224, 19.3 jaritā tu pariṣvajya putrasnehād acumbata //
MBh, 1, 224, 20.7 putrasparśāt tu yā prītistām avāpa sa gautamaḥ /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 1, 225, 9.1 pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ /
MBh, 2, 0, 1.7 mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama /
MBh, 2, 1, 9.2 codito vāsudevastu mayena bharatarṣabha /
MBh, 2, 1, 13.1 pratigṛhya tu tad vākyaṃ samprahṛṣṭo mayastadā /
MBh, 2, 1, 15.3 sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ //
MBh, 2, 2, 11.3 tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ //
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 19.1 sabhā tu sā mahārāja śātakumbhamayadrumā /
MBh, 2, 3, 30.1 maṇiratnacitāṃ tāṃ tu kecid abhyetya pārthivāḥ /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 5, 1.16 saṃdhivigrahatattvajñastvanumānavibhāgavit /
MBh, 2, 5, 39.9 saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ /
MBh, 2, 6, 4.1 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho /
MBh, 2, 6, 4.2 na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 6, 11.1 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 7, 16.7 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu //
MBh, 2, 7, 21.5 vidyādharāstu rājendra /
MBh, 2, 8, 22.2 bhīṣmāṇāṃ dve śate 'pyatra bhīmānāṃ tu tathā śatam /
MBh, 2, 9, 6.3 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā /
MBh, 2, 10, 22.6 tumburuḥ parvataścaiva śailūṣastvatha nāradaḥ /
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 2, 11, 43.3 vaivasvatasabhāyāṃ tu yathā vadasi vai prabho //
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 2, 11, 48.1 eka eva tu rājarṣir hariścandro mahāmune /
MBh, 2, 11, 61.3 rājasūye 'bhiṣiktastu samāptavaradakṣiṇe //
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 11, 73.1 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava /
MBh, 2, 12, 17.8 bhūyastvadbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 12, 28.1 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 6.1 yayātestveva bhojānāṃ vistaro 'tiguṇo mahān /
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 13, 15.1 snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 31.2 bhojarājanyavṛddhaistu pīḍyamānair durātmanā //
MBh, 2, 13, 34.1 bhaye tu samupakrānte jarāsaṃdhe samudyate /
MBh, 2, 13, 42.1 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ /
MBh, 2, 13, 45.1 yadā tvabhyetya pitaraṃ sā vai rājīvalocanā /
MBh, 2, 13, 61.1 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale /
MBh, 2, 13, 66.1 yadi tvenaṃ mahārāja yajñaṃ prāptum ihecchasi /
MBh, 2, 14, 3.2 pareṇa samavetastu yaḥ praśastaḥ sa pūjyate //
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 5.2 ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ //
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 2, 14, 11.2 kārtavīryastapoyogād balāt tu bharato vibhuḥ /
MBh, 2, 14, 11.4 sāmrājyam icchataste tu sarvākāraṃ yudhiṣṭhira /
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 15, 8.2 balena sadṛśaṃ nāsti vīryaṃ tu mama rocate //
MBh, 2, 15, 9.2 nirvīrye tu kule jāto vīryavāṃstu viśiṣyate /
MBh, 2, 15, 9.2 nirvīrye tu kule jāto vīryavāṃstu viśiṣyate /
MBh, 2, 15, 15.1 anārambhe tu niyato bhaved aguṇaniścayaḥ /
MBh, 2, 15, 16.2 sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ //
MBh, 2, 16, 23.1 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 16, 37.4 ajñāte kasyacit te tu jahatuste catuṣpathe /
MBh, 2, 16, 37.6 kathayāmāsatur ubhe devībhyāṃ tu pṛthak pṛthak //
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 2, 16, 40.1 te samānītamātre tu śakale puruṣarṣabha /
MBh, 2, 17, 1.9 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho /
MBh, 2, 17, 3.2 tava bhāgyair mahārāja hetumātram ahaṃ tviha /
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 17, 12.2 putrastu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati /
MBh, 2, 18, 12.1 kṣiprakārin yathā tvetat kāryaṃ samupapadyate /
MBh, 2, 18, 26.1 kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam /
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 19, 11.1 arthasiddhiṃ tvanapagāṃ jarāsaṃdho 'bhimanyate /
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 2, 19, 21.1 snātakavratinaste tu bāhuśastrā nirāyudhāḥ /
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 2, 19, 32.1 tāṃstvapūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ /
MBh, 2, 19, 33.1 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ /
MBh, 2, 19, 47.1 kṣatriyo bāhuvīryastu na tathā vākyavīryavān /
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 2, 20, 30.1 sa tu senāpatī rājā sasmāra bharatarṣabha /
MBh, 2, 20, 32.1 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam /
MBh, 2, 21, 17.1 kārttikasya tu māsasya pravṛttaṃ prathame 'hani /
MBh, 2, 21, 18.1 tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ /
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 2, 22, 43.1 kṛṣṇastu saha pārthābhyāṃ śriyā paramayā jvalan /
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 23, 9.2 bhīmasenastathā prācīṃ sahadevastu dakṣiṇām //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 24, 15.1 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ /
MBh, 2, 24, 22.1 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ /
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 2, 25, 4.1 tāṃstu sāntvena nirjitya mānasaṃ sara uttamam /
MBh, 2, 25, 7.1 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ /
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 2, 26, 6.1 bhīmasenastu tad dṛṣṭvā tasya karma paraṃtapaḥ /
MBh, 2, 26, 11.1 tatastu dharmarājasya śāsanād bharatarṣabhaḥ /
MBh, 2, 27, 2.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam /
MBh, 2, 27, 13.1 vaidehasthastu kaunteya indraparvatam antikāt /
MBh, 2, 28, 19.1 taṃ tu rājā yathāśāstram anvaśād dhārmikastadā /
MBh, 2, 28, 26.1 sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 28, 34.1 mayā tu rakṣitavyeyaṃ purī bharatasattama /
MBh, 2, 28, 34.3 īpsitaṃ tu kariṣyāmi manasastava pāṇḍava //
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 2, 29, 1.2 nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā /
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 2, 30, 43.1 tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 32, 5.1 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 32, 8.2 duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ //
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 2, 33, 13.1 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 38, 25.1 na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit /
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 39, 16.1 śiśupālastu saṃkruddhe bhīmasene narādhipa /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 41, 30.2 yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ //
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 2, 42, 13.2 kṛtāni tu parokṣaṃ me yāni tāni nibodhata //
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 2, 42, 35.1 tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 42, 38.1 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 43, 7.1 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 2, 43, 8.2 ākāraṃ rakṣamāṇastu na sa tān samudaikṣata //
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 2, 43, 18.1 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata /
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 45, 1.2 anubhūya tu rājñastaṃ rājasūyaṃ mahākratum /
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 45, 29.1 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ /
MBh, 2, 45, 30.1 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 46, 34.1 uvāca sahadevastu tatra māṃ vismayann iva /
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 48, 1.2 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha /
MBh, 2, 48, 23.1 tumburustu pramudito gandharvo vājināṃ śatam /
MBh, 2, 48, 24.1 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate /
MBh, 2, 48, 25.1 virāṭena tu matsyena balyarthaṃ hemamālinām /
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 49, 8.1 matsyastvakṣān avābadhnād ekalavya upānahau /
MBh, 2, 49, 8.2 āvantyastvabhiṣekārtham āpo bahuvidhāstathā //
MBh, 2, 49, 16.2 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ //
MBh, 2, 50, 28.2 vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ //
MBh, 2, 51, 11.2 tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca //
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 9.1 durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 52, 18.1 daivaṃ prajñāṃ tu muṣṇāti tejaścakṣur ivāpatat /
MBh, 2, 52, 33.1 tataste puruṣavyāghrā gatvā strībhistu saṃvidam /
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 53, 17.2 upohyamāne dyūte tu rājānaḥ sarva eva te /
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 2, 57, 17.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 57, 21.1 āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ /
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 16.3 garīyāṃsau tu te manye bhīmasenadhanaṃjayau //
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 58, 41.1 dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ /
MBh, 2, 58, 42.2 itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam //
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 2, 60, 14.2 yudhiṣṭhirastu tacchrutvā duryodhanacikīrṣitam /
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 61, 4.2 idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate //
MBh, 2, 61, 15.1 ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ /
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 2, 61, 41.1 ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate /
MBh, 2, 61, 43.1 śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ /
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 2, 61, 49.1 dhikśabdastu tatastatra samabhūl lomaharṣaṇaḥ /
MBh, 2, 61, 68.2 tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā //
MBh, 2, 61, 72.1 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate /
MBh, 2, 61, 80.3 yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param //
MBh, 2, 61, 81.3 karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya //
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 15.1 balavāṃstu yathā dharmaṃ loke paśyati pūruṣaḥ /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 63, 35.1 ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau /
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 64, 8.3 bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ //
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 65, 3.1 idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam /
MBh, 2, 65, 7.2 pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram //
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 67, 8.3 mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha //
MBh, 2, 68, 37.2 ityuktavati pārthe tu śrīmānmādravatīsutaḥ /
MBh, 2, 69, 8.2 hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī //
MBh, 2, 69, 9.1 saṃyantā sahadevastu dhaumyo brahmaviduttamaḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 71, 3.3 bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ //
MBh, 2, 71, 13.1 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati /
MBh, 2, 71, 18.1 ekavastrā tu rudatī muktakeśī rajasvalā /
MBh, 2, 71, 21.1 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ /
MBh, 2, 71, 26.2 ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata //
MBh, 2, 71, 34.2 ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam //
MBh, 2, 71, 38.1 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe /
MBh, 2, 72, 4.2 aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati /
MBh, 3, 1, 11.1 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ /
MBh, 3, 1, 34.1 te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ /
MBh, 3, 1, 39.1 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ /
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 2, 1.2 prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām /
MBh, 3, 2, 7.3 sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām //
MBh, 3, 2, 12.3 nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 2, 26.1 manaso duḥkhamūlaṃ tu sneha ity upalabhyate /
MBh, 3, 2, 26.2 snehāt tu sajjate jantur duḥkhayogam upaiti ca //
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 2, 31.2 svaśarīrasamutthaṃ tu jñānena vinivartayet //
MBh, 3, 2, 36.1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 2, 69.1 abudhānāṃ gatis tveṣā budhānām api me śṛṇu /
MBh, 3, 2, 73.1 uttaro devayānas tu sadbhir ācaritaḥ sadā /
MBh, 3, 3, 1.2 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 3, 15.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ /
MBh, 3, 3, 17.1 dhaumyena tu yathā proktaṃ pārthāya sumahātmane /
MBh, 3, 3, 32.1 sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān /
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 4, 7.2 śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ /
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 6, 1.2 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ /
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 10, 9.3 ahaṃ tu putraṃ śocāmi tena rodimi kauśika //
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 11, 3.1 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi /
MBh, 3, 11, 28.1 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate /
MBh, 3, 11, 30.1 tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām /
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 3, 12, 14.2 pañcānām indriyāṇāṃ tu śokavega ivātulaḥ //
MBh, 3, 12, 25.1 yudhiṣṭhiras tu tacchrutvā vacas tasya durātmanaḥ /
MBh, 3, 12, 28.1 kirmīras tvabravīd enaṃ diṣṭyā devair idaṃ mama /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 12, 44.1 asambhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata /
MBh, 3, 12, 45.1 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 13, 55.1 rājamadhye sabhāyāṃ tu rajasābhisamīritām /
MBh, 3, 13, 58.1 garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān /
MBh, 3, 13, 65.2 arjunācchrutakīrtis tu śatānīkas tu nākuliḥ //
MBh, 3, 13, 65.2 arjunācchrutakīrtis tu śatānīkas tu nākuliḥ //
MBh, 3, 13, 66.1 kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ /
MBh, 3, 13, 77.1 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat /
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 13, 89.1 tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ /
MBh, 3, 13, 118.2 ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham /
MBh, 3, 14, 14.1 asāṃnidhyaṃ tu kauravya mamānarteṣvabhūt tadā /
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 20.1 tayā tvabhihato rājan vegavān apatad bhuvi /
MBh, 3, 18, 9.1 abhiyānaṃ tu vīreṇa pradyumnena mahāhave /
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 7.3 atibhāraṃ tu te manye śālvaṃ keśavanandana //
MBh, 3, 19, 11.2 evaṃ bruvati sūte tu tadā makaraketumān /
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 20, 3.1 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ /
MBh, 3, 20, 13.1 dārukasya sutas taṃ tu bāṇavegam acintayan /
MBh, 3, 20, 16.1 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 21, 20.2 acintayantas tu śarān vayaṃ yudhyāma bhārata //
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 21, 35.3 yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ //
MBh, 3, 22, 8.1 sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam /
MBh, 3, 23, 26.1 evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ /
MBh, 3, 23, 51.1 yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ /
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 27, 9.1 idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama /
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 28, 9.1 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama /
MBh, 3, 28, 22.2 tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ //
MBh, 3, 29, 24.1 kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān /
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 30, 17.1 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate /
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 30, 22.1 krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate /
MBh, 3, 30, 31.1 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 34.2 krodhanas tvalpavijñānaḥ pretya ceha ca naśyati //
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 7.2 iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati //
MBh, 3, 32, 1.3 uktaṃ tacchrutam asmābhir nāstikyaṃ tu prabhāṣase //
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 32, 28.1 phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve /
MBh, 3, 33, 27.2 idaṃ tvakuśaleneti viśeṣād upalabhyate //
MBh, 3, 33, 29.2 asiddhau nindyate cāpi karmanāśaḥ kathaṃ tviha //
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 33, 52.1 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ /
MBh, 3, 34, 22.1 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam /
MBh, 3, 34, 50.2 kṣatriyasya viśeṣeṇa dharmas tu balam aurasam //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 22.1 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam /
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 37, 36.1 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 39, 21.2 pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ /
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 36.1 cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam /
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 42, 39.1 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani /
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 15.2 na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā //
MBh, 3, 47, 5.1 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane /
MBh, 3, 48, 5.2 draupadyās taṃ parikleśaṃ na kṣaṃsyete tvamarṣiṇau //
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 49, 29.1 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire /
MBh, 3, 50, 10.1 damayantī tu rūpeṇa tejasā yaśasā śriyā /
MBh, 3, 50, 15.1 tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt /
MBh, 3, 50, 15.2 naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ //
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 50, 25.1 damayantī tu yaṃ haṃsaṃ samupādhāvad antike /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 51, 1.2 damayantī tu tacchrutvā vaco haṃsasya bhārata /
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 51, 9.1 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 51, 22.1 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ /
MBh, 3, 52, 13.2 satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam //
MBh, 3, 52, 15.2 na cainam abhyabhāṣanta manobhistvabhyacintayan //
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 21.2 mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ //
MBh, 3, 54, 28.1 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 55, 1.2 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 56, 10.1 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana /
MBh, 3, 56, 18.2 yudhiṣṭhira bahūn māsān puṇyaślokas tvajīyata //
MBh, 3, 57, 6.1 tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ /
MBh, 3, 57, 10.1 bṛhatsenā tu tacchrutvā damayantyāḥ prabhāṣitam /
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 57, 19.1 damayantyāstu tad vākyaṃ vārṣṇeyo nalasārathiḥ /
MBh, 3, 58, 1.2 tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ /
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 58, 9.1 puṣkarasya tu vākyena tasya vidveṣaṇena ca /
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 58, 31.2 cetasā tvapakṛṣṭena māṃ tyajethā mahāpate //
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 59, 8.1 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate /
MBh, 3, 59, 11.2 madvihīnā tviyaṃ gacchet kadācit svajanaṃ prati //
MBh, 3, 59, 12.2 utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit //
MBh, 3, 59, 24.1 so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ /
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 60, 34.1 damayantī tu taṃ duṣṭam upalabhya pativratā /
MBh, 3, 60, 35.1 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ /
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 60, 38.1 uktamātre tu vacane tayā sa mṛgajīvanaḥ /
MBh, 3, 62, 12.3 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu //
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 63, 1.2 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate /
MBh, 3, 64, 16.1 sā tu taṃ puruṣaṃ nārī kṛcchre 'pyanugatā vane /
MBh, 3, 65, 29.1 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira /
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 66, 22.2 tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat //
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 67, 3.1 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 69, 22.1 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ /
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 69, 30.1 bhavet tu matibhedo me gātravairūpyatāṃ prati /
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 69, 31.1 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ /
MBh, 3, 69, 33.1 ṛtuparṇas tu rājendra bāhukasya hayajñatām /
MBh, 3, 70, 2.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 3.1 tataḥ sa tvaramāṇas tu paṭe nipatite tadā /
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 71, 30.1 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam /
MBh, 3, 71, 34.1 evaṃ vitarkayitvā tu damayantī viśāṃ pate /
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 73, 1.2 damayantī tu tacchrutvā bhṛśaṃ śokaparāyaṇā /
MBh, 3, 73, 9.2 taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham /
MBh, 3, 73, 18.2 damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam /
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 73, 26.1 naiṣadho darśayitvā tu vikāram asakṛt tadā /
MBh, 3, 74, 1.2 sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ /
MBh, 3, 74, 3.2 rūpe me saṃśayas tvekaḥ svayam icchāmi veditum //
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 74, 15.1 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat /
MBh, 3, 74, 17.1 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā /
MBh, 3, 74, 24.1 damayantī tu tacchrutvā nalasya paridevitam /
MBh, 3, 75, 2.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ /
MBh, 3, 75, 15.1 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha /
MBh, 3, 75, 18.1 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā /
MBh, 3, 76, 3.2 yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ /
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 15.1 jitvā tvadya varārohāṃ damayantīm aninditām /
MBh, 3, 77, 16.1 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ /
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 78, 3.1 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ /
MBh, 3, 78, 23.1 dahyamānena tu hṛdā śaraṇārthī mahāvane /
MBh, 3, 79, 4.2 gate tu kāmyakāt tāta pāṇḍave savyasācini /
MBh, 3, 79, 29.1 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama /
MBh, 3, 80, 1.2 dhanaṃjayotsukāste tu vane tasmin mahārathāḥ /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 80, 53.1 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ /
MBh, 3, 80, 55.1 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ /
MBh, 3, 80, 57.1 yas tu varṣaśataṃ pūrṇam agnihotram upāsate /
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 93.1 snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ /
MBh, 3, 80, 100.2 tatra snātvā tu yonyāṃ vai naro bharatasattama //
MBh, 3, 80, 105.2 paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi //
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 81, 55.1 mānuṣasya tu pūrveṇa krośamātre mahīpate /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 67.1 sarakasya tu pūrveṇa nāradasya mahātmanaḥ /
MBh, 3, 81, 69.1 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet /
MBh, 3, 81, 80.1 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata /
MBh, 3, 81, 113.2 saptasārasvate snātvā arcayiṣyanti ye tu mām //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 143.1 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha /
MBh, 3, 81, 150.1 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 81, 156.1 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ /
MBh, 3, 81, 171.2 tatra snātas tu dharmajña brahmacārī samāhitaḥ /
MBh, 3, 82, 21.1 devyās tu dakṣiṇārdhena rathāvarto narādhipa /
MBh, 3, 82, 54.2 praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 80.2 itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati //
MBh, 3, 82, 81.2 sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha //
MBh, 3, 82, 90.2 yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā //
MBh, 3, 82, 91.2 naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ //
MBh, 3, 82, 94.2 tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt //
MBh, 3, 82, 95.1 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ /
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 82, 99.1 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām /
MBh, 3, 82, 104.1 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha /
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 82, 111.1 vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 120.1 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 5.1 gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata /
MBh, 3, 83, 15.1 mataṃgasya tu kedāras tatraiva kurunandana /
MBh, 3, 83, 25.3 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ //
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 3, 83, 28.1 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām /
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 83, 98.1 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati /
MBh, 3, 83, 102.1 ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ /
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 86, 8.1 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā /
MBh, 3, 86, 11.2 tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu //
MBh, 3, 89, 1.2 evaṃ sambhāṣamāṇe tu dhaumye kauravanandana /
MBh, 3, 89, 18.1 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya /
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 92, 4.2 tataḥ sapatnāñjayati samūlas tu vinaśyati //
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 92, 22.1 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ /
MBh, 3, 93, 20.2 anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam //
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 94, 26.1 sā tu satyavatī kanyā rūpeṇāpsaraso 'pyati /
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 95, 1.2 yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti /
MBh, 3, 95, 8.1 prāpya bhāryām agastyas tu lopāmudrām abhāṣata /
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 95, 21.3 yathā tu me na naśyeta tapas tan māṃ pracodaya //
MBh, 3, 95, 23.2 etat tu me yathākāmaṃ saṃpādayitum arhasi //
MBh, 3, 96, 2.1 sa viditvā tu nṛpatiḥ kumbhayonim upāgamat /
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 97, 6.1 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ /
MBh, 3, 97, 18.3 vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu //
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 98, 22.2 tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 12.1 jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān /
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 15.1 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ /
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 104, 1.2 tān uvāca sametāṃstu brahmā lokapitāmahaḥ /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 16.1 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ /
MBh, 3, 105, 18.1 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 106, 37.1 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat /
MBh, 3, 106, 40.1 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 107, 13.1 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ /
MBh, 3, 107, 14.1 saṃvatsarasahasre tu gate divye mahānadī /
MBh, 3, 107, 21.2 vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam //
MBh, 3, 107, 23.2 sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati /
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 110, 24.1 tatra tveko munivaras taṃ rājānam uvāca ha /
MBh, 3, 110, 29.1 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ /
MBh, 3, 110, 33.1 tatra tvekā jaradyoṣā rājānam idam abravīt /
MBh, 3, 110, 34.1 abhipretāṃstu me kāmān samanujñātum arhasi /
MBh, 3, 111, 1.2 sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye /
MBh, 3, 113, 9.1 saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām /
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 115, 24.1 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam /
MBh, 3, 115, 30.1 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha /
MBh, 3, 116, 3.1 reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ /
MBh, 3, 116, 4.2 sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ //
MBh, 3, 116, 6.1 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam /
MBh, 3, 116, 8.1 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā /
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 116, 27.1 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira /
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 3, 118, 23.1 śrutvā tu te tasya vacaḥ pratītās tāṃścāpi dṛṣṭvā sukṛśān atīva /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 120, 22.3 svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit //
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 121, 10.2 na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ //
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 124, 1.2 tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam /
MBh, 3, 124, 14.1 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā /
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 124, 21.2 itare tvasya daśanā babhūvur daśayojanāḥ /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 126, 7.1 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ /
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 127, 11.1 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ /
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 128, 2.3 mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ //
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 128, 4.1 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam /
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 130, 16.1 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā /
MBh, 3, 131, 1.2 dharmātmānaṃ tvāhur ekaṃ sarve rājan mahīkṣitaḥ /
MBh, 3, 131, 7.2 na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram //
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 131, 18.1 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 26.1 dhriyamāṇas tu tulayā kapoto vyatiricyate /
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 135, 13.1 raibhyasya tu sutāvāstām arvāvasuparāvasū /
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 34.1 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane /
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 136, 10.1 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam /
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 137, 14.1 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum /
MBh, 3, 137, 18.1 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā /
MBh, 3, 137, 19.1 nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ /
MBh, 3, 137, 20.1 yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat /
MBh, 3, 137, 20.2 anujñātas tu raibhyeṇa tayā nāryā sahācarat //
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 138, 3.1 vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ /
MBh, 3, 138, 9.2 bharadvājas tu śūdrasya tacchrutvā vipriyaṃ vacaḥ /
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 139, 3.2 āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ //
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 8.2 mayā tu hiṃsitas tāto manyamānena taṃ mṛgam //
MBh, 3, 139, 14.1 preṣyair utsāryamāṇas tu rājann arvāvasus tadā /
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 139, 22.1 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā /
MBh, 3, 140, 11.1 asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ /
MBh, 3, 142, 14.1 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ /
MBh, 3, 143, 14.2 agnihotrāṇyupādāya sahadevas tu parvate //
MBh, 3, 144, 8.2 rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 3, 144, 9.1 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām /
MBh, 3, 144, 15.1 tathā lālapyamāne tu dharmarāje yudhiṣṭhire /
MBh, 3, 144, 27.3 tacchrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje //
MBh, 3, 145, 11.1 te tvāśugatibhir vīrā rākṣasais tair mahābalaiḥ /
MBh, 3, 145, 16.1 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam /
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 146, 13.1 abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ /
MBh, 3, 146, 59.1 taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ /
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 147, 20.1 yatnavān api tu śrīmāṃllāṅgūloddharaṇoddhutaḥ /
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 148, 19.2 pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ //
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 148, 37.2 yugānuvartanaṃ tvetat kurvanti cirajīvinaḥ //
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 149, 19.1 mayā tu tasmin nihate rāvaṇe lokakaṇṭake /
MBh, 3, 149, 20.1 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam /
MBh, 3, 149, 36.1 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate /
MBh, 3, 150, 10.1 bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ /
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 152, 13.1 kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ /
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 154, 7.1 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ /
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 154, 22.1 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam /
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 154, 60.2 jaṭāsurasya tu śiro bhīmasenabalāddhṛtam /
MBh, 3, 155, 10.1 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām /
MBh, 3, 155, 12.1 kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit /
MBh, 3, 155, 70.1 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame /
MBh, 3, 156, 21.2 vihāro hyatra devānām amānuṣagatis tu sā //
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 158, 14.1 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ /
MBh, 3, 158, 21.1 sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ /
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 158, 53.1 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam /
MBh, 3, 158, 58.1 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 163, 2.1 abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam /
MBh, 3, 163, 16.1 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā /
MBh, 3, 163, 22.1 sa tu mām abravīd rājan mama pūrvaparigrahaḥ /
MBh, 3, 163, 25.2 pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam //
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 163, 53.1 anujñātastvahaṃ tena tatraiva samupāviśam /
MBh, 3, 164, 5.1 sametya lokapālais tu sarvair vaivasvatādibhiḥ /
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 165, 17.2 nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 166, 12.1 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat /
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 167, 23.1 teṣām api tu bāṇās te bahutvācchalabhā iva /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 168, 3.1 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata /
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 168, 13.1 sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi /
MBh, 3, 169, 12.1 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 21.1 hateṣvasurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ /
MBh, 3, 170, 7.1 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām /
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 170, 36.1 ahaṃ tu śaravarṣais tān astrapramuditai raṇe /
MBh, 3, 170, 36.2 nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan //
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 170, 60.1 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat /
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 172, 17.1 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ /
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 10.1 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema /
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 14.1 sametya rājñā tu subāhunā te sūtair viśokapramukhaiś ca sarvaiḥ /
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 176, 29.2 yathā tu vipine nyastān bhrātṝn rājyaparicyutān //
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 177, 10.1 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava /
MBh, 3, 177, 12.1 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 26.2 buddhir utpadyate kārye manas tūtpannam eva hi //
MBh, 3, 178, 31.2 patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham //
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 178, 50.1 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam /
MBh, 3, 180, 13.1 kṛṣṇas tu pārthena sametya vidvān dhanaṃjayenāsuratarjanena /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 180, 34.2 dāśārhayodhais tu sasādiyodhaṃ pratīkṣatāṃ nāgapuraṃ bhavantam //
MBh, 3, 180, 45.1 tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 181, 39.1 sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ /
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 183, 16.3 ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau //
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 186, 24.1 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha /
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 46.1 tato vibuddhe tasmiṃstu sarvalokapitāmahe /
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 188, 3.1 yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 188, 12.2 caturthāṃśena dharmas tu manuṣyān upatiṣṭhati //
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 3, 189, 30.2 śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 3, 192, 23.1 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā /
MBh, 3, 192, 30.2 uttaṅkam evam uktvā tu viṣṇur antaradhīyata //
MBh, 3, 193, 2.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
MBh, 3, 193, 3.1 viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān /
MBh, 3, 193, 3.2 ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ //
MBh, 3, 193, 4.2 śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ /
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 193, 7.1 putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ /
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 195, 6.1 sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 195, 19.2 kuvalāśvasya putrais tu tasmin vai vālukārṇave //
MBh, 3, 195, 22.1 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ /
MBh, 3, 195, 36.1 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ /
MBh, 3, 195, 38.1 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam /
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 196, 20.2 yā tu bhartari śuśrūṣā tayā svargam upāśnute //
MBh, 3, 197, 7.2 praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ //
MBh, 3, 197, 8.2 śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī //
MBh, 3, 197, 10.1 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam /
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 3, 197, 39.1 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ /
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 198, 11.1 sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 198, 14.2 śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ /
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 20.1 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmyaham /
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 3, 198, 56.2 sa tu vipro mahāprājño dharmavyādham apṛcchata /
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 69.3 satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ //
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 199, 2.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 199, 15.2 svakarmanirato yastu sa dharma iti niścayaḥ //
MBh, 3, 199, 17.1 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā /
MBh, 3, 199, 29.1 ahiṃsāyāṃ tu niratā yatayo dvijasattama /
MBh, 3, 200, 1.2 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira /
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 200, 26.3 jīvas tu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 3, 200, 28.2 naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ //
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 200, 32.2 mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ //
MBh, 3, 200, 35.1 jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ /
MBh, 3, 200, 36.2 pacyate tu punas tena bhuktvāpathyam ivāturaḥ //
MBh, 3, 200, 38.1 sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ /
MBh, 3, 200, 53.2 indriyāṇi tu yānyāhuḥ kāni tāni yatavrata /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 201, 18.1 ṣaṣṭhastu cetanā nāma mana ityabhidhīyate /
MBh, 3, 201, 18.2 saptamī tu bhaved buddhir ahaṃkāras tataḥ param //
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 202, 7.2 śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca //
MBh, 3, 202, 9.1 yadā tu viṣamībhāvam ācaranti carācarāḥ /
MBh, 3, 202, 12.1 yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu /
MBh, 3, 202, 19.2 saṃniyamya tu tānyeva tataḥ siddhim avāpnute //
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 203, 8.1 sāttvikas tvatha saṃbuddho lokavṛttena kliśyate /
MBh, 3, 203, 9.1 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate /
MBh, 3, 203, 17.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 3, 203, 17.2 pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ //
MBh, 3, 203, 21.1 dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ /
MBh, 3, 203, 21.1 dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ /
MBh, 3, 203, 22.1 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate /
MBh, 3, 203, 23.2 samanvitas tvadhiṣṭhānaṃ samyak pacati pāvakaḥ //
MBh, 3, 203, 26.1 pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 203, 34.2 dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ //
MBh, 3, 203, 36.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 3, 203, 38.2 dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate //
MBh, 3, 203, 39.1 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ /
MBh, 3, 203, 40.2 vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 3, 204, 7.3 dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat //
MBh, 3, 204, 16.3 dharmavyādhas tu taṃ vipram arthavad vākyam abravīt //
MBh, 3, 204, 27.1 eteṣu yas tu varteta samyag eva dvijottama /
MBh, 3, 204, 27.2 bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ /
MBh, 3, 205, 6.1 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā /
MBh, 3, 205, 17.2 sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha //
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 207, 3.1 agnir yadā tveka eva bahutvaṃ cāsya karmasu /
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 207, 19.2 pratyagṛhṇaṃstu devāśca tad vaco 'ṅgirasas tadā //
MBh, 3, 208, 1.2 brahmaṇo yastṛtīyas tu putraḥ kurukulodvaha /
MBh, 3, 208, 8.1 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate /
MBh, 3, 209, 7.2 bharatas tu sutas tasya bharatyekā ca putrikā //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 209, 9.1 bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ /
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
MBh, 3, 210, 5.2 pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ //
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 211, 8.2 bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ //
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 211, 9.2 asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim //
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 211, 12.2 viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ //
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 211, 15.1 niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā /
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 212, 6.2 agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu //
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 212, 20.2 vicaran vividhān deśān bhramamāṇas tu tatra vai //
MBh, 3, 212, 24.3 etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ //
MBh, 3, 212, 28.1 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam /
MBh, 3, 213, 1.3 śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ //
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 213, 14.1 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ /
MBh, 3, 213, 17.1 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam /
MBh, 3, 213, 18.2 icchatyenaṃ daityasenā na tvahaṃ pākaśāsana //
MBh, 3, 213, 19.1 sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu /
MBh, 3, 213, 20.3 ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā //
MBh, 3, 213, 21.2 abalāhaṃ mahābāho patis tu balavān mama /
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 213, 31.2 samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat //
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 214, 15.1 ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama /
MBh, 3, 214, 17.2 ekagrīvas tvekakāyaḥ kumāraḥ samapadyata //
MBh, 3, 214, 20.1 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 214, 30.1 sa tūtthāya mahābāhur upasāntvya ca tāñjanān /
MBh, 3, 214, 32.2 tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt //
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 3, 215, 2.1 nivasanti vane ye tu tasmiṃścaitrarathe janāḥ /
MBh, 3, 215, 3.3 na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ //
MBh, 3, 215, 4.1 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti /
MBh, 3, 215, 4.1 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti /
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 215, 8.1 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ /
MBh, 3, 215, 10.1 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam /
MBh, 3, 215, 12.3 śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan //
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 215, 17.1 tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ /
MBh, 3, 215, 20.1 sa tu sampūjitas tena saha mātṛgaṇena ha /
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 217, 6.1 yās tās tvajanayat kanyās tapo nāma hutāśanaḥ /
MBh, 3, 217, 13.1 ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 219, 8.1 abhijitspardhamānā tu rohiṇyā kanyasī svasā /
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 219, 15.2 mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ /
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 219, 28.3 garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā //
MBh, 3, 219, 29.1 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ /
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 219, 36.1 ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ /
MBh, 3, 219, 37.2 bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate //
MBh, 3, 219, 38.1 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 219, 46.1 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām /
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 48.2 unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ //
MBh, 3, 219, 48.2 unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ //
MBh, 3, 219, 49.2 unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ //
MBh, 3, 219, 49.2 unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ //
MBh, 3, 219, 50.2 unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ //
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 3, 219, 52.2 unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ //
MBh, 3, 219, 52.2 unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ //
MBh, 3, 219, 53.2 unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ //
MBh, 3, 219, 54.2 unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ //
MBh, 3, 219, 55.2 unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam //
MBh, 3, 219, 55.2 unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam //
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 220, 11.1 sambhūtaṃ lohitode tu śukraśeṣam avāpatat /
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 3, 221, 15.1 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 3, 221, 22.1 sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 24.3 bhāvais tu vividhākāraiḥ pūjayanti maheśvaram //
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 222, 17.1 vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 224, 17.1 smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca /
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 225, 21.2 madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca //
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 3, 226, 6.1 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt /
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 2.2 na tvabhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ //
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 15.1 mayi tatropaviṣṭe tu bhīṣme ca kurusattame /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 227, 17.2 vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt //
MBh, 3, 228, 6.3 viśrambhas tu na gantavyo ballavānām iti smare //
MBh, 3, 228, 7.1 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam /
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 228, 9.2 yajñasenasya duhitā teja eva tu kevalam //
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 229, 5.1 aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi /
MBh, 3, 229, 22.1 sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 230, 9.1 anujñātās tu gandharvāś citrasenena bhārata /
MBh, 3, 230, 12.1 āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 231, 9.1 sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ /
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 3, 232, 3.1 yadā tu kaścij jñātīnāṃ bāhyaḥ prārthayate kulam /
MBh, 3, 232, 15.1 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam /
MBh, 3, 232, 19.2 ajātaśatror vacanaṃ tacchrutvā tu dhanaṃjayaḥ /
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 233, 8.1 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān /
MBh, 3, 233, 9.1 rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ /
MBh, 3, 233, 10.1 na tu gandharvarājasya sainikā mandacetasaḥ /
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 17.1 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ /
MBh, 3, 234, 11.1 tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ /
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 235, 16.1 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā /
MBh, 3, 236, 5.2 dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 2.1 āyodhitās tu gandharvāḥ suciraṃ sodarair mama /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 4.1 tasminn uccāryamāṇe tu gandharveṇa vacasyatha /
MBh, 3, 238, 10.1 yat tvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ /
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 9.1 śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca /
MBh, 3, 239, 19.1 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai /
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 241, 12.1 tāṃstu samprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ /
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 18.2 abhiprāyas tu me kaścit taṃ vai śṛṇu yathātatham //
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 28.1 asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 242, 7.1 tatra kaṃcit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt /
MBh, 3, 242, 10.1 ahaṃ tu preṣito rājan kauraveṇa mahātmanā /
MBh, 3, 242, 12.1 vayam apyupayāsyāmo na tvidānīṃ kathaṃcana /
MBh, 3, 242, 13.2 tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 242, 18.1 te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam /
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 243, 3.1 apare tvabruvaṃs tatra vātikās taṃ mahīpatim /
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 14.2 kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam /
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 245, 14.1 prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā /
MBh, 3, 245, 24.2 vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ //
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 3, 246, 8.1 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ /
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 3, 246, 11.1 taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam /
MBh, 3, 246, 19.1 nirāhāras tu sa munir uñcham ārjayate punaḥ /
MBh, 3, 247, 17.1 teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava /
MBh, 3, 247, 32.2 nākaloke sukṛtināṃ guṇās tvayutaśo nṛṇām //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 247, 37.2 etacchrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 249, 6.1 ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 3, 249, 8.1 asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ /
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 252, 4.1 ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe /
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 3, 252, 24.1 pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī /
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 11.1 sahadevas tu saṃyāya rathena gajayodhinaḥ /
MBh, 3, 255, 15.1 indrasenadvitīyas tu rathāt praskandya dharmarāṭ /
MBh, 3, 255, 16.1 nakulaṃ tvabhisaṃdhāya kṣemaṃkaramahāmukhau /
MBh, 3, 255, 20.1 surathas taṃ gajavaraṃ vadhāya nakulasya tu /
MBh, 3, 255, 24.1 bhīmas tvāpatato rājñaḥ koṭikāśyasya saṃgare /
MBh, 3, 255, 27.1 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ /
MBh, 3, 255, 34.1 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām /
MBh, 3, 255, 36.1 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham /
MBh, 3, 255, 39.2 ityukto bhīmasenas tu guḍākeśena dhīmatā /
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 255, 57.1 saindhavaṃ tvabhisamprekṣya parākrāntaṃ palāyane /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 256, 6.1 viroṣaṃ bhīmasenaṃ tu vārayāmāsa phalgunaḥ /
MBh, 3, 256, 15.1 darśayāmāsa bhīmas tu tadavasthaṃ jayadratham /
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 258, 8.1 rāmasya mātā kausalyā kaikeyī bharatasya tu /
MBh, 3, 258, 15.1 pitāmahas tu prītātmā dadau vaiśravaṇasya ha /
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 259, 9.1 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat /
MBh, 3, 259, 10.1 daśagrīvastu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ /
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 3, 259, 20.1 pūrṇe varṣasahasre tu śiraśchittvā daśānanaḥ /
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 32.2 rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate /
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 259, 36.1 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran /
MBh, 3, 259, 39.1 daśagrīvastu daityānāṃ devānāṃ ca balotkaṭaḥ /
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 3, 262, 16.1 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk /
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 262, 40.1 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām /
MBh, 3, 263, 7.1 yatra yatra tu vaidehī paśyatyāśramamaṇḍalam /
MBh, 3, 263, 13.1 garhayanneva rāmastu tvaritas taṃ samāsadat /
MBh, 3, 263, 15.1 dahyamānena tu hṛdā rāmo 'bhyapatad āśramam /
MBh, 3, 263, 16.1 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 263, 24.1 vane mahati tasmiṃstu rāmaḥ saumitriṇā saha /
MBh, 3, 264, 12.2 vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat //
MBh, 3, 264, 20.1 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā /
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 264, 46.1 tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ /
MBh, 3, 264, 51.1 na tvanyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 265, 23.2 dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase //
MBh, 3, 266, 1.2 rāghavastu sasaumitriḥ sugrīveṇābhipālitaḥ /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 23.1 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām /
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 29.2 rāmaś cāpyanumānena mene dṛṣṭāṃ tu maithilīm //
MBh, 3, 266, 32.1 hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ /
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 266, 49.1 tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ /
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 267, 25.2 samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ //
MBh, 3, 267, 30.1 ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ /
MBh, 3, 267, 33.1 sāgaras tu tataḥ svapne darśayāmāsa rāghavam /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 3, 267, 46.1 tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ /
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 3, 268, 28.1 prākāraṃ dadṛśus te tu samantāt kapilīkṛtam /
MBh, 3, 268, 32.1 tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 3, 269, 6.1 rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam /
MBh, 3, 270, 18.1 śrutvā tu rāvaṇastebhyaḥ prahastaṃ nihataṃ yudhi /
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 271, 10.1 hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā /
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 3, 273, 9.1 ayam ambho gṛhītvā tu rājarājasya śāsanāt /
MBh, 3, 273, 15.1 indrajit kṛtakarmā tu pitre karma tadātmanaḥ /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 275, 46.1 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ /
MBh, 3, 275, 57.1 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ /
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 10.2 pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 22.1 rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha /
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 277, 27.1 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā /
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 279, 16.1 dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam /
MBh, 3, 279, 23.1 sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam /
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 280, 15.1 tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 33.1 anuvartatī tu bhartāraṃ jagāma mṛdugāminī /
MBh, 3, 281, 18.1 yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ /
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 3, 281, 84.1 kā tvavasthā tayor adya madartham iti cintaye /
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 281, 104.1 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā /
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 4.1 śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā /
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 284, 31.2 kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 286, 5.2 iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi //
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 3, 287, 29.2 kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam //
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 288, 18.1 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca /
MBh, 3, 289, 1.2 sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam /
MBh, 3, 289, 3.2 pūjayāmāsa sā kanyā vardhamānais tu sarvadā //
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 3, 289, 9.1 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ /
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 3, 291, 1.2 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ /
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 3, 292, 25.1 mañjūṣā tvaśvanadyāḥ sā yayau carmaṇvatīṃ nadīm /
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 3, 293, 15.1 sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ /
MBh, 3, 293, 20.1 taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam /
MBh, 3, 293, 21.1 yadā tu karṇo rājendra bhānumantaṃ divākaram /
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 3, 294, 27.3 tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā //
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 296, 1.3 dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ //
MBh, 3, 296, 7.1 nakulastu tathetyuktvā śīghram āruhya pādapam /
MBh, 3, 296, 10.1 nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt /
MBh, 3, 296, 12.2 praśnān uktvā tu mādreya tataḥ piba harasva ca //
MBh, 3, 296, 13.1 anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ /
MBh, 3, 296, 19.1 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ /
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 31.2 sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ /
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 26.2 yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām //
MBh, 3, 297, 60.3 mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tvadakṣiṇaḥ //
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 4, 1, 2.71 te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 1, 4.1 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ /
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 2, 26.4 śakraprasādānmukto 'haṃ varṣāṇāṃ tu trayodaśam //
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 3, 12.2 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī /
MBh, 4, 3, 16.6 yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho /
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 4, 12.2 tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan //
MBh, 4, 4, 22.3 nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat //
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 4, 38.1 anyasmin preṣyamāṇe tu purastād yaḥ samutpatet /
MBh, 4, 5, 3.2 uttareṇa daśārṇāṃste pāñcālān dakṣiṇena tu /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 5, 24.35 samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 8.1 vitarkayantaṃ tu nararṣabhastadā yudhiṣṭhiro 'bhyetya virāṭam abravīt /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 8, 6.1 virāṭasya tu kaikeyī bhāryā paramasaṃmatā /
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 11, 8.2 janastu mām āha sa cāpi pāṇḍavo yudhiṣṭhiro granthikam eva nāmataḥ //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 13, 2.1 yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate /
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 26.3 sabhāsadastu paśyantu kīcakasya vyatikramam //
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 4, 15, 30.3 yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat //
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 19, 9.1 yat tu me vacanasyāsya kathitasya prayojanam /
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 4, 19, 28.2 abhāgyā yat tu jīvāmi martavye sati pāṇḍava //
MBh, 4, 20, 2.2 tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat /
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 4, 21, 12.2 ekaṃ me samayaṃ tvadya pratipadyasva kīcaka /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 21, 51.1 pātito bhuvi bhīmastu kīcakena balīyasā /
MBh, 4, 21, 54.1 talābhyāṃ tu sa bhīmena vakṣasyabhihato balī /
MBh, 4, 21, 55.1 muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham /
MBh, 4, 21, 63.1 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā /
MBh, 4, 22, 8.1 parākramaṃ tu sūtānāṃ matvā rājānvamodata /
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 4, 22, 11.1 hriyamāṇā tu sā rājan sūtaputrair aninditā /
MBh, 4, 22, 24.1 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam /
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 23, 10.2 striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham //
MBh, 4, 24, 1.2 kīcakasya tu ghātena sānujasya viśāṃ pate /
MBh, 4, 24, 7.1 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 25, 15.1 na tu teṣāṃ gatir vāsaḥ pravṛttiścopalabhyate /
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 27, 11.1 avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 29, 21.2 saha vṛddhaistu saṃmantrya kṣipraṃ yojaya vāhinīm //
MBh, 4, 29, 22.2 suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ //
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 30, 14.1 dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat /
MBh, 4, 30, 22.1 etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ /
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 7.1 balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā /
MBh, 4, 32, 9.1 tam unmathya suśarmā tu rudatīṃ vadhukām iva /
MBh, 4, 32, 32.1 bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī /
MBh, 4, 33, 1.2 yāte trigartaṃ matsye tu paśūṃstān svān parīpsati /
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 34, 4.1 sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram /
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 10.1 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata /
MBh, 4, 35, 15.2 tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi //
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 37.1 uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ /
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 38, 45.1 sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ /
MBh, 4, 38, 47.1 ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 55.1 vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ /
MBh, 4, 38, 57.1 yastu pāñcanakhe kośe nihitaścitrasevane /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 39, 5.3 ballavo bhīmasenastu pituste rasapācakaḥ //
MBh, 4, 39, 6.1 aśvabandho 'tha nakulaḥ sahadevastu gokule /
MBh, 4, 40, 9.1 idaṃ tu cintayann eva parimuhyāmi kevalam /
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 4, 42, 5.1 anivṛtte tu nirvāse yadi bībhatsur āgataḥ /
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 4, 44, 2.2 teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ //
MBh, 4, 44, 5.1 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 4, 46, 1.3 karṇastu kṣatradharmeṇa yathāvad yoddhum icchati //
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 4, 47, 8.2 dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt //
MBh, 4, 47, 10.1 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ /
MBh, 4, 47, 13.1 sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau /
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 4, 47, 17.1 vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam /
MBh, 4, 47, 18.1 ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ /
MBh, 4, 47, 19.1 agrataḥ sūtaputrastu karṇastiṣṭhatu daṃśitaḥ /
MBh, 4, 48, 14.1 utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane /
MBh, 4, 48, 19.1 kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ /
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 50, 1.2 apayāte tu rādheye duryodhanapurogamāḥ /
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 50, 21.2 rājaśriyāvabaddhastu duryodhanavaśānugaḥ //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 53, 17.1 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha /
MBh, 4, 53, 33.1 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam /
MBh, 4, 53, 34.2 vyaśātayaccharāṃstāṃstu droṇaḥ samitiśobhanaḥ /
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 48.2 droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ //
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 53, 63.1 avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā /
MBh, 4, 53, 64.1 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat /
MBh, 4, 53, 66.1 aśvatthāmā tu tat karma hṛdayena mahātmanaḥ /
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 55, 13.3 tena jīvasi rādheya nihatastvanujastava //
MBh, 4, 56, 20.1 duḥśāsanastu bhallena viddhvā vairāṭim uttaram /
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 60, 1.2 bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ /
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 60, 10.1 śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā /
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 61, 1.2 āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ /
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 22.3 śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ /
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 4, 63, 31.2 priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase //
MBh, 4, 63, 36.2 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 4, 63, 52.1 kṣattāraṃ kururājastu śanaiḥ karṇa upājapat /
MBh, 4, 64, 7.1 kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 64, 10.1 śoṇite tu vyatikrānte praviveśa bṛhannaḍā /
MBh, 4, 64, 11.1 kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam /
MBh, 4, 64, 19.3 kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit //
MBh, 4, 64, 32.3 sa tu śvo vā paraśvo vā manye prādurbhaviṣyati //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 4, 64, 35.1 uttarā tu mahārhāṇi vividhāni tanūni ca /
MBh, 4, 64, 36.1 mantrayitvā tu kaunteya uttareṇa rahastadā /
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 4, 67, 35.1 kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 2.1 sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā /
MBh, 5, 1, 4.1 pāñcālarājasya samīpatastu śinipravīraḥ saharauhiṇeyaḥ /
MBh, 5, 1, 4.2 matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca //
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 3, 4.2 ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava //
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 3, 13.1 ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt /
MBh, 5, 4, 3.1 baladevasya vākyaṃ tu mama jñāne na yujyate /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 4, 9.1 sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ /
MBh, 5, 5, 3.1 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu /
MBh, 5, 5, 12.1 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ /
MBh, 5, 6, 1.3 buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ //
MBh, 5, 6, 7.1 te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 6, 8.1 bhavāṃstu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ /
MBh, 5, 7, 13.3 dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ //
MBh, 5, 7, 15.1 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ /
MBh, 5, 7, 19.2 evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ /
MBh, 5, 7, 20.1 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata /
MBh, 5, 7, 21.1 duryodhanastu tat sainyaṃ sarvam ādāya pārthivaḥ /
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 8, 1.2 śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ /
MBh, 5, 8, 11.2 taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam /
MBh, 5, 8, 15.1 upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 8, 18.2 āsane copaviṣṭastu śalyaḥ pārtham uvāca ha //
MBh, 5, 8, 25.4 ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate //
MBh, 5, 9, 15.2 indreṇa tāstvanujñātā jagmustriśiraso 'ntikam /
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 9, 24.1 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam /
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 9, 35.1 nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha /
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 39.1 nihate tu tato vṛtre diśo vitimirābhavan /
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 24.3 kathaṃ sunītaṃ tu bhavenmantrayasva bṛhaspate //
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 3.1 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim /
MBh, 5, 13, 5.1 tattvam etat tu vijñāya yadi na jñāyate prabho /
MBh, 5, 13, 17.1 vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca /
MBh, 5, 13, 21.1 pranaṣṭe tu tataḥ śakre śacī śokasamanvitā /
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 17, 8.1 śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam /
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 20, 1.2 sa tu kauravyam āsādya drupadasya purohitaḥ /
MBh, 5, 20, 3.2 vākyopādānahetostu vakṣyāmi vidite sati //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 21, 12.2 dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca //
MBh, 5, 21, 20.1 cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam /
MBh, 5, 23, 1.2 rājñastu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ /
MBh, 5, 23, 2.1 sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 26, 7.1 nāśreyasaḥ prāvarān adhyavaste kathaṃ tvasmān sampraṇudet kurubhyaḥ /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 29, 46.2 mādrīputrau puṣpaphale samṛddhe mūlaṃ tvahaṃ brahma ca brāhmaṇāśca //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 31, 19.2 avasānaṃ bhaved atra kiṃcid eva tu pañcamam //
MBh, 5, 32, 14.1 ajātaśatrustu vihāya pāpaṃ jīrṇāṃ tvacaṃ sarpa ivāsamarthām /
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 69.1 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 34, 16.1 yastu pakvam upādatte kāle pariṇataṃ phalam /
MBh, 5, 34, 44.2 asatāṃ ca gatiḥ santo na tvasantaḥ satāṃ gatiḥ //
MBh, 5, 34, 49.2 daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate //
MBh, 5, 34, 50.2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MBh, 5, 34, 72.2 śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 35, 14.3 prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 35, 20.3 prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ //
MBh, 5, 35, 32.2 yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam //
MBh, 5, 35, 43.2 dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati //
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 5, 36, 20.1 uttamān eva seveta prāpte kāle tu madhyamān /
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 29.1 vṛttatastvavihīnāni kulānyalpadhanānyapi /
MBh, 5, 36, 29.2 kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ //
MBh, 5, 37, 14.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 5, 37, 49.2 dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ //
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 38, 21.1 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 39, 28.2 śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati //
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 16.2 agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam //
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 41, 5.3 kumārasya tu yā buddhir veda tāṃ śāśvatīm aham //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 42, 28.1 yam aprayatamānaṃ tu mānayanti sa mānitaḥ /
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 43, 18.2 apriye tu samutpanne vyathāṃ jātu na cārcchati //
MBh, 5, 43, 22.1 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam /
MBh, 5, 43, 24.2 teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam //
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 33.2 nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana //
MBh, 5, 43, 35.2 akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate //
MBh, 5, 44, 22.2 aṇīyarūpaṃ kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ //
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 48, 20.1 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ /
MBh, 5, 48, 32.2 karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 5, 48, 42.1 bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ /
MBh, 5, 48, 46.1 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ /
MBh, 5, 49, 10.2 gāvalgaṇistu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi /
MBh, 5, 50, 1.3 ekatastveva te sarve sametā bhīma ekataḥ //
MBh, 5, 50, 15.1 atilābhaṃ tu manye 'haṃ yat tena ripughātinā /
MBh, 5, 50, 46.1 āryavrataṃ tu jānantaḥ saṃgarānna bibhitsavaḥ /
MBh, 5, 50, 50.1 yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya /
MBh, 5, 50, 53.1 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya /
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 51, 13.2 na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā //
MBh, 5, 52, 15.2 yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe //
MBh, 5, 52, 16.1 na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ /
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 12.1 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ /
MBh, 5, 54, 14.1 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ /
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 56, 13.2 tau tu tatrābruvan kecid viṣamau no matāviti //
MBh, 5, 56, 15.1 arjunasya tu bhāgena karṇo vaikartano mataḥ /
MBh, 5, 56, 21.2 bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati //
MBh, 5, 56, 22.1 sahadevastu mādreyaḥ śūraḥ saṃkrandano yudhi /
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 58, 8.1 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā /
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 65, 7.2 tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām //
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 70, 1.2 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 70, 23.2 jīvanti dhanino loke mṛtā ye tvadhanā narāḥ //
MBh, 5, 70, 49.2 balaṃ tu nītimātrāya haṭhe jayaparājayau //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 70, 75.1 putrasnehastu balavān dhṛtarāṣṭrasya mādhava /
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 14.1 vāgbhistvapratirūpābhir atudat sakanīyasam /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 25.1 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam /
MBh, 5, 74, 6.2 ativādāpaviddhastu vakṣyāmi balam ātmanaḥ //
MBh, 5, 76, 1.3 tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa //
MBh, 5, 77, 1.3 sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ //
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 77, 10.1 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam /
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 18.1 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava /
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 77, 21.1 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam /
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 79, 8.2 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau /
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 80, 8.1 avasānaṃ mahābāho kiṃcid eva tu pañcamam /
MBh, 5, 81, 20.1 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan /
MBh, 5, 81, 46.1 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho /
MBh, 5, 81, 50.1 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham /
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 82, 23.1 abhyatītya tu tat sarvam uvāca madhusūdanaḥ /
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 86, 13.1 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam /
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 87, 1.2 prātar utthāya kṛṣṇastu kṛtavān sarvam āhnikam /
MBh, 5, 87, 20.1 kṛtātithyastu govindaḥ sarvān parihasan kurūn /
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 92, 4.1 tatastu svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 5, 92, 8.1 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam /
MBh, 5, 92, 30.1 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 38.1 smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ /
MBh, 5, 92, 50.1 viduro maṇipīṭhe tu śuklaspardhyājinottare /
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 59.1 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata /
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 95, 4.1 nimittamaraṇāstvanye candrasūryau mahī jalam /
MBh, 5, 95, 6.1 muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ /
MBh, 5, 95, 7.1 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye /
MBh, 5, 95, 19.1 bhāryayā tu sa saṃmantrya saha rātrau sudharmayā /
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 5, 96, 25.2 tava kāryoparodhastu tasmād gacchāva māciram //
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 98, 17.2 mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham /
MBh, 5, 98, 19.2 jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā //
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 5, 101, 8.2 nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃstu me śṛṇu //
MBh, 5, 101, 18.2 mātalistvekam avyagraḥ satataṃ saṃnirīkṣya vai /
MBh, 5, 102, 12.2 sa tu dīnaḥ prahṛṣṭaśca prāha nāradam āryakaḥ /
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 102, 17.1 mātalistvabravīd enaṃ buddhir atra kṛtā mayā /
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 102, 29.1 nāradastvāryakaścaiva kṛtakāryau mudā yutau /
MBh, 5, 103, 1.2 garuḍastat tu śuśrāva yathāvṛttaṃ mahābalaḥ /
MBh, 5, 103, 6.1 etasmiṃstvanyathābhūte nānyaṃ hiṃsitum utsahe /
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 103, 15.1 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ /
MBh, 5, 103, 24.1 na tvenaṃ pīḍayāmāsa balena balavattaraḥ /
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 103, 36.2 duryodhanastu tacchrutvā niḥśvasan bhṛkuṭīmukhaḥ /
MBh, 5, 104, 19.1 viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ /
MBh, 5, 104, 23.1 jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca /
MBh, 5, 104, 25.1 nirbandhatastu bahuśo gālavasya tapasvinaḥ /
MBh, 5, 105, 14.1 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram /
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 5, 108, 1.2 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ /
MBh, 5, 108, 4.1 atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ /
MBh, 5, 110, 3.2 iccheyaṃ tu samāgantuṃ samastair daivatair aham /
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 13.2 pade pade tu paśyāmi salilād agnim utthitam //
MBh, 5, 111, 2.1 abhivādya suparṇastu gālavaścābhipūjya tām /
MBh, 5, 111, 4.1 muhūrtāt pratibuddhastu suparṇo gamanepsayā /
MBh, 5, 111, 6.2 vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati //
MBh, 5, 111, 21.2 yathā saṃsidhyate vipra sa mārgastu niśamyatām //
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 113, 6.1 vaktum icchāmi tu sakhe yathā jānāsi māṃ purā /
MBh, 5, 113, 8.1 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati /
MBh, 5, 113, 17.1 gate patagarāje tu gālavaḥ saha kanyayā /
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 114, 8.2 eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ //
MBh, 5, 114, 10.1 etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 115, 15.1 tathā tu ramamāṇasya divodāsasya bhūpateḥ /
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 116, 10.2 vidhistu balavān brahman pravaṇaṃ hi mano mama //
MBh, 5, 116, 11.1 śate dve tu mamāśvānām īdṛśānāṃ dvijottama /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 117, 2.1 gālavastu vacaḥ śrutvā vainateyena bhāṣitam /
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 117, 6.1 ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ /
MBh, 5, 117, 14.2 viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā /
MBh, 5, 117, 23.1 gālavastvabhyanujñāya suparṇaṃ pannagāśanam /
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 118, 5.1 nirdiśyamāneṣu tu sā vareṣu varavarṇinī /
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 5, 122, 1.3 icchāmi cāham apyevaṃ na tvīśo bhagavann aham //
MBh, 5, 122, 3.1 na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 9.2 asatāṃ viparītā tu lakṣyate bharatarṣabha //
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 5, 122, 21.1 yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 5, 122, 33.1 pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate /
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 5, 127, 6.1 rājñastu vacanaṃ śrutvā viduro dīrghadarśinīm /
MBh, 5, 127, 20.1 bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā /
MBh, 5, 127, 22.2 vijitātmā tu medhāvī sa rājyam abhipālayet //
MBh, 5, 127, 23.2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 128, 30.1 etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 5, 131, 13.3 muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram //
MBh, 5, 131, 23.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 133, 1.3 mama mātastvakaruṇe vairaprajñe hyamarṣaṇe //
MBh, 5, 134, 11.2 kasya tvīdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ /
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 137, 17.1 tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca /
MBh, 5, 139, 4.2 kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 141, 1.2 keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham /
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 142, 10.1 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam /
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 5, 142, 18.1 āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati /
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 144, 20.1 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati /
MBh, 5, 144, 24.2 yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram //
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 146, 6.1 nīcaiḥ sthitvā tu vidura upāste sma vinītavat /
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 147, 17.1 devāpistu mahātejāstvagdoṣī rājasattamaḥ /
MBh, 5, 147, 23.1 sa tacchrutvā tu nṛpatir abhiṣekanivāraṇam /
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 147, 30.1 pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 11.1 bhartsayitvā tu rājñastāṃstṛṇīkṛtya suyodhanam /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 3.2 akṣauhiṇyastu saptaitāḥ sametā vijayāya vai //
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 149, 55.1 upaplavye tu pāñcālī draupadī satyavādinī /
MBh, 5, 149, 63.1 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 151, 7.2 na tu tannikṛtiprajñe kauravye pratitiṣṭhati //
MBh, 5, 151, 17.1 yudhiṣṭhirastvabhiprāyam upalabhya mahīkṣitām /
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 5, 153, 8.2 bhavantastu pṛthak sarve svabuddhivaśavartinaḥ //
MBh, 5, 153, 17.2 yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 5, 153, 18.1 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi /
MBh, 5, 153, 19.2 na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ //
MBh, 5, 153, 21.1 na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa /
MBh, 5, 153, 23.1 senāpatistvahaṃ rājan samayenāpareṇa te /
MBh, 5, 153, 25.3 hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā //
MBh, 5, 154, 13.1 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām /
MBh, 5, 154, 21.2 vāsudevapurogāstu sarva evābhyavādayan //
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 155, 19.2 yudhiṣṭhirastu taṃ rājā pratyudgamyābhyapūjayat //
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 156, 8.3 na tu duryodhane doṣam imam āsaktum arhasi /
MBh, 5, 158, 8.1 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ /
MBh, 5, 158, 26.1 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm /
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 159, 10.1 yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ /
MBh, 5, 160, 25.1 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam /
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 18.2 rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu //
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 162, 24.1 kṛtavarmā tvatiratho bhojaḥ praharatāṃ varaḥ /
MBh, 5, 163, 1.2 sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ /
MBh, 5, 163, 14.1 lakṣmaṇastava putrastu tathā duḥśāsanasya ca /
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 164, 15.2 gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ //
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 5, 165, 11.1 tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā /
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 5.2 vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana //
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 166, 18.1 mādrīputrau tu rathinau dvāveva puruṣarṣabhau /
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 5, 166, 37.2 samāyuktastu kaunteyo vāsudevasahāyavān /
MBh, 5, 166, 38.2 etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā /
MBh, 5, 167, 9.1 vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau /
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 168, 7.1 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa /
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 169, 21.1 sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha /
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 171, 4.1 satyavatyāstvanumate vivāhe samupasthite /
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 173, 7.2 anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama //
MBh, 5, 173, 14.1 sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ /
MBh, 5, 174, 7.2 gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ //
MBh, 5, 174, 10.1 tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm /
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 5, 175, 6.1 evaṃ bruvati kanyāṃ tu pārthive hotravāhane /
MBh, 5, 175, 16.2 ambikāmbālike tvanye yavīyasyau tapodhana //
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 176, 31.1 tacchrutvā jāmadagnyastu rājaputryā vacastadā /
MBh, 5, 177, 4.1 na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini /
MBh, 5, 177, 5.3 tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram //
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 5, 178, 31.1 evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana /
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 180, 23.2 bhūyastu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe //
MBh, 5, 180, 29.1 kāye viṣaktāstu tadā vāyunābhisamīritāḥ /
MBh, 5, 181, 1.2 ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate /
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 181, 36.2 saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ //
MBh, 5, 183, 9.1 matvā tu nihataṃ rāmastato māṃ bharatarṣabha /
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 11.1 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ /
MBh, 5, 185, 12.1 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate /
MBh, 5, 186, 11.1 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 187, 9.1 gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana /
MBh, 5, 187, 18.1 sā tu kanyā mahārāja praviśyāśramamaṇḍalam /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 189, 13.1 aputrasya tu rājñaḥ sā drupadasya yaśasvinī /
MBh, 5, 189, 18.1 aham ekastu cāreṇa vacanānnāradasya ca /
MBh, 5, 190, 12.1 kṛte vivāhe tu tadā sā kanyā rājasattama /
MBh, 5, 190, 13.1 kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat /
MBh, 5, 190, 14.1 hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm /
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 11.2 sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam //
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 5, 193, 2.1 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me /
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 23.1 samāgamya tu rājñā sa daśārṇapatinā tadā /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 29.2 pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī //
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 5, 193, 33.1 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam /
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 5, 193, 48.1 sthūṇastu śāpaṃ samprāpya tatraiva nyavasat tadā /
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 193, 58.1 mama tvetaccarāstāta yathāvat pratyavedayan /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 5, 194, 14.1 yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ /
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 5, 194, 19.2 drauṇistu daśarātreṇa pratijajñe balakṣayam /
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 5, 196, 12.1 duryodhanastu śibiraṃ kārayāmāsa bhārata /
MBh, 5, 197, 14.2 madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham //
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 2, 6.1 yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate /
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 3, 14.3 uttare tu parikramya sahitaḥ pratyudīkṣate //
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 6, 4, 18.2 ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti //
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, 6, 8.2 yadā tu viṣamībhāvam āviśanti parasparam /
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 7, 7.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca /
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 7, 29.1 merostu paścime pārśve ketumālo mahīpate /
MBh, 6, 7, 36.2 ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha //
MBh, 6, 7, 39.1 hemakūṭastu sumahān kailāso nāma parvataḥ /
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, 7, 44.1 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā /
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 6, 7, 49.3 śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ //
MBh, 6, 7, 51.2 aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā //
MBh, 6, 7, 52.1 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim /
MBh, 6, 7, 52.3 karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca //
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 13.1 tasya pūrvābhiṣekastu bhadrāśvasya viśāṃ pate /
MBh, 6, 8, 18.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu /
MBh, 6, 8, 18.1 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu /
MBh, 6, 8, 21.2 pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām //
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 9, 10.1 uttareṇa tu śṛṅgasya samudrānte janādhipa /
MBh, 6, 10, 11.1 teṣāṃ sahasraśo rājan parvatāstu samīpataḥ /
MBh, 6, 10, 36.1 tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 11, 6.2 dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati //
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 12, 24.1 raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ /
MBh, 6, 12, 24.1 raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ /
MBh, 6, 12, 24.2 kesarasyātha modākī pareṇa tu mahāpumān //
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 12, 35.3 śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ //
MBh, 6, 12, 37.1 etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum /
MBh, 6, 13, 1.2 uttareṣu tu kauravya dvīpeṣu śrūyate kathā /
MBh, 6, 13, 4.1 gaurastu madhyame dvīpe girir mānaḥśilo mahān /
MBh, 6, 13, 9.1 kuśadvīpe tu rājendra parvato vidrumaiścitaḥ /
MBh, 6, 13, 10.2 caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ //
MBh, 6, 13, 19.1 govindāt tu paro rājannibiḍo nāma parvataḥ /
MBh, 6, 13, 19.2 parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana //
MBh, 6, 13, 22.1 andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ /
MBh, 6, 13, 32.2 caturaśrā mahārāja trayastriṃśat tu maṇḍalam //
MBh, 6, 13, 34.1 tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe /
MBh, 6, 13, 37.1 śvasadbhir mucyamānāstu diggajair iha mārutāḥ /
MBh, 6, 13, 42.1 candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ /
MBh, 6, 13, 42.2 viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam /
MBh, 6, 13, 43.1 sūryastvaṣṭau sahasrāṇi dve cānye kurunandana /
MBh, 6, 13, 50.1 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam /
MBh, 6, 16, 1.3 na tu duryodhane doṣam imam āsaktum arhasi //
MBh, 6, 17, 13.1 sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ /
MBh, 6, 17, 20.1 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ /
MBh, 6, 17, 20.3 padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 18, 10.1 pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa /
MBh, 6, 19, 15.2 bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa /
MBh, 6, 19, 20.1 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī /
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 19, 23.2 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau //
MBh, 6, 19, 24.1 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 19, 34.1 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ /
MBh, 6, 19, 37.2 rajaścoddhūyamānaṃ tu tamasācchādayajjagat //
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, BhaGī 1, 7.1 asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 2, 16.2 ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ //
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 64.1 rāgadveṣaviyuktaistu viṣayānindriyaiścaran /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 3, 28.1 tattvavittu mahābāho guṇakarmavibhāgayoḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 5, 2.3 tayostu karmasaṃnyāsātkarmayogo viśiṣyate //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 5, 14.2 na karmaphalasaṃyogaṃ svabhāvastu pravartate //
MBh, 6, BhaGī 5, 16.1 jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ /
MBh, 6, BhaGī 6, 6.2 anātmanastu śatrutve vartetātmaiva śatruvat //
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 6, BhaGī 6, 35.3 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 7, 12.2 matta eveti tānviddhi na tvahaṃ teṣu te mayi //
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 6, BhaGī 7, 23.1 antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām /
MBh, 6, BhaGī 7, 26.2 bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana //
MBh, 6, BhaGī 7, 28.1 yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 22.1 puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā /
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 6, BhaGī 9, 1.2 idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave /
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 9, 24.2 na tu māmabhijānanti tattvenātaścyavanti te //
MBh, 6, BhaGī 9, 29.2 ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham //
MBh, 6, BhaGī 10, 40.2 eṣa tūddeśataḥ prokto vibhūtervistaro mayā //
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 54.1 bhaktyā tvananyayā śakya ahamevaṃvidho 'rjuna /
MBh, 6, BhaGī 12, 3.1 ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /
MBh, 6, BhaGī 12, 6.1 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 14, 9.2 jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta //
MBh, 6, BhaGī 14, 14.1 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
MBh, 6, BhaGī 14, 16.2 rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam //
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 6, BhaGī 17, 1.3 teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ //
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ /
MBh, 6, BhaGī 18, 6.1 etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca /
MBh, 6, BhaGī 18, 7.1 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate /
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 6, BhaGī 18, 12.2 bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit //
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, BhaGī 18, 22.1 yattu kṛtsnavadekasminkārye saktamahaitukam /
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, BhaGī 18, 36.1 sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha /
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 41, 27.1 tatastat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram /
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 70.1 prītastvabhigamenāhaṃ jayaṃ tava narādhipa /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 84.1 vāsudevastu rādheyam āhave 'bhijagāma vai /
MBh, 6, 41, 86.1 hate tu bhīṣme rādheya punar eṣyasi saṃyuge /
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 43, 10.2 gāṅgeyastu raṇe pārthaṃ viddhvā nākampayad balī /
MBh, 6, 43, 15.1 saubhadrastu tataḥ kruddhaḥ pātite rathasārathau /
MBh, 6, 43, 19.1 tau tu vīkṣya mahātmānau kṛtinau citrayodhinau /
MBh, 6, 43, 20.1 duḥśāsanastu nakulaṃ pratyudyāya mahāratham /
MBh, 6, 43, 22.1 putrastu tava durdharṣo nakulasya mahāhave /
MBh, 6, 43, 23.1 durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam /
MBh, 6, 43, 31.2 droṇaṃ drupadaputrastu prativivyādha saṃyuge /
MBh, 6, 43, 35.1 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate /
MBh, 6, 43, 36.1 bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam /
MBh, 6, 43, 37.1 cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 6, 43, 40.1 ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 43, 41.1 alambusastu samare bhaimaseniṃ mahābalam /
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 43, 49.1 bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau /
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 55.1 vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam /
MBh, 6, 43, 56.1 vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ /
MBh, 6, 43, 58.1 suśarmā tu mahārāja cekitānaṃ mahāratham /
MBh, 6, 43, 60.1 śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī /
MBh, 6, 43, 61.1 yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ /
MBh, 6, 43, 62.1 śakuniḥ prativindhyaṃ tu pratividhyantam āhave /
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 43, 64.1 sudakṣiṇastu samare sāhadeviṃ mahāratham /
MBh, 6, 43, 68.1 śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān /
MBh, 6, 43, 71.1 anuvindastu gadayā kuntibhojam atāḍayat /
MBh, 6, 44, 6.2 prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ //
MBh, 6, 44, 13.1 gajānāṃ pādarakṣāstu vyūḍhoraskāḥ prahāriṇaḥ /
MBh, 6, 44, 42.1 apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ /
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 45, 12.1 durmukhasya tu bhallena sarvāvaraṇabhedinā /
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 46, 10.1 na tvimān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave /
MBh, 6, 46, 48.1 pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 47, 20.1 pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ /
MBh, 6, 47, 22.1 teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ /
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 32.1 teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat /
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 48, 41.1 gāṅgeyastu raṇe pārtham ānarchannavabhiḥ śaraiḥ /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 48, 58.1 cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ /
MBh, 6, 48, 68.1 tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata /
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 50, 15.1 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 20.1 śakradevastu samare visṛjan sāyakān bahūn /
MBh, 6, 50, 21.1 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 28.1 kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge /
MBh, 6, 50, 30.1 nikṛtya tu raṇe bhīmastomarān vai caturdaśa /
MBh, 6, 50, 31.1 bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan /
MBh, 6, 50, 90.1 dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam /
MBh, 6, 50, 102.1 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān /
MBh, 6, 50, 106.1 bhīṣmastu nihate tasmin sārathau rathināṃ varaḥ /
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 9.1 dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ /
MBh, 6, 51, 10.1 abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha /
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 52, 1.2 prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ /
MBh, 6, 52, 10.1 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ /
MBh, 6, 52, 15.2 tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ //
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 13.1 kurvāṇau tu mahat karma bhīmasenaghaṭotkacau /
MBh, 6, 54, 15.1 bhīmasenastu saṃkruddho duryodhanam amarṣaṇam /
MBh, 6, 54, 20.1 dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge /
MBh, 6, 54, 23.1 śuśubhāte tadā tau tu śaineyakurupuṃgavau /
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 54, 25.1 vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge /
MBh, 6, 54, 31.1 saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ /
MBh, 6, 54, 37.1 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca /
MBh, 6, 54, 41.1 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama /
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 1.2 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe /
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 51.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān /
MBh, 6, 55, 63.1 tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 55, 116.1 sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ /
MBh, 6, 57, 14.1 tau tu tatra pitāputrau parikṣiptau ratharṣabhau /
MBh, 6, 57, 28.1 tasya pāñcālaputrastu pratīpam abhidhāvataḥ /
MBh, 6, 58, 8.1 dhṛṣṭadyumnastu śalyena pīḍito navabhiḥ śaraiḥ /
MBh, 6, 58, 13.1 abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite /
MBh, 6, 58, 15.1 tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe /
MBh, 6, 58, 23.1 duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe /
MBh, 6, 58, 26.1 satyavrataṃ tu samare purumitraṃ ca bhārata /
MBh, 6, 58, 27.1 mādrīputrau tu samare mātulaṃ mātṛnandanau /
MBh, 6, 58, 28.3 chādyamānau tatastau tu mādrīputrau na celatuḥ //
MBh, 6, 58, 31.1 duryodhanastu saṃkruddho māgadhaṃ samacodayat /
MBh, 6, 58, 36.1 tatastu draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 60, 6.2 nandakastava putrastu bhīmasenaṃ mahābalam /
MBh, 6, 60, 7.1 duryodhanastu samare bhīmasenaṃ mahābalam /
MBh, 6, 60, 12.1 taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam /
MBh, 6, 60, 14.1 bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 60, 27.1 putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ /
MBh, 6, 60, 33.1 putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam /
MBh, 6, 60, 45.1 tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare /
MBh, 6, 60, 47.1 tāṃstu bhītān samālakṣya bhīmasenaṃ ca mūrchitam /
MBh, 6, 60, 53.1 ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ /
MBh, 6, 60, 53.2 sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ //
MBh, 6, 60, 73.1 kauravāstu tato rājan prayayuḥ śibiraṃ svakam /
MBh, 6, 60, 78.1 duryodhanastu nṛpatir dīno bhrātṛvadhena ca /
MBh, 6, 61, 2.2 cintā me mahatī sūta bhaviṣyati kathaṃ tviti //
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 64, 6.2 devā vāksaṃbhavāśceti devalastvasito 'bravīt //
MBh, 6, 65, 13.1 praviśya tu raṇe bhīmo makaraṃ mukhatastadā /
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 65, 22.1 śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān /
MBh, 6, 65, 26.2 pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave //
MBh, 6, 65, 30.1 śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam /
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 68, 7.1 mādrīputrastu nakulaḥ śūraḥ saṃkrandano yudhi /
MBh, 6, 68, 20.1 bhīṣmastu rathināṃ śreṣṭho bhīmasenaṃ mahābalam /
MBh, 6, 68, 25.1 sātyakistu tatastūrṇaṃ bhīṣmam āsādya saṃyuge /
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 69, 16.1 duryodhanastu daśabhir gārdhrapatraiḥ śilāśitaiḥ /
MBh, 6, 69, 17.1 bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 69, 19.1 tasya kāñcanasūtrastu śaraiḥ parivṛto maṇiḥ /
MBh, 6, 69, 20.1 putrastu tava tejasvī bhīmasenena tāḍitaḥ /
MBh, 6, 69, 28.1 tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava /
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 70, 6.1 tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ /
MBh, 6, 70, 10.1 śarāṃstānmṛtyusaṃsparśān sātyakestu padānugāḥ /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 71, 1.3 vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ //
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 71, 14.1 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava /
MBh, 6, 71, 16.1 kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ /
MBh, 6, 71, 17.1 grīvāyāṃ śūrasenastu tava putraśca māriṣa /
MBh, 6, 71, 18.1 prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ /
MBh, 6, 71, 28.1 bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī /
MBh, 6, 71, 29.1 droṇastu samare kruddho bhīmaṃ navabhir āyasaiḥ /
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 16.1 bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 6, 73, 24.1 tasmiṃstu tumule yuddhe vartamāne bhayānake /
MBh, 6, 73, 40.1 śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ /
MBh, 6, 73, 44.1 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 73, 46.1 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān /
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 73, 70.1 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 23.1 sthitāvekarathe tau tu bhrātarau kuruvardhanau /
MBh, 6, 74, 25.1 duḥśāsanastu samare kekayān pañca māriṣa /
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 41.1 śatānīkastu samare dṛḍhaṃ visphārya kārmukam /
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 77, 18.1 duryodhanastu samare daṃśito ratham āsthitaḥ /
MBh, 6, 77, 21.1 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam /
MBh, 6, 77, 26.1 sarve nṛpāstu samare dhanaṃjayam ayodhayan /
MBh, 6, 77, 30.2 śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 6, 77, 31.1 cekitānastu samare kṛpam evānvayodhayat /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 77, 44.1 āpatadbhistu taistatra prabhagnaṃ tāvakaṃ balam /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 78, 14.1 bhāradvājastu samare matsyaṃ vivyādha patriṇā /
MBh, 6, 78, 19.1 tatastu tau pitāputrau bhāradvājaṃ rathe sthitau /
MBh, 6, 78, 33.1 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ /
MBh, 6, 78, 35.1 śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ /
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 11.1 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ /
MBh, 6, 79, 12.1 āvantyau tu maheṣvāsau mahātmānau mahābalau /
MBh, 6, 79, 13.1 irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau /
MBh, 6, 79, 15.1 irāvāṃstu tato rājann anuvindasya sāyakaiḥ /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 24.1 haiḍimbo rākṣasendrastu bhagadattaṃ samādravat /
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 79, 30.1 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata /
MBh, 6, 79, 42.1 madreśvarastu samare yamābhyāṃ saha saṃgataḥ /
MBh, 6, 79, 43.1 sahadevastu samare mātulaṃ vīkṣya saṃgatam /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 6, 80, 5.1 pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 80, 9.1 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ /
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 20.1 cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam /
MBh, 6, 80, 21.1 saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi /
MBh, 6, 80, 35.1 bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham /
MBh, 6, 80, 39.1 abhimanyostatastaistu ghoraṃ yuddham avartata /
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 82, 11.1 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam /
MBh, 6, 82, 12.1 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 82, 14.1 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau /
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 82, 25.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 82, 39.1 duryodhanapurogāstu putrāstava viśāṃ pate /
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 83, 1.2 pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ /
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 32.1 rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave /
MBh, 6, 84, 1.2 bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ /
MBh, 6, 84, 3.1 sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān /
MBh, 6, 84, 12.1 bhīmastu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ /
MBh, 6, 84, 16.1 mahodarastu samare bhīmaṃ vivyādha patribhiḥ /
MBh, 6, 84, 17.2 navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ //
MBh, 6, 85, 20.1 droṇastu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha /
MBh, 6, 86, 43.1 vṛṣakastu mahārāja bahudhā parivikṣataḥ /
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 86, 68.1 chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ /
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 2.2 irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ /
MBh, 6, 87, 22.1 tat tu dṛṣṭvā mahat karma putrasya tava māriṣa /
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 89, 7.1 rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 91, 9.1 etacchrutvā tu vacanaṃ rājño bharatasattama /
MBh, 6, 91, 20.1 etacchrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ /
MBh, 6, 91, 35.1 bhīmasenastu saṃkruddhaḥ pādarakṣān paraḥśatān /
MBh, 6, 91, 54.1 tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat /
MBh, 6, 91, 55.1 bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā /
MBh, 6, 91, 65.1 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 92, 1.2 putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ /
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 92, 17.2 ambaṣṭhakastu nṛpatir abhimanyum avārayat //
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 19.1 bhīmasenastu samprekṣya putrāṃstava janeśvara /
MBh, 6, 92, 20.1 putrāstu tava kaunteyaṃ chādayāṃcakrire śaraiḥ /
MBh, 6, 92, 23.1 apareṇa tu bhallena pītena niśitena ca /
MBh, 6, 92, 29.1 droṇastu samare vīraṃ nirdahantaṃ sutāṃstava /
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 92, 42.1 dhṛṣṭadyumnamukhāstvanye tava sainyam ayodhayan /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 6, 94, 14.1 ahaṃ tu somakān sarvān sapāñcālān samāgatān /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 95, 1.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ /
MBh, 6, 95, 4.1 iṅgitena tu tajjñātvā gāṅgeyena vicintitam /
MBh, 6, 95, 13.1 yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ /
MBh, 6, 95, 17.1 etacchrutvā tu rājāno duryodhanavacastadā /
MBh, 6, 95, 24.1 bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam /
MBh, 6, 95, 39.1 tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ /
MBh, 6, 96, 35.1 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ /
MBh, 6, 96, 36.1 vīryavadbhistatastaistu pīḍito rākṣasottamaḥ /
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 20.1 saubhadrastu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 97, 47.1 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam /
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 98, 13.1 arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ /
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 98, 27.1 bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ /
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 99, 1.2 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 99, 8.1 dhṛṣṭadyumnastu samare krodhād agnir iva jvalan /
MBh, 6, 100, 1.2 arjunastu naravyāghra suśarmapramukhānnṛpān /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 6, 100, 18.1 bhīmasenastu rājānaṃ bāhlikaṃ prapitāmaham /
MBh, 6, 100, 20.1 samāgatau tau tu raṇe mahāmātrau vyarocatām /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 25.1 bhīmasenastu rājānaṃ muhūrtād iva bāhlikam /
MBh, 6, 100, 31.1 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 100, 35.1 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 101, 15.1 vegavadbhir hayaistaistu kṣobhitaṃ pāṇḍavaṃ balam /
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 102, 5.1 droṇastu sātyakiṃ viddhvā bhīmasenam avidhyata /
MBh, 6, 102, 30.1 prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ /
MBh, 6, 102, 42.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sātvataḥ /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 102, 64.1 pārthastu viṣṭabhya balāccaraṇau paravīrahā /
MBh, 6, 102, 70.1 mādhavastu vacaḥ śrutvā phalgunasya mahātmanaḥ /
MBh, 6, 102, 74.1 hatavidrutasainyāstu nirutsāhā vicetasaḥ /
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 6, 103, 7.1 bhīṣmasya samare karma cintayānāstu pāṇḍavāḥ /
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 36.2 anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 44.1 samayastu kṛtaḥ kaścid bhīṣmeṇa mama mādhava /
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 66.1 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 104, 8.1 virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ /
MBh, 6, 104, 22.1 tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
MBh, 6, 105, 23.2 cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 105, 37.1 putrāstu tava gāṅgeyaṃ samantāt paryavārayan /
MBh, 6, 106, 1.2 arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam /
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 106, 19.1 dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ /
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 6, 107, 2.1 mādhavastu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 4.1 śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge /
MBh, 6, 107, 6.1 mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā /
MBh, 6, 107, 19.1 sudakṣiṇastu samare kārṣṇiṃ vivyādha pañcabhiḥ /
MBh, 6, 107, 25.1 aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ /
MBh, 6, 107, 32.1 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ /
MBh, 6, 107, 36.1 haiḍimbastu tato rājan durmukhaṃ śatrutāpanam /
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 108, 20.2 adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat //
MBh, 6, 109, 4.1 śalyastu navabhir bāṇair bhīmasenam atāḍayat /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 21.1 sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ /
MBh, 6, 109, 28.1 tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ /
MBh, 6, 109, 30.1 bhīmastu samare viddhvā śalyaṃ navabhir āyasaiḥ /
MBh, 6, 109, 31.2 te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ //
MBh, 6, 109, 42.1 tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau /
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 110, 11.1 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau /
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 31.1 jayatsenastu samare bhīmaṃ bhīmāyudhaṃ yuvā /
MBh, 6, 110, 34.1 droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ /
MBh, 6, 110, 36.1 arjunastu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 111, 25.1 tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam /
MBh, 6, 111, 27.1 droṇaputraṃ śiner naptā dhṛṣṭaketustu pauravam /
MBh, 6, 111, 28.1 virāṭastu sahānīkaḥ sahasenaṃ jayadratham /
MBh, 6, 112, 11.1 aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 22.1 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā /
MBh, 6, 112, 28.1 suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate /
MBh, 6, 112, 30.1 saubhadro rājaputraṃ tu bṛhadbalam ayodhayat /
MBh, 6, 112, 30.2 ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ /
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 57.1 arjunastu raṇe nāgam āyāntaṃ rajatopamam /
MBh, 6, 112, 63.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 112, 78.1 śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha /
MBh, 6, 112, 79.1 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā /
MBh, 6, 112, 81.1 arjunastu mahārāja śikhaṇḍinam abhāṣata /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 107.1 tacchrutvā tu vaco rājaṃstava putrasya dhanvinaḥ /
MBh, 6, 112, 118.1 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
MBh, 6, 114, 12.1 śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate /
MBh, 6, 114, 23.1 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā /
MBh, 6, 114, 41.1 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham /
MBh, 6, 114, 92.1 te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ /
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 29.1 te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham /
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 115, 62.2 tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā //
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 117, 2.1 śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ /
MBh, 6, 117, 10.2 tejovadhanimittaṃ tu paruṣāṇy aham uktavān //
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 1, 9.2 saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 7, 1, 12.1 devavrate tu nihate kurūṇām ṛṣabhe tadā /
MBh, 7, 1, 14.1 nihate tu tadā bhīṣme rājan satyaparākrame /
MBh, 7, 1, 36.1 sa tu tenaiva kopena rājan gāṅgeyam uktavān /
MBh, 7, 1, 37.1 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe /
MBh, 7, 1, 41.1 tasmiṃstu nihate śūre satyasaṃdhe mahaujasi /
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 5, 16.1 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ /
MBh, 7, 6, 1.2 senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 6, 13.1 bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā /
MBh, 7, 6, 13.2 tāṃstu karṇaḥ śaraistīkṣṇair nāśayiṣyatyasaṃśayam //
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 6, 39.1 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave /
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 9, 5.1 āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ /
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 10, 42.2 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ //
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 11, 28.1 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ /
MBh, 7, 11, 29.2 sāntaraṃ tu pratijñāte rājño droṇena nigrahe /
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 7, 12, 3.2 abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 13, 21.1 śatamāyastu śakuniḥ sahadevaṃ samādravat /
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 13, 29.1 śalyastu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ /
MBh, 7, 13, 36.1 vaikartanaṃ tu samare virāṭaḥ pratyavārayat /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 13, 40.1 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate /
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 13, 43.1 cekitāno 'nuvindena yuyudhe tvatibhairavam /
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 13, 48.1 saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ /
MBh, 7, 14, 7.1 vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 15, 7.1 nākulistu śatānīko vṛṣasenaṃ samabhyayāt /
MBh, 7, 15, 21.1 cakrarakṣaḥ kumārastu pāñcālānāṃ yaśaskaraḥ /
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 7, 15, 24.1 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ /
MBh, 7, 15, 31.1 yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 15, 37.1 tatastu siṃhasenasya śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 16, 5.1 apanīte tu yogena kenacicchvetavāhane /
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 8.1 arjunena vihīnastu yadi notsṛjate raṇam /
MBh, 7, 16, 11.1 droṇasya tu vacaḥ śrutvā trigartādhipatistataḥ /
MBh, 7, 16, 36.1 yadi tvasukaraṃ loke karma kuryāma saṃyuge /
MBh, 7, 16, 45.1 hate tu puruṣavyāghre raṇe satyajiti prabho /
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 17, 15.1 bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam /
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 17, 21.1 tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ /
MBh, 7, 17, 23.1 tasmiṃstu patite vīre trastāstasya padānugāḥ /
MBh, 7, 17, 28.1 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ /
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 18, 1.2 dṛṣṭvā tu saṃnivṛttāṃstān saṃśaptakagaṇān punaḥ /
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 18, 24.1 uhyamānāstu te rājan bahvaśobhanta vāyunā /
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 19, 4.1 vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā /
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 20, 9.1 vṛkastu paramakruddho droṇaṃ ṣaṣṭyā stanāntare /
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 20, 39.1 tāṃstu śūrānmaheṣvāsāṃs tāvakābhyudyatāyudhāḥ /
MBh, 7, 20, 44.2 kṣatradevaṃ tu bhallena rathanīḍād apāharat //
MBh, 7, 20, 47.1 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot /
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 21, 27.1 atibhāraṃ tvahaṃ manye bhāradvāje samāhitam /
MBh, 7, 22, 3.1 darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ /
MBh, 7, 22, 4.1 kṛṣṇāstu meghasaṃkāśāḥ sahadevam udāyudham /
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 10.1 hāridrasamavarṇāstu javanā hemamālinaḥ /
MBh, 7, 22, 11.1 indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ /
MBh, 7, 22, 14.2 teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ //
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 7, 22, 17.1 bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ /
MBh, 7, 22, 20.1 śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ /
MBh, 7, 22, 21.1 sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata /
MBh, 7, 22, 23.1 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ /
MBh, 7, 22, 27.1 ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 22, 28.1 palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam /
MBh, 7, 22, 29.1 kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 22, 36.1 prabhadrakāstu pāñcālāḥ ṣaṭ sahasrāṇyudāyudhāḥ /
MBh, 7, 22, 38.1 babhrukauśeyavarṇāstu suvarṇavaramālinaḥ /
MBh, 7, 22, 39.1 indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ /
MBh, 7, 22, 40.1 antarikṣasavarṇāstu tārakācitritā iva /
MBh, 7, 22, 41.1 karburāḥ śitipādāstu svarṇajālaparicchadāḥ /
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 43.1 śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ /
MBh, 7, 22, 45.1 māṣavarṇāstu javanā bṛhanto hemamālinaḥ /
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 7, 22, 51.1 nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ /
MBh, 7, 22, 52.1 kalāyapuṣpavarṇāstu śvetalohitarājayaḥ /
MBh, 7, 22, 53.1 yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam /
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 23, 13.1 nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi /
MBh, 7, 24, 3.1 tāṃstu śūrānmaheṣvāsān krūraṃ karma cikīrṣataḥ /
MBh, 7, 24, 22.1 nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ /
MBh, 7, 24, 24.1 sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam /
MBh, 7, 24, 25.1 sutasomastu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ /
MBh, 7, 24, 32.1 yastu śūratamo rājan senayor ubhayor mataḥ /
MBh, 7, 24, 34.1 vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam /
MBh, 7, 24, 38.1 durmukhastu maheṣvāso vīraṃ purujitaṃ balī /
MBh, 7, 24, 40.1 karṇastu kekayān bhrātṝn pañca lohitakadhvajān /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 24, 49.1 vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ /
MBh, 7, 24, 51.1 saumadattistu rājānaṃ maṇimantam atandritam /
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 25, 32.1 upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ /
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 36.2 abhicikṣepa vegena yuyudhānastvapākramat //
MBh, 7, 25, 37.1 bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ /
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 25, 39.1 te tvāśugatinā tena trāsyamānā nararṣabhāḥ /
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 26, 9.1 vacanād atha kṛṣṇastu prayayau savyasācinaḥ /
MBh, 7, 26, 11.1 daśaiva tu sahasrāṇi trigartānāṃ narādhipa /
MBh, 7, 26, 11.2 catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ //
MBh, 7, 26, 17.1 sa tu saṃvartayāmāsa dvaidhībhāvena pāṇḍavaḥ /
MBh, 7, 26, 17.2 rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā //
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 27, 13.1 tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ /
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 25.2 śete caturthī tvaparā nidrāṃ varṣasahasrikām //
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 28, 39.1 sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau /
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 30, 10.2 akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ //
MBh, 7, 30, 11.1 te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 30, 13.1 na tu smaranti saṃgrāmam api vṛddhāstathāvidham /
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 30, 29.1 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī /
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 31, 13.1 apatat kuñjarād anyo hayād anyastvavākśirāḥ /
MBh, 7, 31, 38.1 te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ /
MBh, 7, 31, 54.1 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ /
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 32, 15.1 droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 34, 7.1 samavetāṃstu tān sarvān bhāradvājo 'pi vīryavān /
MBh, 7, 34, 12.1 aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ /
MBh, 7, 34, 19.2 notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi //
MBh, 7, 35, 1.2 saubhadrastu vacaḥ śrutvā dharmarājasya dhīmataḥ /
MBh, 7, 35, 2.1 tena saṃcodyamānastu yāhi yāhīti sārathiḥ /
MBh, 7, 36, 15.1 tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare /
MBh, 7, 36, 16.2 droṇastu saptadaśabhiḥ śarair āśīviṣopamaiḥ //
MBh, 7, 36, 17.1 viviṃśatistu viṃśatyā kṛtavarmā ca saptabhiḥ /
MBh, 7, 36, 19.1 sa tu tān prativivyādha tribhistribhir ajihmagaiḥ /
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 21.1 duḥśāsanastu tacchrutvā duryodhanavacastadā /
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 39, 1.2 śaravikṣatagātrastu pratyamitram avasthitam /
MBh, 7, 39, 12.1 sārathistvaramāṇastu duḥśāsanam acetasam /
MBh, 7, 39, 24.1 abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ /
MBh, 7, 39, 28.1 sa tathā pīḍyamānastu rādheyenāstravṛṣṭibhiḥ /
MBh, 7, 40, 6.1 vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ /
MBh, 7, 40, 8.1 karṇastu bahubhir bāṇair ardyamāno 'bhimanyunā /
MBh, 7, 40, 10.1 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ /
MBh, 7, 40, 11.1 saubhadrastu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 41, 20.1 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam /
MBh, 7, 42, 18.1 yatamānāstu te vīrā matsyapāñcālakekayāḥ /
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 13.1 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā /
MBh, 7, 46, 4.1 taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ /
MBh, 7, 46, 5.1 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam /
MBh, 7, 46, 7.1 tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān /
MBh, 7, 46, 14.1 sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa /
MBh, 7, 46, 16.1 sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ /
MBh, 7, 46, 18.2 bṛhadbalastu pañcāśat kṛpaḥ śāradvato daśa //
MBh, 7, 46, 19.1 tāṃstu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 48, 19.2 itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam //
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 48, 39.1 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ /
MBh, 7, 48, 40.1 nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ /
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 49, 19.1 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam /
MBh, 7, 51, 4.2 prativīkṣitum apyājau bhettuṃ tat kuta eva tu //
MBh, 7, 51, 5.1 vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam /
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 51, 13.1 sa tu hatvā sahasrāṇi dvipāśvarathasādinām /
MBh, 7, 52, 1.2 śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām /
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 54, 19.1 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt /
MBh, 7, 55, 34.1 sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ /
MBh, 7, 56, 5.1 smayamānastu govindaḥ phalgunaṃ pratyabhāṣata /
MBh, 7, 56, 17.1 tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ /
MBh, 7, 56, 19.1 tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati /
MBh, 7, 56, 36.2 śrutvā tu bhairavaṃ nādam upayāyā javena mām //
MBh, 7, 57, 1.2 kuntīputrastu taṃ mantraṃ smarann eva dhanaṃjayaḥ /
MBh, 7, 57, 2.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam /
MBh, 7, 57, 3.1 pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ /
MBh, 7, 57, 14.1 śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ /
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 57, 39.1 vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim /
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 57, 68.1 tatastu tat saro gatvā sūryamaṇḍalasaṃnibham /
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 59, 13.1 na hi tat kurute saṃkhye kārtavīryasamastvapi /
MBh, 7, 60, 9.1 abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ /
MBh, 7, 60, 14.1 taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt /
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 62, 23.1 yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam /
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 63, 23.1 paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ /
MBh, 7, 63, 28.1 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ /
MBh, 7, 64, 8.1 nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 66, 2.1 sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam /
MBh, 7, 66, 12.2 tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
MBh, 7, 66, 24.1 droṇastu pañcabhir bāṇair vāsudevam atāḍayat /
MBh, 7, 67, 1.2 saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ /
MBh, 7, 67, 6.1 satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ /
MBh, 7, 67, 13.1 droṇastu pañcaviṃśatyā śvetavāhanam ārdayat /
MBh, 7, 67, 14.1 pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam /
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 20.1 bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam /
MBh, 7, 67, 27.1 amarṣitastu hārdikyaḥ praviṣṭe śvetavāhane /
MBh, 7, 67, 28.1 cakrarakṣau tu pāñcālyāvarjunasya padānugau /
MBh, 7, 67, 33.1 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā /
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 37.1 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām /
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 67, 48.1 durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā /
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 67, 67.1 sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam /
MBh, 7, 68, 7.1 teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau /
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 19.1 pratyāśvastastu bībhatsuḥ śanakair iva bhārata /
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 69, 33.3 ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi //
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 70, 8.1 sametya tu mahāsene cakratur vegam uttamam /
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 70, 22.1 sainyānyaghaṭayad yāni droṇastu rathināṃ varaḥ /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 35.1 bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan /
MBh, 7, 70, 40.1 duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ /
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 70, 50.1 pṛṣṭhagopāstu tasyāsan saumadattipurogamāḥ /
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 71, 18.1 alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ /
MBh, 7, 72, 1.2 tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe /
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 74, 1.2 parivartamāne tvāditye tatra sūryasya raśmibhiḥ /
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 74, 6.1 rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān /
MBh, 7, 74, 7.1 te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ /
MBh, 7, 74, 13.1 praviśya tu raṇe rājan keśavaḥ paravīrahā /
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 74, 21.1 tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ /
MBh, 7, 74, 23.1 tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ /
MBh, 7, 74, 26.1 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān /
MBh, 7, 74, 28.1 anuvindastu gadayā lalāṭe madhusūdanam /
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 74, 38.1 mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me /
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 75, 4.1 padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ /
MBh, 7, 75, 9.1 tat tu pārthasya vikrāntaṃ vāsudevasya cobhayoḥ /
MBh, 7, 75, 30.1 vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ /
MBh, 7, 75, 31.1 gāhamānastvanīkāni tūrṇam aśvān acodayat /
MBh, 7, 75, 36.2 duryodhanastvagāt pārthaṃ tvaramāṇo mahāhave //
MBh, 7, 76, 2.1 sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 76, 4.1 asantastu nyavartanta vedebhya iva nāstikāḥ /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 76, 36.1 tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau /
MBh, 7, 76, 42.1 dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam /
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 7, 77, 27.1 āvāritastu kaunteyastava putreṇa dhanvinā /
MBh, 7, 77, 29.1 dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 77, 34.1 janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt /
MBh, 7, 78, 5.1 aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 78, 40.1 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu /
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 79, 12.1 śabdastu devadattasya dhanaṃjayasamīritaḥ /
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 79, 27.1 tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat /
MBh, 7, 79, 28.1 prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 6.1 patākāśca tatastāstu śvasanena samīritāḥ /
MBh, 7, 80, 24.1 śalasya tu mahārāja rājato dvirado mahān /
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 81, 8.1 taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ /
MBh, 7, 81, 14.1 sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat /
MBh, 7, 81, 14.1 sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat /
MBh, 7, 81, 20.1 bhūya eva tu viṃśatyā sāyakānāṃ samācinot /
MBh, 7, 81, 21.1 tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 82, 2.1 bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām /
MBh, 7, 82, 3.1 kṣemadhūrtistu saṃkruddhaḥ kekayasya mahātmanaḥ /
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 82, 20.1 mādreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ /
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 82, 28.1 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata /
MBh, 7, 82, 31.1 sātyakiṃ vyāghradattastu śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 83, 3.1 nākulistu śatānīkaḥ saumadattiṃ nararṣabham /
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 83, 10.1 sāhadevistu taṃ jñātvā bhrātṛbhir vimukhīkṛtam /
MBh, 7, 83, 13.1 alambusastu samare bhīmasenaṃ mahābalam /
MBh, 7, 83, 25.1 bhīmastu samare rājann adṛśye rākṣase tadā /
MBh, 7, 83, 32.1 tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata /
MBh, 7, 83, 38.1 tasmiṃstu nirjite rājan rākṣasendre mahātmanā /
MBh, 7, 84, 3.2 ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare /
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 84, 17.1 taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ /
MBh, 7, 84, 28.1 ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam /
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 85, 12.1 taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate /
MBh, 7, 85, 22.1 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam /
MBh, 7, 85, 25.1 tāṃstu sarvānmaheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 85, 43.2 sa kārye sāṃparāye tu niyojya iti me matiḥ //
MBh, 7, 85, 53.1 īdṛśe tu parāmarde vartamānasya mādhava /
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 86, 7.1 suyodhanabalaṃ tvadya yodhayiṣye samantataḥ /
MBh, 7, 86, 9.1 avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa /
MBh, 7, 86, 10.1 dṛḍhaṃ tvabhiparīto 'ham arjunena punaḥ punaḥ /
MBh, 7, 86, 39.3 na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa //
MBh, 7, 87, 14.1 anādiṣṭastu guruṇā ko nu yudhyeta mānavaḥ /
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 87, 23.2 etāṃstu vāsudevo 'pi rathodārān praśaṃsati //
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 45.2 tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ //
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 7, 88, 1.2 prayāte tava sainyaṃ tu yuyudhāne yuyutsayā /
MBh, 7, 88, 15.1 nānāvidhāni sainyāni tava hatvā tu sātvataḥ /
MBh, 7, 88, 17.1 bharadvājaṃ samāsādya yuyudhānastu māriṣa /
MBh, 7, 88, 18.1 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham /
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 39.1 praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca /
MBh, 7, 88, 39.2 amarṣī kṛtavarmā tu sātyakiṃ paryavārayat //
MBh, 7, 88, 49.2 chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ //
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 88, 52.3 sātyakiścābhyagāt tasmāt sa tu bhīmam upādravat //
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 88, 58.1 yatamānāṃstu tān sarvān īṣad vigatacetasaḥ /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 89, 23.1 na ca yodho 'bhavat kaścinmama sainye tu saṃjaya /
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 90, 6.1 praviṣṭe tava sainyaṃ tu śaineye satyavikrame /
MBh, 7, 90, 11.1 sahadevastu viṃśatyā dharmarājaśca pañcabhiḥ /
MBh, 7, 90, 25.1 bhojastu kṣatasarvāṅgo bhīmasenena māriṣa /
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 90, 41.1 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham /
MBh, 7, 90, 45.1 sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam /
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 91, 4.1 kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 91, 18.1 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ /
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 40.1 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ /
MBh, 7, 91, 47.1 jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ /
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 92, 6.1 sarvataḥ pratividdhastu tava putrair mahārathaiḥ /
MBh, 7, 92, 14.1 mādhavastu raṇe rājan kururājasya dhanvinaḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 92, 25.1 taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ /
MBh, 7, 92, 31.1 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat /
MBh, 7, 93, 4.1 tair lalāṭārpitair bāṇair yuyudhānastvajihmagaiḥ /
MBh, 7, 93, 12.1 sātyakistu tato droṇaṃ navabhir nataparvabhiḥ /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 93, 20.1 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā /
MBh, 7, 93, 27.1 nirviddhastu śarair ghorair akrudhyat sātyakir bhṛśam /
MBh, 7, 94, 6.1 amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 94, 8.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 95, 38.1 kāmbojānāṃ sahasraistu śakānāṃ ca viśāṃ pate /
MBh, 7, 96, 19.2 samīpaṃ sainikāste tu śīghram īyur yuyutsavaḥ /
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 2.2 kaccit kṣemaṃ tu nṛpateḥ kaccijjīvati saindhavaḥ //
MBh, 7, 98, 5.1 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare /
MBh, 7, 98, 34.1 sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam /
MBh, 7, 98, 56.1 droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ /
MBh, 7, 99, 3.1 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam /
MBh, 7, 99, 6.1 te tu taṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 99, 15.1 sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 17.1 śaineyastava putraṃ tu viddhvā pañcabhir āśugaiḥ /
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 99, 22.1 duḥśāsanastu viṃśatyā sātyakiṃ pratyavidhyata /
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 101, 8.1 tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān /
MBh, 7, 101, 14.1 pratihanya tad astraṃ tu bhāradvājasya saṃyuge /
MBh, 7, 101, 19.1 droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa /
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 7, 101, 41.1 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ /
MBh, 7, 101, 52.1 yatamānāṃstu tān vīrān bhāradvājaḥ śilīmukhaiḥ /
MBh, 7, 102, 11.1 sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam /
MBh, 7, 102, 16.2 sa tu mitroparodhena gauravācca mahābalaḥ /
MBh, 7, 102, 22.1 kāmaṃ tvaśocanīyau tau raṇe sātvataphalgunau /
MBh, 7, 102, 23.1 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam /
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 102, 57.1 prayāte bhīmasene tu tava sainyaṃ yuyutsayā /
MBh, 7, 102, 72.1 tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī /
MBh, 7, 102, 79.1 sa manyamānastvācāryo mamāyaṃ phalguno yathā /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 102, 91.2 bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃstu jayaiṣiṇaḥ //
MBh, 7, 102, 102.1 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam /
MBh, 7, 102, 104.1 tāṃstu nirjitya samare bhīmaseno mahābalaḥ /
MBh, 7, 103, 10.1 droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ /
MBh, 7, 103, 12.1 yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 103, 26.2 taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ //
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 104, 1.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam /
MBh, 7, 104, 6.1 bhīmasenadavāgnestu mama putratṛṇolapam /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 10.2 karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī //
MBh, 7, 104, 15.2 tasmiṃstu tumule rājan bhīmakarṇasamāgame //
MBh, 7, 104, 16.1 tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmam ārdayat /
MBh, 7, 104, 17.1 prahasya bhīmasenastu karṇaṃ pratyarpayad raṇe /
MBh, 7, 104, 18.2 asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ /
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 104, 29.1 nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 105, 8.1 nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 21.1 ihaiva tvaham āsiṣye preṣayiṣyāmi cāparān /
MBh, 7, 105, 23.1 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau /
MBh, 7, 105, 24.2 praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā //
MBh, 7, 105, 27.1 yudhāmanyustu saṃkruddhaḥ śarāṃstriṃśatam āyasān /
MBh, 7, 105, 29.1 uttamaujā hatāśvastu hatasūtaśca saṃyuge /
MBh, 7, 105, 36.1 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau /
MBh, 7, 106, 2.2 kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ //
MBh, 7, 106, 17.2 bhīmasenastu rādheyam utsṛjya rathināṃ varam /
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 106, 29.1 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ /
MBh, 7, 106, 42.1 karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ /
MBh, 7, 106, 45.1 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ /
MBh, 7, 106, 48.1 tat tu bhīmo mahārāja karṇasya caritaṃ raṇe /
MBh, 7, 107, 25.1 aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ /
MBh, 7, 108, 6.1 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā /
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 109, 5.1 karṇastu navabhir bhīmaṃ viddhvā rājan stanāntare /
MBh, 7, 109, 24.1 tasmiṃstu vivare rājannārācān gārdhravāsasaḥ /
MBh, 7, 109, 34.1 bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 110, 27.1 yat tu kutsayase yodhān yudhyamānān yathābalam /
MBh, 7, 110, 28.1 dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam /
MBh, 7, 110, 32.1 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān /
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 110, 34.1 kuravastu tataḥ karṇaṃ parivārya samantataḥ /
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 111, 4.1 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ /
MBh, 7, 111, 16.1 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 112, 17.1 tasmiṃstu tumule śabde pravṛtte lomaharṣaṇe /
MBh, 7, 113, 3.1 yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ /
MBh, 7, 114, 8.1 lalāṭasthaistu tair bāṇaiḥ sūtaputro vyarocata /
MBh, 7, 114, 28.1 te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ /
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 114, 62.1 kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ /
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 115, 2.1 dhanaṃjayastu saṃkruddhaḥ praviṣṭo māmakaṃ balam /
MBh, 7, 115, 6.2 yuddhaṃ tu tad yathā vṛttaṃ tanmamācakṣva pṛcchataḥ //
MBh, 7, 115, 9.2 tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram /
MBh, 7, 115, 12.1 amarṣapūrṇas tv anivṛttayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 115, 14.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 115, 17.1 tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ /
MBh, 7, 117, 14.1 yuyudhānastu taṃ rājan pratyuvāca hasann iva /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 117, 22.1 saumadattistu śaineyaṃ pracchādyeṣubhir āśugaiḥ /
MBh, 7, 117, 54.1 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave /
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 117, 61.2 eṣa tvasukaraṃ karma yādavārthe karomyaham //
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 118, 10.2 anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 118, 30.1 mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā /
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 46.1 yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā /
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 5.1 purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ /
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 7, 119, 6.1 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ /
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 119, 13.1 śininā somadattastu prasahya bhuvi pātitaḥ /
MBh, 7, 119, 16.2 vareṇa chandayāmāsa sa tu vavre varaṃ nṛpaḥ //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 120, 9.1 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam /
MBh, 7, 120, 13.1 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati /
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 120, 54.1 śliṣṭaṃ tu sarvataścakrū rathamaṇḍalam āśu te /
MBh, 7, 120, 63.1 phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe /
MBh, 7, 120, 78.1 madrarājastu kaunteyam avidhyat triṃśatā śaraiḥ /
MBh, 7, 120, 78.2 śāradvatastu viṃśatyā vāsudevaṃ samārpayat /
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 10.1 saindhavastu tathā viddhaḥ śarair gāṇḍīvadhanvanā /
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 30.1 etacchrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan /
MBh, 7, 121, 32.1 sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ /
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 121, 43.1 taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 121, 46.1 te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ /
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 21.1 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ /
MBh, 7, 122, 22.1 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ /
MBh, 7, 122, 27.1 tathā vilapamāne tu savyasācini taṃ prati /
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 122, 35.3 hate tu bhūriśravasi saindhave ca nipātite //
MBh, 7, 122, 52.2 sārathestu rathasthasya kāśyapeyasya vismitāḥ //
MBh, 7, 122, 58.1 taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata /
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 123, 13.1 yasmāt tu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 125, 28.2 karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam //
MBh, 7, 126, 5.1 droṇastu tad vacaḥ śrutvā putrasya tava durmanāḥ /
MBh, 7, 126, 5.2 muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata //
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 128, 12.2 martavyam iti saṃcintya prāviśat tu dviṣadbalam //
MBh, 7, 128, 18.1 na tādṛśaṃ raṇe karma kṛtavantastu tāvakāḥ /
MBh, 7, 128, 21.2 bhīmasenapurogāstu pāñcālāḥ samupādravan //
MBh, 7, 130, 20.1 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ /
MBh, 7, 130, 26.1 karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat /
MBh, 7, 130, 29.3 durmadastu tato yānaṃ duṣkarṇasyāvapupluve //
MBh, 7, 130, 31.1 tatastu durmadaścaiva duṣkarṇaśca tavātmajau /
MBh, 7, 131, 1.2 prāyopaviṣṭe tu hate putre sātyakinā tataḥ /
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 18.1 sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ /
MBh, 7, 131, 21.1 vivyādha somadattastu sātvataṃ navabhiḥ śaraiḥ /
MBh, 7, 131, 37.1 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ /
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 131, 40.1 ghaṭotkaco 'tividdhastu droṇaputreṇa marmasu /
MBh, 7, 131, 41.2 aśvatthāmnastu cikṣepa bhaimasenir jighāṃsayā //
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 58.2 kiṃ tu roṣānvito jantur hanyād ātmānam apyuta //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 132, 6.1 sātvatastvabhisaṃkruddhaḥ putrādhibhir abhiplutam /
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 132, 11.1 vyāmohite tu tanaye bāhlīkaḥ samupādravat /
MBh, 7, 132, 13.1 prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi /
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 7, 132, 31.1 satyāṃ cikīrṣamāṇastu pratijñāṃ kumbhasaṃbhavaḥ /
MBh, 7, 132, 40.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 7, 133, 51.1 tvaṃ tu vṛddhaśca vipraśca aśaktaścāpi saṃyuge /
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 134, 45.1 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 7, 135, 9.1 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 25.1 te tu paṅktīkṛtā drauṇiṃ śarā viviśur āśugāḥ /
MBh, 7, 135, 31.1 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate /
MBh, 7, 135, 45.1 tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane /
MBh, 7, 136, 10.1 droṇastu paramakruddho vāyavyāstreṇa saṃyuge /
MBh, 7, 136, 13.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 4.1 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ /
MBh, 7, 137, 8.1 somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam /
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 137, 23.1 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ /
MBh, 7, 137, 25.1 tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham /
MBh, 7, 137, 28.1 tatastu sātyakī rājan somadattasya saṃyuge /
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 137, 37.1 sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram /
MBh, 7, 137, 48.2 muhūrtaṃ cintayitvā tu tato dāruṇam āhavam //
MBh, 7, 138, 11.1 droṇaḥ purastājjaghane tu śalyas tathā drauṇiḥ pārśvataḥ saubalaśca /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 140, 4.1 tān vayaṃ pratigarjantaḥ pratyudyātāstvamarṣitāḥ /
MBh, 7, 140, 13.1 drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam /
MBh, 7, 140, 22.1 narāstu bahavastatra samājagmuḥ parasparam /
MBh, 7, 140, 23.1 kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 140, 24.1 yudhiṣṭhirastu hārdikyaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 140, 25.1 kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa /
MBh, 7, 140, 27.1 mādhavastu raṇe viddho dharmaputreṇa māriṣa /
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 140, 34.1 tatastu samare śūro vṛṣṇīnāṃ pravaro rathī /
MBh, 7, 140, 35.1 tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 7, 140, 41.1 kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 141, 1.2 bhūristu samare rājañ śaineyaṃ rathināṃ varam /
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 18.1 śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ /
MBh, 7, 141, 32.1 taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave /
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 141, 38.1 tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam /
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 141, 47.1 duryodhanastu saṃkruddho bhīmasenasya māriṣa /
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 141, 58.1 teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām /
MBh, 7, 142, 2.1 sahadevastu rādheyaṃ viddhvā navabhir āśugaiḥ /
MBh, 7, 142, 6.1 virathaḥ sahadevastu khaḍgaṃ carma samādade /
MBh, 7, 142, 12.1 tasmiṃstu vitathe cakre kṛte tena mahātmanā /
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 142, 20.1 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 142, 34.1 tau tu pratyudyayau rājan rākṣasendro hyalambusaḥ /
MBh, 7, 142, 44.1 teṣu tūtsādyamāneṣu phalgunena mahātmanā /
MBh, 7, 143, 2.1 nākuliścitrasenaṃ tu nārācenārdayad bhṛśam /
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 143, 15.1 vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam /
MBh, 7, 143, 21.1 tatastu drupadānīkaṃ śaraiśchinnatanucchadam /
MBh, 7, 143, 26.1 tāṃstu nirjitya samare karṇaputro vyarocata /
MBh, 7, 143, 31.1 prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram /
MBh, 7, 143, 33.1 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ /
MBh, 7, 143, 37.1 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ /
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 144, 7.1 nakulastu bhṛśaṃ viddhaḥ syālena tava dhanvinā /
MBh, 7, 144, 15.1 śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate /
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 145, 8.1 dhṛṣṭadyumnastu nirviddho droṇena bharatarṣabha /
MBh, 7, 145, 12.1 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ /
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 145, 15.1 chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 145, 16.1 pañcabhir droṇaputrastu svayaṃ droṇaśca saptabhiḥ /
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 145, 21.1 sa tu taṃ prativivyādha tribhistīkṣṇair ajihmagaiḥ /
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 7, 145, 32.1 sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ /
MBh, 7, 145, 41.1 pīḍyamānastu karṇena yuyudhāno mahārathaḥ /
MBh, 7, 145, 44.1 vartamāne tu saṃgrāme tasmin vīravarakṣaye /
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 145, 66.2 balena mahatā yuktaḥ sūtaputrastu sātvatam //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 146, 13.1 tena saṃcodyamānastu tatastāṃsturagottamān /
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 146, 21.1 śarān pañcāśatastāṃstu śaineyaḥ kṛtahastavat /
MBh, 7, 146, 28.1 tatastu samare śūraḥ śakuniḥ saubalastadā /
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 146, 48.1 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 148, 6.1 dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ /
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 148, 35.1 ghaṭotkacastu rādheyaṃ pratyudyātu mahābalaḥ /
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 149, 2.1 abravīt tava putrastu duḥśāsanam idaṃ vacaḥ /
MBh, 7, 149, 8.3 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 7, 150, 41.1 sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 150, 46.1 sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 150, 53.1 sa tu karṇasya tad divyam astram astreṇa śātayan /
MBh, 7, 150, 93.1 karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā /
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 152, 4.1 tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe /
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 16.1 rakṣasā vipramuktastu karṇo 'pi rathināṃ varaḥ /
MBh, 7, 152, 26.2 alāyudhastu tān astān bhīmena viśikhān raṇe /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 153, 5.1 alāyudhasya yodhāṃstu rākṣasān bhīmadarśanān /
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 11.1 alāyudhastu saṃkruddho ghaṭotkacam ariṃdamam /
MBh, 7, 153, 12.1 sa tu tena prahāreṇa bhaimasenir mahābalaḥ /
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 7, 153, 18.1 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu /
MBh, 7, 153, 36.1 alāyudhasya tu śiro bhaimasenir mahābalaḥ /
MBh, 7, 154, 3.1 alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam /
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 155, 2.1 vāsudevastu harṣeṇa mahatābhipariplutaḥ /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 156, 14.1 sā tu bhūmigatā pārtha hatā sasutabāndhavā /
MBh, 7, 156, 18.1 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ /
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 157, 16.1 saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam /
MBh, 7, 157, 27.1 sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare /
MBh, 7, 157, 31.2 kimarthaṃ sūtaputreṇa na muktā phalgune tu sā //
MBh, 7, 157, 36.2 hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ //
MBh, 7, 157, 37.1 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara /
MBh, 7, 157, 39.1 ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava /
MBh, 7, 158, 12.1 bhūya eva tu me śaṃsa yathā yuddham avartata /
MBh, 7, 158, 47.1 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ /
MBh, 7, 159, 1.2 ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām /
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 7, 159, 18.1 svapnāyamānāstvapare parān iti vicetasaḥ /
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 7, 160, 3.1 tat tu marṣitam asmābhir bhavataḥ priyakāmyayā /
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 7, 161, 6.1 abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ /
MBh, 7, 161, 21.1 tatastvabhyavasṛtyaiva saṃgrāmād uttarāṃ diśam /
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 7, 161, 28.1 pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ /
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 161, 38.3 pāñcālāstvekato droṇam abhyaghnan pāṇḍavānyataḥ //
MBh, 7, 161, 43.2 viśeṣatastu śapathaṃ śapitvā rājasaṃsadi //
MBh, 7, 162, 2.1 udite tu sahasrāṃśau taptakāñcanasaprabhe /
MBh, 7, 162, 30.1 uddhūtatvāt tu rajasaḥ prasekācchoṇitasya ca /
MBh, 7, 162, 50.1 tataḥ praticikīrṣantam apasavyaṃ tu te sutam /
MBh, 7, 163, 4.1 yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham /
MBh, 7, 163, 7.1 sahadevastu tān aśvāṃstīkṣṇair bāṇair avākirat /
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 19.1 tataḥ punastu rādheyo hayān asya ratheṣubhiḥ /
MBh, 7, 163, 26.1 yad yaccakāra droṇastu kuntīputrajigīṣayā /
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 163, 39.2 tatra śakyopamā kartum anyatra tu na vidyate //
MBh, 7, 164, 2.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ /
MBh, 7, 164, 4.1 duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ /
MBh, 7, 164, 5.1 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ /
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 16.1 nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ /
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 44.1 na tu taṃ marṣayāmāsa bhīmaseno mahābalaḥ /
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 47.1 amṛṣyamāṇaḥ karṇastu bhīmasenam ayudhyata /
MBh, 7, 164, 48.1 saṃkule vartamāne tu rājā dharmasuto 'bravīt /
MBh, 7, 164, 54.1 pāñcālāstvekato droṇam abhyaghnan bahubhiḥ śaraiḥ /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 57.2 pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān //
MBh, 7, 164, 61.1 teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ /
MBh, 7, 164, 70.2 anye tvarocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 164, 70.2 anye tvarocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 164, 72.1 bhīmasenastu savrīḍam upetya droṇam āhave /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 164, 108.1 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ /
MBh, 7, 164, 119.1 tasya tvahāni catvāri kṣapā caikāsyato gatā /
MBh, 7, 164, 135.1 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ /
MBh, 7, 164, 145.1 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ /
MBh, 7, 164, 150.1 te tu vaitastikā nāma śarā hyāsannaghātinaḥ /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 165, 4.1 bāṇapātanikṛttāstu yodhāste kurusattama /
MBh, 7, 165, 10.1 prayāte satyasaṃdhe tu samakampata medinī /
MBh, 7, 165, 44.1 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ /
MBh, 7, 165, 46.2 dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat //
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 165, 54.1 dhṛṣṭadyumnastu tad rājan bhāradvājaśiro mahat /
MBh, 7, 165, 55.1 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ /
MBh, 7, 165, 56.1 droṇastu divam āsthāya nakṣatrapatham āviśat /
MBh, 7, 165, 61.1 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 65.1 etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 7, 165, 94.1 tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam /
MBh, 7, 165, 112.2 arocayaṃstu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 165, 112.2 arocayaṃstu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 165, 113.1 bhīmasenastu savrīḍam abravīt pitaraṃ tava /
MBh, 7, 165, 125.2 tacchrutvā droṇaputrastu nidhanaṃ pitur āhave /
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 31.1 pitrā tu mama sāvasthā prāptā nirbandhunā yathā /
MBh, 7, 166, 34.1 āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ /
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 7, 168, 13.2 ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase //
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 169, 22.1 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām /
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 7, 169, 29.1 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm /
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 7, 169, 47.1 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā /
MBh, 7, 170, 6.2 vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu //
MBh, 7, 170, 8.1 tacchrutvā tava putrastu vāhinīṃ paryavartayat /
MBh, 7, 170, 25.1 dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam /
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 42.1 ye tvetat pratiyotsyanti manasāpīha kecana /
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 7, 171, 39.1 pārṣatastu balī rājan kṛtāstraḥ kṛtaniśramaḥ /
MBh, 7, 171, 48.2 na tvenaṃ trāsyasi mayā grastam ātmānam eva ca //
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 172, 3.1 eka eva tu bībhatsuḥ somakāvayavaiḥ saha /
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 7, 172, 28.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave /
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 41.1 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ /
MBh, 7, 172, 45.2 astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ //
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 3, 6.1 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ /
MBh, 8, 4, 27.1 śalyaputras tu vikrāntaḥ sahadevena māriṣa /
MBh, 8, 4, 65.1 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 4, 82.1 putras tu śiśupālasya suketuḥ pṛthivīpate /
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 5, 45.1 anyathā cintitaṃ kāryam anyathā tat tu jāyate /
MBh, 8, 5, 53.1 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya /
MBh, 8, 5, 64.1 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca /
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 14.1 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati /
MBh, 8, 6, 27.1 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ /
MBh, 8, 6, 43.1 abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ /
MBh, 8, 7, 1.2 senāpatyaṃ tu samprāpya karṇo vaikartanas tadā /
MBh, 8, 7, 4.1 mahaty apararātre tu tava putrasya māriṣa /
MBh, 8, 7, 13.1 tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa /
MBh, 8, 7, 15.1 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ /
MBh, 8, 7, 16.1 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ /
MBh, 8, 7, 17.1 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ /
MBh, 8, 7, 18.1 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ /
MBh, 8, 7, 19.1 anupādas tu yo vāmas tatra śalyo vyavasthitaḥ /
MBh, 8, 7, 20.1 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ /
MBh, 8, 7, 29.1 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 8, 7, 30.1 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau /
MBh, 8, 7, 41.1 nṛtyamāne tu te sene sameyātāṃ parasparam /
MBh, 8, 8, 28.1 vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ /
MBh, 8, 8, 32.2 nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan //
MBh, 8, 9, 8.1 duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 8, 9, 15.1 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ /
MBh, 8, 9, 16.1 tayos tu dhanuṣī citre chittvā śaurir mahāhave /
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 9, 30.1 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam /
MBh, 8, 10, 2.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 11, 40.1 tatas tu sārathir jñātvā droṇaputram acetanam /
MBh, 8, 12, 40.1 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ /
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 12, 70.1 pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ /
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 15, 1.3 na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 17, 1.2 hastibhis tu mahāmātrās tava putreṇa coditāḥ /
MBh, 8, 17, 11.1 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ /
MBh, 8, 17, 15.1 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat /
MBh, 8, 17, 16.2 nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'chinat //
MBh, 8, 17, 46.1 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja /
MBh, 8, 17, 56.1 nakulas tu tato viddhaḥ sūtaputreṇa bhārata /
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 75.1 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ /
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 8, 17, 78.2 te tu karṇam avacchādya vyatiṣṭhanta yathā pare //
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 18, 1.2 yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam /
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 6.1 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ /
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 18.1 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam /
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 18, 30.1 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān /
MBh, 8, 18, 53.1 daivayogāt tu te bāṇā nātaran marmabhedinaḥ /
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 8, 18, 63.1 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ /
MBh, 8, 18, 68.1 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ /
MBh, 8, 18, 75.1 apovāha raṇāt taṃ tu sārathī rathināṃ varam /
MBh, 8, 19, 6.1 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ /
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 14.1 mādhavasya tu viddhasya tomareṇa mahāraṇe /
MBh, 8, 19, 16.1 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ /
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 19, 34.1 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā /
MBh, 8, 19, 40.2 pañcamena śiraḥ kāyāt sārathes tu samākṣipat //
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 19, 56.1 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ /
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 20, 2.1 tathā tu me kathayase yathā yuddhaṃ tu vartate /
MBh, 8, 20, 2.1 tathā tu me kathayase yathā yuddhaṃ tu vartate /
MBh, 8, 20, 3.1 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe /
MBh, 8, 20, 6.2 duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 8, 22, 25.1 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā /
MBh, 8, 22, 28.1 tat tv idānīm atikramya mā śuco bharatarṣabha /
MBh, 8, 22, 29.1 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt /
MBh, 8, 22, 32.1 idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate /
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 22, 50.1 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 42.2 abhiprāyas tu me kaścit taṃ nibodha janeśvara //
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 11.1 tato varṣasahasre tu sameṣyāmaḥ parasparam /
MBh, 8, 24, 13.1 te tu labdhavarāḥ prītāḥ sampradhārya parasparam /
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
MBh, 8, 24, 25.1 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ /
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 24, 27.1 tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire /
MBh, 8, 24, 34.2 adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ //
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 75.2 adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 110.1 maheśvare tv āruhati jānubhyām agaman mahīm //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 26, 23.1 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ /
MBh, 8, 26, 30.2 anādṛtya tu tad vākyaṃ madrarājena bhāṣitam /
MBh, 8, 26, 33.1 prayāte tu tataḥ karṇe yodheṣu muditeṣu ca /
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 27, 28.3 tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi //
MBh, 8, 27, 53.2 adhikṣiptas tu rādheyaḥ śalyenāmitatejasā /
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 27, 91.1 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha /
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro vā kudeśaja /
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 8, 28, 16.1 pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ /
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 8, 28, 37.1 haṃsas tu mṛdukenaiva vikrāntum upacakrame /
MBh, 8, 28, 55.1 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ /
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 8, 29, 2.2 ahaṃ vijānāmi yathāvad adya parokṣabhūtaṃ tava tat tu śalya //
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 30, 7.1 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa /
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 8, 30, 81.1 pratirabdhās tu bāhlīkā na ca kecana madrakāḥ /
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 32, 6.1 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ /
MBh, 8, 32, 40.1 cakrarakṣau tu karṇasya putrau māriṣa durjayau /
MBh, 8, 32, 41.1 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ /
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 32, 57.1 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ /
MBh, 8, 32, 60.1 sa tu bāṇair diśo rājann ācchādya paravīrahā /
MBh, 8, 32, 66.1 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam /
MBh, 8, 32, 68.1 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ /
MBh, 8, 32, 69.1 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 32, 70.2 draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ //
MBh, 8, 32, 71.3 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu //
MBh, 8, 33, 4.1 draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ /
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 33, 55.1 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 33, 67.1 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava /
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 21.1 cirakālābhilaṣito mamāyaṃ tu manorathaḥ /
MBh, 8, 34, 22.1 nihate bhīmasene tu yadi vā virathīkṛte /
MBh, 8, 34, 23.1 etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ /
MBh, 8, 34, 24.2 nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam //
MBh, 8, 35, 3.1 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge /
MBh, 8, 35, 6.1 te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ /
MBh, 8, 35, 10.1 sa tair abhyardyamānas tu bhīmaseno mahābalaḥ /
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 35, 54.1 te tu sene samāsādya vegavatyau parasparam /
MBh, 8, 35, 59.1 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām /
MBh, 8, 36, 16.1 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ /
MBh, 8, 36, 22.1 narās tu nihatā bhūmau kūjantas tatra māriṣa /
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 37, 3.1 saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 37, 7.1 suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ /
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 8, 37, 14.1 keśavas tu tadā bāhū vidhunvan raṇamūrdhani /
MBh, 8, 37, 20.1 taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī /
MBh, 8, 37, 23.1 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ /
MBh, 8, 37, 28.1 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati /
MBh, 8, 37, 30.1 suśarmā tu tato rājan bāṇenānataparvaṇā /
MBh, 8, 38, 5.1 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau /
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 24.1 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ /
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 38, 28.1 calatas tasya kāyāt tu śiro jvalitakuṇḍalam /
MBh, 8, 38, 31.1 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ /
MBh, 8, 38, 33.1 dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ /
MBh, 8, 38, 34.1 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ /
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 38, 39.1 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām /
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 39, 30.1 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham /
MBh, 8, 39, 30.2 abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ //
MBh, 8, 39, 36.1 saṃchādyamānas tu tadā droṇaputreṇa māriṣa /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 37.1 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe /
MBh, 8, 40, 39.1 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ /
MBh, 8, 40, 44.1 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ /
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 8, 40, 69.1 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān /
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 40, 117.1 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 42, 6.1 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ /
MBh, 8, 42, 7.1 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā /
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 50.1 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam /
MBh, 8, 42, 53.1 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam /
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 44, 27.1 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ /
MBh, 8, 44, 34.1 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ /
MBh, 8, 44, 35.1 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva /
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 44, 38.3 nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau //
MBh, 8, 44, 39.1 karṇaputras tu samare hitvā nakulam eva tu /
MBh, 8, 44, 39.1 karṇaputras tu samare hitvā nakulam eva tu /
MBh, 8, 44, 40.1 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ /
MBh, 8, 44, 41.1 ulūkas tu tato yānād avaplutya viśāṃ pate /
MBh, 8, 44, 46.1 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm /
MBh, 8, 44, 47.1 śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate /
MBh, 8, 44, 48.2 taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam /
MBh, 8, 44, 52.1 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 19.1 yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ /
MBh, 8, 45, 20.1 prādravaṃs turagās te tu śaravegaprabādhitāḥ /
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 8, 45, 22.1 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 45, 31.1 etacchrutvā tu rādheyo duryodhanavaco mahat /
MBh, 8, 45, 40.1 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ /
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 45, 43.1 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa /
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 45, 53.1 gacchann eva tu kaunteyo dharmarājadidṛkṣayā /
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 45, 57.1 apaśyamānas tu kirīṭamālī yudhi jyeṣṭhaṃ bhrātaram ājamīḍham /
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 46, 1.2 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau /
MBh, 8, 46, 15.1 bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya /
MBh, 8, 47, 6.2 ahaṃ tu taṃ triṃśatā vajrakalpaiḥ samārdayaṃ nimiṣasyāntareṇa //
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 8, 49, 17.2 avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu //
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 8, 51, 34.1 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam /
MBh, 8, 51, 35.1 sa tu vidrāvya samare pāṇḍavān sṛñjayān api /
MBh, 8, 51, 42.1 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam /
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 90.2 nirāśo jīvite tv adya rājye caiva dhanaṃjaya //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 53, 6.1 karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ /
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 54, 11.1 arīn viśokābhinirīkṣya sarvato manas tu cintā pradunoti me bhṛśam /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 55, 13.1 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ /
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
MBh, 8, 55, 23.1 taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ /
MBh, 8, 55, 27.1 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam /
MBh, 8, 55, 49.1 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ /
MBh, 8, 55, 54.1 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 55, 60.2 na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām //
MBh, 8, 55, 64.1 pratihatya tu vegena bhīmasenaḥ pratāpavān /
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 56, 16.1 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 56, 18.1 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām /
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 56, 21.1 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ /
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 8, 56, 44.2 karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ /
MBh, 8, 56, 45.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm /
MBh, 8, 57, 1.2 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham /
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 58, 25.1 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ /
MBh, 8, 58, 28.1 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān /
MBh, 8, 59, 1.2 taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam /
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 8, 59, 34.1 aviṣahyaṃ tu pārthasya śarasaṃpātam āhave /
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 5.1 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 62, 8.1 tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 62, 16.1 etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ /
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 8, 63, 9.1 śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 28.1 tau tu sthitau mahārāja samare yuddhaśālinau /
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 55.2 vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ //
MBh, 8, 63, 66.1 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ /
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 8, 63, 77.1 yadi tv evaṃ kathaṃcit syāl lokaparyasanaṃ yathā /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 14.1 tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha /
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 8, 65, 5.1 sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā /
MBh, 8, 65, 32.2 tasmin kṣaṇe sūtaputras tu pārthaṃ samācinot kṣudrakāṇāṃ śatena //
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 67, 11.1 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān /
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 8, 68, 37.1 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 8, 69, 13.1 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt /
MBh, 8, 69, 19.1 yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat /
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 1, 41.1 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 1, 44.2 śītaistu siṣicustoyair vivyajur vyajanair api //
MBh, 9, 1, 45.1 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ /
MBh, 9, 2, 6.1 andhatvād yadi teṣāṃ tu na me rūpanidarśanam /
MBh, 9, 2, 26.1 karṇastveko mayā sārdhaṃ nihaniṣyati pāṇḍavān /
MBh, 9, 3, 2.1 nihate sūtaputre tu pāṇḍavena mahātmanā /
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
MBh, 9, 3, 7.1 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ /
MBh, 9, 3, 16.1 vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ /
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 4, 7.3 sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu //
MBh, 9, 4, 24.2 na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana //
MBh, 9, 4, 33.1 tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim /
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 5, 25.2 yat tu māṃ manyase rājan kururāja karomi tat /
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 6, 20.1 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha /
MBh, 9, 6, 39.1 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 6, 39.3 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ //
MBh, 9, 7, 1.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanastadā /
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 7, 19.1 tān samāśvāsya tu tadā madrarājaḥ pratāpavān /
MBh, 9, 7, 30.1 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā /
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 8, 13.1 teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate /
MBh, 9, 8, 20.1 udvṛttanayanaistaistu gatasattvaiḥ suvikṣataiḥ /
MBh, 9, 8, 29.1 saṃjajñe raṇabhūmau tu paralokavahā nadī /
MBh, 9, 8, 39.1 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 9, 6.1 pāṇḍavānāṃ balaughastu śalyam āsādya māriṣa /
MBh, 9, 9, 7.1 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam /
MBh, 9, 9, 12.1 citrasenastu bhallena pītena niśitena ca /
MBh, 9, 9, 20.1 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ /
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 34.1 saṃnivārya tu tān bāṇānnakulaḥ paravīrahā /
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 9, 50.1 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān /
MBh, 9, 10, 5.2 saṃgrāme ghorarūpe tu yamarāṣṭravivardhane //
MBh, 9, 10, 11.1 madrarājastu saṃkruddho gṛhītvā dhanur uttamam /
MBh, 9, 10, 18.1 śalyastu śaravarṣeṇa varṣann iva sahasradṛk /
MBh, 9, 10, 29.2 pañcabhiḥ sahadevastu nakulo daśabhiḥ śaraiḥ //
MBh, 9, 10, 53.1 vṛkodarastvasaṃbhrāntastam evoddhṛtya tomaram /
MBh, 9, 10, 54.2 papātābhimukho dīno madrarājastvapākramat //
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 9, 11, 26.1 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ /
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 12, 1.2 pīḍite dharmarāje tu madrarājena māriṣa /
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 9.1 sahadevastu samare mātulaṃ bhūrivarcasam /
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 12, 20.3 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave //
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 12, 34.1 samāchannāṃstatastāṃstu rājan vīkṣya sa sainikān /
MBh, 9, 12, 43.1 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa /
MBh, 9, 12, 45.1 dharmarājapurogāstu bhīmasenamukhā rathāḥ /
MBh, 9, 13, 3.1 śarakaṇṭakitāste tu tāvakā bharatarṣabha /
MBh, 9, 13, 5.1 taistu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ /
MBh, 9, 13, 18.1 hatvā tu samare pārthaḥ sahasre dve paraṃtapa /
MBh, 9, 13, 20.1 drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam /
MBh, 9, 13, 23.1 anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 13, 28.1 hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam /
MBh, 9, 13, 28.1 hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam /
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 13, 41.1 tasmiṃstu nihate vīre droṇaputraḥ pratāpavān /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 14, 4.1 dhṛṣṭadyumnastu samare balavān dṛḍhavikramaḥ /
MBh, 9, 14, 9.1 śalyastu śaravarṣāṇi vimuñcan sarvatodiśam /
MBh, 9, 14, 12.1 tatastu nakulaḥ śūro dharmarāje prapīḍite /
MBh, 9, 14, 15.1 śalyastu pīḍitastena svasrīyeṇa mahātmanā /
MBh, 9, 14, 19.1 tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ /
MBh, 9, 14, 21.1 yudhiṣṭhirastu madreśaṃ sahadevaśca māriṣa /
MBh, 9, 14, 26.1 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam /
MBh, 9, 14, 32.1 madrarājastu subhṛśaṃ viddhastena mahātmanā /
MBh, 9, 15, 5.1 śakuniṃ sahadevastu sahasainyam avārayat /
MBh, 9, 15, 7.1 bhīmasenastu rājānaṃ gadāpāṇir avārayat /
MBh, 9, 15, 7.2 śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ //
MBh, 9, 15, 11.1 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ /
MBh, 9, 15, 13.1 pīḍyamānāstu śalyena pāṇḍavā bhṛśavikṣatāḥ /
MBh, 9, 15, 32.1 śalyastu samaraślāghī dharmarājam ariṃdamam /
MBh, 9, 15, 36.1 bhīmastu tava putreṇa raṇaśauṇḍena saṃgataḥ /
MBh, 9, 15, 38.1 duryodhanastu bhīmasya śareṇānataparvaṇā /
MBh, 9, 15, 46.1 yudhiṣṭhirastu madreśam abhyadhāvad amarṣitaḥ /
MBh, 9, 15, 53.2 vitresustāvakāḥ sarve śalyastvenaṃ samabhyayāt //
MBh, 9, 15, 54.1 tatastau tu susaṃrabdhau pradhmāpya salilodbhavau /
MBh, 9, 15, 55.1 śalyastu śaravarṣeṇa yudhiṣṭhiram avākirat /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 16.1 tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya /
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 22.1 tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya /
MBh, 9, 16, 35.2 dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena //
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 17, 1.2 śalye tu nihate rājanmadrarājapadānugāḥ /
MBh, 9, 17, 2.1 duryodhanastu dviradam āruhyācalasaṃnibham /
MBh, 9, 17, 4.1 te tu śūrā mahārāja kṛtacittāḥ sma yodhane /
MBh, 9, 17, 5.1 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam /
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 17, 27.1 pāṇḍavāstu raṇe dṛṣṭvā madrarājapadānugān /
MBh, 9, 17, 37.1 asmāṃstu punar āsādya labdhalakṣāḥ prahāriṇaḥ /
MBh, 9, 18, 13.1 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam /
MBh, 9, 18, 41.1 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ /
MBh, 9, 18, 42.1 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ /
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 18, 52.1 yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ /
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 9, 18, 62.1 śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ /
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 20, 1.2 tasmiṃstu nihate śūre śālve samitiśobhane /
MBh, 9, 20, 3.1 saṃnivṛttāstu te śūrā dṛṣṭvā sātvatam āhave /
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 21, 18.1 samāsādya raṇe te tu rājānam aparājitam /
MBh, 9, 21, 21.1 śakunistu raṇe vīro yudhiṣṭhiram apīḍayat /
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 21, 28.1 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam /
MBh, 9, 21, 32.1 gautamastu raṇe kruddho draupadeyānmahābalān /
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 22, 8.1 aśvatthāmā tu hārdikyam apovāha yaśasvinam /
MBh, 9, 22, 26.1 asmāṃstu punar āsādya labdhalakṣā durāsadāḥ /
MBh, 9, 22, 28.1 gāndhārarājastu punar vākyam āha tato balī /
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 38.1 tatastu saubalo rājann abhyatikramya pāṇḍavān /
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 22, 57.1 aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ /
MBh, 9, 22, 60.1 tatastu draupadeyāśca te ca mattā mahādvipāḥ /
MBh, 9, 22, 84.1 tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān /
MBh, 9, 23, 3.1 śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 11.1 śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ /
MBh, 9, 23, 18.1 samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 23, 21.1 tasmiṃstu patite bhīṣme pracyute pṛthivītale /
MBh, 9, 23, 22.1 mūḍhāṃstu sarvathā manye dhārtarāṣṭrān subāliśān /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 24, 18.1 tatastvāpatatastasya tava putro janādhipa /
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 28.1 bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ /
MBh, 9, 24, 31.1 pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ /
MBh, 9, 24, 34.1 dhṛṣṭadyumnastu samare parājitya narādhipam /
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 38.2 apare tvabruvaṃstatra kṣatriyā bhṛśavikṣatāḥ //
MBh, 9, 24, 42.1 śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ /
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 25, 10.1 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa /
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 25, 17.1 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge /
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 30.3 te tu taṃ vai samāsādya parivavruḥ samantataḥ //
MBh, 9, 25, 31.1 tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ /
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 25, 36.1 vidrāvya tu kurūn sarvāṃstāṃśca hatvā padānugān /
MBh, 9, 25, 37.1 hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate /
MBh, 9, 26, 10.1 yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti /
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 26, 19.2 ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 26, 40.1 tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam /
MBh, 9, 26, 47.1 bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
MBh, 9, 26, 49.1 tasmiṃstu nihate vīre tatastasya padānugāḥ /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 26, 51.1 teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ /
MBh, 9, 26, 51.3 tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ //
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 14.1 alpāvaśiṣṭe sainye tu kauraveyānmahāhave /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 51.1 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ /
MBh, 9, 27, 55.1 tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 9, 28, 14.1 akṣauhiṇyaḥ sametāstu tava putrasya bhārata /
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 28, 39.1 anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ /
MBh, 9, 28, 41.1 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 58.1 aśvatthāmā tu tad rājanniśamya vacanaṃ mama /
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 28, 77.1 aham eko vimuktastu bhāgyayogād yadṛcchayā /
MBh, 9, 28, 84.1 tam abravīt satyadhṛtiḥ praṇataṃ tvagrataḥ sthitam /
MBh, 9, 28, 87.1 apakrānte tu nṛpatau skandhāvāraniveśanāt /
MBh, 9, 28, 90.1 etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam /
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 29, 37.1 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam /
MBh, 9, 29, 41.1 te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam /
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 9, 29, 61.1 duryodhanastu tacchrutvā teṣāṃ tatra yaśasvinām /
MBh, 9, 29, 62.1 te tvanujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ /
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 9, 30, 44.1 na tvidānīm ahaṃ manye kāryaṃ yuddhena karhicit /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 30, 58.3 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām //
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 1.2 evaṃ saṃtarjyamānastu mama putro mahīpatiḥ /
MBh, 9, 31, 4.1 sa tathā tarjyamānastu pāṇḍuputrair viśeṣataḥ /
MBh, 9, 31, 11.1 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira /
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 41.1 tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ /
MBh, 9, 31, 42.1 avahāsaṃ tu taṃ matvā putro duryodhanastava /
MBh, 9, 31, 45.1 utthitastu jalāt tasmāt putro duryodhanastava /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 9, 32, 19.2 tathā sambhāṣamāṇaṃ tu vāsudevo vṛkodaram /
MBh, 9, 32, 25.1 yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ /
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 34, 13.1 āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ /
MBh, 9, 34, 13.2 yuyudhānena sahito vāsudevastu pāṇḍavān //
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 21.2 tasya tasya tu tatraivam upajahrustadā nṛpa //
MBh, 9, 34, 24.2 tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata //
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 39.1 katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī /
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
MBh, 9, 34, 42.2 atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 9, 34, 61.2 śrutvā tu vacanaṃ tvatto vidhāsyāmastato vayam //
MBh, 9, 34, 66.3 hetunā tu mahābhāgā nivartiṣyati kenacit //
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 35, 9.1 teṣāṃ tu tapasā prīto niyamena damena ca /
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 35, 12.1 teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca /
MBh, 9, 35, 13.2 apūjayanmahābhāgaṃ tathā vidvattayaiva tu //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 35, 45.1 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ /
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 36, 36.1 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī /
MBh, 9, 36, 41.1 ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate /
MBh, 9, 36, 43.1 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām /
MBh, 9, 36, 56.1 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ /
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 37, 20.1 viśālāṃ tu gayeṣvāhur ṛṣayaḥ saṃśitavratāḥ /
MBh, 9, 37, 27.1 ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ /
MBh, 9, 37, 31.1 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ /
MBh, 9, 37, 31.2 saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha /
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 9, 38, 15.2 sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat //
MBh, 9, 38, 17.1 sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 19.1 tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt /
MBh, 9, 39, 22.1 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ /
MBh, 9, 39, 25.1 asakṛt tasya devāstu vratavighnaṃ pracakrire /
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 9, 40, 22.1 taṃ tathā vilapantaṃ tu śokopahatacetasam /
MBh, 9, 40, 30.1 yatra yajñe yayātestu mahārāja sarasvatī /
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 41, 18.1 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim /
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 41, 34.1 taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī /
MBh, 9, 41, 34.2 apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā /
MBh, 9, 41, 34.3 ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam //
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 42, 8.1 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ /
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 13.1 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī /
MBh, 9, 43, 1.3 kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi //
MBh, 9, 43, 33.1 sa tu bālo 'pi bhagavānmahāyogabalānvitaḥ /
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 9, 43, 43.1 praṇipatya tataste tu vidhivad rājapuṃgava /
MBh, 9, 44, 18.2 sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu //
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 47, 5.1 tasyāstu tena vṛttena tapasā ca viśāṃ pate /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 47, 17.1 āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ /
MBh, 9, 47, 36.2 atītā sā tvanāvṛṣṭir ghorā dvādaśavārṣikī //
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 9, 47, 58.1 sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 49, 7.1 taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim /
MBh, 9, 49, 11.1 devalastu yathāśakti pūjayāmāsa bhārata /
MBh, 9, 49, 13.1 samāstu samatikrāntā bahvyaḥ pūjayato mama /
MBh, 9, 49, 23.2 mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tvayam //
MBh, 9, 49, 56.1 devalastu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā /
MBh, 9, 49, 57.1 tatastu phalamūlāni pavitrāṇi ca bhārata /
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 53, 3.2 papraccha tān ṛṣīn sarvān kasyāśramavarastvayam //
MBh, 9, 53, 4.1 te tu sarve mahātmānam ūcū rājan halāyudham /
MBh, 9, 53, 8.1 sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam /
MBh, 9, 53, 15.1 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ /
MBh, 9, 53, 19.1 pratyutthāya tu te sarve pūjayitvā yatavratam /
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 53, 28.1 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā /
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 55, 7.1 bhīmam āhvayamāne tu kururāje mahātmani /
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
MBh, 9, 56, 16.1 acarad bhīmasenastu mārgān bahuvidhāṃstathā /
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 56, 21.2 savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata //
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 35.2 abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām //
MBh, 9, 56, 40.1 tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ /
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 9, 56, 53.1 tasmiṃstu bharataśreṣṭhe jānubhyām avanīṃ gate /
MBh, 9, 56, 54.1 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ /
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 9, 57, 3.3 kṛtayatnataras tveṣa dhārtarāṣṭro vṛkodarāt //
MBh, 9, 57, 4.1 bhīmasenastu dharmeṇa yudhyamāno na jeṣyati /
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 6.1 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya /
MBh, 9, 57, 18.1 dhanaṃjayastu śrutvaitat keśavasya mahātmanaḥ /
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 9, 57, 32.1 duryodhanena pārthastu vivare saṃpradarśite /
MBh, 9, 57, 32.2 īṣad utsmayamānastu sahasā prasasāra ha //
MBh, 9, 57, 34.1 avakṣepaṃ tu taṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 9, 57, 56.1 pulliṅgā iva nāryastu strīliṅgāḥ puruṣābhavan /
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 9, 59, 19.2 bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām //
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 9, 60, 23.1 iti śrutvā tvadhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ /
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 61, 19.1 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā /
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 61, 28.1 bhavatastu prasādena saṃgrāme bahavo jitāḥ /
MBh, 9, 61, 33.1 te tu vīrāḥ samāśvasya vāhanānyavamucya ca /
MBh, 9, 62, 3.1 nihateṣu tu yodheṣu hate duryodhane tathā /
MBh, 9, 62, 36.1 tatastu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ /
MBh, 9, 62, 41.2 anye ca bahavaḥ kleśāstvaśaktair iva nityadā //
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 62, 63.1 rājñastvandhasya vṛddhasya hataputrasya keśava /
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 9, 63, 26.2 diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ //
MBh, 9, 64, 1.2 vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam /
MBh, 9, 64, 11.1 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam /
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 9, 64, 32.1 yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam //
MBh, 9, 64, 34.1 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam /
MBh, 9, 64, 35.1 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca /
MBh, 9, 64, 39.1 anujñāṃ tu mahārāja bhavān me dātum arhati //
MBh, 9, 64, 40.1 iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ /
MBh, 9, 64, 46.1 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ /
MBh, 9, 64, 49.1 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 1, 18.1 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 1, 23.1 te 'vatīrya rathebhyastu vipramucya ca vājinaḥ /
MBh, 10, 1, 31.3 tau tu suptau mahārāja śramaśokasamanvitau //
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 10, 1, 33.1 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā /
MBh, 10, 1, 39.1 saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ /
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 1, 66.1 bhavatostu yadi prajñā na mohād apacīyate /
MBh, 10, 2, 1.3 mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja //
MBh, 10, 2, 3.2 na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ //
MBh, 10, 2, 8.2 prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ //
MBh, 10, 2, 11.1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MBh, 10, 2, 17.2 sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 2, 19.3 hīnaṃ puruṣakāreṇa karma tviha na sidhyati //
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 10, 2, 28.1 anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam /
MBh, 10, 2, 29.1 anena tu mamādyāpi vyasanenopatāpitā /
MBh, 10, 2, 30.1 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ /
MBh, 10, 2, 33.1 anārambhāt tu kāryāṇāṃ nārthaḥ sampadyate kvacit /
MBh, 10, 2, 33.3 daivenopahatāste tu nātra kāryā vicāraṇā //
MBh, 10, 3, 2.1 dahyamānastu śokena pradīptenāgninā yathā /
MBh, 10, 3, 7.1 tasyaiva tu manuṣyasya sā sā buddhistadā tadā /
MBh, 10, 3, 11.2 madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim //
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 27.1 vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ /
MBh, 10, 4, 32.1 vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ /
MBh, 10, 4, 33.1 ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 10, 5, 4.1 aneyastvavamānī yo durātmā pāpapūruṣaḥ /
MBh, 10, 5, 5.1 nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt /
MBh, 10, 5, 5.2 nivartate tu lakṣmīvānnālakṣmīvānnivartate //
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 16.3 taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ //
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 5, 38.2 dvāradeśaṃ tu samprāpya drauṇistasthau rathottame //
MBh, 10, 6, 7.2 sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ //
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 10, 7, 1.2 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate /
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 11.1 te tu kṛtvā mahat karma śrāntāśca balavad raṇe /
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 10, 8, 24.1 taṃ tu tenābhyupāyena gamayitvā yamakṣayam /
MBh, 10, 8, 28.1 tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ /
MBh, 10, 8, 29.1 striyastu rājan vitrastā bhāradvājaṃ nirīkṣya tam /
MBh, 10, 8, 34.1 yudhāmanyustu samprāpto mattvā taṃ rakṣasā hatam /
MBh, 10, 8, 42.1 ye tvajāgrata kauravya te 'pi śabdena mohitāḥ /
MBh, 10, 8, 47.1 bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ /
MBh, 10, 8, 51.1 prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān /
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 54.1 atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ /
MBh, 10, 8, 55.1 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat /
MBh, 10, 8, 56.1 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā /
MBh, 10, 8, 57.1 tena śabdena vīrastu śrutakīrtir mahādhanuḥ /
MBh, 10, 8, 60.1 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ /
MBh, 10, 8, 68.1 tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat /
MBh, 10, 8, 100.1 tāṃstu niṣpatatastrastāñ śibirāñ jīvitaiṣiṇaḥ /
MBh, 10, 8, 125.1 tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam /
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 52.1 duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām /
MBh, 10, 10, 6.1 aham eko 'vaśiṣṭastu tasmāt sainyānmahīpate /
MBh, 10, 10, 9.1 labdhacetāstu kaunteyaḥ śokavihvalayā girā /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 10, 11, 5.1 upaplavyagatā sā tu śrutvā sumahad apriyam /
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 10, 13, 2.3 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau //
MBh, 10, 13, 11.1 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 15, 20.1 astram astreṇa tu raṇe tava saṃśamayiṣyatā /
MBh, 10, 15, 31.1 yat tu me bhagavān āha tanme kāryam anantaram /
MBh, 10, 16, 8.3 sa tu garbho mṛto jāto dīrgham āyur avāpsyati //
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 10, 16, 13.1 vayaḥ prāpya parikṣit tu vedavratam avāpya ca /
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 17, 19.1 vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam /
MBh, 10, 17, 20.1 bhūtagrāme vivṛddhe tu tuṣṭe lokagurāvapi /
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 14.1 sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata /
MBh, 10, 18, 18.1 sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca /
MBh, 11, 1, 14.1 sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama /
MBh, 11, 3, 1.3 bhuya eva tu vākyāni śrotum icchāmi tattvataḥ //
MBh, 11, 3, 5.2 kālena viniyujyante sattvam ekaṃ tu śobhanam //
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 11, 3, 17.1 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ /
MBh, 11, 4, 4.2 tatastu vāyuvegena ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 6, 6.3 tām āhustu jarāṃ prājñā varṇarūpavināśinīm //
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 11, 6, 9.1 sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati /
MBh, 11, 6, 9.2 ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ /
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 11, 6, 10.2 rātryahāni tu tānyāhur bhūtānāṃ paricintakāḥ /
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 11, 6, 11.2 tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ //
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 11, 7, 3.1 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ /
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 11, 7, 13.1 rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim /
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 11, 8, 1.2 vidurasya tu tad vākyaṃ niśamya kurusattamaḥ /
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 8, 24.1 dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 11, 8, 40.1 tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ /
MBh, 11, 8, 45.1 etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ /
MBh, 11, 8, 47.1 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam /
MBh, 11, 8, 48.1 etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ /
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 11, 9, 11.1 śvetaparvatarūpebhyo gṛhebhyastāstvapākraman /
MBh, 11, 10, 2.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 11, 11, 17.1 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam /
MBh, 11, 11, 21.1 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 11, 12, 11.2 putrasnehastu dharmātman dhairyānmāṃ samacālayat //
MBh, 11, 12, 12.1 diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ /
MBh, 11, 12, 13.1 idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ /
MBh, 11, 13, 12.3 putraśokena tu balānmano vihvalatīva me //
MBh, 11, 13, 17.1 yat tu karmākarod bhīmo vāsudevasya paśyataḥ /
MBh, 11, 14, 15.2 vaivasvatastu tad veda hastau me rudhirokṣitau //
MBh, 11, 15, 1.2 evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata /
MBh, 11, 15, 14.3 utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām //
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 11, 16, 19.1 amūstvabhisamāgamya smarantyo bharatarṣabhān /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 11, 17, 20.2 pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tacciram //
MBh, 11, 17, 25.1 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate /
MBh, 11, 17, 26.2 duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati //
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 18, 8.1 madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita /
MBh, 11, 22, 13.1 duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ /
MBh, 11, 24, 3.1 asau tu bhūriśravaso mātā śokapariplutā /
MBh, 11, 24, 11.1 amūstu bhūriśravaso bhāryāḥ sātyakinā hatam /
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 11, 26, 10.1 alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa /
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 26, 14.1 ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ /
MBh, 11, 26, 15.1 pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ /
MBh, 11, 26, 23.2 teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira //
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 11, 27, 4.1 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ /
MBh, 11, 27, 12.1 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam /
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 9.1 nāradastvabravīt kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 14.1 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā /
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 2, 15.1 sa tu rāmam upāgamya śirasābhipraṇamya ca /
MBh, 12, 3, 4.1 tataḥ kadācid rāmastu carann āśramam antikāt /
MBh, 12, 3, 9.1 karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām /
MBh, 12, 3, 10.1 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ /
MBh, 12, 3, 21.1 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ /
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 4, 1.2 karṇastu samavāpyaitad astraṃ bhārgavanandanāt /
MBh, 12, 4, 12.1 duryodhanastu kauravyo nāmarṣayata laṅghanam /
MBh, 12, 4, 21.1 duryodhanastu karṇena pālyamāno 'bhyayāt tadā /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 12, 5, 7.1 pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ /
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 7, 1.2 yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 7, 20.2 te vayaṃ tvadhamāṃl lokān prapadyema svakarmabhiḥ //
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 9, 20.1 svabhāvastu prayātyagre prabhavantyaśanānyapi /
MBh, 12, 10, 21.1 śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā /
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 11, 13.1 karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ /
MBh, 12, 11, 16.2 mūḍhānām arthahīnānāṃ teṣām enastu vidyate //
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 14, 23.2 pūrveṇa tu mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 14, 36.1 eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 16, 3.2 atiduḥkhāt tu vakṣyāmi tannibodha janādhipa //
MBh, 12, 16, 4.1 bhavatastu pramohena sarvaṃ saṃśayitaṃ kṛtam /
MBh, 12, 16, 16.1 smartum arhasi kauravya diṣṭaṃ tu balavattaram /
MBh, 12, 17, 5.2 alpāhāratayā tvagniṃ śamayaudaryam utthitam /
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 19, 7.1 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā /
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 13.1 uttareṇa tu panthānam āryā viṣayanigrahāt /
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 19, 15.1 anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ /
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 21, 16.3 nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam //
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 23, 13.1 teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate /
MBh, 12, 24, 7.1 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt /
MBh, 12, 24, 12.1 sudyumnastvantapālebhyaḥ śrutvā likhitam āgatam /
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 25, 4.2 duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime //
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 26, 16.2 svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau //
MBh, 12, 28, 41.2 āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā //
MBh, 12, 28, 53.2 āgamastu satāṃ cakṣur nṛpate tam ihācara //
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 15.1 mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn /
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 29, 99.1 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ /
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 30, 25.1 sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā /
MBh, 12, 30, 27.1 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau /
MBh, 12, 30, 30.1 sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha /
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 20.1 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu /
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 31, 34.1 hatvā tu rājaputraṃ sa tatraivāntaradhīyata /
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 32, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 34, 12.1 vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava /
MBh, 12, 34, 25.1 tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ /
MBh, 12, 35, 6.2 śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ //
MBh, 12, 35, 16.1 etānyeva tu karmāṇi kriyamāṇāni mānavān /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 35, 31.1 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ /
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 36, 4.2 māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate //
MBh, 12, 36, 8.1 gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan /
MBh, 12, 36, 11.1 śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati /
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 21.1 avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 36, 25.1 niveśyaṃ tu bhavet tena sadā tārayitā pitṝn /
MBh, 12, 36, 25.2 na tu striyā bhaved doṣo na tu sā tena lipyate //
MBh, 12, 36, 25.2 na tu striyā bhaved doṣo na tu sā tena lipyate //
MBh, 12, 36, 27.1 striyastvāśaṅkitāḥ pāpair nopagamyā hi jānatā /
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 36.2 atiricyet tayor yat tu tat kartā labhate phalam //
MBh, 12, 36, 39.2 mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate //
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 37, 1.3 cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam //
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 38, 45.1 abhiyāne tu pārthasya narair nagaravāsibhiḥ /
MBh, 12, 39, 1.2 praveśane tu pārthānāṃ janasya puravāsinaḥ /
MBh, 12, 39, 3.1 gṛhāṇi rājamārge tu ratnavanti bṛhanti ca /
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 41, 1.2 prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam /
MBh, 12, 42, 3.1 yudhiṣṭhirastu karṇasya droṇasya ca mahātmanaḥ /
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 45, 20.1 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram /
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 46, 32.1 sātyakistūpaniṣkramya keśavasya samīpataḥ /
MBh, 12, 47, 1.2 śaratalpe śayānastu bharatānāṃ pitāmahaḥ /
MBh, 12, 47, 3.1 nivṛttamātre tvayana uttare vai divākare /
MBh, 12, 47, 7.1 bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā /
MBh, 12, 47, 65.1 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ /
MBh, 12, 47, 68.1 viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ /
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 49, 15.1 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 33.2 jajvāla tasya bāṇaistu citrabhānur didhakṣayā //
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 49, 49.1 viśvāmitrasya pautrastu raibhyaputro mahātapāḥ /
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 49, 60.1 kaśyapastu mahārāja pratigṛhya mahīm imām /
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 49, 72.1 dadhivāhanapautrastu putro divirathasya ha /
MBh, 12, 49, 74.1 maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ /
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 51, 1.2 śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ /
MBh, 12, 51, 12.1 bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ /
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 55, 2.1 yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu /
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 57, 21.2 asadbhyastu samādadyāt sadbhyaḥ saṃpratipādayet //
MBh, 12, 57, 28.1 śucistu pṛthivīpālo lokacittagrahe rataḥ /
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 59, 18.1 aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ /
MBh, 12, 59, 19.1 tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat /
MBh, 12, 59, 26.1 adho hi varṣam asmākaṃ martyāstūrdhvapravarṣiṇaḥ /
MBh, 12, 59, 40.2 prakāśo 'ṣṭavidhastatra guhyastu bahuvistaraḥ //
MBh, 12, 59, 42.1 aṅgānyetāni kauravya prakāśāni balasya tu /
MBh, 12, 59, 90.1 adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ /
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 12, 59, 99.1 mṛtyostu duhitā rājan sunīthā nāma mānasī /
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 59, 117.1 mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt /
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 12.1 pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ /
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 34.2 kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ /
MBh, 12, 60, 42.2 anṛgyajur asāmā tu prājāpatya upadravaḥ //
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 63, 14.1 bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ /
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 66, 33.1 suprasannastu bhāvena yogena ca narādhipa /
MBh, 12, 67, 9.2 suduhā yā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 34.2 svajanena tvavajñātaṃ pare paribhavantyuta //
MBh, 12, 68, 45.1 yadā tvadhārmikān sarvāṃstīkṣṇair daṇḍair niyacchati /
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 69, 14.1 yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā /
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 69, 61.1 nirvedayitvā tu paraṃ hatvā vā kurunandana /
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 70, 19.1 kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 10.1 seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 73, 1.2 ya eva tu sato rakṣed asataśca nibarhayet /
MBh, 12, 73, 5.2 varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ //
MBh, 12, 73, 6.1 brāhmaṇo jātamātrastu pṛthivīm anvajāyata /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 76, 29.1 alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat /
MBh, 12, 77, 11.1 vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana /
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 79, 18.1 unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte /
MBh, 12, 79, 43.1 nityaṃ yastu sato rakṣed asataśca nibarhayet /
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 80, 12.1 śaktistu pūrṇapātreṇa saṃmitānavamā bhavet /
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 83, 16.1 vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare /
MBh, 12, 83, 27.2 na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā //
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā mā parokṣamatir bhava //
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 60.1 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ /
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 84, 28.1 mantriṇyananurakte tu viśvāso na hi vidyate /
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 84, 33.1 anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ /
MBh, 12, 84, 37.1 yastvalpenāpi kāryeṇa sakṛd ākṣārito bhavet /
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 86, 3.2 kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ /
MBh, 12, 86, 6.2 vakṣyāmi tu yathāmātyān yādṛśāṃśca kariṣyasi //
MBh, 12, 86, 23.1 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ /
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 88, 4.2 tān brūyād daśapāyāsau sa tu viṃśatipāya vai //
MBh, 12, 88, 8.1 śākhānagaram arhastu sahasrapatir uttamam /
MBh, 12, 88, 24.1 prāg eva tu karādānam anubhāṣya punaḥ punaḥ /
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 90, 19.2 kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān //
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 94, 18.1 rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati /
MBh, 12, 94, 21.1 dṛḍhamūlas tvaduṣṭātmā viditvā balam ātmanaḥ /
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 94, 28.1 yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate /
MBh, 12, 96, 12.1 sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet /
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 97, 10.1 yā tu dharmavilopena maryādābhedanena ca /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 21.1 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi /
MBh, 12, 99, 23.1 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham /
MBh, 12, 99, 24.1 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ /
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 99, 35.1 vedī yasya tvamitrāṇāṃ śirobhir avakīryate /
MBh, 12, 99, 38.1 yadā tūbhayato vyūho bhavatyākāśam agrataḥ /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 12, 99, 41.1 yastu senāpatiṃ hatvā tadyānam adhirohati /
MBh, 12, 101, 3.1 nirmaryādā dasyavastu bhavanti paripanthinaḥ /
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 43.2 skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ //
MBh, 12, 102, 6.2 prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu //
MBh, 12, 103, 10.2 jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti //
MBh, 12, 103, 14.2 dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat //
MBh, 12, 103, 31.1 manyate karśayitvā tu kṣamā sādhviti śambaraḥ /
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 104, 29.2 amitram upaseveta na tu jātu viśaṅkayet //
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 105, 9.2 vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ //
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 105, 20.1 ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ /
MBh, 12, 105, 49.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 108, 25.1 gaṇamukhyaistu sambhūya kāryaṃ gaṇahitaṃ mithaḥ /
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 109, 7.2 gurur āhavanīyastu sāgnitretā garīyasī //
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 112, 4.1 sa tvāyuṣi parikṣīṇe jagāmānīpsitāṃ gatim /
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 112, 23.1 sahāyān anuraktāṃstu yatetānupasaṃhitān /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 34.1 yadi tvetanmayā kāryaṃ mṛgendro yadi manyate /
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 112, 52.1 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate /
MBh, 12, 112, 53.1 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ /
MBh, 12, 112, 54.1 māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tad vacaḥ /
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu yā prītir na sā snehena vartate //
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 112, 82.2 kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ //
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 113, 12.1 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ /
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 115, 11.1 pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 20.1 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ /
MBh, 12, 117, 22.1 vyāghrastūṭajamūlasthastṛptaḥ supto hatair mṛgaiḥ /
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 118, 6.1 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 120, 47.2 ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet //
MBh, 12, 121, 44.1 aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ /
MBh, 12, 121, 49.1 vyavahārastu vedātmā vedapratyaya ucyate /
MBh, 12, 122, 7.1 so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam /
MBh, 12, 122, 16.2 pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat //
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 122, 34.1 īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ /
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 122, 39.2 putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt /
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 122, 41.2 śarīrapīḍās tāstāstu dehatyāgo vivāsanam //
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 26.1 bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ /
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 124, 43.2 upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat //
MBh, 12, 124, 48.1 tasmiṃstejasi yāte tu tādṛgrūpastato 'paraḥ /
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 125, 14.1 sa tu kāmānmṛgo rājann āsādyāsādya taṃ nṛpam /
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 125, 26.1 mṛgastu viddho bāṇena mayā sarati śalyavān /
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 35.2 tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā //
MBh, 12, 126, 37.1 saṃśayastu mahāprājña saṃjāto hṛdaye mama /
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 12, 128, 8.3 duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ //
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 129, 14.1 apakramitum icched vā yathākāmaṃ tu sāntvayet /
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 135, 5.2 abravīd dīrghadarśī tu tāvubhau suhṛdau tadā //
MBh, 12, 135, 8.1 dīrghasūtrastu yastatra so 'bravīt samyag ucyate /
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 135, 12.1 viloḍyamāne tasmiṃstu srutatoye jalāśaye /
MBh, 12, 135, 14.2 sarvān eva tu tāṃstatra te vidur grathitā iti //
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 135, 23.1 parīkṣyakārī yuktastu samyak samupapādayet /
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 25.2 kadācit tatra mārjārastvapramatto 'pyabadhyata //
MBh, 12, 136, 29.1 āmiṣe tu prasaktaḥ sa kadācid avalokayan /
MBh, 12, 136, 38.1 na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati /
MBh, 12, 136, 40.1 na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam /
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 80.1 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā /
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 83.1 līnastu tasya gātreṣu palito deśakālavit /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 136, 173.1 na tvātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate /
MBh, 12, 136, 173.2 ātmā tu sarvato rakṣyo dārair api dhanair api //
MBh, 12, 136, 178.1 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi /
MBh, 12, 136, 188.2 viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ //
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 137, 8.1 samudratīraṃ gatvā sā tvājahāra phaladvayam /
MBh, 12, 137, 10.2 śūnye tu tam upādāya pakṣiṇaṃ samajātakam /
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 137, 50.3 kasmāt tvapacitiṃ yānti bāndhavā bāndhave hate //
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 79.2 grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ //
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 33.2 āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat //
MBh, 12, 138, 44.1 viśvāsayitvā tu paraṃ tattvabhūtena hetunā /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 139, 11.1 tasmiṃstvabhyāgate kāle prajānāṃ doṣakārake /
MBh, 12, 139, 47.1 viśvāmitrastu mātaṅgam uvāca parisāntvayan /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 140, 9.1 pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva /
MBh, 12, 140, 9.2 janastūccāritaṃ dharmaṃ vijānātyanyathānyathā //
MBh, 12, 140, 17.2 na tveva vacanaṃ kiṃcid animittād ihocyate //
MBh, 12, 140, 18.2 lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 144, 6.2 amitasya tu dātāraṃ bhartāraṃ kā na pūjayet //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 145, 5.1 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ /
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 150, 36.2 tvaṃ tu mohānna jānīṣe vāyor balam anantakam //
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 5.1 evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ /
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 14.1 pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā /
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 157, 12.1 sattvatyāgāt tu mātsaryam ahitāni ca sevate /
MBh, 12, 157, 12.2 etat tu kṣīyate tāta sādhūnām upasevanāt //
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 157, 14.2 itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati //
MBh, 12, 159, 3.1 anyatra dakṣiṇā yā tu deyā bharatasattama /
MBh, 12, 159, 14.2 avikalpaḥ purādharmo dharmavādaistu kevalam //
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 159, 35.2 yājanādhyāpanād yaunānna tu yānāsanāśanāt //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 159, 40.2 yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam //
MBh, 12, 159, 42.1 sahasraṃ tveva varṣāṇāṃ nipātya narake vaset /
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 65.2 jyeṣṭhena tvabhyanujñāto yavīyān pratyanantaram /
MBh, 12, 159, 67.1 paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam /
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 160, 2.2 matastu mama dharmajña khaḍga eva susaṃśitaḥ //
MBh, 12, 160, 26.1 dānavendrāstvatikramya tat pitāmahaśāsanam /
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 160, 66.1 mahendro lokapālebhyo lokapālāstu putraka /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 161, 1.2 ityuktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ /
MBh, 12, 161, 18.2 aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā //
MBh, 12, 161, 19.3 anayostu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ //
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 161, 27.1 virematustu tad vākyam uktvā tāvaśvinoḥ sutau /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 162, 37.1 tathā tu vasatastasya dasyugrāme sukhaṃ tadā /
MBh, 12, 162, 40.1 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 163, 3.1 sa tu sārtho mahārāja kasmiṃścid girigahvare /
MBh, 12, 163, 9.2 manuṣyavadanāstvanye bhāruṇḍā iti viśrutāḥ /
MBh, 12, 163, 16.1 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā /
MBh, 12, 165, 12.1 bṛsyasteṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt /
MBh, 12, 165, 16.1 viśeṣatastu kārttikyāṃ dvijebhyaḥ samprayacchati /
MBh, 12, 166, 2.2 kṛtaghnastu sa duṣṭātmā taṃ jighāṃsur ajāgarat //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 168, 26.1 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 171, 6.1 susambaddhau tu tau damyau damanāyābhiniḥsṛtau /
MBh, 12, 171, 8.1 hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā /
MBh, 12, 171, 28.2 madvilāpanam etat tu pratibuddho 'smi saṃtyaja //
MBh, 12, 171, 35.1 avajñānasahasraistu doṣāḥ kaṣṭatarādhane /
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 175, 18.2 agnīṣomau tu candrārkau nayane tasya viśrute //
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 175, 26.1 upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ /
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 175, 31.3 adṛśyāya tvagamyāya kaḥ pramāṇam udāharet //
MBh, 12, 175, 33.1 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ /
MBh, 12, 177, 6.2 pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
MBh, 12, 177, 29.2 rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 177, 33.1 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate /
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 177, 37.2 traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu //
MBh, 12, 177, 39.1 āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ /
MBh, 12, 178, 3.1 śrito mūrdhānam agnistu śarīraṃ paripālayan /
MBh, 12, 178, 5.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 12, 178, 9.1 dhātuṣvagnistu vitataḥ samānena samīritaḥ /
MBh, 12, 178, 14.1 pakvāśayastvadho nābher ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 180, 14.1 yadyajīvaṃ śarīraṃ tu pañcabhūtasamanvitam /
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 180, 27.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 181, 5.1 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ /
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 181, 17.2 teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ //
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 182, 9.1 sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
MBh, 12, 182, 10.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 12, 182, 11.1 yasya sarve samārambhā nirāśīrbandhanāstviha /
MBh, 12, 183, 4.1 tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.8 bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 183, 14.2 narake duḥkham evāhuḥ samaṃ tu paramaṃ padam //
MBh, 12, 184, 3.1 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca /
MBh, 12, 184, 4.1 asatsu dīyate yat tu tad dānam iha bhujyate /
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 185, 10.1 kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate /
MBh, 12, 185, 11.1 prāṇadhāraṇamātraṃ tu keṣāṃcid upapadyate /
MBh, 12, 185, 16.1 etān āsevate yastu tapastasya prahīyate /
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 187, 7.2 akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati //
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 10.2 mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 41.1 indriyaistu pradīpārthaṃ kurute buddhisaptamaiḥ /
MBh, 12, 188, 16.1 manasā kliśyamānastu samādhānaṃ ca kārayet /
MBh, 12, 188, 18.2 kramaśastu śanair gacchet sarvaṃ tat paribhāvanam //
MBh, 12, 189, 2.2 saṃdeho 'sti tu kaścinme tad bhavān vaktum arhati //
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 192, 6.2 tasya varṣasahasraṃ tu niyamena tathā gatam //
MBh, 12, 192, 9.1 samāptajapyastūtthāya śirasā pādayostathā /
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 74.3 ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham //
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 193, 23.2 jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam //
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 15.2 anena liṅgena tu liṅgam anyad gacchatyadṛṣṭaḥ pratisaṃdhiyogāt //
MBh, 12, 196, 1.2 yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya /
MBh, 12, 196, 18.2 sā tu candramaso vyaktir na tu tasya śarīriṇaḥ //
MBh, 12, 196, 18.2 sā tu candramaso vyaktir na tu tasya śarīriṇaḥ //
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 197, 2.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā /
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 197, 19.1 manasyākṛtayo magnā manastvatigataṃ matim /
MBh, 12, 197, 19.2 matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param //
MBh, 12, 197, 19.2 matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param //
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 198, 5.1 manastvapahṛtaṃ buddhim indriyārthanidarśanam /
MBh, 12, 198, 17.1 ekasyādyā pravṛttistu pradhānāt sampravartate /
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 200, 22.1 utpādya tu mahābhāgastāsām avarajā daśa /
MBh, 12, 200, 24.1 aparāstu yavīyasyastābhyo 'nyāḥ saptaviṃśatiḥ /
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 200, 38.2 niradhyakṣāṃstu kaunteya kīrtayiṣyāmi tān api //
MBh, 12, 201, 7.1 daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ /
MBh, 12, 201, 11.2 ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 201, 22.2 ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā //
MBh, 12, 201, 23.1 aśvinau tu matau śūdrau tapasyugre samāhitau /
MBh, 12, 201, 23.2 smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ /
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 203, 26.1 vāyostejastataścāpastvadbhyo hi vasudhodgatā /
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 203, 43.1 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate /
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 204, 11.2 kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān //
MBh, 12, 205, 2.2 prayojanam atastvatra mārgam icchanti saṃstutam //
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 206, 6.1 janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam /
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 207, 19.1 madhye ca hṛdayasyaikā sirā tvatra manovahā /
MBh, 12, 208, 1.3 ye tvasaktā mahātmānaste yānti paramāṃ gatim //
MBh, 12, 209, 3.2 vijñānābhiniveśāt tu jāgaratyaniśaṃ sadā //
MBh, 12, 209, 6.2 manasastu pralīnatvāt tat tad āhur nidarśanam //
MBh, 12, 210, 6.2 avyaktapuruṣābhyāṃ tu yat syād anyanmahattaram //
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 211, 3.1 janako janadevas tu mithilāyāṃ janādhipaḥ /
MBh, 12, 211, 18.1 janakas tv abhisaṃraktaḥ kāpileyānudarśanāt /
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 31.2 kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam //
MBh, 12, 212, 1.2 janako janadevastu jñāpitaḥ paramarṣiṇā /
MBh, 12, 212, 18.1 dravyatyāge tu karmāṇi bhogatyāge vratānyapi /
MBh, 12, 212, 20.2 manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu //
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 214, 14.2 avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 215, 16.2 svayaṃ tu kurvatastasya jātu māno bhaved iha //
MBh, 12, 215, 17.1 yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ /
MBh, 12, 215, 24.1 karmajaṃ tviha manye 'haṃ phalayogaṃ śubhāśubham /
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 217, 10.1 ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 50.1 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti /
MBh, 12, 217, 52.2 ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 219, 9.1 bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi /
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 34.2 yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ //
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 220, 43.2 tvaṃ tu bāliśayā buddhyā mamedam iti manyase //
MBh, 12, 220, 69.2 kālastu balavān prāptastena tiṣṭhasi vāsava //
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 104.1 bhavāṃstu bhāvatattvajño vidvāñ jñānatapo'nvitaḥ /
MBh, 12, 221, 11.1 abhitastūdayantaṃ tam arkam arkam ivāparam /
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 12, 224, 5.2 tato bhūyastu pṛcchāmi tad bhavān vaktum arhati //
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 224, 23.1 itareṣvāgamād dharmaḥ pādaśastvavaropyate /
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 224, 41.1 ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak /
MBh, 12, 224, 50.1 kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 224, 59.2 ātmasiddhistu vijñātā jahāti prāyaśo balam //
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 64.1 tretāyāṃ tu samastāste prādurāsanmahābalāḥ /
MBh, 12, 224, 65.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 224, 74.1 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani /
MBh, 12, 225, 8.1 tatastu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 226, 21.1 divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat /
MBh, 12, 226, 28.1 karaṃdhamasya putrastu marutto nṛpatistathā /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 227, 8.1 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ /
MBh, 12, 228, 17.1 śaiśirastu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ /
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 229, 10.1 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate /
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 230, 5.2 trayam etat pṛthagbhūtam avivekaṃ tu kecana //
MBh, 12, 230, 14.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 231, 10.2 indriyāṇi pṛthak tvarthānmanaso darśayantyuta //
MBh, 12, 231, 25.2 yasmiṃstu pacyate kālastaṃ na vedeha kaścana //
MBh, 12, 232, 2.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu /
MBh, 12, 232, 12.2 dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 232, 15.1 manastu pūrvam ādadyāt kumīnān iva matsyahā /
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī /
MBh, 12, 233, 2.2 etat tvanyonyavairūpye vartate pratikūlataḥ //
MBh, 12, 233, 7.1 karmaṇā badhyate jantur vidyayā tu pramucyate /
MBh, 12, 233, 9.1 karma tveke praśaṃsanti svalpabuddhitarā narāḥ /
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 6.2 ātmanaśca hṛdi śreyastvanviccha manasātmani //
MBh, 12, 234, 16.1 āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ /
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 235, 2.2 kusūladhānyaḥ prathamaḥ kumbhīdhānyastvanantaram //
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 235, 11.3 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 235, 16.2 jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ //
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 235, 18.2 chāyā svā dāśavargastu duhitā kṛpaṇaṃ param //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 237, 3.1 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu /
MBh, 12, 238, 1.2 prakṛtestu vikārā ye kṣetrajñastaiḥ pariśritaḥ /
MBh, 12, 238, 1.3 te cainaṃ na prajānanti sa tu jānāti tān api //
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 5.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 238, 8.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
MBh, 12, 238, 9.1 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet /
MBh, 12, 238, 11.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 14.1 indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate /
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 239, 22.1 yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet /
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 240, 10.3 pravartamānaṃ tu rajaḥ sattvam apyanuvartate //
MBh, 12, 240, 15.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 245, 3.2 sattvavāṃstu tathā sattvaṃ pratirūpaṃ prapaśyati //
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
MBh, 12, 250, 14.1 nivṛttaroṣe tasmiṃstu bhagavatyaparājite /
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 252, 1.3 pratibhā tvasti me kācit tāṃ brūyām anumānataḥ //
MBh, 12, 252, 4.2 āpadastu kathaṃ śakyāḥ paripāṭhena veditum //
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 253, 27.1 aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ /
MBh, 12, 253, 28.1 sa rakṣamāṇastvaṇḍāni kuliṅgānāṃ yatavrataḥ /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 12, 253, 47.3 bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama //
MBh, 12, 254, 47.3 bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ //
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 23.2 te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ //
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 258, 2.3 cirakārestu yat pūrvaṃ vṛttam āṅgirase kule //
MBh, 12, 258, 7.1 vyabhicāre tu kasmiṃścid vyatikramyāparān sutān /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 37.2 tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau /
MBh, 12, 258, 39.2 avadhyāṃ tu vijānīyuḥ paśavo 'pyavicakṣaṇāḥ //
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 12, 258, 48.2 īrṣyayā tvaham ākṣipto magno duṣkṛtasāgare //
MBh, 12, 258, 57.1 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ /
MBh, 12, 258, 58.1 gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi /
MBh, 12, 258, 60.1 hanyāt tvanapavādena śastrapāṇau sute sthite /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 260, 17.2 ṛte tvāgamaśāstrebhyo brūhi tad yadi paśyasi //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 261, 37.3 pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate //
MBh, 12, 261, 40.1 āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ /
MBh, 12, 261, 57.1 śakyaṃ tvekena muktena kṛtakṛtyena sarvaśaḥ /
MBh, 12, 261, 58.1 idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam /
MBh, 12, 262, 18.1 nirāpaddharma ācārastvapramādo 'parābhavaḥ /
MBh, 12, 262, 32.1 eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ /
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 262, 36.2 śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ /
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 263, 12.2 putro lobho nikṛtyāstu kṛtaghno nārhati prajām //
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 20.2 tatastaṃ maṇibhadrastu punar vacanam abravīt /
MBh, 12, 263, 22.1 vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam /
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 55.2 dhane sukhakalā kācid dharme tu paramaṃ sukham //
MBh, 12, 264, 6.3 sā tu śāpaparitrastā na svabhāvānuvartinī //
MBh, 12, 264, 10.1 tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat /
MBh, 12, 264, 12.1 sā tu baddhāñjaliṃ satyam ayācaddhariṇaṃ punaḥ /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 264, 17.1 tasya tena tu bhāvena mṛgahiṃsātmanastadā /
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 16.2 sa mitradhanalābhāt tu pretya ceha ca nandati //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 267, 11.2 sūryaścakṣur asur vāyur adbhyastu khalu śoṇitam //
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 267, 15.2 indriyāṇi na budhyante kṣetrajñastaistu budhyate //
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 12, 267, 34.2 kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ //
MBh, 12, 268, 5.2 asamṛddhāstvapi sadā mohayantyavicakṣaṇān //
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 270, 30.1 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai /
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 271, 21.2 bāhavastu diśo daitya śrotram ākāśam eva ca //
MBh, 12, 271, 22.2 buddhir jñānagatā nityaṃ rasastvapsu pravartate //
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 271, 37.2 sthānaṃ tathā durgatibhistu tasya prajāvisargān subahūn vadanti //
MBh, 12, 271, 38.1 śataṃ sahasrāṇi tataścaritvā prāpnoti varṇaṃ haritaṃ tu paścāt /
MBh, 12, 271, 41.1 hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṃcaran vai /
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 271, 62.1 arvāk sthitastu yaḥ sthāyī kalpānte parivartate /
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
MBh, 12, 271, 67.1 vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 272, 5.2 vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 1.2 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ /
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 273, 25.2 śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 39.2 parvakāle tu samprāpte yo vai chedanabhedanam /
MBh, 12, 273, 47.1 tāstu sarvāḥ samāgamya brahmāṇam amitaujasam /
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 274, 35.1 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ /
MBh, 12, 274, 37.1 tasmin patitamātre tu svedabindau tathā bhuvi /
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 274, 50.2 apāṃ tu nīlikāṃ vidyānnirmokaṃ bhujageṣu ca //
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 274, 57.1 praviśya vajro vṛtraṃ tu dārayāmāsa bhārata /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 276, 9.1 tāṃstu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ /
MBh, 12, 276, 14.2 yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam //
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 276, 45.1 dharmam arthanimittaṃ tu careyur yatra mānavāḥ /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 277, 15.2 ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti //
MBh, 12, 278, 20.1 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ /
MBh, 12, 278, 25.1 tatsaṃyogena vṛddhiṃ cāpyapaśyat sa tu śaṃkaraḥ /
MBh, 12, 278, 27.2 uśanā tu samudvigno nililye jaṭhare tataḥ //
MBh, 12, 278, 28.2 niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata //
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 280, 4.2 na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate //
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 280, 12.1 ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati /
MBh, 12, 280, 14.1 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam /
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 281, 18.2 na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam //
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 282, 11.1 tam arcayitvā vaiśyastu kuryād atyartham ṛddhimat /
MBh, 12, 282, 11.2 rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ //
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 282, 21.1 damena śobhate vipraḥ kṣatriyo vijayena tu /
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 12, 284, 1.3 tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 12, 284, 38.1 sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam /
MBh, 12, 285, 3.3 tapasastvapakarṣeṇa jātigrahaṇatāṃ gataḥ //
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 23.1 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet /
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 287, 21.1 parārthe vartamānastu svakāryaṃ yo 'bhimanyate /
MBh, 12, 287, 24.1 viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam /
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 287, 34.2 buddhimārgaprayātasya sukhaṃ tviha paratra ca //
MBh, 12, 287, 35.1 vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ /
MBh, 12, 287, 38.2 aṣṭāpadapadasthāne tvakṣamudreva nyasyate //
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 35.1 aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe /
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 289, 54.2 dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ //
MBh, 12, 289, 56.1 yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi /
MBh, 12, 289, 57.2 paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu //
MBh, 12, 290, 2.1 sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate /
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 81.3 kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ //
MBh, 12, 290, 82.1 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu /
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 290, 102.2 jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate //
MBh, 12, 291, 45.1 śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu /
MBh, 12, 292, 42.1 aliṅgāṃ prakṛtiṃ tvāhur liṅgair anumimīmahe /
MBh, 12, 292, 44.1 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca /
MBh, 12, 292, 48.2 akṣaraḥ kṣaram ātmānam abuddhistvabhimanyate //
MBh, 12, 293, 5.2 dhāma tasyopayuñjanti bhūya eva tu jāyate //
MBh, 12, 293, 6.1 ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām /
MBh, 12, 293, 6.2 na tūpayujyate devair devān upayunakti sā //
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 293, 23.2 na tu granthasya tattvajño yathāvat tvaṃ nareśvara //
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 12, 293, 27.1 yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān /
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 293, 45.1 yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ /
MBh, 12, 293, 49.2 pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ //
MBh, 12, 294, 7.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 294, 28.1 ahaṃkārastu mahatastṛtīyam iti naḥ śrutam /
MBh, 12, 294, 29.1 etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa /
MBh, 12, 294, 42.2 sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 295, 1.3 vidyāvidye tvidānīṃ me tvaṃ nibodhānupūrvaśaḥ //
MBh, 12, 295, 6.1 ahaṃkārastu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ /
MBh, 12, 295, 11.2 kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ //
MBh, 12, 295, 11.2 kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ //
MBh, 12, 295, 15.1 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet /
MBh, 12, 295, 15.2 tadā saha guṇaistaistu pañcaviṃśo vilīyate //
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 22.1 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
MBh, 12, 295, 27.2 sāmyam ekatvam āyāto yādṛśastādṛśastvaham //
MBh, 12, 295, 29.2 sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tvaham //
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 295, 45.2 sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam //
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 4.2 kadācit tveva khalvetad āhur apratibuddhakam //
MBh, 12, 296, 9.1 avyaktaṃ na tu tad brahma budhyate tāta kevalam /
MBh, 12, 296, 15.1 na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān /
MBh, 12, 296, 20.2 vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate /
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 297, 9.2 satā tu dharmakāmena sukaraṃ karma duṣkaram //
MBh, 12, 297, 25.1 sa tu svabhāvasampannastacchrutvā munibhāṣitam /
MBh, 12, 298, 5.2 kim avyaktaṃ paraṃ brahma tasmācca paratastu kim //
MBh, 12, 298, 9.1 na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān /
MBh, 12, 298, 10.2 atha sapta tu vyaktāni prāhur adhyātmacintakāḥ //
MBh, 12, 298, 12.1 etāḥ prakṛtayastvaṣṭau vikārān api me śṛṇu /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 298, 21.2 sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam //
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 299, 9.1 parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā /
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 301, 4.2 kartavyam adhibhūtaṃ tu indrastatrādhidaivatam //
MBh, 12, 301, 5.2 vaktavyam adhibhūtaṃ tu vahnistatrādhidaivatam //
MBh, 12, 301, 6.2 rūpam atrādhibhūtaṃ tu sūryastatrādhidaivatam //
MBh, 12, 301, 7.2 śabdastatrādhibhūtaṃ tu diśastatrādhidaivatam //
MBh, 12, 301, 8.2 rasa evādhibhūtaṃ tu āpastatrādhidaivatam //
MBh, 12, 301, 9.2 gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam //
MBh, 12, 301, 10.2 sparśa evādhibhūtaṃ tu pavanaścādhidaivatam //
MBh, 12, 301, 11.2 mantavyam adhibhūtaṃ tu candramāścādhidaivatam //
MBh, 12, 301, 12.2 abhimāno 'dhibhūtaṃ tu bhavastatrādhidaivatam //
MBh, 12, 301, 13.2 boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam //
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 301, 22.2 ahaṃkārastvasatkāraścintā vairopasevanam //
MBh, 12, 301, 24.1 tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 12, 302, 6.1 sattvasya tu rajo dṛṣṭaṃ rajasaśca tamastathā /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 4.1 avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 304, 8.1 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam /
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 304, 13.1 pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā /
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 18.2 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet //
MBh, 12, 304, 19.1 nivāte tu yathā dīpo jvalet snehasamanvitaḥ /
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 305, 1.2 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa /
MBh, 12, 305, 2.1 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam /
MBh, 12, 305, 3.1 pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt /
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 305, 8.1 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ /
MBh, 12, 305, 14.2 devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk //
MBh, 12, 305, 17.1 etāvanti tvariṣṭāni viditvā mānavo 'tmavān /
MBh, 12, 306, 25.1 śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 39.1 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca /
MBh, 12, 306, 42.1 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ /
MBh, 12, 306, 53.1 yadā tu paśyate 'tyantam ahanyahani kāśyapa /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 91.2 sa evam anuśāstastu yājñavalkyena dhīmatā /
MBh, 12, 306, 104.1 ye tvavyaktāt paraṃ nityaṃ jānate śāstratatparāḥ /
MBh, 12, 307, 14.2 āgamāṃs tv anatikramya dadyāccaiva yajeta ca //
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 308, 60.1 vartase mokṣadharmeṣu gārhasthye tvaham āśrame /
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 308, 91.1 vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 308, 94.1 yastu vaktā dvayor artham aviruddhaṃ prabhāṣate /
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 308, 107.1 guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ /
MBh, 12, 308, 113.1 avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati /
MBh, 12, 308, 117.2 peśyāstvaṅgābhinirvṛttir nakharomāṇi cāṅgataḥ //
MBh, 12, 308, 119.1 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli /
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 308, 158.2 sa tuṣyed daśabhāgena tatastvanyo daśāvaraiḥ //
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 309, 11.1 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ /
MBh, 12, 309, 22.2 iha kleśāya tapase pretya tvanupamaṃ sukham //
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 309, 86.2 svajanastu daridrāṇāṃ jīvatām eva naśyati //
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 310, 8.2 saṃniyamya tu tānyeva siddhiṃ prāpnoti mānavaḥ //
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 12, 311, 9.1 śukre nirmathyamāne tu śuko jajñe mahātapāḥ /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 312, 9.2 nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ //
MBh, 12, 312, 29.1 teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ /
MBh, 12, 312, 41.1 āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt /
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 12, 312, 44.1 pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ /
MBh, 12, 313, 17.1 samāvṛttastu gārhasthye sadāro niyato vaset /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 12, 313, 23.2 vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet //
MBh, 12, 313, 27.1 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
MBh, 12, 314, 1.2 etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ /
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 314, 13.1 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā /
MBh, 12, 314, 14.1 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā /
MBh, 12, 314, 23.1 aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ /
MBh, 12, 314, 33.2 ekaṃ tvidānīm icchāmo guruṇānugrahaṃ kṛtam //
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 315, 25.2 śuko vāritamātrastu kautūhalasamanvitaḥ //
MBh, 12, 315, 34.2 pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham //
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 316, 11.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 12, 316, 29.2 kṛmir hi kośakārastu badhyate svaparigrahāt //
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 12, 316, 58.1 sa tvaṃ nivṛttabandhastu nivṛttaścāpi karmataḥ /
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 12, 318, 49.1 kathaṃ tvaham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim /
MBh, 12, 318, 52.1 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ /
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
MBh, 12, 320, 19.1 śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām /
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 320, 26.1 antarhitaḥ prabhāvaṃ tu darśayitvā śukastadā /
MBh, 12, 320, 27.1 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ /
MBh, 12, 320, 30.1 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā /
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 27.3 tava bhaktimato brahman vakṣyāmi tu yathātatham //
MBh, 12, 321, 39.1 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ /
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 323, 21.1 meror uttarabhāge tu kṣīrodasyānukūlataḥ /
MBh, 12, 323, 21.3 kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti //
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 12, 323, 50.1 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ /
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 324, 7.1 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam /
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 17.1 devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam /
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 324, 22.2 ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama //
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 326, 17.2 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam /
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 39.2 pradyumnād yo 'niruddhastu so 'haṃkāro maheśvaraḥ //
MBh, 12, 326, 41.1 māṃ praviśya bhavantīha muktā bhaktāstu ye mama /
MBh, 12, 326, 78.1 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca /
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 326, 110.1 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ /
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 12, 327, 99.2 ityuktāstu vayaṃ tena vedavyāsena dhīmatā /
MBh, 12, 328, 26.1 na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu /
MBh, 12, 328, 31.2 sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk //
MBh, 12, 330, 28.2 trikakut tena vikhyātaḥ śarīrasya tu māpanāt //
MBh, 12, 330, 45.2 babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān //
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 69.1 yastu te so 'grato yāti yuddhe saṃpratyupasthite /
MBh, 12, 331, 15.1 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ /
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 332, 6.2 kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate //
MBh, 12, 332, 9.1 tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt /
MBh, 12, 332, 14.2 paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta //
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 10.2 kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā //
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 334, 2.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame /
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 335, 23.2 kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ //
MBh, 12, 335, 23.2 kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ //
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 12, 335, 62.2 yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ //
MBh, 12, 335, 85.2 manīṣitaṃ vijānāti keśavo na tu tasya te //
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 3.2 ekāntinastu puruṣā gacchanti paramaṃ padam //
MBh, 12, 336, 12.2 yathā tu kathitastatra nāradena tathā śṛṇu //
MBh, 12, 336, 14.3 vaikhānasebhyaḥ somastu tataḥ so 'ntardadhe punaḥ //
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 12, 336, 50.1 nāradena tu samprāptaḥ sarahasyaḥ sasaṃgrahaḥ /
MBh, 12, 336, 68.2 sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ //
MBh, 12, 337, 35.1 evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ /
MBh, 12, 337, 63.1 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam /
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 12, 338, 1.2 bahavaḥ puruṣā brahmann utāho eka eva tu /
MBh, 12, 338, 4.1 namaskṛtvā tu gurave vyāsāyāmitatejase /
MBh, 12, 338, 7.1 samāsatastu yad vyāsaḥ puruṣaikatvam uktavān /
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 338, 24.4 ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te //
MBh, 12, 339, 8.2 yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam //
MBh, 12, 339, 15.1 karmātmā tvaparo yo 'sau mokṣabandhaiḥ sa yujyate /
MBh, 12, 340, 3.1 yasmin yasmiṃstu viṣaye yo yo yāti viniścayam /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 343, 1.2 upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam /
MBh, 12, 347, 13.1 saptāṣṭadivasāstvadya viprasyehāgatasya vai /
MBh, 12, 347, 14.1 gomatyāstveṣa puline tvaddarśanasamutsukaḥ /
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 12, 348, 5.3 ekaṃ tvasya vijānāmi bhaktimān atiroṣaṇaḥ //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 12, 350, 5.1 yo 'ṣṭamāsāṃstu śucinā kiraṇenojjhitaṃ payaḥ /
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 18.1 samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 27.1 īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ /
MBh, 13, 1, 42.2 tathā bruvati tasmiṃstu pannage mṛtyucodite /
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 52.1 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate /
MBh, 13, 1, 53.1 nirmokṣastvasya doṣasya mayā kāryo yathā tathā /
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 2, 6.1 daśamastasya putrastu daśāśvo nāma bhārata /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 9.1 madirāśvasya putrastu dyutimānnāma pārthivaḥ /
MBh, 13, 2, 10.1 putro dyutimatastvāsīt suvīro nāma pārthivaḥ /
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 48.1 idhmārthaṃ tu gate tasminn agniputre sudarśane /
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 2, 58.1 tatastvāśramam āgamya sa pāvakasutastadā /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 2, 63.1 uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam /
MBh, 13, 2, 66.1 kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt /
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 2, 69.1 atithiḥ pūjito yasya gṛhasthasya tu gacchati /
MBh, 13, 2, 76.1 uṭajāt tu tatastasmānniścakrāma sa vai dvijaḥ /
MBh, 13, 2, 88.2 śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam /
MBh, 13, 2, 92.1 pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet /
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 40.1 kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi /
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 6, 19.2 loko daivaṃ samālambya udāsīno bhavenna tu //
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 7, 24.2 cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate //
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 11.1 tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 17.1 gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ /
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 10, 38.1 lakṣayitvā purodhāstu bahuśastaṃ narādhipam /
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 11.1 ārohiṣye kathaṃ tvaśvaṃ kathaṃ yāsyāmi vai puram /
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 14.2 strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe //
MBh, 13, 12, 15.1 mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ /
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 28.1 indreṇa bheditāste tu yuddhe 'nyonyam apātayan /
MBh, 13, 12, 30.1 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt /
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 12, 39.1 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ /
MBh, 13, 12, 40.1 indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ /
MBh, 13, 12, 42.2 striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 13, 1.3 kathaṃ vai lokayātrāṃ tu kiṃśīlaśca samācaret //
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 90.2 ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ //
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 14, 113.1 tejasā tu tadā vyāpte durnirīkṣye samantataḥ /
MBh, 13, 14, 141.1 savyadeśe tu devasya brahmā lokapitāmahaḥ /
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 17, 29.1 aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu /
MBh, 13, 17, 40.1 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ /
MBh, 13, 17, 60.2 bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ //
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
MBh, 13, 17, 171.2 abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet //
MBh, 13, 18, 26.1 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām /
MBh, 13, 18, 37.1 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ /
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 19, 4.2 pūrvam ekastu mriyate kva caikastiṣṭhate vada //
MBh, 13, 19, 11.1 niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ /
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 22, 12.1 śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ /
MBh, 13, 22, 14.1 pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam /
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 24, 2.2 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam /
MBh, 13, 24, 3.1 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ /
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 26.2 na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet //
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 13, 24, 43.1 atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 14.2 maheśvarasya niṣṭhāne yo narastvabhiṣicyate /
MBh, 13, 26, 17.1 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ /
MBh, 13, 26, 23.1 āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn /
MBh, 13, 26, 28.1 śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca /
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 30.1 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ /
MBh, 13, 26, 35.2 samāgacchanti māghyāṃ tu prayāge bharatarṣabha //
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 26, 36.2 snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt //
MBh, 13, 26, 42.2 nandane sevyate dāntastvapsarobhir ahiṃsakaḥ //
MBh, 13, 26, 46.1 vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ /
MBh, 13, 26, 51.1 prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ /
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
MBh, 13, 27, 38.1 induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
MBh, 13, 27, 39.1 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān /
MBh, 13, 27, 39.2 māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau //
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 28, 10.1 taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī /
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 28, 13.1 etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ /
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 29, 11.1 tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām /
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 30, 1.2 evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 31, 8.1 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata /
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 13.1 haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata /
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 31, 16.1 divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām /
MBh, 13, 31, 21.1 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa /
MBh, 13, 31, 23.1 sa tvāśramam upāgamya bharadvājasya dhīmataḥ /
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 31, 35.1 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī /
MBh, 13, 31, 36.1 vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam /
MBh, 13, 31, 45.1 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā /
MBh, 13, 31, 50.1 evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ /
MBh, 13, 31, 58.2 vihavyasya tu putrastu vitatyastasya cātmajaḥ //
MBh, 13, 31, 58.2 vihavyasya tu putrastu vitatyastasya cātmajaḥ //
MBh, 13, 31, 61.2 ghṛtācyāṃ tasya putrastu rurur nāmodapadyata //
MBh, 13, 31, 62.1 pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata /
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 34, 8.1 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā /
MBh, 13, 36, 12.1 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām /
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
MBh, 13, 40, 13.2 api viśvakṛtā tāta kutastu puruṣair iha //
MBh, 13, 40, 15.1 idaṃ tu puruṣavyāghra purastācchrutavān aham /
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 41, 11.1 ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ /
MBh, 13, 41, 12.1 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ /
MBh, 13, 41, 15.1 vrīḍitā sā tu tad vākyam uktvā paravaśā tadā /
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 41, 23.2 kṛpāyamāṇastu na te dagdhum icchāmi vāsava //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 41, 28.1 muhūrtayāte śakre tu devaśarmā mahātapāḥ /
MBh, 13, 42, 1.2 vipulastvakarot tīvraṃ tapaḥ kṛtvā guror vacaḥ /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 43, 13.1 yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama /
MBh, 13, 43, 26.1 tenaikena tu rakṣā vai vipulena kṛtā striyāḥ /
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 11.1 brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu /
MBh, 13, 44, 11.1 brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 44, 19.1 pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha /
MBh, 13, 44, 20.3 mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ //
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 31.1 anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ /
MBh, 13, 44, 38.2 abravīd itarāṃ kanyām āvahat sa tu kauravaḥ //
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 44, 51.1 likhantyeva tu keṣāṃcid apareṣāṃ śanair api /
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 17.1 asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ /
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 46, 13.2 putrāstu sthavirībhāve na strī svātantryam arhati //
MBh, 13, 47, 2.1 kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha /
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 13.1 kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so 'pyasaṃśayaḥ /
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 14.1 varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api /
MBh, 13, 47, 16.2 savarṇāsu tu jātānāṃ samān bhāgān prakalpayet //
MBh, 13, 47, 17.1 abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt /
MBh, 13, 47, 18.2 haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt //
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 22.1 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu /
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 46.3 itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet //
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 47, 54.2 pañcamastu bhaved bhāgaḥ śūdrāputrāya bhārata //
MBh, 13, 47, 60.2 madhyamo madhyamaṃ caiva kanīyāṃstu kanīyasam //
MBh, 13, 48, 9.1 ato viśiṣṭastvadhamo gurudārapradharṣakaḥ /
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 48, 15.2 ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ //
MBh, 13, 48, 18.1 pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ /
MBh, 13, 48, 26.1 kārāvaro niṣādyāṃ tu carmakārāt prajāyate /
MBh, 13, 48, 27.2 caṇḍālena tu saupāko maudgalyasamavṛttimān //
MBh, 13, 48, 31.2 bāhyā bāhyaistu jāyante yathāvṛtti yathāśrayam //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 49, 3.2 ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
MBh, 13, 49, 10.2 brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 51, 1.2 nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam /
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 51, 23.1 nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa /
MBh, 13, 51, 34.2 guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu //
MBh, 13, 52, 12.1 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana /
MBh, 13, 52, 28.1 tad vacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ /
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 52, 33.1 yathādeśaṃ maharṣestu śuśrūṣāparamau tadā /
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 52, 37.1 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau /
MBh, 13, 52, 38.1 tayostu prekṣator eva bhārgavāṇāṃ kulodvahaḥ /
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 53, 6.1 yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ /
MBh, 13, 53, 8.1 pratibuddhastu sa munistau provāca viśāṃ pate /
MBh, 13, 53, 11.1 yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 44.1 tau dṛṣṭvā pauravargastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 40.1 yadi tu prītimān vipra mayi tvaṃ bhṛgunandana /
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 56, 8.2 sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati //
MBh, 13, 56, 10.1 kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati /
MBh, 13, 56, 13.1 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ /
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 57, 10.2 upabhogāṃstu dānena brahmacaryeṇa jīvitam //
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 44.1 tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī /
MBh, 13, 58, 11.2 apahanyāt kṣudhaṃ yastu na tena puruṣaḥ samaḥ //
MBh, 13, 58, 12.1 hriyā tu niyatān sādhūn putradāraiśca karśitān /
MBh, 13, 58, 33.2 saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca //
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 60, 5.1 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 74.2 itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān //
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 63, 10.1 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca /
MBh, 13, 63, 11.1 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati /
MBh, 13, 63, 23.1 kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam /
MBh, 13, 63, 27.1 dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam /
MBh, 13, 63, 31.1 pūrvabhādrapadāyoge rājamāṣān pradāya tu /
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 65, 25.1 prādeśamātraṃ bhūmestu yo dadyād anupaskṛtam /
MBh, 13, 65, 30.2 ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet //
MBh, 13, 65, 32.1 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ /
MBh, 13, 65, 32.1 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 67, 18.1 tilā bhakṣayitavyāśca sadā tvālabhanaṃ ca taiḥ /
MBh, 13, 67, 31.1 vāsasāṃ tu pradānena svadāranirato naraḥ /
MBh, 13, 68, 2.2 vidhivat pratigṛhṇīyānna tvanyo dātum arhati //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 14.2 yāce pratigrahītāraṃ sa tu mām abravīd idam //
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 69, 21.1 yamastu pūjayitvā māṃ tato vacanam abravīt /
MBh, 13, 69, 27.2 tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 72, 5.1 te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ /
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 32.2 pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam /
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 72, 33.2 yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 74, 1.3 pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha //
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 25.1 taistaistu niyamaiḥ śūrā bahavaḥ santi cāpare /
MBh, 13, 74, 34.1 brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa /
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 76, 17.1 sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
MBh, 13, 76, 18.1 sāsṛjat saurabheyīstu surabhir lokamātaraḥ /
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 78, 9.1 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 11.1 samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 12.1 samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 13.1 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 14.1 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 15.1 vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 19.1 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 80, 11.1 etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 80, 32.1 gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ /
MBh, 13, 81, 19.3 mānanāṃ tvaham icchāmi bhavatyaḥ satataṃ śubhāḥ //
MBh, 13, 81, 20.1 apyekāṅge tu vo vastum icchāmi ca sukutsite /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 83, 19.2 śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran //
MBh, 13, 83, 22.1 prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha /
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 34.1 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā /
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 83, 52.2 praskannaṃ tu tatastasmāt kiṃcit tatrāpatad bhuvi //
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 18.1 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ /
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 29.1 devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha /
MBh, 13, 84, 36.1 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho /
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 84, 44.1 āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā /
MBh, 13, 84, 57.1 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī /
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 84, 76.1 dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim /
MBh, 13, 85, 8.2 svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi //
MBh, 13, 85, 12.2 tatastu tejasastasmājjajñe lokeṣu taijasam //
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 17.1 marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt /
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 21.2 ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam //
MBh, 13, 85, 25.2 mama satram idaṃ divyam ahaṃ gṛhapatistviha //
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 85, 36.1 bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ /
MBh, 13, 85, 52.1 te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ /
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
MBh, 13, 86, 2.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam /
MBh, 13, 86, 8.1 tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ /
MBh, 13, 86, 13.1 dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim /
MBh, 13, 86, 26.1 vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ /
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 87, 10.1 striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ /
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 87, 12.2 aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt //
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 87, 16.1 jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm /
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 88, 5.2 trīnmāsān āvikenāhuścāturmāsyaṃ śaśena tu //
MBh, 13, 88, 6.2 vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu //
MBh, 13, 88, 6.2 vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu //
MBh, 13, 88, 7.1 māsān aṣṭau pārṣatena rauraveṇa navaiva tu /
MBh, 13, 88, 7.2 gavayasya tu māṃsena tṛptiḥ syād daśamāsikī //
MBh, 13, 88, 8.1 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu /
MBh, 13, 88, 8.2 gavyena datte śrāddhe tu saṃvatsaram ihocyate //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 89, 5.2 jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan //
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
MBh, 13, 89, 10.1 mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam /
MBh, 13, 89, 10.2 uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm //
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 5.2 apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu //
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 90, 19.2 pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ //
MBh, 13, 90, 30.1 krośād ardhatṛtīyāt tu pāvayed eka eva hi /
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 91, 28.2 saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā //
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
MBh, 13, 94, 5.1 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā /
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 95, 12.1 paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām /
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 95, 54.1 te śaṅkamānāstvanyonyaṃ papracchur dvijasattamāḥ /
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 96, 21.2 akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu /
MBh, 13, 96, 37.2 pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt /
MBh, 13, 96, 42.2 tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra /
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 98, 7.3 apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 13, 99, 10.1 varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati /
MBh, 13, 99, 11.1 śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 99, 24.1 etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 101, 8.1 suvarṇastvabravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum /
MBh, 13, 101, 22.1 jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak /
MBh, 13, 101, 24.2 pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ //
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 101, 42.2 ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ //
MBh, 13, 101, 47.1 yasmād ūrdhvagam etat tu tamasaścaiva bheṣajam /
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 101, 59.1 balayaḥ saha puṣpaistu devānām upahārayet /
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 103, 25.1 sa tu taistaiḥ pradānaiśca tapobhir niyamaistathā /
MBh, 13, 103, 30.1 tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ /
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 13, 104, 13.2 te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ //
MBh, 13, 104, 14.1 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam /
MBh, 13, 104, 21.1 svādhyāyaistu mahat pāpaṃ taranti gṛhamedhinaḥ /
MBh, 13, 104, 23.1 ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha /
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 105, 1.2 eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha /
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 105, 7.1 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ /
MBh, 13, 106, 3.3 mataṃ mama tu kaunteya tapo nānaśanāt param //
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 106, 17.1 koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 107, 23.2 ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana //
MBh, 13, 107, 27.2 niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 107, 42.1 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ /
MBh, 13, 107, 45.1 brāhmaṇastu kulaṃ hanyād dhyānenāvekṣitena ca /
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ /
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
MBh, 13, 107, 77.1 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi /
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 90.1 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 96.2 kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate //
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 17.1 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet /
MBh, 13, 109, 19.1 pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet /
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 22.1 caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 24.1 jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet /
MBh, 13, 109, 27.1 prauṣṭhapadaṃ tu yo māsam ekāhāro bhavennaraḥ /
MBh, 13, 109, 29.1 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam /
MBh, 13, 109, 30.2 tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva //
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 109, 33.1 ete tu niyamāḥ sarve kartavyāḥ śarado daśa /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 37.1 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate /
MBh, 13, 109, 38.1 yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ /
MBh, 13, 109, 40.1 yastu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute /
MBh, 13, 109, 42.1 ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet /
MBh, 13, 109, 44.1 aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa /
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 48.1 saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ /
MBh, 13, 109, 50.2 vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ //
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 7.1 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 10.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 13.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.1 divase pañcame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 29.1 divase saptame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 110, 36.1 yastu saṃvatsaraṃ bhuṅkte navame navame 'hani /
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 64.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 77.1 aṣṭādaśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 84.2 sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ //
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 93.2 sadā dvādaśa māsāṃstu mitāhāro jitendriyaḥ //
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.1 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.2 sadā dvādaśa māsāṃstu puṣkalaṃ yānam āruhet //
MBh, 13, 110, 103.1 ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 103.2 sadā dvādaśa māsāṃstu niyato niyatāśanaḥ //
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 110, 107.1 saptaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 107.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 111.1 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 111.2 sadā dvādaśa māsāṃstu jitātmā vijitendriyaḥ //
MBh, 13, 110, 121.1 yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ /
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 110, 128.1 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati /
MBh, 13, 110, 130.1 māsopavāsī varṣaistu daśabhiḥ svargam uttamam /
MBh, 13, 110, 136.1 upavāsavidhistveṣa vistareṇa prakīrtitaḥ /
MBh, 13, 111, 2.3 yat tu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ //
MBh, 13, 111, 6.1 tattvavit tvanahaṃbuddhistīrthaṃ paramam ucyate /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
MBh, 13, 111, 14.1 samāropitaśaucastu nityaṃ bhāvasamanvitaḥ /
MBh, 13, 111, 20.2 neha sādhayate kāryaṃ samāyuktastu sidhyati //
MBh, 13, 112, 18.3 śarīravicayaṃ jñātuṃ buddhistu mama jāyate //
MBh, 13, 112, 24.3 etat tu jñātum icchāmi kathaṃ retaḥ pravartate //
MBh, 13, 112, 28.3 yathā jātastu puruṣaḥ prapadyati tad ucyatām //
MBh, 13, 112, 29.4 sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha //
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 43.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate /
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 13, 112, 49.2 tatastu nidhanaṃ prāpya brahmayonau prajāyate //
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 112, 52.1 kharo jīvati māsāṃstu daśa śvā ca caturdaśa /
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 13, 112, 53.2 tāḍayitvā tu tāveva jāyate kacchapo nṛpa //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 57.1 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 112, 61.1 chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ /
MBh, 13, 112, 64.2 sūkaro jātamātrastu rogeṇa mriyate nṛpa //
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 13, 112, 69.2 pipīlakastu ṣaṇ māsān kīṭaḥ syānmāsam eva ca /
MBh, 13, 112, 70.1 tatra jīvati māsāṃstu kṛmiyonau trayodaśa /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
MBh, 13, 112, 76.2 jāyate lavakaścāpi māsaṃ tasmāt tu mānuṣaḥ //
MBh, 13, 112, 78.1 krauñco jīvati māsāṃstu daśa dvau sapta pañca ca /
MBh, 13, 112, 80.1 kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 13, 112, 91.1 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 93.1 bhojanaṃ corayitvā tu makṣikā jāyate naraḥ /
MBh, 13, 112, 94.1 vādyaṃ hṛtvā tu puruṣo maśakaḥ samprajāyate /
MBh, 13, 112, 95.1 lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate /
MBh, 13, 112, 96.2 yastu corayate tailaṃ tailapāyī prajāyate /
MBh, 13, 112, 96.3 corayitvā tu durbuddhir madhu daṃśaḥ prajāyate //
MBh, 13, 112, 97.1 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
MBh, 13, 112, 97.2 pāyasaṃ corayitvā tu tittiritvam avāpnute //
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
MBh, 13, 112, 100.1 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate /
MBh, 13, 112, 101.1 corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata /
MBh, 13, 112, 102.1 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ /
MBh, 13, 112, 103.1 varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ /
MBh, 13, 112, 104.1 viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 113, 1.3 dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 115, 10.1 doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me /
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 13, 116, 36.1 idaṃ tu khalu kaunteya śrutam āsīt purā mayā /
MBh, 13, 116, 43.2 alpadoṣam iha jñeyaṃ viparīte tu lipyate //
MBh, 13, 116, 44.2 mahādoṣakarastatra khādako na tu ghātakaḥ //
MBh, 13, 116, 46.1 bhakṣayitvā tu yo māṃsaṃ paścād api nivartate /
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 116, 56.1 prajānāṃ hitakāmena tvagastyena mahātmanā /
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 117, 9.1 vivarjane tu bahavo guṇāḥ kauravanandana /
MBh, 13, 117, 12.2 bhakṣaṇe tu mahān doṣo vadhena saha kalpate //
MBh, 13, 117, 16.1 kṣatriyāṇāṃ tu yo dṛṣṭo vidhistam api me śṛṇu /
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 13, 121, 10.1 trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam /
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 13, 125, 3.1 guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha /
MBh, 13, 125, 5.1 kaścit tu buddhisampanno brāhmaṇo vijane vane /
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 126, 33.1 vrataṃ cartum ihāyātastvahaṃ girim imaṃ śubham /
MBh, 13, 127, 27.1 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam /
MBh, 13, 128, 8.2 dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama //
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 129, 1.3 sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me //
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 7.1 ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ /
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 129, 32.1 ṛṣidharmaṃ tu dharmajña śrotum icchāmyanuttamam /
MBh, 13, 129, 43.1 ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 13, 131, 15.1 yastu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 132, 50.2 viparītastu dharmātmā rūpavān abhijāyate //
MBh, 13, 132, 54.1 yastu śuklābhijātīyaḥ prāṇighātavivarjakaḥ /
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
MBh, 13, 133, 51.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ /
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 134, 20.2 taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare //
MBh, 13, 134, 55.2 yā tvevaṃbhāvinī nārī sā bhaved dharmabhāginī //
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 136, 19.2 tapovidyāviśeṣāt tu mānayanti parasparam //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 137, 4.1 sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām /
MBh, 13, 137, 5.1 svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe /
MBh, 13, 137, 8.1 mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe /
MBh, 13, 137, 9.1 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 138, 16.1 aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ /
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 139, 11.2 utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā //
MBh, 13, 139, 13.1 tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha /
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 139, 28.1 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat /
MBh, 13, 140, 9.1 dahyamānāstu te daityāstasyāgastyasya tejasā /
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 13, 140, 17.1 yajamānāṃstu tān dṛṣṭvā vyagrān dīkṣānukarśitān /
MBh, 13, 140, 18.1 adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 142, 23.3 bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati //
MBh, 13, 143, 1.3 kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa //
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
MBh, 13, 144, 20.1 sadaiva tu mayā tasya cittajñena gṛhe janaḥ /
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 145, 5.2 śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ //
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 146, 5.1 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha /
MBh, 13, 147, 1.2 ityuktavati vākyaṃ tu kṛṣṇe devakinandane /
MBh, 13, 147, 4.1 saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 13, 148, 32.2 kṛtvā tu sādhuṣvākhyeyaṃ te tat praśamayantyuta //
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
MBh, 13, 149, 5.2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 13, 152, 11.1 tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham /
MBh, 13, 153, 24.1 evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā /
MBh, 13, 153, 29.1 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 154, 5.1 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai /
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 13, 154, 8.3 yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan //
MBh, 13, 154, 9.1 yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ /
MBh, 13, 154, 33.1 ity uktā sā tu kṛṣṇena vyāsena ca saridvarā /
MBh, 14, 1, 1.2 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 3, 11.3 abhiprāyastu me kaścit taṃ tvaṃ śrotum ihārhasi //
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
MBh, 14, 4, 5.1 teṣāṃ jyeṣṭhastu viṃśo 'bhūt pratimānaṃ dhanuṣmatām /
MBh, 14, 4, 8.1 khanīnetrastu vikrānto jitvā rājyam akaṇṭakam /
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 5, 17.2 indratvaṃ prāptavān eko maruttastu mahīpatiḥ //
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 6, 22.3 vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate //
MBh, 14, 7, 2.2 mithyā tu bruvato mūrdhā saptadhā te phaliṣyati //
MBh, 14, 7, 5.2 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ /
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu vā punaḥ /
MBh, 14, 7, 26.2 vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ //
MBh, 14, 8, 33.1 bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ /
MBh, 14, 9, 12.3 indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam //
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 15, 1.2 vijite pāṇḍaveyaistu praśānte ca dvijottama /
MBh, 14, 15, 2.2 vijite pāṇḍaveyaistu praśānte ca viśāṃ pate /
MBh, 14, 15, 8.1 madhurāstu kathāś citrāś citrārthapadaniścayāḥ /
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 16, 6.1 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt /
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 14, 16, 12.2 itihāsaṃ tu vakṣyāmi tasminn arthe purātanam //
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 14, 17, 34.1 ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 17, 39.1 upapattiṃ tu garbhasya vakṣyāmyaham ataḥ param /
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 2.1 yathā prasūyamānastu phalī dadyāt phalaṃ bahu /
MBh, 14, 18, 20.2 yastu yogī ca muktaśca sa etebhyo viśiṣyate //
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 19, 16.1 indriyāṇi tu saṃhṛtya mana ātmani dhārayet /
MBh, 14, 19, 30.1 nirvedastu na gantavyo yuñjānena kathaṃcana /
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 21, 2.2 retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt //
MBh, 14, 21, 3.2 tataścāhavanīyastu tasmin saṃkṣipyate haviḥ //
MBh, 14, 21, 8.1 praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 22, 18.3 ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi //
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //
MBh, 14, 26, 10.1 asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ /
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 16.1 apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ /
MBh, 14, 28, 15.1 indhanasya tu tulyena śarīreṇa vicetasā /
MBh, 14, 29, 14.1 tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca /
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 31, 7.2 eko doṣo 'vaśiṣṭastu vadhyaḥ sa na hato mayā //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 16.2 śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 10.2 tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye /
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 35, 30.3 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam //
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 36, 27.1 anyathā pratipannāstu vivṛddhā ye ca karmasu /
MBh, 14, 36, 29.1 anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu /
MBh, 14, 36, 32.1 abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ /
MBh, 14, 36, 33.2 maraṇaṃ tvandhatāmisraṃ tāmisraṃ krodha ucyate //
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 14.1 ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ /
MBh, 14, 39, 15.2 upaplavastu vijñeyastāmasastasya parvasu //
MBh, 14, 39, 17.2 rājasāstu vivartante snehabhāvastu sāttvikaḥ //
MBh, 14, 39, 17.2 rājasāstu vivartante snehabhāvastu sāttvikaḥ //
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 42, 16.1 aviśeṣāṇi cānyāni karmayuktāni tāni tu /
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 42, 33.2 adhibhūtaṃ tu gantavyaṃ viṣṇustatrādhidaivatam //
MBh, 14, 42, 36.2 adhibhūtaṃ tu karmāṇi śakrastatrādhidaivatam //
MBh, 14, 42, 39.2 adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam //
MBh, 14, 43, 1.2 manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ /
MBh, 14, 43, 15.2 ratīnāṃ vasumatyastu strīṇām apsarasastathā //
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 28.1 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate /
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 44, 7.2 parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ //
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 45, 23.1 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu /
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 47, 6.1 yastu veda nirābādhaṃ jñānaṃ tattvaviniścayāt /
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 24.1 tapastvanye praśaṃsanti svādhyāyam apare janāḥ /
MBh, 14, 49, 5.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 49, 36.1 bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ /
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 52.2 ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā //
MBh, 14, 49, 53.1 iṣṭo 'niṣṭaśca śabdastu saṃhataḥ pravibhāgavān /
MBh, 14, 49, 55.1 tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ /
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 50, 36.1 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 51, 3.1 ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate /
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 51, 32.2 dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān //
MBh, 14, 51, 34.1 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 52, 22.2 upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ //
MBh, 14, 53, 16.1 yadā tvahaṃ devayonau vartāmi bhṛgunandana /
MBh, 14, 53, 17.1 yadā gandharvayonau tu vartāmi bhṛgunandana /
MBh, 14, 53, 19.1 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā /
MBh, 14, 54, 3.1 yadi tvanugrahaṃ kaṃcit tvatto 'rho 'haṃ janārdana /
MBh, 14, 54, 25.2 tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase //
MBh, 14, 54, 30.3 pratyākhyātastvahaṃ tena na dadyām iti bhārgava //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 55, 4.1 gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya /
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 55, 28.2 uttaṅkastu mahārāja punar evābravīd vacaḥ /
MBh, 14, 55, 32.1 gautamastvabravīt patnīm uttaṅko nādya dṛśyate /
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 56, 21.2 abhijñānaṃ tu kiṃcit tvaṃ samānetum ihārhasi //
MBh, 14, 56, 23.1 nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ /
MBh, 14, 57, 1.2 sa mitrasaham āsādya tvabhijñānam ayācata /
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 57, 23.1 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha /
MBh, 14, 57, 28.1 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 59, 7.1 prādhānyatastu gadataḥ samāsenaiva me śṛṇu /
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 59, 22.1 hate karṇe tu kauravyā nirutsāhā hataujasaḥ /
MBh, 14, 59, 23.1 hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram /
MBh, 14, 59, 25.1 hate śalye tu śakuniṃ sahadevo mahāmanāḥ /
MBh, 14, 59, 29.1 vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ /
MBh, 14, 59, 36.2 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm /
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 60, 4.1 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe /
MBh, 14, 60, 19.1 samāhūte tu saṃgrāme pārthe saṃśaptakaistadā /
MBh, 14, 60, 24.1 tasmiṃstu nihate vīre subhadreyaṃ svasā mama /
MBh, 14, 60, 26.1 asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ /
MBh, 14, 60, 31.1 evamādi tu vārṣṇeyyāstad asyāḥ paridevitam /
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 61, 8.3 kukṣistha eva tasyāstu sa garbhaḥ sampralīyata //
MBh, 14, 62, 17.1 kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 14, 64, 2.2 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ /
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 65, 9.1 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ /
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 66, 1.2 utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā /
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 2.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām /
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 68, 5.1 pratilabhya tu sā saṃjñām uttarā bharatarṣabha /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 69, 1.2 brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam /
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 69, 8.1 utthāya tu yathākālam uttarā yadunandanam /
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 70, 18.1 samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ /
MBh, 14, 71, 1.2 evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ /
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 71, 20.1 sahadevastu kauravya samādhāsyati buddhimān /
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 72, 1.2 dīkṣākāle tu samprāpte tataste sumahartvijaḥ /
MBh, 14, 72, 27.1 yāni tūbhayato rājan prataptāni mahānti ca /
MBh, 14, 73, 14.1 ketuvarmā tu tejasvī tasyaivāvarajo yuvā /
MBh, 14, 73, 19.1 sa tu taṃ pūjayāmāsa dhṛtavarmāṇam āhave /
MBh, 14, 73, 30.1 tāṃstu prabhagnān samprekṣya tvaramāṇo dhanaṃjayaḥ /
MBh, 14, 74, 13.1 vajradattastu saṃkruddho mumocāśu dhanaṃjaye /
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 75, 15.1 arjunastu mahārāja śaraiḥ śaravighātibhiḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 5.1 tataste tu mahāvīryā rājānaḥ paryavārayan /
MBh, 14, 76, 30.1 tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
MBh, 14, 77, 20.1 te vadhyamānāstu tadā pārthenāmitatejasā /
MBh, 14, 77, 22.1 tāṃstu sarvān pariglānān viditvā dhṛtarāṣṭrajā /
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 78, 1.2 śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ /
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 21.1 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā /
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 81, 5.1 mayā tu mohinī nāma māyaiṣā saṃprayojitā /
MBh, 14, 81, 7.2 mā pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho //
MBh, 14, 81, 9.1 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate /
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 16.1 utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ /
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 82, 27.1 mama tvanugrahārthāya praviśasva puraṃ svakam /
MBh, 14, 82, 29.1 ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ /
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 14, 85, 13.1 gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ /
MBh, 14, 85, 14.1 teṣāṃ tu tarasā pārthastatraiva paridhāvatām /
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 14, 86, 2.1 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
MBh, 14, 86, 10.1 ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam /
MBh, 14, 87, 1.2 tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ /
MBh, 14, 87, 10.1 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām /
MBh, 14, 88, 7.1 yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ /
MBh, 14, 89, 10.1 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata /
MBh, 14, 89, 11.1 tatra bhīmādayaste tu kuravo yādavāstathā /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 90, 37.1 tasmin sadasi nityāstu vyāsaśiṣyā dvijottamāḥ /
MBh, 14, 91, 3.1 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ /
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
MBh, 14, 91, 7.2 koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām //
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
MBh, 14, 91, 10.1 yudhiṣṭhirastu tān viprān pratyuvāca mahāmanāḥ /
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 91, 21.1 pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 14, 93, 6.2 kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te //
MBh, 14, 93, 10.1 kṛtajapyāhvikāste tu hutvā vahniṃ yathāvidhi /
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 93, 56.1 prītātmā sa tu taṃ vākyam idam āha dvijarṣabham /
MBh, 14, 93, 66.1 bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam /
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 93, 84.1 tatastu saktugandhena kledena salilasya ca /
MBh, 14, 93, 87.1 yajñaṃ tvaham imaṃ śrutvā kururājasya dhīmataḥ /
MBh, 14, 94, 14.1 dharmopaghātakastveṣa samārambhastava prabho /
MBh, 14, 94, 17.1 śatakratustu tad vākyam ṛṣibhistattvadarśibhiḥ /
MBh, 14, 94, 19.1 te tu khinnā vivādena ṛṣayastattvadarśinaḥ /
MBh, 14, 94, 21.1 tacchrutvā tu vacasteṣām avicārya balābalam /
MBh, 14, 94, 24.1 dharmavaitaṃsiko yastu pāpātmā puruṣastathā /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
MBh, 14, 96, 11.2 pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ //
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 3, 15.2 śaucena cājātaśatror na tu bhīmasya śatruhan //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 4, 14.2 rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam //
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 5, 9.1 viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 7, 9.1 gāndhārī tveva dharmajñā manasodvahatī bhṛśam /
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 7, 17.1 yadi tvaham anugrāhyo bhavato dayito 'pi vā /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /
MBh, 15, 9, 9.1 tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana /
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 15, 10, 8.1 sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha /
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 11, 18.1 aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ /
MBh, 15, 11, 19.1 asaṃbhave tu sarvasya yathāmukhyena niṣpatet /
MBh, 15, 12, 3.1 paryupāsanakāle tu viparītaṃ vidhīyate /
MBh, 15, 13, 3.1 yat tu mām anuśāstīha bhavān adya hite sthitaḥ /
MBh, 15, 13, 20.1 mama tvandhasya vṛddhasya hataputrasya kā gatiḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 15, 2.1 tūṣṇīṃbhūtāṃstatastāṃstu bāṣpakaṇṭhānmahīpatiḥ /
MBh, 15, 15, 6.1 śrutvā tu kururājasya vākyāni karuṇāni te /
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 15, 18.1 tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ /
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
MBh, 15, 16, 2.1 daivaṃ tat tu vijānīmo yanna śakyaṃ prabādhitum /
MBh, 15, 16, 25.2 visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ //
MBh, 15, 17, 1.2 vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 17, 6.1 etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ /
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 17, 8.1 abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ /
MBh, 15, 17, 11.1 diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati /
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 19, 5.1 bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 22, 13.1 evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama /
MBh, 15, 22, 16.1 śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham /
MBh, 15, 22, 32.1 anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā /
MBh, 15, 23, 18.2 vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam //
MBh, 15, 24, 1.2 kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama /
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 24, 11.1 tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ /
MBh, 15, 24, 16.1 dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram /
MBh, 15, 24, 20.1 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha /
MBh, 15, 25, 7.1 rājñastu yājakaistatra kṛto vedīparistaraḥ /
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 27, 1.2 nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ /
MBh, 15, 27, 1.3 śatayūpastu rājarṣir nāradaṃ vākyam abravīt //
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 28, 16.1 vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam /
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /
MBh, 15, 31, 8.2 sahadevastu vegena prādhāvad yena sā pṛthā //
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 8.1 kuntīsamīpe puruṣottamau tu yamāvimau viṣṇumahendrakalpau /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 33, 30.1 dharmarājastu tatrainaṃ saṃcaskārayiṣustadā /
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 34, 25.1 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram /
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 15, 36, 12.1 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 15, 37, 3.1 putraśokasamāviṣṭā gāndhārī tvidam abravīt /
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 38, 3.1 śaucena tvāgasastyāgaiḥ śuddhena manasā tathā /
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 39, 14.2 agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam //
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 40, 3.1 gāndhāryā saha nāryastu sahitāḥ samupāviśan /
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 15, 41, 4.1 pāṇḍavāstu maheṣvāsaṃ karṇaṃ saubhadram eva ca /
MBh, 15, 41, 28.3 śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim //
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 44, 3.1 itarastu janaḥ sarvaste caiva paramarṣayaḥ /
MBh, 15, 44, 4.1 pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ /
MBh, 15, 44, 10.1 yudhiṣṭhirastvayaṃ dhīmān bhavantam anurudhyate /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 28.2 bhavatyāṃ baddhacittastu kathaṃ yāsyāmi duḥkhitaḥ //
MBh, 15, 44, 33.2 avaśeṣāstu nihatā droṇaputreṇa vai niśi //
MBh, 15, 44, 34.2 kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt /
MBh, 15, 45, 14.1 gāndhārī tu jalāhārā kuntī māsopavāsinī /
MBh, 15, 45, 15.1 agnīṃstu yājakāstatra juhuvur vidhivat prabho /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
MBh, 15, 45, 32.1 saṃjayastu mahāmātrastasmād dāvād amucyata /
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat /
MBh, 15, 46, 18.1 sahadevaḥ priyastasyāḥ putrebhyo 'dhika eva tu /
MBh, 15, 46, 20.1 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ /
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
MBh, 15, 47, 27.1 yudhiṣṭhirastu nṛpatir nātiprītamanās tadā /
MBh, 16, 1, 1.2 ṣaṭtriṃśe tvatha samprāpte varṣe kauravanandanaḥ /
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
MBh, 16, 3, 9.1 gurūṃścāpyavamanyanta na tu rāmajanārdanau /
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 16, 4, 32.1 hanyamāne tu śaineye kruddho rukmiṇinandanaḥ /
MBh, 16, 4, 34.1 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ /
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
MBh, 16, 7, 8.1 na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna /
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 16, 7, 14.2 sa tu śrutvā mahātejā yadūnām anayaṃ prabho /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 40.1 niryāte tu jane tasmin sāgaro makarālayaḥ /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
MBh, 16, 8, 62.1 dhanaṃjayastu daivaṃ tanmanasācintayat prabhuḥ /
MBh, 16, 8, 70.2 vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ //
MBh, 16, 8, 71.1 rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 16, 9, 30.1 tvayā tviha mahat karma devānāṃ puruṣarṣabha /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 7.1 abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam /
MBh, 17, 1, 9.1 parikṣiddhāstinapure śakraprasthe tu yādavaḥ /
MBh, 17, 1, 14.1 tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ /
MBh, 17, 1, 26.2 śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan //
MBh, 17, 1, 29.1 yudhiṣṭhiro yayāvagre bhīmastu tadanantaram /
MBh, 17, 1, 30.1 pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā /
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 17, 1, 42.1 tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ /
MBh, 17, 2, 3.1 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām /
MBh, 17, 2, 4.1 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 17, 2, 11.2 ityuktvā tu samutsṛjya sahadevaṃ yayau tadā /
MBh, 17, 2, 18.1 tāṃstu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ /
MBh, 17, 2, 19.1 tasmiṃstu puruṣavyāghre patite śakratejasi /
MBh, 17, 2, 26.3 śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā //
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
MBh, 17, 3, 34.1 yudhiṣṭhiras tu devendram evaṃvādinam īśvaram /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 2, 16.1 agrato devadūtastu yayau rājā ca pṛṣṭhataḥ /
MBh, 18, 2, 30.1 yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ /
MBh, 18, 3, 1.2 sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire /
MBh, 18, 3, 12.3 pūrvaṃ narakabhāgyastu paścāt svargam upaiti saḥ //
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
MBh, 18, 4, 6.1 aśvinostu tathā sthāne dīpyamānau svatejasā /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 10.2 kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam //
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
MBh, 18, 5, 42.2 rakṣo yakṣāñśuko martyān vaiśaṃpāyana eva tu //
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
Manusmṛti
ManuS, 1, 16.1 teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām /
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 21.1 sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak /
ManuS, 1, 23.1 agnivāyuravibhyas tu trayaṃ brahma sanātanam /
ManuS, 1, 27.1 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 34.1 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 42.1 yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam /
ManuS, 1, 47.2 puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ //
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ManuS, 1, 53.1 tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ /
ManuS, 1, 54.1 yugapat tu pralīyante yadā tasmin mahātmani /
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 58.2 vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn //
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 1, 68.1 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
ManuS, 1, 68.2 ekaikaśo yugānāṃ tu kramaśas tan nibodhata //
ManuS, 1, 72.1 daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā /
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
ManuS, 1, 82.1 itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ /
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 1, 91.1 ekam eva tu śūdrasya prabhuḥ karma samādiśat /
ManuS, 1, 92.2 tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā //
ManuS, 1, 109.2 ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet //
ManuS, 2, 8.1 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 22.1 ā samudrāt tu vai pūrvād ā samudrācca paścimāt /
ManuS, 2, 23.1 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ /
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
ManuS, 2, 31.2 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
ManuS, 2, 36.2 garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ //
ManuS, 2, 42.2 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 49.2 bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram //
ManuS, 2, 49.2 bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram //
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 55.2 apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //
ManuS, 2, 62.1 hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ /
ManuS, 2, 62.2 vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //
ManuS, 2, 66.1 amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
ManuS, 2, 70.1 adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ /
ManuS, 2, 73.1 adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ /
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ManuS, 2, 93.2 saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati //
ManuS, 2, 99.1 indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam /
ManuS, 2, 101.2 paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt //
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 115.1 yam eva tu śuciṃ vidyān niyatabrahmacāriṇam /
ManuS, 2, 116.1 brahma yas tv ananujñātam adhīyānād avāpnuyāt /
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 2, 129.1 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 132.2 viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ //
ManuS, 2, 135.1 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
ManuS, 2, 135.1 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
ManuS, 2, 135.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ManuS, 2, 139.1 teṣāṃ tu samavetānāṃ mānyau snātakapārthivau /
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 2, 141.1 ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 155.1 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 2, 184.2 alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 2, 196.2 pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ //
ManuS, 2, 196.2 pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ //
ManuS, 2, 197.2 praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ //
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 2, 210.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
ManuS, 2, 212.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ManuS, 2, 216.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
ManuS, 2, 226.2 mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ //
ManuS, 2, 231.2 gurur āhavanīyas tu sāgnitretā garīyasī //
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 2, 243.1 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 12.2 kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //
ManuS, 3, 18.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ManuS, 3, 23.2 viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān //
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 28.1 yajñe tu vitate samyag ṛtvije karma kurvate /
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 3, 35.2 itareṣāṃ tu varṇānām itaretarakāmyayā //
ManuS, 3, 41.1 itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ /
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 52.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
ManuS, 3, 56.1 yatra nāryas tu pūjyante ramante tatra devatāḥ /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 66.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
ManuS, 3, 68.2 kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan //
ManuS, 3, 70.1 adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam /
ManuS, 3, 88.1 marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
ManuS, 3, 99.1 samprāptāya tv atithaye pradadyād āsanodake /
ManuS, 3, 102.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 108.1 vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet /
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 3, 111.1 yadi tvatithidharmeṇa kṣatriyo gṛham āvrajet /
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 116.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī //
ManuS, 3, 120.2 madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ //
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 137.2 mantrasampūjanārthaṃ tu satkāram itaro 'rhati //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 145.2 śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam //
ManuS, 3, 147.2 anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ //
ManuS, 3, 149.2 pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ //
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 3, 171.2 parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 3, 177.1 vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu /
ManuS, 3, 180.2 naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārddhuṣau //
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 182.1 itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu /
ManuS, 3, 190.1 ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ /
ManuS, 3, 191.1 āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate /
ManuS, 3, 197.2 vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ //
ManuS, 3, 198.1 somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 3, 201.2 devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
ManuS, 3, 212.1 agnyabhāve tu viprasya pāṇāv evopapādayet /
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 3, 219.1 piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ /
ManuS, 3, 220.1 dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 224.1 pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam /
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
ManuS, 3, 230.2 pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam //
ManuS, 3, 241.2 śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ //
ManuS, 3, 247.1 ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu /
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 3, 258.1 visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
ManuS, 3, 262.2 madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī //
ManuS, 3, 265.1 uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ /
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 3, 269.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
ManuS, 3, 270.1 daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ /
ManuS, 3, 270.2 śaśakūrmayos tu māṃsena māsān ekādaśaiva tu //
ManuS, 3, 270.2 śaśakūrmayos tu māṃsena māsān ekādaśaiva tu //
ManuS, 3, 271.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
ManuS, 3, 273.1 yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm /
ManuS, 3, 277.2 ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām //
ManuS, 3, 284.1 vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān /
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 4, 4.1 ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā /
ManuS, 4, 5.2 mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam //
ManuS, 4, 6.1 satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate /
ManuS, 4, 9.2 dvābhyām ekaś caturthas tu brahmasattreṇa jīvati //
ManuS, 4, 13.1 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
ManuS, 4, 68.1 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 4, 98.1 ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
ManuS, 4, 104.1 etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu /
ManuS, 4, 106.1 prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane /
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 4, 124.1 ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ /
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 4, 143.2 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu //
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 161.2 tat prayatnena kurvīta viparītaṃ tu varjayet //
ManuS, 4, 164.2 anyatra putrācchiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau //
ManuS, 4, 172.2 śanair āvartyamānas tu kartur mūlāni kṛntati //
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 174.2 tataḥ sapatnān jayati samūlas tu vinaśyati //
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 4, 184.1 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
ManuS, 4, 188.2 pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat //
ManuS, 4, 190.1 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
ManuS, 4, 192.1 na vāry api prayacchet tu baiḍālavratike dvije /
ManuS, 4, 201.2 nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate //
ManuS, 4, 220.1 pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam /
ManuS, 4, 221.1 ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
ManuS, 4, 251.2 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
ManuS, 5, 25.1 cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ /
ManuS, 5, 27.2 yathāvidhi niyuktas tu prāṇānām eva cātyaye //
ManuS, 5, 31.2 ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate //
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
ManuS, 5, 60.1 sapiṇḍatā tu puruṣe saptame vinivartate /
ManuS, 5, 60.2 samānodakabhāvas tu janmanāmnor avedane //
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
ManuS, 5, 65.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ManuS, 5, 67.2 nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 5, 71.2 janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 72.1 strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ /
ManuS, 5, 72.2 yathoktenaiva kalpena śudhyanti tu sanābhayaḥ //
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
ManuS, 5, 82.2 aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau //
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 91.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ManuS, 5, 92.2 paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ //
ManuS, 5, 102.1 yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
ManuS, 5, 116.2 camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu //
ManuS, 5, 118.1 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
ManuS, 5, 118.2 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 6, 1.2 vane vaset tu niyato yathāvad vijitendriyaḥ //
ManuS, 6, 2.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
ManuS, 6, 23.1 grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ /
ManuS, 6, 23.2 ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ //
ManuS, 6, 35.2 anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //
ManuS, 6, 58.1 abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ /
ManuS, 6, 74.2 darśanena vihīnas tu saṃsāraṃ pratipadyate //
ManuS, 6, 86.2 vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata //
ManuS, 6, 88.1 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
ManuS, 7, 19.2 asamīkṣya praṇītas tu vināśayati sarvataḥ //
ManuS, 7, 34.1 atas tu viparītasya nṛpater ajitātmanaḥ /
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
ManuS, 7, 58.1 sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā /
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 117.1 viṃśatīśas tu tat sarvaṃ śateśāya nivedayet /
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 7, 119.1 daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca /
ManuS, 7, 126.2 ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ //
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 7, 170.1 yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
ManuS, 7, 172.1 yadā tu syāt parikṣīṇo vāhanena balena ca /
ManuS, 7, 174.1 yadā parabalānāṃ tu gamanīyatamo bhavet /
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 7, 181.1 tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 7, 184.1 kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
ManuS, 7, 202.1 sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam /
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
ManuS, 7, 221.2 vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet //
ManuS, 7, 224.1 gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam /
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 37.1 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.1 nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau /
ManuS, 8, 51.1 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
ManuS, 8, 54.1 apadiśyāpadeśyaṃ ca punar yas tv apadhāvati /
ManuS, 8, 60.1 pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā /
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
ManuS, 8, 85.2 tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ //
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 109.1 asākṣikeṣu tv artheṣu mitho vivādamānayoḥ /
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 119.2 tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ //
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 121.2 ajñānād dve śate pūrṇe bāliśyāc chatam eva tu //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 123.2 pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet //
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 134.1 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
ManuS, 8, 134.2 pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //
ManuS, 8, 136.2 kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ //
ManuS, 8, 137.1 dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ /
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 8, 138.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ //
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati //
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 162.1 nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ /
ManuS, 8, 169.2 catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 185.2 naśyato vinipāte tāv anipāte tv anāśinau //
ManuS, 8, 186.1 svayam eva tu yau dadyān mṛtasya pratyanantare /
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 199.2 akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 8, 225.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
ManuS, 8, 227.2 teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //
ManuS, 8, 230.2 yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 241.2 sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā //
ManuS, 8, 243.2 tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu //
ManuS, 8, 255.1 te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam /
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 8, 258.1 sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ /
ManuS, 8, 259.1 sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām /
ManuS, 8, 261.1 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 8, 271.1 nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
ManuS, 8, 276.1 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
ManuS, 8, 276.2 brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //
ManuS, 8, 284.2 māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ //
ManuS, 8, 284.2 māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ //
ManuS, 8, 293.1 yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 8, 322.1 pañcāśatas tv abhyadhike hastacchedanam iṣyate /
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 8, 337.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
ManuS, 8, 337.2 ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca //
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 8, 361.2 niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 365.2 jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe //
ManuS, 8, 366.1 uttamāṃ sevamānas tu jaghanyo vadham arhati /
ManuS, 8, 367.1 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
ManuS, 8, 368.2 dviśataṃ tu damam dāpyaḥ prasaṅgavinivṛttaye //
ManuS, 8, 370.1 yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati /
ManuS, 8, 371.1 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
ManuS, 8, 373.2 vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu //
ManuS, 8, 376.1 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
ManuS, 8, 376.2 vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //
ManuS, 8, 377.1 ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
ManuS, 8, 379.2 itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet //
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 384.2 mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā //
ManuS, 8, 385.2 śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 10.2 etair upāyayogais tu śakyās tāḥ parirakṣitum //
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 9, 34.1 viśiṣṭaṃ kutracid bījaṃ strīyonis tv eva kutracit /
ManuS, 9, 34.2 ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate //
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 51.1 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
ManuS, 9, 61.1 vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi /
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 72.1 yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
ManuS, 9, 74.2 proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 80.1 vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā /
ManuS, 9, 80.2 ekādaśe strījananī sadyas tv apriyavādinī //
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 82.1 adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt /
ManuS, 9, 83.1 pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api /
ManuS, 9, 86.1 yas tu tat kārayen mohāt sajātyā sthitayānyayā /
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 104.1 jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ /
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 117.1 svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak /
ManuS, 9, 118.2 ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate //
ManuS, 9, 123.1 jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ /
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 133.1 putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate /
ManuS, 9, 134.1 aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃcana /
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 140.1 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
ManuS, 9, 148.1 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 155.1 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
ManuS, 9, 161.2 śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam //
ManuS, 9, 162.1 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
ManuS, 9, 163.2 daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 9, 175.2 ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
ManuS, 9, 188.1 jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 198.1 sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
ManuS, 9, 201.1 avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet /
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 9, 225.1 kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan /
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
ManuS, 9, 235.1 jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 9, 238.2 sarvasvahāram arhanti kāmatas tu pravāsanam //
ManuS, 9, 239.2 ādadānas tu tallobhāt tena doṣeṇa lipyate //
ManuS, 9, 244.1 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
ManuS, 9, 245.2 adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ //
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
ManuS, 9, 250.1 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 9, 276.2 yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam //
ManuS, 9, 278.1 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
ManuS, 9, 279.1 samutsṛjed rājamārge yas tv amedhyam anāpadi /
ManuS, 9, 281.2 amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
ManuS, 9, 292.1 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 9, 299.2 karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam //
ManuS, 9, 320.1 dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam /
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 9, 330.2 śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ //
ManuS, 10, 1.2 prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ //
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 13.1 ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau /
ManuS, 10, 14.2 tān anantaranāmnas tu mātṛdoṣāt pracakṣate //
ManuS, 10, 15.2 ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ //
ManuS, 10, 17.1 vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu /
ManuS, 10, 18.2 śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //
ManuS, 10, 19.2 vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate //
ManuS, 10, 20.1 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
ManuS, 10, 21.1 vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ /
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
ManuS, 10, 28.2 ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt //
ManuS, 10, 31.2 hīnā hīnān prasūyante varṇān pañcadaśaiva tu //
ManuS, 10, 33.1 maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate /
ManuS, 10, 36.1 kārāvaro niṣādāt tu carmakāraḥ prasūyate /
ManuS, 10, 38.1 caṇḍālena tu sopāko mūlavyasanavṛttimān /
ManuS, 10, 39.1 niṣādastrī tu caṇḍālāt putram antyāvasāyinam /
ManuS, 10, 40.1 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
ManuS, 10, 41.2 śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //
ManuS, 10, 42.1 tapobījaprabhāvais tu te gacchanti yuge yuge /
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 10, 48.1 matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca /
ManuS, 10, 49.1 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
ManuS, 10, 61.1 yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ /
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 10, 66.1 anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā /
ManuS, 10, 66.2 brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet //
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 76.1 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
ManuS, 10, 79.2 ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ //
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 83.1 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā /
ManuS, 10, 85.1 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam /
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
ManuS, 10, 93.1 itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
ManuS, 10, 102.1 sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ /
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
ManuS, 10, 110.2 pratigrahas tu kriyate śūdrād apy antyajanmanaḥ //
ManuS, 10, 111.2 pratigrahanimittaṃ tu tyāgena tapasaiva ca //
ManuS, 10, 117.2 kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //
ManuS, 10, 121.1 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
ManuS, 10, 122.1 svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ /
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
ManuS, 11, 5.2 ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //
ManuS, 11, 6.1 dhanāni tu yathāśakti vipreṣu pratipādayet /
ManuS, 11, 17.2 ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati //
ManuS, 11, 18.2 dasyuniṣkriyayos tu svam ajīvan hartum arhati //
ManuS, 11, 20.2 ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate //
ManuS, 11, 34.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 50.2 dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ //
ManuS, 11, 99.1 suvarṇasteyakṛd vipro rājānam abhigamya tu /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 103.2 gurustrīgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 108.2 upapātakinas tv evam ebhir nānāvidhair vrataiḥ //
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 112.1 tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 119.1 avakīrṇī tu kāṇena gardabhena catuṣpathe /
ManuS, 11, 124.2 upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati //
ManuS, 11, 127.2 vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ //
ManuS, 11, 128.1 akāmatas tu rājanyaṃ vinipātya dvijottamaḥ /
ManuS, 11, 135.1 ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
ManuS, 11, 135.1 ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 11, 138.2 akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //
ManuS, 11, 141.1 asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /
ManuS, 11, 141.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ManuS, 11, 143.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛcchatam /
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
ManuS, 11, 153.1 abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca /
ManuS, 11, 158.1 māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ /
ManuS, 11, 159.1 brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana /
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
ManuS, 11, 170.2 agamyāgamanīyaṃ tu vratair ebhir apānudet //
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 175.1 maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ /
ManuS, 11, 176.2 pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati //
ManuS, 11, 178.1 sā cet punaḥ praduṣyet tu sadṛśenopamantritā /
ManuS, 11, 181.2 yājanādhyāpanād yaunān na tu yānāsanāśanāt //
ManuS, 11, 185.1 nivarteraṃś ca tasmāt tu sambhāṣaṇasahāsane /
ManuS, 11, 187.1 prāyaścitte tu carite pūrṇakumbham apāṃ navam /
ManuS, 11, 188.1 sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam /
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
ManuS, 11, 193.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ManuS, 11, 196.1 upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
ManuS, 11, 197.1 satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
ManuS, 11, 202.2 snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati //
ManuS, 11, 207.1 avagūrya tv abdaśataṃ sahasram abhihatya ca /
ManuS, 11, 210.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
ManuS, 11, 251.2 apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ //
ManuS, 11, 255.1 somāraudram tu bahvenāḥ māsam abhyasya śudhyati /
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
ManuS, 12, 11.2 kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati //
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 21.1 yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ /
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
ManuS, 12, 29.1 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
ManuS, 12, 36.2 na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam //
ManuS, 12, 38.1 tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate /
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 54.2 saṃsārān pratipadyante mahāpātakinas tv imān //
ManuS, 12, 63.2 cīrīvākas tu lavaṇaṃ balākā śakunir dadhi //
ManuS, 12, 64.1 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
ManuS, 12, 65.1 chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ /
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
ManuS, 12, 67.1 vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ /
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
ManuS, 12, 81.1 yādṛśena tu bhāvena yad yat karma niṣevate /
ManuS, 12, 86.1 ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca /
ManuS, 12, 87.1 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
ManuS, 12, 89.2 niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate //
ManuS, 12, 90.2 nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai //
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 23.2 gatī dve nopapadyete yasmād eke tu gantari //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
MMadhKār, 5, 8.1 astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
MMadhKār, 6, 7.2 sahabhāvaṃ kimartham tu parikalpayase tayoḥ //
MMadhKār, 7, 15.2 katham utpadyamānaṃ tu pratītyotpattim ucyate //
MMadhKār, 7, 21.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 23.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 8, 11.2 karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ //
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 18, 5.2 te prapañcāt prapañcastu śūnyatāyāṃ nirudhyate //
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 2, 2, 59.0 guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ //
NyāSū, 2, 2, 68.0 vyaktyākṛtijātayaḥ tu padārthaḥ //
NyāSū, 3, 1, 69.0 taddhyavasthānaṃ tu bhūyastvāt //
NyāSū, 3, 2, 37.0 niyamāniyamau tu tadviśeṣakau //
NyāSū, 3, 2, 40.0 smaraṇaṃ tu ātmano jñasvābhāvyāt //
NyāSū, 4, 1, 50.0 buddhisiddhaṃ tu tadasat //
NyāSū, 4, 2, 3.0 tannimittaṃ tvavayavyabhimānaḥ //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 5, 2, 15.0 anuvāde tu apunaruktaṃ śabdābhyāsāt arthaviśeṣopapatteḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.1 oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
Nādabindūpaniṣat, 1, 3.1 bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ /
Nādabindūpaniṣat, 1, 3.2 svar lokaḥ kaṭideśe tu nābhideśe mahar jagat //
Nādabindūpaniṣat, 1, 4.1 janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ /
Nādabindūpaniṣat, 1, 4.2 bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ //
Nādabindūpaniṣat, 1, 12.1 prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate /
Nādabindūpaniṣat, 1, 13.2 vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām //
Pāśupatasūtra
PāśupSūtra, 2, 11.0 ubhayaṃ tu rudre devāḥ pitaraśca //
PāśupSūtra, 2, 20.0 nānyabhaktistu śaṃkare //
PāśupSūtra, 4, 18.0 kupathāstvanye //
Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 1, 32.1 rāmas tu punar ālakṣya nāgarasya janasya ca /
Rām, Bā, 1, 41.1 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ /
Rām, Bā, 1, 51.1 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam /
Rām, Bā, 2, 1.1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Bā, 2, 3.2 jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ //
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 2, 9.1 tasyābhyāśe tu mithunaṃ carantam anapāyinam /
Rām, Bā, 2, 10.1 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ /
Rām, Bā, 2, 11.2 bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram //
Rām, Bā, 2, 12.1 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam /
Rām, Bā, 2, 18.1 śiṣyas tu tasya bruvato muner vākyam anuttamam /
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 4, 2.1 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram /
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 5.1 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau /
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 4, 24.1 dṛṣṭvā tu rūpasampannau tāv ubhau vīṇinau tataḥ /
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 8, 7.1 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ /
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 8, 13.1 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ /
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 8, 19.1 te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ /
Rām, Bā, 8, 22.1 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati /
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 9, 1.2 yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha //
Rām, Bā, 9, 7.1 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat /
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 9, 27.1 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam /
Rām, Bā, 9, 28.1 tatra cānīyamāne tu vipre tasmin mahātmani /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 10, 4.1 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ /
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 11, 21.1 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ /
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 13, 24.2 śāmitre tu hayas tatra tathā jalacarāś ca ye //
Rām, Bā, 13, 30.1 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ /
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Bā, 14, 1.1 medhāvī tu tato dhyātvā sa kiṃcid idam uttamam /
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 15, 24.2 pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ //
Rām, Bā, 15, 28.1 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ /
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 18, 3.1 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam /
Rām, Bā, 18, 4.2 tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau //
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 22, 1.1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 24, 9.1 sunde tu nihate rāma agastyam ṛṣisattamam /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 26, 21.1 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā /
Rām, Bā, 26, 22.1 japatas tu munes tasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 27, 17.2 anayā tv avagacchāmi deśasya sukhavattayā //
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 29, 5.1 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau /
Rām, Bā, 29, 12.2 lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt //
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 2.1 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau /
Rām, Bā, 30, 16.2 śakaṭī śatamātraṃ tu prayāṇe brahmavādinām //
Rām, Bā, 31, 4.1 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm /
Rām, Bā, 31, 4.2 kuśanābhas tu dharmātmā paraṃ cakre mahodayam //
Rām, Bā, 31, 9.1 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam /
Rām, Bā, 31, 10.1 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 31, 17.2 sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam //
Rām, Bā, 32, 7.1 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 2.1 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 5.1 kasyacit tv atha kālasya kuśanābhasya dhīmataḥ /
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 36, 17.1 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram /
Rām, Bā, 36, 21.1 nikṣiptamātre garbhe tu tejobhir abhirañjitam /
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 37, 13.1 munes tu vacanaṃ śrutvā keśinī raghunandana /
Rām, Bā, 37, 17.1 sumatis tu naravyāghra garbhatumbaṃ vyajāyata /
Rām, Bā, 37, 20.2 bālān gṛhītvā tu jale sarayvā raghunandana /
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 38, 20.2 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana //
Rām, Bā, 40, 9.1 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ /
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 41, 5.1 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham /
Rām, Bā, 41, 8.1 dilīpas tu mahātejā yajñair bahubhir iṣṭavān /
Rām, Bā, 41, 11.1 bhagīrathas tu rājarṣir dhārmiko raghunandana /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 44, 19.2 asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ //
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 44, 25.2 adites tu tataḥ putrā diteḥ putrān asūdayan //
Rām, Bā, 44, 27.1 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ /
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 45, 12.1 atha varṣasahasre tu daśone raghunandana /
Rām, Bā, 46, 1.1 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā /
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 46, 11.1 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ /
Rām, Bā, 46, 16.2 somadattasya putras tu kākutstha iti viśrutaḥ //
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Bā, 46, 20.1 sumatis tu mahātejā viśvāmitram upāgatam /
Rām, Bā, 47, 1.1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame /
Rām, Bā, 47, 17.1 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ /
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 47, 22.1 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ /
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 48, 8.1 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 10.1 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava /
Rām, Bā, 48, 17.1 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā /
Rām, Bā, 49, 2.1 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ /
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 49, 15.1 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 50, 21.1 kadācit tu mahātejā yojayitvā varūthinīm /
Rām, Bā, 51, 14.1 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām /
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 5.1 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 14.2 brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram //
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Bā, 54, 13.1 kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ /
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 56, 4.1 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ /
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 57, 8.1 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam /
Rām, Bā, 57, 12.1 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam /
Rām, Bā, 57, 21.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 59, 32.1 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ /
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 61, 15.2 atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam //
Rām, Bā, 61, 16.2 pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha //
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 62, 1.1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim /
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Bā, 63, 8.1 kokilasya tu śuśrāva valgu vyāharataḥ svanam /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Bā, 65, 15.1 bhūtalād utthitā sā tu vyavardhata mamātmajā /
Rām, Bā, 65, 16.1 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām /
Rām, Bā, 66, 5.1 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ /
Rām, Bā, 66, 12.1 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam /
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 67, 14.1 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ /
Rām, Bā, 67, 16.1 dṛṣṭavīryas tu kākutstho janakena mahātmanā /
Rām, Bā, 67, 16.2 sampradānaṃ sutāyās tu rāghave kartum icchati //
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Bā, 69, 6.1 ājñayā tu narendrasya ājagāma kuśadhvajaḥ //
Rām, Bā, 69, 8.2 upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau //
Rām, Bā, 69, 10.1 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 69, 19.2 ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata //
Rām, Bā, 69, 20.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Bā, 69, 20.2 bāṇasya tu mahātejā anaraṇyaḥ pratāpavān //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 23.1 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata /
Rām, Bā, 69, 24.1 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ /
Rām, Bā, 69, 24.2 bharatāt tu mahātejā asito nāma jāyata //
Rām, Bā, 69, 25.2 sagarasyāsamañjas tu asamañjād athāṃśumān //
Rām, Bā, 69, 27.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 69, 28.2 śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ //
Rām, Bā, 69, 29.1 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt /
Rām, Bā, 69, 30.1 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ /
Rām, Bā, 69, 30.1 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ /
Rām, Bā, 70, 4.1 udāvasos tu dharmātmā jāto vai nandivardhanaḥ /
Rām, Bā, 70, 4.2 nandivardhanaputras tu suketur nāma nāmataḥ //
Rām, Bā, 70, 7.2 dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ //
Rām, Bā, 70, 11.1 mahāromṇas tu dharmātmā svarṇaromā vyajāyata /
Rām, Bā, 70, 11.2 svarṇaromṇas tu rājarṣer hrasvaromā vyajāyata //
Rām, Bā, 70, 13.1 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ /
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 1.2 tasmiṃs tu divase śūro yudhājit samupeyivān //
Rām, Bā, 72, 5.1 śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Bā, 72, 26.1 īdṛśe vartamāne tu tūryodghuṣṭaninādite /
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Bā, 74, 15.1 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Bā, 74, 22.1 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ /
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Bā, 76, 14.1 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn /
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 9.1 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 4, 27.1 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Ay, 6, 26.1 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam /
Rām, Ay, 7, 1.1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
Rām, Ay, 7, 8.1 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā /
Rām, Ay, 7, 12.1 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ /
Rām, Ay, 7, 13.1 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
Rām, Ay, 7, 14.1 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram /
Rām, Ay, 7, 28.1 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā /
Rām, Ay, 7, 29.1 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam /
Rām, Ay, 8, 1.1 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat /
Rām, Ay, 8, 10.3 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām //
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 18.1 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 3.1 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 6.1 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī /
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 22.1 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 9, 45.2 vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim //
Rām, Ay, 10, 1.1 ājñāpya tu mahārājo rāghavasyābhiṣecanam /
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 10, 32.1 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 13, 1.1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
Rām, Ay, 13, 2.2 rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ //
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 14, 10.1 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 14, 22.1 chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ /
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 32.1 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me /
Rām, Ay, 16, 40.1 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
Rām, Ay, 17, 1.1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 18, 1.1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
Rām, Ay, 18, 16.1 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 19, 9.1 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa /
Rām, Ay, 19, 12.2 tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram //
Rām, Ay, 19, 13.1 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane /
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 20, 1.1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ /
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Ay, 20, 4.1 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
Rām, Ay, 20, 5.1 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
Rām, Ay, 20, 8.1 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
Rām, Ay, 20, 13.1 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca /
Rām, Ay, 21, 1.1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 14.1 imāni tu mahāraṇye vihṛtya nava pañca ca /
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 21, 19.1 yathā mayi tu niṣkrānte putraśokena pārthivaḥ /
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 22, 8.2 mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 23, 1.1 abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam /
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 24, 3.1 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 26, 5.1 patihīnā tu yā nārī na sā śakṣyati jīvitum /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 26, 22.1 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
Rām, Ay, 26, 22.2 krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat //
Rām, Ay, 27, 1.1 sāntvyamānā tu rāmeṇa maithilī janakātmajā /
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 28, 10.1 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate /
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 24.2 gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā /
Rām, Ay, 30, 1.1 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu /
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 31, 10.1 ardhasaptaśatās tās tu pramadās tāmralocanāḥ /
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 27.1 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā /
Rām, Ay, 32, 15.1 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān /
Rām, Ay, 32, 18.1 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ /
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 33, 1.2 anvabhāṣata vākyaṃ tu vinayajño vinītavat //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 34, 1.1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 34, 7.2 svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām //
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 34, 9.1 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ /
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 35, 15.1 prayāte tu mahāraṇyaṃ cirarātrāya rāghave /
Rām, Ay, 35, 29.1 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
Rām, Ay, 36, 1.1 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau /
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 37, 1.1 yāvat tu niryatas tasya rajorūpam adṛśyata /
Rām, Ay, 38, 5.1 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ /
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 39, 1.1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām /
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 41, 1.1 tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ /
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 41, 9.1 evam uktvā tu saumitraṃ sumantram api rāghavaḥ /
Rām, Ay, 41, 16.1 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
Rām, Ay, 41, 18.2 api prāṇān asiṣyanti na tu tyakṣyanti niścayam //
Rām, Ay, 41, 19.1 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 41, 24.1 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
Rām, Ay, 41, 29.1 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā /
Rām, Ay, 42, 15.1 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
Rām, Ay, 42, 25.1 tās tathā vilapantyas tu nagare nāgarastriyaḥ /
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 46, 8.1 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ /
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 14.1 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 47.2 kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā //
Rām, Ay, 46, 49.2 rāmo bhṛtyānukampī tu sumantram idam abravīt //
Rām, Ay, 46, 61.1 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ /
Rām, Ay, 46, 65.2 āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān //
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 46, 78.1 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 48, 9.1 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
Rām, Ay, 48, 10.1 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
Rām, Ay, 48, 21.1 evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
Rām, Ay, 48, 32.1 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat /
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 49, 3.1 athāsādya tu kālindīṃ śīghrasrotasam āpagām /
Rām, Ay, 50, 12.1 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam /
Rām, Ay, 50, 17.1 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam /
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 51, 19.1 satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan /
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 52, 3.1 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 52, 19.3 rāmasya tu parityāge na hetum upalakṣaye //
Rām, Ay, 52, 23.1 jānakī tu mahārāja niḥśvasantī tapasvinī /
Rām, Ay, 53, 1.1 mama tv aśvā nivṛttasya na prāvartanta vartmani /
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 56, 3.2 dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ //
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 57, 16.1 athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ /
Rām, Ay, 57, 18.3 katham asmadvidhe śastraṃ nipatet tu tapasvini //
Rām, Ay, 57, 38.2 tasya tv ānamyamānasya taṃ bāṇam aham uddharam //
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 58, 5.1 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 10.2 ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam //
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 40.1 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ /
Rām, Ay, 58, 40.2 āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt //
Rām, Ay, 58, 42.1 evam uktvā tu divyena vimānena vapuṣmatā /
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 59, 5.2 tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 60, 14.1 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam /
Rām, Ay, 61, 1.1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ /
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 63, 2.1 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 4.1 atra viṃśatikoṭyas tu nṛpater mātulasya te /
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 65, 5.1 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ /
Rām, Ay, 65, 9.1 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ /
Rām, Ay, 65, 23.1 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam /
Rām, Ay, 66, 1.1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
Rām, Ay, 66, 2.1 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 31.1 siddhārthās tu narā rāmam āgataṃ sītayā saha /
Rām, Ay, 66, 41.1 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 67, 1.1 śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau /
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 68, 20.1 evam uktā tu surabhiḥ surarājena dhīmatā /
Rām, Ay, 68, 21.2 ahaṃ tu magnau śocāmi svaputrau viṣame sthitau //
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 17.2 tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 30.1 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam /
Rām, Ay, 70, 4.1 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 70, 13.1 ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 71, 16.1 avadāraṇakāle tu pṛthivī nāvadīryate /
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ay, 72, 5.1 iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
Rām, Ay, 73, 8.2 ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca //
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Rām, Ay, 74, 4.1 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 17.1 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt /
Rām, Ay, 76, 18.1 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt /
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 76, 26.1 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ /
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 78, 10.1 tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān /
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 3.1 ity uktvā tu mahātejā guhaṃ vacanam uttamam /
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 79, 11.1 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 81, 3.1 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ /
Rām, Ay, 81, 4.1 tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ /
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ay, 81, 23.1 tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ /
Rām, Ay, 82, 23.1 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā /
Rām, Ay, 82, 25.2 lakṣmaṇena saha tv āryo 'yodhyāṃ pālayiṣyati //
Rām, Ay, 83, 1.1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
Rām, Ay, 83, 6.1 guhasya tat tu vacanaṃ śrutvā snehād udīritam /
Rām, Ay, 83, 7.2 gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ //
Rām, Ay, 83, 16.1 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
Rām, Ay, 83, 17.1 nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
Rām, Ay, 83, 17.1 nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 83, 20.1 nāvaś cāruruhus tv anye plavais terus tathāpare /
Rām, Ay, 84, 17.1 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ /
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 85, 16.2 divyanārīphalaṃ śaśvat tat kauberam ihaiva tu //
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 85, 44.2 upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 86, 29.1 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam /
Rām, Ay, 86, 33.1 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ /
Rām, Ay, 86, 35.3 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ //
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 6.2 ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye //
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 90, 13.1 sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam /
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ay, 91, 1.2 rāmas tu parisāntvyātha vacanaṃ cedam abravīt //
Rām, Ay, 91, 14.1 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 92, 2.1 niviṣṭamātre sainye tu yathoddeśaṃ vinītavat /
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ay, 93, 1.1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
Rām, Ay, 93, 3.1 sumantras tv api śatrughnam adūrād anvapadyata /
Rām, Ay, 93, 5.1 śālāyās tv agratas tasyā dadarśa bharatas tadā /
Rām, Ay, 93, 13.1 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ /
Rām, Ay, 93, 24.1 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
Rām, Ay, 93, 25.1 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Ay, 95, 12.1 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
Rām, Ay, 95, 20.1 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Rām, Ay, 98, 8.1 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ /
Rām, Ay, 98, 35.1 taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati /
Rām, Ay, 98, 40.1 evam uktvā tu virate rāme vacanam arthavat /
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 101, 1.1 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ /
Rām, Ay, 101, 3.1 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ /
Rām, Ay, 101, 5.1 anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ /
Rām, Ay, 101, 9.1 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 8.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 12.2 māndhātus tu mahātejāḥ susaṃdhir udapadyata //
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ay, 102, 18.1 sapatnyā tu garas tasyai datto garbhajighāṃsayā /
Rām, Ay, 102, 20.1 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
Rām, Ay, 102, 20.2 jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt //
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Rām, Ay, 102, 23.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ay, 102, 24.1 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ /
Rām, Ay, 102, 24.2 yas tu tad vīryam āsādya sahaseno vyanīnaśat //
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 15.1 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 26.1 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
Rām, Ay, 104, 2.1 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ /
Rām, Ay, 104, 4.1 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ /
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 106, 19.1 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
Rām, Ay, 107, 9.1 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau /
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 13.1 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ /
Rām, Ay, 107, 15.1 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam /
Rām, Ay, 107, 15.2 caraṇau tau tu rāmasya drakṣyāmi sahapādukau //
Rām, Ay, 107, 18.1 abhiṣikte tu kākutsthe prahṛṣṭamudite jane /
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ay, 108, 4.1 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ /
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ay, 109, 1.1 rāghavas tv apayāteṣu tapasviṣu vicintayan /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ay, 109, 19.1 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
Rām, Ay, 109, 26.1 na tv evam avagacchanti guṇadoṣam asatstriyaḥ /
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ay, 110, 1.1 sā tv evam uktā vaidehī anasūyānasūyayā /
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 110, 33.1 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ay, 110, 49.1 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ /
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ay, 111, 12.2 praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau //
Rām, Ay, 111, 13.1 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 2, 17.2 kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa //
Rām, Ār, 2, 19.1 parasparśāt tu vaidehyā na duḥkhataram asti me /
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 4.1 tam uvāca virādhas tu rāmaṃ satyaparākramam /
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 4, 1.1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane /
Rām, Ār, 4, 18.2 niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati //
Rām, Ār, 4, 21.1 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
Rām, Ār, 4, 23.1 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ /
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 5, 19.1 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 6, 4.1 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 20.2 etasminn āśrame vāsaṃ ciraṃ tu na samarthaye //
Rām, Ār, 7, 1.1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ /
Rām, Ār, 7, 2.1 utthāya tu yathākālaṃ rāghavaḥ saha sītayā /
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Rām, Ār, 8, 22.1 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām /
Rām, Ār, 8, 23.2 vyāviddham idam asmābhir deśadharmas tu pūjyatām //
Rām, Ār, 8, 24.2 punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi //
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 8.1 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Ār, 9, 13.2 cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam //
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 10, 1.2 pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha //
Rām, Ār, 10, 7.2 gītavāditranirghoṣo na tu kaścana dṛśyate //
Rām, Ār, 10, 30.1 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 10, 68.1 samyak pratigṛhītas tu muninā tena rāghavaḥ /
Rām, Ār, 11, 3.1 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 12, 7.1 iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Ār, 12, 25.1 gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau /
Rām, Ār, 13, 10.1 prajāpates tu dakṣasya babhūvur iti naḥ śrutam /
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Ār, 13, 15.2 ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ //
Rām, Ār, 13, 16.2 danus tv ajanayat putram aśvagrīvam ariṃdama //
Rām, Ār, 13, 19.2 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ //
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Ār, 13, 23.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 13, 26.1 mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
Rām, Ār, 13, 26.2 diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam //
Rām, Ār, 13, 32.1 kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam /
Rām, Ār, 13, 32.2 dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca //
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 7.2 svayaṃ tu rucire deśe kriyatām iti māṃ vada //
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 14, 28.1 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ /
Rām, Ār, 15, 1.1 vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 15, 28.2 kathaṃ tv apararātreṣu sarayūm avagāhate //
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ār, 16, 1.1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
Rām, Ār, 16, 5.1 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ /
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 20.1 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ /
Rām, Ār, 16, 20.1 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ /
Rām, Ār, 17, 1.1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 17, 3.1 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ /
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 17, 25.1 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Ār, 19, 24.2 upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā /
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 20, 2.1 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
Rām, Ār, 20, 8.1 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ /
Rām, Ār, 20, 17.2 niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha //
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Ār, 21, 23.1 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 22, 22.2 yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ //
Rām, Ār, 22, 30.1 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ /
Rām, Ār, 23, 1.1 āśramaṃ pratiyāte tu khare kharaparākrame /
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Ār, 23, 10.1 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 23, 14.1 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā /
Rām, Ār, 23, 23.1 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
Rām, Ār, 23, 27.1 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
Rām, Ār, 24, 4.1 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ /
Rām, Ār, 24, 19.1 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt /
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 25, 13.1 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ /
Rām, Ār, 25, 14.2 asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam //
Rām, Ār, 25, 18.1 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā /
Rām, Ār, 25, 21.1 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 26, 1.1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ /
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 27, 15.1 sa punas tv aparān sapta śarān ādāya varmaṇi /
Rām, Ār, 27, 20.1 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 27, 28.2 dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ /
Rām, Ār, 28, 1.1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 28, 18.1 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ /
Rām, Ār, 28, 20.1 sarvathā tu laghutvaṃ te katthanena vidarśitam /
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ār, 29, 34.1 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
Rām, Ār, 31, 4.2 sa tu vai saha rājyena taiś ca kāryair vinaśyati //
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 31, 17.2 na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ //
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ār, 32, 8.1 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ /
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 32, 19.1 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 33, 36.1 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ /
Rām, Ār, 34, 6.1 te tv idānīṃ janasthāne vasamānā mahābalāḥ /
Rām, Ār, 34, 11.2 tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ //
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 34, 19.1 tatas tayor apāye tu śūnye sītāṃ yathāsukham /
Rām, Ār, 35, 21.2 mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 6.2 kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati /
Rām, Ār, 36, 14.2 māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha //
Rām, Ār, 36, 23.2 drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān //
Rām, Ār, 38, 1.1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ /
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 6.1 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ /
Rām, Ār, 38, 9.1 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 38, 11.1 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 38, 14.3 asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi //
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 38, 18.1 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
Rām, Ār, 38, 19.2 prāpya sītām ayuddhena vañcayitvā tu rāghavam /
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 40, 1.1 evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ /
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 40, 4.1 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
Rām, Ār, 41, 3.2 vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam //
Rām, Ār, 41, 4.1 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt /
Rām, Ār, 41, 20.2 vapuṣā tv asya sattvasya vismayo janito mama //
Rām, Ār, 41, 21.1 tena kāñcanaromnā tu maṇipravaraśṛṅgiṇā /
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 41, 41.2 utsmayitvā tu bhagavān vātāpim idam abravīt //
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 42, 13.3 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum //
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 3.1 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 43, 26.2 vākyam apratirūpaṃ tu na citraṃ strīṣu maithili //
Rām, Ār, 43, 27.1 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate /
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 44, 1.1 tayā paruṣam uktas tu kupito rāghavānujaḥ /
Rām, Ār, 44, 8.1 rāmasya tv antaraṃ prepsur daśagrīvas tadantare /
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 45, 1.1 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā /
Rām, Ār, 45, 2.2 iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt //
Rām, Ār, 45, 6.1 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane /
Rām, Ār, 45, 7.1 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me /
Rām, Ār, 45, 11.1 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
Rām, Ār, 45, 13.1 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
Rām, Ār, 45, 16.1 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān /
Rām, Ār, 45, 18.1 te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 45, 28.1 rāvaṇenaivam uktā tu kupitā janakātmajā /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 47, 3.1 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 47, 28.1 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
Rām, Ār, 47, 36.1 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama /
Rām, Ār, 48, 26.1 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ /
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 49, 7.1 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ /
Rām, Ār, 49, 17.1 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam /
Rām, Ār, 49, 23.2 dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau //
Rām, Ār, 49, 40.1 tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
Rām, Ār, 50, 2.1 sā tu tārādhipamukhī rāvaṇena samīkṣya tam /
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 13.2 rarāja rājaputrī tu vidyut saudāmanī yathā //
Rām, Ār, 50, 25.1 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 50, 42.1 tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī /
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 52, 3.2 sambhramāt tu daśagrīvas tat karma na ca buddhavān //
Rām, Ār, 52, 8.1 timinakraniketaṃ tu varuṇālayam akṣayam /
Rām, Ār, 52, 11.1 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 52, 24.1 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
Rām, Ār, 52, 25.1 janasthāne vasadbhis tu bhavadbhī rāmam āśritā /
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 53, 3.1 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ /
Rām, Ār, 53, 6.1 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ /
Rām, Ār, 53, 13.1 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam /
Rām, Ār, 53, 31.1 śokārtaṃ tu varārohe na bhrājati varānane /
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 54, 20.1 evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 54, 31.1 sā tu śokaparītāṅgī maithilī janakātmajā /
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ār, 55, 5.1 mārīcena tu vijñāya svaram ālakṣya māmakam /
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 57, 14.1 evam uktā tu vaidehī parimohitacetanā /
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ār, 59, 22.2 evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ //
Rām, Ār, 59, 27.1 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 60, 10.1 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ār, 61, 9.1 naikasya tu kṛte lokān vināśayitum arhasi /
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ār, 63, 13.2 abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ār, 64, 1.1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ār, 65, 8.1 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ /
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Ār, 66, 1.1 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau /
Rām, Ār, 66, 2.2 āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau //
Rām, Ār, 66, 6.2 cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ //
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 66, 13.1 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ār, 67, 18.1 evam uktas tu dharmātmā danunā tena rāghavaḥ /
Rām, Ār, 67, 20.1 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ /
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 68, 2.1 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 69, 24.1 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ /
Rām, Ār, 69, 26.1 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati /
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ār, 69, 33.1 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ār, 69, 34.1 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau /
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ār, 70, 13.1 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha /
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ār, 70, 25.1 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ār, 71, 1.1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ār, 71, 10.1 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ /
Rām, Ār, 71, 14.1 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Ār, 71, 23.1 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ /
Rām, Ki, 1, 4.1 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai /
Rām, Ki, 1, 5.1 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam /
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 1, 25.2 pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati //
Rām, Ki, 1, 33.1 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ /
Rām, Ki, 1, 34.1 giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ /
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 2, 1.1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 2, 5.1 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 2, 18.1 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Ki, 3, 1.2 parvatād ṛśyamūkāt tu pupluve yatra rāghavau //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 4, 16.1 śokābhibhūte rāme tu śokārte śaraṇaṃ gate /
Rām, Ki, 4, 25.1 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ /
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 5, 1.1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 6, 7.1 anumānāt tu jānāmi maithilī sā na saṃśayaḥ /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 6, 13.1 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca /
Rām, Ki, 6, 15.1 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ /
Rām, Ki, 6, 17.1 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ /
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 7, 15.1 prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ /
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 8, 1.1 parituṣṭas tu sugrīvas tena vākyena vānaraḥ /
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 8, 6.1 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām /
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 29.1 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam /
Rām, Ki, 8, 30.1 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 9, 5.1 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ /
Rām, Ki, 9, 6.1 prasuptas tu mama bhrātā narditaṃ bhairavasvanam /
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Ki, 9, 9.1 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam /
Rām, Ki, 9, 14.1 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa /
Rām, Ki, 9, 16.1 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasambhramaḥ /
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Rām, Ki, 9, 22.1 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ /
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 10, 11.3 anudrutas tu vegena praviveśa mahābilam //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 10, 14.1 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam /
Rām, Ki, 10, 15.1 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ /
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Ki, 10, 18.1 vikrośamānasya tu me sugrīveti punaḥ punaḥ /
Rām, Ki, 10, 19.1 pādaprahārais tu mayā bahuśas tad vidāritam /
Rām, Ki, 10, 21.1 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ /
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 11, 26.1 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ /
Rām, Ki, 11, 39.2 śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ /
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 12, 4.1 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ /
Rām, Ki, 12, 19.1 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu /
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 13, 3.1 agratas tu yayau tasya rāghavasya mahātmanaḥ /
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 14, 17.2 jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ //
Rām, Ki, 14, 18.1 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ /
Rām, Ki, 15, 2.1 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam /
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 15, 6.1 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā /
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 16, 11.1 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam /
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 16, 21.1 sugrīveṇa tu niḥsaṅgaṃ sālam utpāṭya tejasā /
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 17, 39.1 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja /
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 18, 45.1 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ /
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 17.1 alpāntaragatānāṃ tu śrutvā vacanam aṅganā /
Rām, Ki, 19, 28.1 tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva /
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 18.2 ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave //
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 21, 4.1 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā /
Rām, Ki, 21, 11.1 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām /
Rām, Ki, 22, 1.1 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan /
Rām, Ki, 22, 1.2 ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ //
Rām, Ki, 22, 1.2 ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ //
Rām, Ki, 22, 7.1 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 24, 12.1 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā /
Rām, Ki, 24, 16.1 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca /
Rām, Ki, 24, 19.1 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ /
Rām, Ki, 24, 21.1 ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ /
Rām, Ki, 24, 22.2 āropayata vikrośann aṅgadena sahaiva tu //
Rām, Ki, 24, 30.1 puline girinadyās tu vivikte jalasaṃvṛte /
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 25, 20.1 praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham /
Rām, Ki, 25, 25.3 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa //
Rām, Ki, 25, 34.1 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ /
Rām, Ki, 25, 35.1 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ /
Rām, Ki, 25, 36.1 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ /
Rām, Ki, 26, 1.1 abhiṣikte tu sugrīve praviṣṭe vānare guhām /
Rām, Ki, 26, 14.1 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye /
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 28, 30.1 ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ /
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Ki, 29, 45.1 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ /
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 30, 19.1 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ /
Rām, Ki, 30, 27.2 niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā //
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Ki, 31, 13.2 phullasaptacchadaśyāmā pravṛttā tu śaracchivā //
Rām, Ki, 31, 15.1 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava /
Rām, Ki, 32, 3.1 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam /
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Ki, 32, 27.1 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ /
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 33, 9.1 śatam aśvānṛte hanti sahasraṃ tu gavānṛte /
Rām, Ki, 34, 18.2 āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham //
Rām, Ki, 34, 21.1 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā /
Rām, Ki, 34, 22.3 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām //
Rām, Ki, 35, 2.1 tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ /
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 36, 3.2 parvateṣu samudrānte paścimasyāṃ tu ye diśi //
Rām, Ki, 36, 10.2 tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān //
Rām, Ki, 36, 11.2 ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt //
Rām, Ki, 36, 27.1 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān /
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 34.1 te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ /
Rām, Ki, 37, 9.1 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ /
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 37, 23.1 udyogasamayas tv eṣa prāptaḥ śatruvināśana /
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 38, 6.2 vañcayitvā tu paulomīm anuhlādo yathā śacīm //
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 39, 8.2 tathāpi tu yathā tattvam ājñāpayitum arhasi //
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 39, 61.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 40, 25.1 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ /
Rām, Ki, 40, 26.1 dakṣiṇasya samudrasya madhye tasya tu rākṣasī /
Rām, Ki, 40, 40.1 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana /
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 16.1 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanām /
Rām, Ki, 41, 46.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 50.1 dṛṣṭāyāṃ tu narendrasya patnyām amitatejasaḥ /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 9.2 bhavantaḥ parimārgaṃs tu buddhivikramasampadā //
Rām, Ki, 42, 19.1 taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam /
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 26.1 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca /
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Ki, 42, 30.2 strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu //
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 42, 37.1 taṃ tu deśam atikramya śailodā nāma nimnagā /
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Ki, 43, 1.1 viśeṣeṇa tu sugrīvo hanumatyartham uktavān /
Rām, Ki, 44, 3.1 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām /
Rām, Ki, 44, 6.1 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ /
Rām, Ki, 45, 2.1 sugrīvas tu tato rāmam uvāca praṇatātmavān /
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 45, 13.3 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt //
Rām, Ki, 46, 1.1 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ /
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Ki, 47, 5.3 sa tu deśo duranveṣo guhāgahanavān mahān //
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 47, 13.1 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca /
Rām, Ki, 47, 15.1 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam /
Rām, Ki, 47, 20.2 te tu tasmin nirucchvāse vānarā jitakāśinaḥ /
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 47, 22.2 ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ //
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 48, 22.1 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 50, 3.2 imāṃs tv evaṃvidhān bhāvān vividhān adbhutopamān /
Rām, Ki, 50, 12.1 sa tu varṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Ki, 53, 19.1 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Ki, 54, 3.2 dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ //
Rām, Ki, 54, 7.1 tasmin pāpe kṛtaghne tu smṛtihīne calātmani /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 55, 2.1 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ /
Rām, Ki, 55, 12.1 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe /
Rām, Ki, 55, 16.1 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam /
Rām, Ki, 56, 2.1 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ /
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Ki, 56, 16.2 ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam //
Rām, Ki, 56, 19.1 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe /
Rām, Ki, 57, 8.1 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā /
Rām, Ki, 57, 12.2 vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam //
Rām, Ki, 57, 18.1 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt /
Rām, Ki, 57, 27.2 ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā /
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Ki, 57, 30.2 vihitā pādamūle tu vṛttiś caraṇayodhinām //
Rām, Ki, 57, 31.2 abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha //
Rām, Ki, 57, 33.1 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ /
Rām, Ki, 58, 9.1 tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṃgamāḥ /
Rām, Ki, 58, 9.2 mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam //
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Ki, 59, 17.1 ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ /
Rām, Ki, 59, 20.1 jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava /
Rām, Ki, 60, 15.2 ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ //
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Ki, 61, 8.1 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ /
Rām, Ki, 61, 9.1 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tviti /
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Ki, 62, 2.1 kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ /
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Ki, 62, 4.1 mahāprasthānam āsādya svargate tu niśākare /
Rām, Ki, 62, 5.2 buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu /
Rām, Ki, 62, 8.1 tasya tvevaṃ bruvāṇasya saṃpāter vānaraiḥ saha /
Rām, Ki, 63, 3.1 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ /
Rām, Ki, 64, 4.2 triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ //
Rām, Ki, 64, 6.1 vānarāṃstu mahātejā abravīd gandhamādanaḥ /
Rām, Ki, 64, 6.2 yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ //
Rām, Ki, 64, 7.1 maindastu vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Rām, Ki, 64, 9.2 aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ //
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Ki, 64, 13.2 navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Ki, 65, 36.1 tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 66, 24.2 ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ //
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Ki, 66, 34.1 tatastu mārutaprakhyaḥ sa harir mārutātmajaḥ /
Rām, Ki, 66, 42.1 niḥśvasadbhistadā taistu bhujagair ardhaniḥsṛtaiḥ /
Rām, Su, 1, 14.1 pīḍyamānastu balinā mahendrastena parvataḥ /
Rām, Su, 1, 40.1 evam uktvā tu hanumān vānarān vānarottamaḥ /
Rām, Su, 1, 41.1 samutpatati tasmiṃstu vegāt te nagarohiṇaḥ /
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 71.1 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 146.1 hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ /
Rām, Su, 1, 150.1 tad dṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān /
Rām, Su, 1, 166.1 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 1, 182.1 prāptabhūyiṣṭhapārastu sarvataḥ pratilokayan /
Rām, Su, 2, 5.1 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ /
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 3, 17.1 samīkṣya tu mahābāho rāghavasya parākramam /
Rām, Su, 3, 33.1 sragviṇastvanuliptāṃśca varābharaṇabhūṣitān /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 7, 26.1 indriyāṇīndriyārthaistu pañca pañcabhir uttamaiḥ /
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Su, 7, 57.2 aparā tvaṅkam anyasyāstasyāścāpyaparā bhujau //
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 10, 19.2 dṛṣṭā hanūmatā tatra na tu sā janakātmajā //
Rām, Su, 10, 20.2 dṛṣṭā hanūmatā tatra na tu rāghavanandinī //
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 11, 23.1 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam /
Rām, Su, 11, 25.1 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam /
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 11, 32.1 bhartṛjena tu śokena abhibhūtā vanaukasaḥ /
Rām, Su, 11, 57.1 jitvā tu rākṣasān devīm ikṣvākukulanandinīm /
Rām, Su, 11, 60.1 sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ /
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 11, 64.2 siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 13, 15.1 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ /
Rām, Su, 13, 36.1 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu /
Rām, Su, 14, 1.1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ /
Rām, Su, 14, 22.1 imāṃ tu śīlasampannāṃ draṣṭum icchati rāghavaḥ /
Rām, Su, 15, 26.2 malinena tu vastreṇa parikliṣṭena bhāminīm //
Rām, Su, 16, 4.1 vibudhya tu yathākālaṃ rākṣasendraḥ pratāpavān /
Rām, Su, 16, 10.1 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat /
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 4.1 daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ /
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 19, 5.1 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī /
Rām, Su, 19, 19.2 tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ //
Rām, Su, 19, 26.1 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ /
Rām, Su, 20, 4.2 jane tasmiṃstvanukrośaḥ snehaśca kila jāyate //
Rām, Su, 20, 7.1 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 9.1 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm /
Rām, Su, 20, 20.1 asaṃdeśāt tu rāmasya tapasaścānupālanāt /
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 2.1 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate /
Rām, Su, 21, 5.1 tatastvekajaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 21, 6.1 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ /
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 22, 23.1 anyā tu vikaṭā nāma lambamānapayodharā /
Rām, Su, 22, 26.1 rāvaṇasya gṛhe ruddhā asmābhistu surakṣitā /
Rām, Su, 22, 36.1 tatastu praghasā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 38.1 tatastvajāmukhī nāma rākṣasī vākyam abravīt /
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 23, 6.1 sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām /
Rām, Su, 23, 18.1 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam /
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 26.1 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu /
Rām, Su, 24, 26.1 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu /
Rām, Su, 24, 32.1 anena tu nṛśaṃsena rāvaṇenādhamena me /
Rām, Su, 24, 32.2 samayo yastu nirdiṣṭastasya kālo 'yam āgataḥ //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 24, 41.2 nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati //
Rām, Su, 25, 9.1 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam /
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 25, 34.1 arthasiddhiṃ tu vaidehyāḥ paśyāmyaham upasthitām /
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Su, 28, 16.1 antaraṃ tvaham āsādya rākṣasīnām iha sthitaḥ /
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 29, 8.3 tatastvamarṣāpahṛtā jānakī rāvaṇena tu //
Rām, Su, 29, 8.3 tatastvamarṣāpahṛtā jānakī rāvaṇena tu //
Rām, Su, 30, 2.1 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam /
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 15.1 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane /
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Su, 31, 27.2 ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam //
Rām, Su, 32, 13.1 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 33, 1.1 tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt /
Rām, Su, 33, 5.1 evam uktastu vaidehyā hanūmānmārutātmajaḥ /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 33, 24.1 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram /
Rām, Su, 33, 34.1 sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ /
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 33, 61.1 jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ /
Rām, Su, 33, 68.2 aham ekastu samprāptaḥ sugrīvavacanād iha //
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 33, 77.1 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī /
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 34, 32.2 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 35, 8.1 vartate daśamo māso dvau tu śeṣau plavaṃgama /
Rām, Su, 35, 20.1 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ /
Rām, Su, 35, 30.1 maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam /
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 35, 49.1 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ /
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 57.2 rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ //
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 35, 61.1 tau nirāśau madarthe tu śokasaṃtāpakarśitau /
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Su, 36, 55.2 hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ //
Rām, Su, 37, 2.1 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati /
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 28.2 vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 37, 50.1 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā /
Rām, Su, 38, 1.1 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ /
Rām, Su, 38, 10.1 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana /
Rām, Su, 38, 13.2 rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate //
Rām, Su, 38, 16.1 hatvā tu samare krūraṃ rāvaṇaṃ sahabāndhavam /
Rām, Su, 38, 17.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 41, 4.1 sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ /
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 42, 13.2 urasyekena bāṇena daśabhistu stanāntare //
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Su, 44, 36.2 balaṃ tad avaśeṣaṃ tu nāśayāmāsa vānaraḥ //
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 46, 32.1 tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu /
Rām, Su, 46, 49.2 kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Su, 48, 15.2 vimukto 'ham astreṇa rākṣasaistvatipīḍitaḥ //
Rām, Su, 49, 14.1 ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ /
Rām, Su, 49, 14.2 sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam /
Rām, Su, 49, 27.1 na tu dharmopasaṃhāram adharmaphalasaṃhitam /
Rām, Su, 49, 30.2 laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ //
Rām, Su, 49, 31.2 utsādanam amitrāṇāṃ sītā yaistu pradharṣitā //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Su, 51, 12.2 kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam //
Rām, Su, 53, 4.1 yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī /
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 54, 1.1 tatastu śiṃśapāmūle jānakīṃ paryavasthitām /
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Su, 55, 23.1 hanūmāṃstu gurūn vṛddhāñ jāmbavatpramukhāṃstadā /
Rām, Su, 55, 31.1 apare tu hanūmantaṃ vānarā vāraṇopamam /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Su, 56, 27.1 evam uktā mayā sā tu surasā kāmarūpiṇī /
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Su, 56, 34.2 so 'haṃ vigatavegastu diśo daśa vilokayan /
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam //
Rām, Su, 56, 46.1 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām /
Rām, Su, 56, 47.1 tataḥ sītām apaśyaṃstu rāvaṇasya niveśane /
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 56, 76.2 ikṣvākukulavaṃśastu tato mama puraskṛtaḥ //
Rām, Su, 56, 77.1 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 103.1 tacchrutvā rākṣasendrastu mantriputrān mahābalān /
Rām, Su, 56, 106.1 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam /
Rām, Su, 56, 110.1 brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ /
Rām, Su, 56, 120.1 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tviha /
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Su, 58, 5.1 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram /
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 58, 22.2 yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim //
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 61, 3.1 sa tu viśvāsitastena sugrīveṇa mahātmanā /
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Su, 61, 11.1 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham /
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 61, 25.2 śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 10.2 prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam //
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 62, 22.1 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata /
Rām, Su, 62, 28.2 bhavet tu dīnavadano bhrāntaviplutamānasaḥ //
Rām, Su, 63, 4.2 vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt //
Rām, Su, 63, 7.1 śrutvā tu vacanaṃ teṣāṃ hanūmānmārutātmajaḥ /
Rām, Su, 64, 2.1 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ /
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 65, 7.1 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare /
Rām, Su, 65, 8.1 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram /
Rām, Su, 65, 13.2 tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha //
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Su, 65, 29.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 7.1 ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 1, 11.1 idaṃ tu mama dīnasya mano bhūyaḥ prakarṣati /
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 2, 1.1 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 2, 5.1 samudraṃ laṅghayitvā tu mahānakrasamākulam /
Rām, Yu, 2, 13.2 yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā /
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 3, 17.1 ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ /
Rām, Yu, 3, 29.1 yena kena tu mārgeṇa tarāma varuṇālayam /
Rām, Yu, 3, 32.2 muhūrtena tu yuktena prasthānam abhirocaya //
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 4, 61.1 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ /
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 5, 3.1 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 6, 6.2 teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham //
Rām, Yu, 9, 10.1 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam /
Rām, Yu, 9, 11.1 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim /
Rām, Yu, 9, 14.1 kharo yadyativṛttastu rāmeṇa nihato raṇe /
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Rām, Yu, 10, 5.2 pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ //
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Yu, 10, 16.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Yu, 11, 4.1 cintayitvā muhūrtaṃ tu vānarāṃstān uvāca ha /
Rām, Yu, 11, 16.1 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ /
Rām, Yu, 11, 21.1 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ /
Rām, Yu, 11, 22.1 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ /
Rām, Yu, 11, 32.2 guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 11, 38.1 tato maindastu samprekṣya nayāpanayakovidaḥ /
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 11, 59.1 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 12, 19.1 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam /
Rām, Yu, 12, 19.2 dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye //
Rām, Yu, 12, 22.1 tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ /
Rām, Yu, 13, 2.1 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 13, 9.1 evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 13, 10.1 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ /
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 16, 23.1 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara /
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 17, 16.1 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca /
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 17, 35.1 yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan /
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 18, 11.1 yavīyān asya tu bhrātā paśyainaṃ parvatopamam /
Rām, Yu, 18, 11.2 bhrātrā samāno rūpeṇa viśiṣṭastu parākrame //
Rām, Yu, 18, 16.1 yaṃ tvenam abhisaṃrabdhaṃ plavamānam iva sthitam /
Rām, Yu, 18, 41.2 na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ //
Rām, Yu, 19, 9.1 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram /
Rām, Yu, 19, 13.2 triyojanasahasraṃ tu adhvānam avatīrya hi //
Rām, Yu, 19, 26.1 yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati /
Rām, Yu, 19, 28.1 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam /
Rām, Yu, 20, 1.1 śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān /
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 20, 22.1 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ /
Rām, Yu, 20, 23.1 vānarair arditāste tu vikrāntair laghuvikramaiḥ /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 22, 28.2 kumudastu mahātejā niṣkūjan sāyakair hataḥ //
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 22, 32.2 ṛkṣā vṛkṣān upārūḍhā vānaraistu vimiśritāḥ //
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 6.1 evam uktvā tu vaidehī vepamānā tapasvinī /
Rām, Yu, 23, 6.2 jagāma jagatīṃ bālā chinnā tu kadalī yathā //
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 38.1 antardhānaṃ tu tacchīrṣaṃ tacca kārmukam uttamam /
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 25, 17.1 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm /
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 25, 28.1 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ /
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 27, 12.1 yadi tāvat samudre tu setur baddho yadṛcchayā /
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 27, 16.1 rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca /
Rām, Yu, 27, 20.1 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam /
Rām, Yu, 28, 12.2 rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ //
Rām, Yu, 28, 14.1 virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā /
Rām, Yu, 28, 20.1 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata /
Rām, Yu, 28, 25.1 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ /
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Rām, Yu, 29, 13.1 te tvadīrgheṇa kālena girim āruhya sarvataḥ /
Rām, Yu, 30, 14.1 anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ /
Rām, Yu, 30, 18.1 śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 14.1 avatīrya tu dharmātmā tasmācchailāt sa rāghavaḥ /
Rām, Yu, 31, 15.1 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat /
Rām, Yu, 31, 20.1 tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau /
Rām, Yu, 31, 23.1 laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 31, 32.1 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ /
Rām, Yu, 31, 33.1 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ /
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 31, 34.1 paścimena tu rāmasya sugrīvaḥ sahajāmbavān /
Rām, Yu, 31, 35.1 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ /
Rām, Yu, 31, 53.3 daṇḍaṃ dhārayamāṇastu laṅkādvāre vyavasthitaḥ //
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 31, 79.1 rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt /
Rām, Yu, 31, 80.1 rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ /
Rām, Yu, 31, 81.1 suṣeṇastu mahāvīryo girikūṭopamo hariḥ /
Rām, Yu, 32, 2.1 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ /
Rām, Yu, 32, 17.1 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ /
Rām, Yu, 32, 23.1 saṃnaddhastu mahāvīryo gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 33, 10.1 vānarendrastu sugrīvaḥ praghasena samāgataḥ /
Rām, Yu, 33, 12.1 vajramuṣṭistu maindena dvividenāśaniprabhaḥ /
Rām, Yu, 33, 20.1 saṃpātistu tribhir bāṇaiḥ prajaṅghena samāhataḥ /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 33, 27.1 teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ /
Rām, Yu, 33, 28.1 vajramuṣṭistu maindena muṣṭinā nihato raṇe /
Rām, Yu, 33, 30.1 dvividaṃ vānarendraṃ tu drumayodhinam āhave /
Rām, Yu, 33, 32.1 nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham /
Rām, Yu, 33, 35.1 vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 33, 37.1 lāghavena tu saṃyukto vidyunmālī niśācaraḥ /
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 34, 22.1 ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ /
Rām, Yu, 34, 27.1 aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ /
Rām, Yu, 34, 28.1 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ /
Rām, Yu, 35, 8.1 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau /
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 36, 9.1 taṃ tu māyāpraticchannaṃ māyayaiva vibhīṣaṇaḥ /
Rām, Yu, 36, 11.1 indrajit tvātmanaḥ karma tau śayānau samīkṣya ca /
Rām, Yu, 36, 17.1 evam uktvā tu tān sarvān rākṣasān paripārśvagān /
Rām, Yu, 36, 20.1 evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ /
Rām, Yu, 36, 22.1 niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau /
Rām, Yu, 36, 23.1 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ /
Rām, Yu, 36, 33.2 labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ //
Rām, Yu, 36, 37.1 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum /
Rām, Yu, 36, 38.1 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ /
Rām, Yu, 36, 39.1 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ /
Rām, Yu, 37, 1.1 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje /
Rām, Yu, 37, 13.1 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām /
Rām, Yu, 37, 16.1 vimānenāpi sītā tu gatvā trijaṭayā saha /
Rām, Yu, 37, 16.2 dadarśa vānarāṇāṃ tu sarvaṃ sainyaṃ nipātitam //
Rām, Yu, 38, 34.1 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā /
Rām, Yu, 38, 35.1 vimānaṃ puṣpakaṃ tat tu saṃnivartya manojavam /
Rām, Yu, 39, 7.1 parityakṣyāmyahaṃ prāṇān vānarāṇāṃ tu paśyatām /
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 39, 32.2 vānarā dudruvuḥ sarve manyamānāstu rāvaṇim //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 40, 13.1 vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiścitam /
Rām, Yu, 40, 23.1 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasam /
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 40, 30.1 harayastu vijānanti pārvatī te mahauṣadhī /
Rām, Yu, 40, 51.1 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ /
Rām, Yu, 40, 57.1 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ /
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 41, 5.1 tau tu baddhau śaraistīkṣṇair bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 6.1 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 41, 20.1 evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā /
Rām, Yu, 41, 26.1 rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ /
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 41, 34.1 sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān /
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 42, 15.1 anye tu paramakruddhā rākṣasā bhīmavikramāḥ /
Rām, Yu, 42, 17.1 sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ /
Rām, Yu, 42, 24.1 dhūmrākṣastu dhanuṣpāṇir vānarān raṇamūrdhani /
Rām, Yu, 42, 29.1 sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ /
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 42, 33.2 pātayāmāsa dhūmrākṣo mastake tu hanūmataḥ //
Rām, Yu, 42, 37.1 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya /
Rām, Yu, 43, 21.1 tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ /
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 43, 27.1 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe /
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 44, 2.2 dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt //
Rām, Yu, 44, 11.1 akampanastu śailābhaṃ hanūmantam avasthitam /
Rām, Yu, 44, 15.1 ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ /
Rām, Yu, 44, 18.1 akampanastu tad dṛṣṭvā giriśṛṅgaṃ samudyatam /
Rām, Yu, 44, 27.1 sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ /
Rām, Yu, 45, 2.1 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca /
Rām, Yu, 45, 2.1 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca /
Rām, Yu, 45, 4.1 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 45, 12.1 rāvaṇenaivam uktastu prahasto vāhinīpatiḥ /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 45, 17.1 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ /
Rām, Yu, 45, 18.1 madbāṇāśanivegena hatānāṃ tu raṇājire /
Rām, Yu, 45, 22.1 srajaśca vividhākārā jagṛhustvabhimantritāḥ /
Rām, Yu, 45, 39.1 prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam /
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 46, 17.2 rākṣasaṃ kṣiprahastastu samunnatam apothayat //
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 23.1 vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 36.1 vidhanus tu kṛtastena prahasto vāhinīpatiḥ /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 13.1 tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ /
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 42.2 tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 63.1 rāvaṇenaivam uktastu mārutir vākyam abravīt /
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 47, 64.1 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase /
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 47, 104.1 śaktyā brāhmyā tu saumitristāḍitastu stanāntare /
Rām, Yu, 47, 104.1 śaktyā brāhmyā tu saumitristāḍitastu stanāntare /
Rām, Yu, 47, 116.2 rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat //
Rām, Yu, 48, 9.2 brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām //
Rām, Yu, 48, 12.2 taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 16.2 te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ //
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 48, 36.1 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan /
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 48, 76.1 rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān /
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 48, 79.1 kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam /
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Rām, Yu, 49, 27.1 ekenāhnā tvasau vīraścaran bhūmiṃ bubhukṣitaḥ /
Rām, Yu, 50, 1.1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ /
Rām, Yu, 50, 11.2 īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt //
Rām, Yu, 51, 21.1 tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam /
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 9.2 karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ //
Rām, Yu, 52, 11.1 ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā /
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 52, 19.1 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ /
Rām, Yu, 53, 1.1 sa tathoktastu nirbhartsya kumbhakarṇo mahodaram /
Rām, Yu, 53, 3.2 paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā //
Rām, Yu, 53, 4.2 adarśayitvā śūrāstu karma kurvanti duṣkaram //
Rām, Yu, 53, 10.1 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ /
Rām, Yu, 53, 38.1 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ /
Rām, Yu, 53, 45.2 niryayau kumbhakarṇastu kṛtāntabalacoditaḥ //
Rām, Yu, 54, 3.1 tāṃstu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 54, 7.1 kṛcchreṇa tu samāśvāsya saṃgamya ca tatastataḥ /
Rām, Yu, 54, 8.1 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ /
Rām, Yu, 54, 11.1 lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ /
Rām, Yu, 54, 13.1 vadhyamānāstu te vīrā rākṣasena balīyasā /
Rām, Yu, 54, 18.2 dārā hyapahasiṣyanti sa vai ghātastu jīvatām //
Rām, Yu, 54, 21.1 bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ /
Rām, Yu, 54, 28.1 dravamāṇāstu te vīrā aṅgadena valīmukhāḥ /
Rām, Yu, 55, 9.1 tāni parvataśṛṅgāṇi śūlena tu bibheda ha /
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 55, 19.2 ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje //
Rām, Yu, 55, 20.1 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ /
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 55, 24.1 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ /
Rām, Yu, 55, 33.1 tataste vadhyamānāstu hatayūthā vināyakāḥ /
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 61.1 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ /
Rām, Yu, 55, 63.1 ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 89.1 kumbhakarṇastu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ /
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 58, 30.1 hanūmāṃstu samutpatya hayāṃstriśirasastadā /
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 10.2 vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha //
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 59, 89.1 tato 'tikāyaḥ saṃkruddhastvastram aiṣīkam utsṛjat /
Rām, Yu, 59, 91.2 vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ //
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 60, 3.1 tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam /
Rām, Yu, 60, 15.1 tatastvindrajitā laṅkā sūryapratimatejasā /
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Rām, Yu, 60, 20.1 tatastu hutabhoktāraṃ hutabhuksadṛśaprabhaḥ /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 5.1 brāhmam astraṃ tadā dhīmānmānayitvā tu mārutiḥ /
Rām, Yu, 61, 22.1 tasmiñ jīvati vīre tu hatam apyahataṃ balam /
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Yu, 61, 58.1 mahauṣadhyastu tāḥ sarvāstasmin parvatasattame /
Rām, Yu, 61, 64.1 sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu /
Rām, Yu, 61, 68.1 tato harir gandhavahātmajastu tam oṣadhīśailam udagravīryaḥ /
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 39.1 tatastu coditāstena rākṣasā jvalitāyudhāḥ /
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 10.1 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ /
Rām, Yu, 63, 12.1 sa tu tena prahāreṇa maindo vānarayūthapaḥ /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 24.1 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam /
Rām, Yu, 63, 27.1 samīkṣyāpatatastāṃstu vānarendrān mahābalān /
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 63, 40.2 kumbhakarṇastu vīryeṇa sahate ca surāsurān //
Rām, Yu, 64, 11.2 hanūmaṃstu vivṛtyorastasthau pramukhato balī //
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 64, 18.1 sa tu tena prahāreṇa nikumbho vicacāla ha /
Rām, Yu, 65, 2.1 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 66, 31.2 bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ //
Rām, Yu, 67, 11.1 sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ /
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 67, 21.1 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau /
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 67, 36.1 lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 68, 1.1 vijñāya tu manastasya rāghavasya mahātmanaḥ /
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 68, 4.1 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau /
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 7.1 taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ /
Rām, Yu, 68, 11.1 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca /
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 69, 7.1 sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ /
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 69, 23.1 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ /
Rām, Yu, 69, 24.1 yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā /
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 71, 1.1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale /
Rām, Yu, 71, 8.1 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ /
Rām, Yu, 71, 10.1 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ /
Rām, Yu, 71, 13.1 vānarānmohayitvā tu pratiyātaḥ sa rākṣasaḥ /
Rām, Yu, 72, 7.1 bhūyastu mama vijñāpyaṃ tacchṛṇuṣva mahāyaśaḥ /
Rām, Yu, 72, 18.1 rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ /
Rām, Yu, 72, 29.1 vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ /
Rām, Yu, 73, 13.1 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam /
Rām, Yu, 73, 16.1 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam /
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 73, 32.1 yastu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 74, 1.1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ /
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 75, 18.1 indrajit tvātmanaḥ karma prasamīkṣyādhigamya ca /
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 76, 19.1 tasya bāṇaistu vidhvastaṃ kavacaṃ hemabhūṣitam /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 77, 1.1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau /
Rām, Yu, 77, 5.1 rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ /
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 78, 35.1 hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ /
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 79, 5.1 rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā /
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 80, 39.1 maithilī rakṣyamāṇā tu rākṣasībhir aninditā /
Rām, Yu, 80, 46.1 manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati /
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 81, 24.1 te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 31.1 pīḍyamānāstu balinā varadānena rakṣasā /
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 83, 2.1 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ /
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 22.1 balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhād gṛhāt /
Rām, Yu, 83, 29.1 te tu hṛṣṭā vinardanto bhindata iva medinīm /
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 84, 1.1 tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ /
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 84, 27.1 tatastu saṃkruddhataraḥ sugrīvo vānareśvaraḥ /
Rām, Yu, 84, 32.1 tathā tu tau saṃyati samprayuktau tarasvinau vānararākṣasānām /
Rām, Yu, 85, 3.1 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ /
Rām, Yu, 85, 12.1 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ /
Rām, Yu, 85, 13.2 āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan /
Rām, Yu, 85, 24.1 tau tu roṣaparītāṅgau nardantāvabhyadhāvatām /
Rām, Yu, 85, 26.1 sa tu śūro mahāvego vīryaślāghī mahodaraḥ /
Rām, Yu, 86, 1.1 mahodare tu nihate mahāpārśvo mahābalaḥ /
Rām, Yu, 86, 7.1 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ /
Rām, Yu, 86, 8.1 sarkṣarājastu tejasvī nīlāñjanacayopamaḥ /
Rām, Yu, 86, 10.1 muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ /
Rām, Yu, 86, 15.1 sa tu kṣipto balavatā parighastasya rakṣasaḥ /
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 87, 1.1 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau /
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 87, 31.1 tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ /
Rām, Yu, 88, 1.1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 88, 10.1 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 12.2 rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ //
Rām, Yu, 88, 14.2 dhvajaṃ manuṣyaśīrṣaṃ tu tasya cicheda naikadhā //
Rām, Yu, 89, 13.1 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ /
Rām, Yu, 89, 20.2 utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ //
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 90, 1.1 lakṣmaṇena tu tadvākyam uktaṃ śrutvā sa rāghavaḥ /
Rām, Yu, 90, 2.1 daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ /
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 32.1 nirasyamāno rāmastu daśagrīveṇa rakṣasā /
Rām, Yu, 92, 1.1 sa tu tena tadā krodhāt kākutsthenārdito raṇe /
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 92, 18.2 bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ //
Rām, Yu, 92, 30.1 sūtastu rathanetāsya tadavasthaṃ nirīkṣya tam /
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 93, 12.1 mayā tu hitakāmena yaśaśca parirakṣatā /
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 95, 6.1 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau /
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 96, 1.1 tau tathā yudhyamānau tu samare rāmarāvaṇau /
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Yu, 96, 6.1 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe /
Rām, Yu, 96, 12.1 mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ /
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 96, 26.2 krauñcāraṇye virādhastu kabandho daṇḍakāvane //
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 97, 32.1 tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā /
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 98, 18.1 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām /
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Yu, 99, 23.2 strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate //
Rām, Yu, 99, 36.2 avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara //
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Rām, Yu, 100, 6.1 tasmiṃstu divam ārūḍhe surasārathisattame /
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 101, 2.1 praviśya tu mahātejā rāvaṇasya niveśanam /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Yu, 101, 35.2 samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 102, 33.1 lajjayā tvavalīyantī sveṣu gātreṣu maithilī /
Rām, Yu, 103, 1.1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm /
Rām, Yu, 103, 11.1 paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata /
Rām, Yu, 103, 16.1 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ /
Rām, Yu, 104, 1.1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam /
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //
Rām, Yu, 104, 9.1 madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate /
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Rām, Yu, 106, 14.1 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ /
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 108, 9.1 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ /
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 5.1 sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ /
Rām, Yu, 109, 8.1 evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 109, 17.2 taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ //
Rām, Yu, 110, 1.1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam /
Rām, Yu, 110, 2.1 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ /
Rām, Yu, 110, 8.1 evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ /
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 111, 1.1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam /
Rām, Yu, 111, 9.1 etat tu dṛśyate tīrthaṃ samudrasya varānane /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 112, 7.1 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya /
Rām, Yu, 113, 1.1 ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ /
Rām, Yu, 113, 5.1 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram /
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Yu, 114, 9.2 tvayi pratiprayāte tu yad vṛttaṃ tannibodha me //
Rām, Yu, 114, 21.1 atha saumya daśagrīvo mṛgaṃ yāte tu rāghave /
Rām, Yu, 114, 23.1 tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani /
Rām, Yu, 114, 31.2 rāmāya pratijānīte rājaputryāstu mārgaṇam //
Rām, Yu, 114, 34.1 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān /
Rām, Yu, 114, 39.1 śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam /
Rām, Yu, 114, 42.1 prahastam avadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ /
Rām, Yu, 114, 42.2 lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam //
Rām, Yu, 114, 44.1 sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ /
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 6.2 tato 'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ //
Rām, Yu, 115, 7.1 samucchritapatākāstu rathyāḥ puravarottame /
Rām, Yu, 115, 12.1 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Utt, 1, 9.1 śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān /
Rām, Utt, 1, 10.1 dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ /
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 1, 23.1 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 2, 9.2 nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ //
Rām, Utt, 2, 11.1 tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 2, 12.1 tṛṇabindostu rājarṣestanayā na śṛṇoti tat /
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 2, 14.1 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam /
Rām, Utt, 2, 15.1 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ /
Rām, Utt, 2, 16.1 tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇabindur athābravīt /
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 17.1 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam /
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 19.2 rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā //
Rām, Utt, 2, 20.1 tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ /
Rām, Utt, 2, 21.1 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 24.1 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā /
Rām, Utt, 2, 25.1 dattvā tu sa gato rājā svam āśramapadaṃ tadā /
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 2, 29.1 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ /
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 10.1 sa tu varṣasahasrāṇi tapastaptvā mahāvane /
Rām, Utt, 3, 10.2 pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata //
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 3, 23.1 evam uktastu putreṇa viśravā munipuṃgavaḥ /
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 3, 28.1 nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā /
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 8.1 rāghavasya tu tacchrutvā saṃskārālaṃkṛtaṃ vacaḥ /
Rām, Utt, 4, 11.1 prajāpatistu tānyāha sattvāni prahasann iva /
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 4, 23.1 kenacit tvatha kālena rāma sālakaṭaṃkaṭā /
Rām, Utt, 4, 25.1 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 5, 5.1 devavatyāṃ sukeśastu janayāmāsa rāghava /
Rām, Utt, 5, 8.1 varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat /
Rām, Utt, 5, 30.1 kṛtadārāstu te rāma sukeśatanayāḥ prabho /
Rām, Utt, 5, 37.1 mālestu vasudā nāma gandharvī rūpaśālinī /
Rām, Utt, 5, 40.1 tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ /
Rām, Utt, 6, 2.1 te sametya tu kāmāriṃ tripurāriṃ trilocanam /
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 15.1 sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana /
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 50.1 mālyavantaṃ tu te sarve mālyavantam ivācalam /
Rām, Utt, 6, 52.1 rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ /
Rām, Utt, 7, 1.1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ /
Rām, Utt, 7, 26.2 cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ //
Rām, Utt, 7, 33.1 virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ /
Rām, Utt, 7, 42.1 garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ /
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 8, 15.1 tathaiva raṇaraktastu muṣṭinā vāsavānujam /
Rām, Utt, 9, 1.1 kasyacit tvatha kālasya sumālī nāma rākṣasaḥ /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 9, 19.1 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 9, 26.1 tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ /
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 9, 29.1 kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān /
Rām, Utt, 9, 30.1 vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ /
Rām, Utt, 10, 1.2 kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ //
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 10, 6.1 vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ /
Rām, Utt, 10, 10.1 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ /
Rām, Utt, 10, 10.2 pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ //
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 23.1 evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ /
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 10, 31.1 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama /
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 10, 37.1 prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm /
Rām, Utt, 10, 39.1 kumbhakarṇastu tad vākyaṃ śrutvā vacanam abravīt /
Rām, Utt, 10, 41.1 kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ /
Rām, Utt, 11, 1.1 sumālī varalabdhāṃstu jñātvā tān vai niśācarān /
Rām, Utt, 11, 14.2 ditistvajanayad daityān kaśyapasyātmasaṃbhavān //
Rām, Utt, 11, 16.1 nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā /
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 11, 20.1 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ /
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 38.1 prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 12, 1.1 rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 20.2 gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat //
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 12, 24.1 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ /
Rām, Utt, 13, 8.1 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ /
Rām, Utt, 13, 11.1 tathāvṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ /
Rām, Utt, 13, 12.1 saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā /
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 13, 35.2 maheśvarasakhitvaṃ tu mūḍha śrāvayase kila //
Rām, Utt, 13, 36.2 tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ //
Rām, Utt, 13, 38.1 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān /
Rām, Utt, 14, 4.1 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu /
Rām, Utt, 14, 5.1 gatvā tu sarvam ācakhyur bhrātustasya viniścayam /
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 14, 14.1 taistu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ /
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 14, 24.1 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat /
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 16, 1.2 mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ //
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 11.1 pitustu mama jāmātā viṣṇuḥ kila surottamaḥ /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 18, 1.1 praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ /
Rām, Utt, 18, 2.2 uśīrabījam āsādya dadarśa sa tu rākṣasaḥ //
Rām, Utt, 18, 4.1 dṛṣṭvā devāstu tad rakṣo varadānena durjayam /
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 18, 26.1 ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ /
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 27.1 varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam /
Rām, Utt, 19, 2.2 abravīd rākṣasendrastu yuddhaṃ me dīyatām iti //
Rām, Utt, 19, 4.1 tatastu bahavaḥ prājñāḥ pārthivā dharmaniścayāḥ /
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 19, 21.2 kāleneha vipanno 'haṃ hetubhūtastu me bhavān //
Rām, Utt, 19, 22.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye /
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 20, 16.1 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ /
Rām, Utt, 20, 21.1 nāradastu mahātejā muhūrtaṃ dhyānam āsthitaḥ /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 21, 10.1 sa tvapaśyanmahābāhur daśagrīvastatastataḥ /
Rām, Utt, 21, 11.1 tatastān vadhyamānāṃstu karmabhir duṣkṛtaiḥ svakaiḥ /
Rām, Utt, 21, 17.1 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ /
Rām, Utt, 21, 19.1 amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ /
Rām, Utt, 21, 22.1 tāṃstu sarvān samākṣipya tad astram apahatya ca /
Rām, Utt, 21, 27.1 jvālāmālī sa tu śaraḥ kravyādānugato raṇe /
Rām, Utt, 21, 28.1 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu /
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 2.1 sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ /
Rām, Utt, 22, 7.1 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam /
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /
Rām, Utt, 22, 10.1 sa tu rāvaṇam āsādya visṛjañśaktitomarān /
Rām, Utt, 22, 11.1 rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha /
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 22, 42.1 daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ /
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 23, 1.1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam /
Rām, Utt, 23, 1.2 rāvaṇastu jayaślāghī svasahāyān dadarśa ha //
Rām, Utt, 23, 4.1 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām /
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 23, 7.1 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Utt, 23, 9.1 nivātakavacānāṃ tu nivārya raṇakarma tat /
Rām, Utt, 23, 14.1 sa tūpadhārya māyānāṃ śatam ekonam ātmavān /
Rām, Utt, 23, 19.2 pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām /
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 23, 26.1 amātyaistu mahāvīryair daśagrīvasya rakṣasaḥ /
Rām, Utt, 23, 28.1 mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake /
Rām, Utt, 23, 34.1 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ /
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 23, 39.1 atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ //
Rām, Utt, 23, 44.2 ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ //
Rām, Utt, 23, 45.1 rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ /
Rām, Utt, 23, 46.1 āgatastu pathā yena tenaiva vinivṛtya saḥ /
Rām, Utt, 24, 14.2 idaṃ tv asadṛśaṃ karma paradārābhimarśanam //
Rām, Utt, 24, 16.1 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ /
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 25, 1.1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat /
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 25, 9.1 māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe /
Rām, Utt, 25, 18.1 vibhīṣaṇastu tā nārīr dṛṣṭvā śokasamākulāḥ /
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 22.1 vibhīṣaṇastu saṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 34.1 indrajit tvagrataḥ sainyaṃ sainikān parigṛhya ca /
Rām, Utt, 25, 35.1 vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat /
Rām, Utt, 25, 35.2 te tu sarve mahābhāgā yayur madhupuraṃ prati //
Rām, Utt, 25, 38.1 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ /
Rām, Utt, 25, 43.1 rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām /
Rām, Utt, 26, 1.1 sa tu tatra daśagrīvaḥ saha sainyena vīryavān /
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 26, 40.1 evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ /
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 26, 44.2 mūrdhā tu saptadhā tasya śakalībhavitā tadā //
Rām, Utt, 26, 47.1 śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam /
Rām, Utt, 27, 3.1 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ /
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 6.1 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati /
Rām, Utt, 27, 15.1 sarvathā tu mahat karma kariṣyati balotkaṭaḥ /
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 27, 30.1 surāstu rākṣasān ghorānmahāvīryān svatejasā /
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 10.1 tato mātaliputre tu gomukhe rākṣasātmajaḥ /
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Rām, Utt, 28, 19.1 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam /
Rām, Utt, 28, 20.1 rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ /
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 28, 31.1 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha /
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 28, 38.2 devaistu śastrasaṃviddhā mamrire ca niśācarāḥ //
Rām, Utt, 29, 2.1 tatastu devasainyena rākṣasānāṃ mahad balam /
Rām, Utt, 29, 3.1 tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ /
Rām, Utt, 29, 5.1 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe /
Rām, Utt, 29, 18.2 dakṣiṇena tu pārśvena praviveśa śatakratuḥ //
Rām, Utt, 29, 23.1 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā /
Rām, Utt, 29, 27.1 sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata /
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 29, 32.1 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim /
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 30, 9.1 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ /
Rām, Utt, 30, 12.1 tasmiṃśced asamāpte tu japyahome vibhāvasoḥ /
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 30, 21.1 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha /
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 30, 23.1 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ /
Rām, Utt, 30, 25.2 āsannirāśā devāstu gautame dattayā tayā //
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 30.1 ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ /
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 31, 9.1 rāvaṇo rākṣasendrastu tasyāmātyān apṛcchata /
Rām, Utt, 31, 10.1 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu /
Rām, Utt, 31, 32.1 rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ /
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 31, 34.2 uttīrya puṣpāṇyājahrur balyarthaṃ rāvaṇasya tu //
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Rām, Utt, 32, 4.1 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam /
Rām, Utt, 32, 8.1 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā /
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 32, 9.2 vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu //
Rām, Utt, 32, 12.1 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau /
Rām, Utt, 32, 13.1 ardhayojanamātraṃ tu gatvā tau tu niśācarau /
Rām, Utt, 32, 13.1 ardhayojanamātraṃ tu gatvā tau tu niśācarau /
Rām, Utt, 32, 22.2 saṃvṛto rākṣasendrastu tatrāgād yatra so 'rjunaḥ //
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 32, 31.1 tataste rāvaṇāmātyair amātyāḥ pārthivasya tu /
Rām, Utt, 32, 35.1 rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ /
Rām, Utt, 32, 36.1 arjunāya tu tat karma rāvaṇasya samantriṇaḥ /
Rām, Utt, 32, 38.1 krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ /
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Rām, Utt, 32, 55.1 arjunasya gadā sā tu pātyamānāhitorasi /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 32, 66.1 prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam /
Rām, Utt, 32, 67.1 naktaṃcarāṇāṃ vegastu teṣām āpatatāṃ babhau /
Rām, Utt, 32, 71.1 rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā /
Rām, Utt, 33, 1.1 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham /
Rām, Utt, 33, 10.2 adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam //
Rām, Utt, 33, 21.1 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt /
Rām, Utt, 34, 1.1 arjunena vimuktastu rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 34, 10.1 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 34, 19.1 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam /
Rām, Utt, 34, 21.1 sa taṃ pīḍayamānastu vitudantaṃ nakhair muhuḥ /
Rām, Utt, 34, 27.1 sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ /
Rām, Utt, 34, 32.1 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ /
Rām, Utt, 34, 33.1 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ /
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 35, 25.1 etasmin plavamāne tu śiśubhāve hanūmati /
Rām, Utt, 35, 26.2 yathāyaṃ vāyuputrastu kramate 'mbaram uttamam //
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 35, 35.1 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ /
Rām, Utt, 35, 42.1 indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ /
Rām, Utt, 35, 46.1 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ /
Rām, Utt, 35, 48.1 tasmiṃstu patite bāle vajratāḍanavihvale /
Rām, Utt, 35, 57.1 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ /
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Rām, Utt, 36, 13.1 mārtāṇḍastvabravīt tatra bhagavāṃstimirāpahaḥ /
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Rām, Utt, 36, 21.1 vinirmitāni devānām āyudhānīha yāni tu /
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 36, 36.2 tatastvṛkṣarajā nāma kāladharmeṇa saṃgataḥ //
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Rām, Utt, 38, 2.1 akṣauhiṇīsahasraiste samavetāstvanekaśaḥ /
Rām, Utt, 39, 1.2 rāghavastu mahātejāḥ sugrīvam idam abravīt //
Rām, Utt, 39, 22.1 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ /
Rām, Utt, 41, 12.1 āsane tu śubhākāre puṣpastabakabhūṣite /
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Rām, Utt, 41, 19.1 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu /
Rām, Utt, 41, 21.1 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām /
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 41, 27.1 evam uktvā tu kākutstho maithilīṃ janakātmajām /
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 8.1 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ /
Rām, Utt, 42, 9.1 evam uktastu bhadreṇa rāghavo vākyam abravīt /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 42, 22.1 sarve tu śirasā bhūmāvabhivādya praṇamya ca /
Rām, Utt, 42, 23.1 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 43, 7.1 bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam /
Rām, Utt, 43, 10.1 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam /
Rām, Utt, 43, 13.1 ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ /
Rām, Utt, 43, 14.1 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā /
Rām, Utt, 44, 10.1 ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate /
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 45, 10.2 saumitristu tathetyuktvā ratham āropya maithilīm /
Rām, Utt, 45, 16.1 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm /
Rām, Utt, 45, 20.1 sā tu sūtasya vacanād āruroha rathottamam /
Rām, Utt, 45, 22.1 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam /
Rām, Utt, 46, 10.1 vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 48, 2.2 sarve nivedayāmāsustasyāstu ruditasvanam //
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 49, 1.1 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 14.1 ṛṣestu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ /
Rām, Utt, 50, 4.3 tau munī tāpasaśreṣṭhau vinītastvabhyavādayat //
Rām, Utt, 50, 10.1 tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu /
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 51, 5.1 rājñastu bhavanadvāri so 'vatīrya narottamaḥ /
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 52, 1.1 tataḥ sumantrastvāgamya rāghavaṃ vākyam abravīt /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 52, 7.1 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ /
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 13.2 bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati //
Rām, Utt, 53, 18.1 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ /
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 54, 11.1 śatrughnastvabravīd vākyaṃ praṇipatya narādhipam /
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 55, 19.1 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati /
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 56, 6.2 suprīto bhṛtyavargastu yatra tiṣṭhati rāghava //
Rām, Utt, 56, 8.2 lavaṇastu madhoḥ putrastathā gaccher aśaṅkitaḥ //
Rām, Utt, 56, 10.1 sa grīṣme vyapayāte tu varṣarātra upasthite /
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 56, 15.1 tathā tāṃstu samājñāpya niryāpya ca mahad balam /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 13.1 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam /
Rām, Utt, 57, 14.1 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ /
Rām, Utt, 57, 17.1 evam uktvā tu taṃ rakṣastatraivāntaradhīyata /
Rām, Utt, 58, 4.1 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ /
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 9.1 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca /
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Rām, Utt, 58, 12.1 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam /
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 59, 15.1 āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ /
Rām, Utt, 59, 19.1 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ /
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Rām, Utt, 59, 23.1 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ /
Rām, Utt, 60, 2.2 nirgatastu purād vīro bhakṣāhārapracoditaḥ //
Rām, Utt, 60, 9.2 tejomayā marīcyastu sarvagātrair viniṣpatan //
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 9.1 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu /
Rām, Utt, 61, 14.1 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam /
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 64, 1.1 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ /
Rām, Utt, 64, 12.2 asadvṛtte tu nṛpatāvakāle mriyate janaḥ //
Rām, Utt, 65, 1.1 tathā tu karuṇaṃ tasya dvijasya paridevitam /
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 14.1 apaśyantastu te sarve viśeṣam adhikaṃ tataḥ /
Rām, Utt, 65, 15.1 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale /
Rām, Utt, 65, 17.1 tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye /
Rām, Utt, 65, 20.1 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye /
Rām, Utt, 66, 1.1 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Rām, Utt, 66, 6.1 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ /
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 68, 6.1 tasmin saraḥsamīpe tu mahad adbhutam āśramam /
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 69, 1.1 śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram /
Rām, Utt, 69, 14.1 pitāmahastu mām āha tavāhāraḥ sudevaja /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 69, 25.1 mayā pratigṛhīte tu tasminn ābharaṇe śubhe /
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 71, 7.1 tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ /
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 72, 12.1 śrutvā tūśanaso vākyaṃ sa āśramāvasatho janaḥ /
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 2.1 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau /
Rām, Utt, 74, 5.1 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ /
Rām, Utt, 74, 8.1 śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 74, 15.1 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 76, 1.1 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ /
Rām, Utt, 76, 2.1 rāghaveṇaivam uktastu sumitrānandavardhanaḥ /
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 77, 8.1 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā /
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 79, 18.1 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram /
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 79, 20.1 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu /
Rām, Utt, 80, 9.1 atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ /
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 81, 14.1 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ /
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 81, 18.2 prasādayanti deveśaṃ yathā syāt puruṣastvilā //
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Rām, Utt, 82, 8.1 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt /
Rām, Utt, 86, 2.1 tasmin gīte tu vijñāya sītāputrau kuśīlavau /
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Rām, Utt, 86, 6.1 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā /
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 88, 1.1 vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata /
Rām, Utt, 88, 5.1 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ /
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Rām, Utt, 89, 7.2 dharme prayatamānasya vyatīyād rāghavasya tu //
Rām, Utt, 90, 1.1 kasyacittvatha kālasya yudhājit kekayo nṛpaḥ /
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 91, 4.1 śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ /
Rām, Utt, 91, 9.3 takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 9.1 candraketostu mallasya mallabhūmyāṃ niveśitā /
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 92, 13.1 lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 93, 7.1 saumitristu tathetyuktvā prāveśayata taṃ munim /
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /
Rām, Utt, 95, 15.1 sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam /
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 96, 10.1 tato dharme vinaṣṭe tu trailokyaṃ sacarācaram /
Rām, Utt, 97, 8.1 śatrughnasya tu gacchantu dūtāstvaritavikramāḥ /
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Rām, Utt, 97, 18.2 rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca //
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //
Rām, Utt, 98, 10.1 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ /
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Rām, Utt, 100, 2.1 atha tasmin muhūrte tu brahmā lokapitāmahaḥ /
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Saundarānanda
SaundĀ, 2, 18.2 nādidāsīd aditsīttu saumukhyāt svaṃ svamarthavat //
SaundĀ, 2, 20.2 āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye //
SaundĀ, 2, 21.1 kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ /
SaundĀ, 2, 63.2 kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja //
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 4, 38.1 tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 4, 43.1 adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam /
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 11.2 anugrahārthaṃ sugatastu tasmai pātraṃ dadau puṣkarapatranetraḥ //
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
SaundĀ, 5, 17.1 ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva /
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
SaundĀ, 6, 38.2 sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca //
SaundĀ, 6, 43.1 atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā /
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 7, 15.2 jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ //
SaundĀ, 8, 25.1 viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ /
SaundĀ, 8, 36.2 kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate //
SaundĀ, 8, 42.2 api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam //
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 11.1 śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama /
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 9, 39.1 yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 15.1 tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām /
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
SaundĀ, 11, 14.1 ekastu mama saṃdehastavāsyāṃ niyame dhṛtau /
SaundĀ, 11, 16.2 durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham //
SaundĀ, 11, 47.1 asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ /
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
SaundĀ, 13, 33.2 kṛṣyate tatra nighnastu capalairindriyairhataḥ //
SaundĀ, 13, 47.1 daurmanasyābhidhānastu pratigho viṣayāśritaḥ /
SaundĀ, 14, 9.2 tasmād duṣyati nāhāro vikalpo 'tra tu vāryate //
SaundĀ, 14, 16.2 na tatsnehena yāvattu mahaughasyottitīrṣayā //
SaundĀ, 14, 17.2 na tatsnehena yāvattu duḥkhaughasya titīrṣayā //
SaundĀ, 14, 32.1 pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu /
SaundĀ, 14, 33.1 dakṣiṇena tu pārśvena sthitayālokasaṃjñayā /
SaundĀ, 14, 38.1 śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā /
SaundĀ, 14, 49.1 anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ /
SaundĀ, 15, 1.1 yatra tatra vivikte tu baddhvā paryaṅkamuttamam /
SaundĀ, 15, 16.2 sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ //
SaundĀ, 15, 21.2 pātrībhāvopaghātāttu parabhaktivipattaye //
SaundĀ, 15, 22.2 na tvevākuśalaṃ saumya vitarkayitumarhasi //
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 16, 35.1 kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām /
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
SaundĀ, 16, 52.2 balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ //
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 61.1 vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 62.1 vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī /
SaundĀ, 16, 64.1 mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ /
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 9.1 ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ /
SaundĀ, 17, 14.2 yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 34.2 doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva //
SaundĀ, 18, 55.1 ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām /
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 2, 2.1 na tu kāryābhāvāt kāraṇābhāvaḥ //
VaiśSū, 2, 1, 18.1 saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam //
VaiśSū, 2, 2, 38.1 dvayostu pravṛttyorabhāvāt //
VaiśSū, 3, 2, 12.1 saṃdigdhastūpacāraḥ //
VaiśSū, 3, 2, 14.0 na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ //
VaiśSū, 4, 2, 3.0 ātmasaṃyogas tvavipratiṣiddho mithaḥ pañcānām //
VaiśSū, 5, 1, 5.0 musalābhighātāttu musalasaṃyogāddhaste karma //
VaiśSū, 5, 2, 26.1 kāraṇaṃ tvasamavāyino guṇāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 7.1 pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ /
Vṛddhayamasmṛti, 1, 15.1 aivaṃ malavisarge tu mūtraśauce tu kathyate /
Vṛddhayamasmṛti, 1, 15.1 aivaṃ malavisarge tu mūtraśauce tu kathyate /
Vṛddhayamasmṛti, 1, 17.1 śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret /
Vṛddhayamasmṛti, 1, 17.2 triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam //
Vṛddhayamasmṛti, 1, 17.2 triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam //
Vṛddhayamasmṛti, 1, 18.2 kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet //
Vṛddhayamasmṛti, 1, 21.2 parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet //
Vṛddhayamasmṛti, 1, 26.2 vaidhekarmaṇi matyājyaṃ pavitraṃ tv anyathātmajet //
Vṛddhayamasmṛti, 1, 34.2 saṃkalpya vidhipūrvaṃ tu tataḥ snātum upakramet //
Yogasūtra
YS, 1, 14.1 sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ //
YS, 2, 50.1 sa tu bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YS, 4, 3.1 nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat //
Śira'upaniṣad
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
ŚvetU, 2, 15.1 yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet /
ŚvetU, 4, 10.1 māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ /
ŚvetU, 4, 10.1 māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ /
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 5, 1.1 dve akṣare brahmapare tv anante vidyāvidye nihite yatra gūḍhe /
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
Abhidharmakośa
AbhidhKo, 1, 10.1 rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ /
AbhidhKo, 1, 13.2 āpastejaśca vāyustu dhātureva tathāpi ca //
AbhidhKo, 1, 15.1 caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ /
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
AbhidhKo, 1, 26.2 caritapratipakṣastu dharmaskandho'nuvarṇitaḥ //
AbhidhKo, 1, 31.2 sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ //
AbhidhKo, 1, 46.2 vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ //
AbhidhKo, 1, 47.1 tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam /
AbhidhKo, 2, 2.2 strītvapuṃstvādhipatyāttu kāyāt strīpuruṣendriye //
AbhidhKo, 2, 7.2 śātā dhyāne tṛtīye tu caitasī sā sukhendriyam //
AbhidhKo, 2, 8.2 daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt //
AbhidhKo, 2, 10.2 daurmanasyācca tattvekaṃ savipākaṃ daśa dvidhā //
AbhidhKo, 2, 13.2 nava bhāvanayā pañca tvaheyānyapi na trayam //
AbhidhKo, 2, 16.1 kramamṛtyau tu catvāri śubhe sarvatra pañca ca /
AbhidhKo, 2, 17.1 ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt /
AbhidhKo, 2, 18.2 saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān //
AbhidhKo, 2, 19.1 aṣṭābhiḥ ekādaśabhis tv ājñājñātendriyānvitaḥ /
AbhidhKo, 5, 18.2 yena yaḥ samprayuktastu sa tasmin saṃprayogataḥ //
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
AbhidhKo, 5, 24.2 ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ //
AbhidhKo, 5, 38.2 upādānāni avidyā tu grāhikā neti miśritā //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 6.0 manastvarūpitvāt prāptumevāśaktam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 8.0 śeṣaṃ tu ghrāṇajihvākāyākhyam /
Agnipurāṇa
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
AgniPur, 3, 5.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
AgniPur, 3, 9.2 tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //
AgniPur, 3, 16.1 rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ /
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 4, 17.2 kārttavīryasya putraistu jamadagnirnipātitaḥ //
AgniPur, 5, 11.2 vīryaśuklāṃ ca janakaḥ sītāṃ kanyāṃ tvayonijām //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 13.1 rājavaṃśastu kaikeyi bharatāt parihāsyate /
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 12.1 māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
AgniPur, 10, 2.2 rāmāyāha daśagrīvo yuddhamekaṃ tu manyate //
AgniPur, 10, 21.1 śarair indrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat /
AgniPur, 12, 9.2 śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ //
AgniPur, 12, 10.1 samarpitāstu devakyā vivāhasamayeritāḥ /
AgniPur, 12, 22.1 indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ /
AgniPur, 12, 30.2 bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //
AgniPur, 12, 47.1 śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān /
AgniPur, 12, 52.1 dvārakāṃ tu gato reme ugrasenādiyādavaiḥ /
AgniPur, 12, 52.2 aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit //
AgniPur, 12, 54.2 putrānutpādayāmāsa tvasaṃkhyātān sa yādavān /
AgniPur, 13, 12.2 dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //
AgniPur, 13, 13.1 tatastu ekacakrāyāṃ brāhmaṇasya niveśane /
AgniPur, 14, 11.1 duryodhane tu śokārte droṇaḥ senāpatistvabhūt /
AgniPur, 14, 11.1 duryodhane tu śokārte droṇaḥ senāpatistvabhūt /
AgniPur, 14, 15.2 duryodhane tu śokārte karṇaḥ senāpatistvabhūt //
AgniPur, 14, 15.2 duryodhane tu śokārte karṇaḥ senāpatistvabhūt //
AgniPur, 14, 17.2 dvitīyāhani karṇastu arjunena nipātitaḥ //
AgniPur, 14, 19.2 gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat //
AgniPur, 14, 19.2 gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat //
AgniPur, 14, 21.1 akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ /
AgniPur, 14, 22.2 śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca //
AgniPur, 15, 1.2 yudhiṣṭhire tu rājyasthe āśramādāśramāntaram /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
AgniPur, 15, 13.1 mahāpathe tu patitā draupadī sahadevakaḥ /
AgniPur, 16, 5.2 sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ //
AgniPur, 17, 5.2 ahaṅkārāttāmasāttu taijasānīndriyāṇi ca //
AgniPur, 18, 3.1 sunītyāṃ tu dhruvaḥ putrastapastepe sa kīrtaye /
AgniPur, 18, 19.1 pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /
AgniPur, 18, 32.1 viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata /
AgniPur, 18, 32.2 maruttvayā marutvanto vasostu vasavo 'bhavan //
AgniPur, 18, 33.1 bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ /
AgniPur, 18, 33.1 bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ /
AgniPur, 18, 34.2 saṃkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ //
AgniPur, 19, 9.1 virocanas tu prāhrādirbalirjajñe virocanāt /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
AgniPur, 19, 12.1 svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /
AgniPur, 19, 12.1 svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
AgniPur, 19, 16.1 vinatāyāḥ sahasraṃ tu sarpāś ca surasābhavāḥ /
AgniPur, 19, 16.2 kādraveyāḥ sahasraṃ tu śeṣavāsukitakṣakāḥ //
AgniPur, 19, 18.2 ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ //
AgniPur, 19, 21.1 chidramanviṣya cendrastu te devā maruto 'bhavan /
AgniPur, 19, 23.1 dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ /
AgniPur, 20, 1.2 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
AgniPur, 20, 2.1 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
AgniPur, 20, 3.2 tiryaksrotāstu yaḥ proktas tairyagyonyastataḥ smṛtaḥ //
AgniPur, 20, 4.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
AgniPur, 20, 4.2 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
AgniPur, 20, 6.2 brahmato nava sargāstu jagato mūlahetavaḥ //
AgniPur, 20, 7.1 khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
AgniPur, 20, 18.2 māyā ca vedanā caiva mithunaṃ tvidametayoḥ //
AgniPur, 248, 19.2 kārmukaṃ gṛhya vāmena bāṇaṃ dakṣiṇakena tu //
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
AgniPur, 248, 21.1 adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ /
AgniPur, 248, 21.1 adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ /
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
AgniPur, 248, 28.1 urasā tūtthito yantā trikoṇavinatasthitaḥ /
AgniPur, 248, 31.1 gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu /
AgniPur, 248, 33.2 muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ //
AgniPur, 248, 34.2 kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā //
AgniPur, 248, 35.1 ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ /
AgniPur, 248, 36.1 jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ /
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
AgniPur, 249, 7.2 dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet //
AgniPur, 249, 14.1 na tu nimnaṃ ca tīkṣṇaṃ ca dṛḍhavedhye prakīrtite /
AgniPur, 249, 15.1 mastakāyanamadhye tu citraduṣkarasaṃjñake /
AgniPur, 250, 7.1 vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret /
AgniPur, 250, 8.1 dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu /
AgniPur, 250, 10.1 yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /
Amarakośa
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 14.2 munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ //
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
AKośa, 1, 42.2 pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ //
AKośa, 1, 46.2 karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā //
AKośa, 1, 46.2 karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā //
AKośa, 1, 54.1 ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā /
AKośa, 1, 54.2 pulomajā śacīndrāṇī nagarī tvamarāvatī //
AKośa, 1, 66.1 śucirappittamaurvastu vāḍabo vaḍabānalaḥ /
AKośa, 1, 68.1 kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ /
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
AKośa, 1, 81.1 asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ /
AKośa, 1, 81.2 kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam //
AKośa, 1, 85.1 viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī /
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
AKośa, 1, 88.1 uttarā dig udīcī syād diśyaṃ tu triṣu digbhave /
AKośa, 1, 93.2 klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām //
AKośa, 1, 94.1 abhyantaraṃ tv antarālaṃ cakravālaṃ tu maṇḍalam /
AKośa, 1, 94.1 abhyantaraṃ tv antarālaṃ cakravālaṃ tu maṇḍalam /
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
AKośa, 1, 100.2 antardhā vyavadhā puṃsi tv antardhir apavāraṇam //
AKośa, 1, 103.2 kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu //
AKośa, 1, 104.2 candrikā kaumudī jyotsnā prasādas tu prasannatā //
AKośa, 1, 106.1 avaśyāyastu nīhārastuṣārastuhinaṃ himam /
AKośa, 1, 110.1 rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā /
AKośa, 1, 114.2 tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ //
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
AKośa, 1, 122.2 pariveṣastuparidhirupasūryakamaṇḍale //
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
AKośa, 1, 134.1 amāvāsyā tv amāvasyā darśaḥ sūryendusaṃgamaḥ /
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
AKośa, 1, 137.2 te tu triṃśadahorātraḥ pakṣaste daśapañca ca //
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 1, 140.1 puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā /
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 1, 148.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
AKośa, 1, 155.1 hetur nā kāraṇaṃ bījaṃ nidānaṃ tv ādikāraṇam /
AKośa, 1, 157.1 prāṇī tu cetano janmī jantujanyuśarīriṇaḥ /
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 1, 158.1 cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ /
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 167.2 tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ //
AKośa, 1, 169.2 samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ //
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 1, 172.1 hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ /
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 1, 176.1 guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati /
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 182.1 smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ /
AKośa, 1, 182.1 smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ /
AKośa, 1, 182.2 samasyā tu samāsārthā kiṃvadantī janaśrutiḥ //
AKośa, 1, 184.2 vivādo vyavahāraḥ syādupanyāsastu vāṅmukham //
AKośa, 1, 186.2 abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ //
AKośa, 1, 187.2 āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā //
AKośa, 1, 189.2 pāruṣyamativādaḥ syād bhartsanaṃ tv apakāragīḥ //
AKośa, 1, 190.2 tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati //
AKośa, 1, 192.2 supralāpaḥ suvacanam apalāpas tu nihnavaḥ //
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
AKośa, 1, 198.1 solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam /
AKośa, 1, 199.1 atha mliṣṭamavispaṣṭaṃ vitathaṃ tv anṛtaṃ vacaḥ /
AKośa, 1, 201.2 svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam //
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
AKośa, 1, 205.2 kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu //
AKośa, 1, 207.1 samanvitalayastvekatālo vīṇā tu vallakī /
AKośa, 1, 207.1 samanvitalayastvekatālo vīṇā tu vallakī /
AKośa, 1, 207.2 tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī //
AKośa, 1, 208.2 vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam //
AKośa, 1, 209.2 mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ //
AKośa, 1, 211.1 vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ /
AKośa, 1, 211.2 kolambakastu kāyo 'syā upanāho nibandhanam //
AKośa, 1, 216.2 janako yuvarājastu kumāro bhartṛdārakaḥ //
AKośa, 1, 217.2 devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī //
AKośa, 1, 218.1 abrahmaṇyam avadhyoktau rājaśyālas tu rāṣṭriyaḥ /
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
AKośa, 1, 220.2 nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike //
AKośa, 1, 224.2 bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu //
AKośa, 1, 228.2 kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā //
AKośa, 1, 229.1 akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣv api /
AKośa, 1, 229.2 vairaṃ virodho vidveṣo manyuśokau tu śuk striyām //
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
AKośa, 1, 240.1 kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam /
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 253.2 samau kañcukanirmokau kṣveḍastu garalaṃ viṣam //
AKośa, 1, 256.1 syān nārakas tu narako nirayo durgatiḥ striyām /
AKośa, 1, 257.1 saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ /
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
AKośa, 1, 258.1 viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā /
AKośa, 1, 268.1 niṣadvarastu jambālaḥ paṅko 'strī śādakardamau /
AKośa, 1, 268.2 jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ //
AKośa, 1, 269.2 uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ //
AKośa, 1, 270.2 sāṃyātrikaḥ potavaṇik karṇadhāras tu nāvikaḥ //
AKośa, 1, 272.1 abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam /
AKośa, 1, 277.1 nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ /
AKośa, 1, 280.1 grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā /
AKośa, 1, 281.1 raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ /
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
AKośa, 1, 285.1 puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā /
AKośa, 1, 286.1 puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam /
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
AKośa, 1, 291.2 revā tu narmadā somodbhavā mekalakanyakā //
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 1, 295.2 saugandhikaṃ tu kalhāraṃ hallakaṃ raktasaṃdhyakam //
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 1, 297.2 jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī //
AKośa, 1, 298.1 kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ /
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
AKośa, 2, 9.2 nīvṛj janapado deśaviṣayau tūpavartanam //
AKośa, 2, 11.1 śādvalaḥ śādaharite sajambāle tu paṅkilaḥ /
AKośa, 2, 14.2 goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam //
AKośa, 2, 18.1 apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe /
AKośa, 2, 20.2 divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ //
AKośa, 2, 21.2 sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //
AKośa, 2, 22.2 āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā //
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 26.2 catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām //
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
AKośa, 2, 28.1 maṭhaś chāttrādinilayo gañjā tu madirāgṛham /
AKośa, 2, 34.2 pracchannamantardvāraṃ syāt pakṣadvāraṃ tu pakṣakam //
AKośa, 2, 35.2 gopānasī tu valabhī chādane vakradāruṇi //
AKośa, 2, 36.1 kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam /
AKośa, 2, 36.2 strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā //
AKośa, 2, 37.1 toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram /
AKośa, 2, 38.2 ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī //
AKośa, 2, 43.1 astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ /
AKośa, 2, 45.1 kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ /
AKośa, 2, 46.2 darī tu kandaro vā strī devakhātabile guhā //
AKośa, 2, 47.1 gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ /
AKośa, 2, 47.2 dantakāstu bahis tiryak pradeśānnirgatā gireḥ //
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
AKośa, 2, 62.1 kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām /
AKośa, 2, 65.2 syādgucchakastu stabakaḥ kuḍmalo mukulo 'striyām //
AKośa, 2, 69.1 vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā /
AKośa, 2, 76.2 āmrātake madhūke tu guḍapuṣpamadhudrumau //
AKośa, 2, 77.2 pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave //
AKośa, 2, 78.1 akṣoṭakandarālau dvāv aṅkoṭe tu nikocakaḥ /
AKośa, 2, 90.2 tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca //
AKośa, 2, 91.1 tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ /
AKośa, 2, 93.2 sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ //
AKośa, 2, 96.1 picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ /
AKośa, 2, 104.1 kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā /
AKośa, 2, 106.2 amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ //
AKośa, 2, 107.2 abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā //
AKośa, 2, 111.2 kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ //
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
AKośa, 2, 119.1 śephālikā tu suvahā nirguṇḍī nīlikā ca sā /
AKośa, 2, 121.2 mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ //
AKośa, 2, 122.1 sahā kumārī taraṇiramlānastu mahāsahā /
AKośa, 2, 123.2 saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe //
AKośa, 2, 125.2 karavīre karīre tu krakaragranthilāv ubhau //
AKośa, 2, 128.2 site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ //
AKośa, 2, 146.2 cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā //
AKośa, 2, 146.2 cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā //
AKośa, 2, 151.2 śuklā haimavatī vaidyamātṛsiṃhyau tu vāśikā //
AKośa, 2, 153.1 ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ /
AKośa, 2, 155.2 balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā //
AKośa, 2, 157.1 tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā /
AKośa, 2, 158.2 vidārī kṣīraśuklekṣugandhā kroṣṭrī tu yā sitā //
AKośa, 2, 162.1 kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi /
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
AKośa, 2, 167.2 godhāpadī tu suvahā musalī tālamūlikā //
AKośa, 2, 171.1 kālānusāryavṛddhāśmapuṣpaśītaśivāni tu /
AKośa, 2, 171.2 śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā //
AKośa, 2, 172.1 gandhinī gajabhakṣyā tu suvahā surabhī rasā /
AKośa, 2, 173.1 agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā /
AKośa, 2, 181.2 marunmālā tu piśunā spṛkkā devī latā laghuḥ //
AKośa, 2, 186.1 juṅgo brāhmī tu matsyākṣī vayaḥsthā somavallarī /
AKośa, 2, 187.1 hayapucchī tu kāmbojī māṣaparṇī mahāsahā /
AKośa, 2, 188.2 elāparṇī tu suvahā rāsnā yuktarasā ca sā //
AKośa, 2, 193.2 ajamodā tūgragandhā brahmadarbhā yavānikā //
AKośa, 2, 195.2 prapunnāḍas tv eḍagajo dadrughnaś cakramardakaḥ //
AKośa, 2, 196.1 padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ /
AKośa, 2, 197.2 punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam //
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
AKośa, 2, 201.1 avākpuṣpī kāravī ca saraṇā tu prasāriṇī /
AKośa, 2, 204.1 kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau /
AKośa, 2, 205.1 citrā gavākṣī goḍumbā viśālā tv indravāruṇī /
AKośa, 2, 205.2 arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā //
AKośa, 2, 206.1 kalambyupodikā strī tu mūlakaṃ hilamocikā /
AKośa, 2, 206.2 vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā //
AKośa, 2, 211.1 naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām /
AKośa, 2, 211.2 ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ //
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
AKośa, 2, 217.1 tṛṇarājāhvayastālo nālikerastu lāṅgalī /
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
AKośa, 2, 220.2 śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ //
AKośa, 2, 226.1 śvāvittu śalyastallomni śalalī śalalaṃ śalam /
AKośa, 2, 226.2 vātapramīr vātamṛgaḥ kokastvīhāmṛgo vṛkaḥ //
AKośa, 2, 231.1 adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ /
AKośa, 2, 232.1 cucundarī gandhamūṣī dīrghadehī tu mūṣikā /
AKośa, 2, 233.2 nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe //
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
AKośa, 2, 235.1 patrī śyena ulūkastu vāyasārātipecakau /
AKośa, 2, 236.1 vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ /
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
AKośa, 2, 240.2 kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ //
AKośa, 2, 242.1 droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ /
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
AKośa, 2, 244.2 haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ //
AKośa, 2, 245.1 rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ /
AKośa, 2, 246.2 haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā //
AKośa, 2, 248.1 pataṅgikā puttikā syāddaṃśastu vanamakṣikā /
AKośa, 2, 252.2 śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake //
AKośa, 2, 259.2 strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam //
AKośa, 2, 261.2 striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam //
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
AKośa, 2, 267.1 viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā /
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 270.2 puraṃdhrī sucaritrā tu satī sādhvī pativratā //
AKośa, 2, 272.1 kanyā kumārī gaurī tu nagnikānāgatārtavā /
AKośa, 2, 273.1 samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī /
AKośa, 2, 273.2 icchāvatī kāmukā syād vṛṣasyantī tu kāmukī //
AKośa, 2, 274.1 kāntārthinī tu yā yāti saṃketaṃ sābhisārikā /
AKośa, 2, 276.2 vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī //
AKośa, 2, 276.2 vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī //
AKośa, 2, 277.2 ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā //
AKośa, 2, 279.1 ācāryānī tu puṃyoge syādaryī kṣatriyī tathā /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 284.1 vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā /
AKośa, 2, 286.2 gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe //
AKośa, 2, 287.2 sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī //
AKośa, 2, 288.2 saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ //
AKośa, 2, 290.2 kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi //
AKośa, 2, 291.2 ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī //
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 293.2 nanāndā tu svasā patyur naptrī pautrī sutātmajā //
AKośa, 2, 294.1 bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam /
AKośa, 2, 294.2 prajāvatī bhrātṛjāyā mātulānī tu mātulī //
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
AKośa, 2, 304.2 syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam //
AKośa, 2, 306.1 bālastu syānmāṇavako vayasthastaruṇo yuvā /
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
AKośa, 2, 310.1 vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ /
AKośa, 2, 310.2 kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ //
AKośa, 2, 312.2 pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite //
AKośa, 2, 315.2 kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ //
AKośa, 2, 316.1 strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān /
AKośa, 2, 316.2 śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā //
AKośa, 2, 317.1 kilāsasidhme kacchvāṃ tu pāma pāmā vicarcikā /
AKośa, 2, 319.1 ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā /
AKośa, 2, 319.2 pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ //
AKośa, 2, 320.2 ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ //
AKośa, 2, 327.1 māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā /
AKośa, 2, 329.1 bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā /
AKośa, 2, 329.2 paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā //
AKośa, 2, 330.2 antraṃ purītadgulmastu plīhā puṃsyatha vasnasā //
AKośa, 2, 331.1 snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime /
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
AKośa, 2, 334.2 śiro'sthani karoṭiḥ strī pārśvāsthani tu parśukā //
AKośa, 2, 337.2 jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām //
AKośa, 2, 338.2 gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ //
AKośa, 2, 339.2 paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ //
AKośa, 2, 340.1 kūpakau tu nitambasthau dvayahīne kakundare /
AKośa, 2, 342.2 cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram //
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 351.2 sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā //
AKośa, 2, 355.1 oṣṭhādharau tu radanacchadau daśanavāsasī /
AKośa, 2, 356.1 radanā daśanā dantā radāstālu tu kākudam /
AKośa, 2, 362.2 śikhā cūḍā keśapāśī vratinastu saṭā jaṭā //
AKośa, 2, 366.2 alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam //
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
AKośa, 2, 387.1 snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam /
AKośa, 2, 392.1 kālāgurvaguru syāttu maṅgalyā malligandhi yat /
AKośa, 2, 396.1 tilaparṇī tu pattrāṅgaṃ rañjanaṃ raktacandanam /
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
AKośa, 2, 400.1 prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat /
AKośa, 2, 401.2 upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat //
AKośa, 2, 406.1 rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ /
AKośa, 2, 411.2 naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ //
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
AKośa, 2, 415.2 anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ //
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
AKośa, 2, 430.2 dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ //
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
AKośa, 2, 433.1 dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam /
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
AKośa, 2, 440.1 prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam /
AKośa, 2, 441.1 varivasyā tu śuśrūṣā paricaryāpyupāsanā /
AKośa, 2, 441.2 vrajyāṭāṭyā paryaṭanaṃ caryā tvīryāpathe sthitiḥ //
AKośa, 2, 442.1 upasparśastvācamanamatha maunamabhāṣaṇam /
AKośa, 2, 444.2 paryāyaścātipātastu syātparyaya upātyayaḥ //
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
AKośa, 2, 448.2 same tu pādagrahaṇamabhivādanamityubhe //
AKośa, 2, 450.2 ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī //
AKośa, 2, 453.1 pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
AKośa, 2, 457.1 kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu /
AKośa, 2, 459.2 madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam //
AKośa, 2, 464.2 parivittistu tajjyāyān vivāhopayamau samau //
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
AKośa, 2, 472.2 rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau //
AKośa, 2, 473.2 bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ //
AKośa, 2, 474.1 antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ /
AKośa, 2, 476.1 udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ /
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
AKośa, 2, 491.1 nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam /
AKośa, 2, 491.2 avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ //
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
AKośa, 2, 494.1 ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 495.2 tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ //
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
AKośa, 2, 499.2 niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam //
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
AKośa, 2, 504.1 kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān /
AKośa, 2, 504.2 avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam //
AKośa, 2, 505.1 apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā /
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
AKośa, 2, 509.2 vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī //
AKośa, 2, 509.2 vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī //
AKośa, 2, 512.1 yayuraśvo 'śvamedhīyo javanastu javādhikaḥ /
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
AKośa, 2, 515.2 gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām //
AKośa, 2, 516.1 kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān /
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
AKośa, 2, 523.1 piṇḍikā nābhir akṣāgrakīlake tu dvayoraṇiḥ /
AKośa, 2, 523.2 rathaguptirvarūtho nā kūbarastu yugandharaḥ //
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
AKośa, 2, 527.2 bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ //
AKośa, 2, 529.2 kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ //
AKośa, 2, 536.1 syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ /
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
AKośa, 2, 555.2 tūṇyāṃ khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ //
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
AKośa, 2, 564.1 syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ /
AKośa, 2, 564.2 saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ //
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe //
AKośa, 2, 573.2 kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā //
AKośa, 2, 575.1 prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam /
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
AKośa, 2, 576.2 abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ //
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
AKośa, 2, 595.1 bījākṛtaṃ tūptakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat /
AKośa, 2, 596.1 dviguṇākṛte tu sarvaṃ pūrvaṃ śambākṛtamapīha /
AKośa, 2, 597.1 kharīvāpas tu khārīka uttamarṇādayas triṣu /
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
AKośa, 2, 602.2 tokmas tu tatra harite kalāyas tu satīnakaḥ //
AKośa, 2, 602.2 tokmas tu tatra harite kalāyas tu satīnakaḥ //
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
AKośa, 2, 604.1 vanamudge sarṣape tu dvau tantubhakadambakau /
AKośa, 2, 604.2 siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau //
AKośa, 2, 605.1 syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ /
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
AKośa, 2, 610.1 ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam /
AKośa, 2, 613.2 samānau rasavatyāṃ tu pākasthānamahānase //
AKośa, 2, 614.1 paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ /
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
AKośa, 2, 621.1 astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā /
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
AKośa, 2, 628.1 sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat /
AKośa, 2, 630.2 kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā //
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
AKośa, 2, 631.2 śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam //
AKośa, 2, 632.2 syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same //
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
AKośa, 2, 639.2 tattu haiyaṅgavīnaṃ yaddhyoghodohodbhavaṃ ghṛtam //
Amaruśataka
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 92.2 dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 4.1 te 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire /
AHS, Sū., 1, 16.1 kaṣāyatiktamadhurāḥ pittam anye tu kurvate /
AHS, Sū., 1, 20.1 rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā /
AHS, Sū., 1, 23.2 jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam //
AHS, Sū., 2, 11.2 ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ //
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 2, 25.2 saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu //
AHS, Sū., 3, 2.1 śiśirādyās tribhis tais tu vidyād ayanam uttaram /
AHS, Sū., 3, 7.1 śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ /
AHS, Sū., 3, 46.2 divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine //
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 22.2 nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati //
AHS, Sū., 4, 24.1 dhārayet tu sadā vegān hitaiṣī pretya ceha ca /
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 5, 2.1 gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ /
AHS, Sū., 5, 9.1 pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā /
AHS, Sū., 5, 21.2 prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam //
AHS, Sū., 5, 26.2 tarpaṇāścyotanair nasyair ahṛdyaṃ tūṣṇam āvikam //
AHS, Sū., 5, 27.2 hastinyāḥ sthairyakṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu //
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 58.2 tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati //
AHS, Sū., 6, 11.1 bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ /
AHS, Sū., 6, 18.2 varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ //
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Sū., 6, 64.2 viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat //
AHS, Sū., 6, 73.2 grahaṇyarśovikāraghno varcobhedi tu vāstukam //
AHS, Sū., 6, 80.1 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param /
AHS, Sū., 6, 84.2 gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā //
AHS, Sū., 6, 85.1 pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ /
AHS, Sū., 6, 89.1 vastiśuddhikaraṃ vṛṣyaṃ trapusaṃ tvatimūtralam /
AHS, Sū., 6, 90.2 śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit //
AHS, Sū., 6, 96.2 laghupattrā tu yā cillī sā vāstukasamā matā //
AHS, Sū., 6, 99.2 rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ //
AHS, Sū., 6, 105.1 vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam /
AHS, Sū., 6, 114.1 viśeṣād arśasāṃ pathyo bhūkandas tv atidoṣalaḥ /
AHS, Sū., 6, 115.1 varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param /
AHS, Sū., 6, 122.2 phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam //
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 6, 124.1 paraṃ vātaharaṃ snigdham anuṣṇaṃ tu priyālajam /
AHS, Sū., 6, 126.2 kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 6, 169.2 balāpunarnavairaṇḍaśūrpaparṇīdvayena tu //
AHS, Sū., 6, 171.1 jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham /
AHS, Sū., 7, 12.1 snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye /
AHS, Sū., 7, 13.2 prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati //
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Sū., 7, 56.1 arūkṣam anabhiṣyandi tv āsīnapracalāyitam /
AHS, Sū., 7, 57.2 muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ //
AHS, Sū., 7, 65.1 kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu /
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 8, 3.1 bhojanaṃ hīnamātraṃ tu na balopacayaujase /
AHS, Sū., 8, 12.1 so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ /
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 8, 20.2 śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt //
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam //
AHS, Sū., 8, 48.1 dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu /
AHS, Sū., 8, 49.1 surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam /
AHS, Sū., 9, 1.2 pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate //
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Sū., 10, 39.2 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā //
AHS, Sū., 11, 5.2 svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ //
AHS, Sū., 11, 13.2 mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām //
AHS, Sū., 11, 25.2 malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ //
AHS, Sū., 11, 26.1 tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ /
AHS, Sū., 11, 29.2 vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ //
AHS, Sū., 11, 37.1 ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam /
AHS, Sū., 11, 42.1 yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu /
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 12, 15.1 śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ /
AHS, Sū., 12, 16.2 ato 'valambakaḥ śleṣmā yas tv āmāśayasaṃsthitaḥ //
AHS, Sū., 12, 23.1 viparītaguṇecchā ca kopas tūnmārgagamitā /
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 27.1 pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ /
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 38.2 vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ //
AHS, Sū., 12, 39.2 mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ //
AHS, Sū., 12, 41.1 atiyogo 'tivṛttis tu vegodīraṇadhāraṇam /
AHS, Sū., 12, 59.2 gacchaty ubhayajanmā tu doṣakarmakṣayāt kṣayam //
AHS, Sū., 12, 61.2 viparītās tato 'nye tu vidyād evaṃ malān api //
AHS, Sū., 12, 70.1 guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ /
AHS, Sū., 12, 72.1 śodhanaṃ tv atiyogena viparītaṃ viparyaye /
AHS, Sū., 12, 74.2 pṛthak trīn viddhi saṃsargas tridhā tatra tu tān nava //
AHS, Sū., 12, 75.2 trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu //
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 14.2 maruto yogavāhitvāt kaphapitte tu śāradaḥ //
AHS, Sū., 13, 15.1 caya eva jayed doṣaṃ kupitaṃ tv avirodhayan /
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 13, 20.1 tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu /
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Sū., 13, 39.1 vyāne 'nte prātarāśasya sāyamāśasya tūttare /
AHS, Sū., 14, 7.2 bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca //
AHS, Sū., 14, 11.2 sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api //
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 14, 15.2 na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet //
AHS, Sū., 14, 18.2 anapekṣitamātrādisevite kurutas tu te //
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 11.1 śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca /
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
AHS, Sū., 16, 18.2 kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm //
AHS, Sū., 17, 4.1 pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ /
AHS, Sū., 17, 6.1 ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ /
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 18, 7.2 dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ //
AHS, Sū., 18, 10.2 vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī //
AHS, Sū., 18, 25.2 samyagyoge 'tiyoge tu phenacandrakaraktavat //
AHS, Sū., 18, 31.1 jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau /
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 18, 35.2 snigdhoṣṇalavaṇair vāyāv apravṛttau tu pāyayet //
AHS, Sū., 18, 37.1 adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ /
AHS, Sū., 18, 51.2 durbalasya mṛdudravyair alpān saṃśamayet tu tān //
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 18, 59.2 snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ //
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
AHS, Sū., 20, 26.2 prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase //
AHS, Sū., 20, 32.1 ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat /
AHS, Sū., 21, 11.1 utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage /
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Sū., 22, 18.1 arocake jāgarite sa tu hanti suyojitaḥ /
AHS, Sū., 22, 25.1 arūṃṣikāśirastodadāhapākavraṇeṣu tu /
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Sū., 22, 31.1 mātrāsahasrāṇyaruje tvekaṃ skandhādi mardayet /
AHS, Sū., 22, 33.2 nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā //
AHS, Sū., 23, 5.2 atiśītaṃ tu kurute nistodastambhavedanāḥ //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 23, 20.1 atyudrikte balāse tu lekhanīye 'thavā gade /
AHS, Sū., 24, 10.1 itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe /
AHS, Sū., 24, 10.2 svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet //
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 27.1 syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ /
AHS, Sū., 26, 14.1 mudrikānirgatamukhaṃ phale tvardhāṅgulāyatam /
AHS, Sū., 26, 16.2 chede 'sthnāṃ karapattraṃ tu kharadhāraṃ daśāṅgulam //
AHS, Sū., 26, 35.1 jalaukasas tu sukhināṃ raktasrāvāya yojayet /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Sū., 27, 25.1 tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu /
AHS, Sū., 27, 30.2 pāde tu susthite 'dhastājjānusaṃdher nipīḍite //
AHS, Sū., 27, 34.1 samyagviddhā sraveddhārāṃ yantre mukte tu na sravet /
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi vā //
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Sū., 28, 10.2 ruhyate śuddhadehānām anulomasthitaṃ tu tat //
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 28, 24.2 suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham //
AHS, Sū., 28, 26.1 sirāsnāyuvilagnaṃ tu cālayitvā śalākayā /
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Sū., 29, 3.1 pacyamāno vivarṇas tu rāgī vastirivātataḥ /
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Sū., 29, 18.1 sakṛd evāharettacca pāke tu sumahatyapi /
AHS, Sū., 29, 33.1 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute /
AHS, Sū., 29, 38.1 ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet /
AHS, Sū., 29, 48.1 vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret /
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 52.2 sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā /
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Sū., 30, 22.1 tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ /
AHS, Sū., 30, 47.1 caturdhā tat tu tucchena saha tucchasya lakṣaṇam /
AHS, Sū., 30, 52.2 snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet /
AHS, Śār., 1, 12.1 kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham /
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 1, 28.1 namaskāraparāyās tu śūdrāyā mantravarjitam /
AHS, Śār., 1, 32.1 ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ /
AHS, Śār., 1, 35.2 liṅgaṃ tu sadyogarbhāyā yonyā bījasya saṃgrahaḥ //
AHS, Śār., 1, 66.1 tasmiṃs tvekāhayāte 'pi kālaḥ sūterataḥ param /
AHS, Śār., 1, 83.1 dhūpayed garbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ /
AHS, Śār., 1, 92.1 makkallākhye śirovastikoṣṭhaśūle tu pāyayet /
AHS, Śār., 1, 96.1 snehāyogyā tu niḥsneham amum eva vidhiṃ bhajet /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 16.1 vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam /
AHS, Śār., 2, 21.2 udāvartaṃ tu garbhiṇyāḥ snehairāśutarāṃ jayet //
AHS, Śār., 2, 33.1 abhinnaśirasaṃ tvakṣikūṭayor gaṇḍayorapi /
AHS, Śār., 2, 33.2 bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu //
AHS, Śār., 2, 39.2 evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā //
AHS, Śār., 2, 48.1 niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ /
AHS, Śār., 3, 5.1 paitṛkaṃ tu sthiraṃ śukradhamanyasthikacādikam /
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 3, 16.2 dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam //
AHS, Śār., 3, 17.2 snāvnāṃ navaśatī pañca puṃsāṃ peśīśatāni tu //
AHS, Śār., 3, 20.1 bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu /
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Śār., 3, 25.2 stanarohitatanmūlahṛdaye tu pṛthag dvayam //
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 3, 47.1 vyadhe tu srotasāṃ mohakampādhmānavamijvarāḥ /
AHS, Śār., 3, 49.1 annasya paktā pittaṃ tu pācakākhyaṃ pureritam /
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Śār., 3, 66.2 saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat //
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 76.1 mandas tu samyag apy annam upayuktaṃ cirāt pacet /
AHS, Śār., 3, 81.2 dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ //
AHS, Śār., 3, 105.1 vayas tv ā ṣoḍaśād bālaṃ tatra dhātvindriyaujasām /
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 4, 5.2 jaṅghāntare tvindravastir mārayatyasṛjaḥ kṣayāt //
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 4, 33.2 svayaṃ vā patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 4, 39.1 bāhulyena tu nirdeśaḥ ṣoḍhaivaṃ marmakalpanā /
AHS, Śār., 4, 46.1 viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu /
AHS, Śār., 4, 63.2 iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ //
AHS, Śār., 4, 68.2 prāṇaghātini jīvet tu kaścid vaidyaguṇena cet //
AHS, Śār., 5, 3.1 kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ /
AHS, Śār., 5, 4.1 sa doṣāṇāṃ śame śāmyet sthāyyavaśyaṃ tu mṛtyave /
AHS, Śār., 5, 19.1 mṛtyuṃ svasthasya ṣaḍrātrāt trirātrād āturasya tu /
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 47.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Śār., 5, 52.2 nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu //
AHS, Śār., 6, 22.2 śayanāsanayānānām uttānānāṃ tu darśanam //
AHS, Nidānasthāna, 1, 13.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
AHS, Nidānasthāna, 1, 18.2 pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt //
AHS, Nidānasthāna, 2, 43.2 kopaḥ kope 'pi pittasya yau tu śāpābhicārajau //
AHS, Nidānasthāna, 2, 46.1 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ /
AHS, Nidānasthāna, 2, 57.1 prāyaśaḥ saṃnipātena bhūyasā tūpadiśyate /
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Nidānasthāna, 2, 74.1 tridhā dvyahaṃ jvarayati dinam ekaṃ tu muñcati /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 4, 11.1 jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakas tu saḥ /
AHS, Nidānasthāna, 4, 31.1 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ /
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 5, 26.2 svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet //
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 46.1 ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam /
AHS, Nidānasthāna, 6, 2.2 jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ //
AHS, Nidānasthāna, 6, 4.1 ādye made dvitīye tu pramādāyatane sthitaḥ /
AHS, Nidānasthāna, 6, 7.1 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ /
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Nidānasthāna, 6, 29.2 viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ //
AHS, Nidānasthāna, 7, 6.2 arśasāṃ bījataptis tu mātāpitrapacārataḥ //
AHS, Nidānasthāna, 7, 9.2 śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ //
AHS, Nidānasthāna, 7, 10.1 doṣaprakopahetus tu prāg uktas tena sādite /
AHS, Nidānasthāna, 7, 55.1 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca /
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 7, 57.2 kīlopamaṃ sthirakharaṃ carmakīlaṃ tu taṃ viduḥ //
AHS, Nidānasthāna, 8, 15.1 viparīto nirāmas tu kaphāt pakvo 'pi majjati /
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Nidānasthāna, 9, 22.1 binduśaśca pravarteta mūtraṃ vastau tu pīḍite /
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Nidānasthāna, 10, 35.2 sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ //
AHS, Nidānasthāna, 10, 37.2 yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ //
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 11, 23.2 mūtrāntrajāvapyanilāddhetubhedas tu kevalam //
AHS, Nidānasthāna, 11, 26.2 mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ //
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 11, 49.1 so 'sādhyo raktagulmas tu striyā eva prajāyate /
AHS, Nidānasthāna, 11, 54.2 na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 11, 61.2 ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ //
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 12, 8.1 rājījanma valīnāśo jaṭhare jaṭhareṣu tu /
AHS, Nidānasthāna, 12, 9.2 sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam //
AHS, Nidānasthāna, 13, 22.2 sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam //
AHS, Nidānasthāna, 14, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
AHS, Nidānasthāna, 14, 42.2 kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ //
AHS, Nidānasthāna, 14, 48.2 śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te //
AHS, Nidānasthāna, 15, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ //
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Nidānasthāna, 15, 41.2 kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ //
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Cikitsitasthāna, 1, 24.2 yuktaṃ laṅghitaliṅgais tu taṃ peyābhirupācaret //
AHS, Cikitsitasthāna, 1, 32.1 koṣṭhe vibaddhe saruji pibet tu parikartini /
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare vā viṣamadyaje /
AHS, Cikitsitasthāna, 1, 104.2 pāyayed doṣaharaṇaṃ mohād āmajvare tu yaḥ //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 1, 116.1 nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim /
AHS, Cikitsitasthāna, 2, 5.2 ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam //
AHS, Cikitsitasthāna, 2, 7.2 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ //
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 2, 39.2 viṇmārgage viśeṣeṇa hitaṃ mocarasena tu //
AHS, Cikitsitasthāna, 3, 2.2 vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ //
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 28.2 ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam //
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 78.1 kāsavāṃstu pibet sarpir madhurauṣadhasādhitam /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 3, 147.2 nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ //
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 4, 34.2 pittānubandhe yoktavyā pavane tvanubandhini //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 79.1 snehatīkṣṇatarāgnis tu svabhāvaśiśiraṃ jalam /
AHS, Cikitsitasthāna, 6, 79.2 snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ //
AHS, Cikitsitasthāna, 7, 3.2 madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ //
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 93.1 vidhir vasumatām eṣa bhaviṣyadvasavas tu ye /
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 8, 11.1 vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ /
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 71.2 limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā /
AHS, Cikitsitasthāna, 8, 101.1 yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate /
AHS, Cikitsitasthāna, 8, 138.2 tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet //
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
AHS, Cikitsitasthāna, 9, 8.1 śasyate tvalpadoṣāṇām upavāso 'tisāriṇām /
AHS, Cikitsitasthāna, 9, 16.2 āme pariṇate yas tu dīpte 'gnāvupaveśyate //
AHS, Cikitsitasthāna, 9, 37.2 vibaddhavātavarcās tu bahuśūlapravāhikaḥ //
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 9, 57.1 pāyayed anubandhe tu sakṣaudraṃ taṇḍulāmbhasā /
AHS, Cikitsitasthāna, 10, 23.1 kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam /
AHS, Cikitsitasthāna, 10, 73.2 udāvartāt tu yoktavyā nirūhasnehavastayaḥ //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 11, 55.1 vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā /
AHS, Cikitsitasthāna, 11, 56.1 tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet /
AHS, Cikitsitasthāna, 11, 61.1 mūtre tvagacchati dahed aśmarīvraṇam agninā /
AHS, Cikitsitasthāna, 11, 61.2 svamārgapratipattau tu svāduprāyairupācaret //
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 12, 4.1 mūtragraharujāgulmakṣayādyās tvapatarpaṇāt /
AHS, Cikitsitasthāna, 12, 41.1 udvartane kaṣāyaṃ tu vargeṇāragvadhādinā /
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 50.2 tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ //
AHS, Cikitsitasthāna, 14, 28.1 hṛllāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam /
AHS, Cikitsitasthāna, 14, 43.1 pibed eraṇḍatailaṃ tu vātagulmī prasannayā /
AHS, Cikitsitasthāna, 14, 43.2 śleṣmaṇyanubale vāyau pitte tu payasā saha //
AHS, Cikitsitasthāna, 14, 52.1 vātagulmī pibed vāṭyam udāvarte tu bhojayet /
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 87.1 pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet /
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 118.2 āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite //
AHS, Cikitsitasthāna, 14, 129.1 rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ /
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 15, 94.1 pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā /
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Cikitsitasthāna, 15, 109.1 caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca /
AHS, Cikitsitasthāna, 15, 110.1 chidre tu śalyam uddhṛtya viśodhyāntraparisravam /
AHS, Cikitsitasthāna, 15, 129.1 plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ /
AHS, Cikitsitasthāna, 16, 34.1 snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike /
AHS, Cikitsitasthāna, 16, 35.2 balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet //
AHS, Cikitsitasthāna, 16, 40.1 kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat /
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 17, 28.2 tailam eraṇḍajaṃ vātaviḍvibandhe tad eva tu //
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 18, 1.4 raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu //
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Cikitsitasthāna, 18, 24.1 granthivisarpaśūle tu tailenoṣṇena secayet /
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Cikitsitasthāna, 21, 20.2 vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam //
AHS, Cikitsitasthāna, 21, 21.2 garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām //
AHS, Cikitsitasthāna, 21, 24.1 supte 'ṅge veṣṭayukte tu kartavyam upanāhanam /
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Cikitsitasthāna, 21, 70.1 sahacaratulāyās tu rase tailāḍhakaṃ pacet /
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 5.1 virecyaḥ snehayitvā tu snehayuktair virecanaiḥ /
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
AHS, Kalpasiddhisthāna, 1, 1.4 nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā //
AHS, Kalpasiddhisthāna, 1, 13.1 kṣaireyīṃ vā kaphacchardiprasekatamakeṣu tu /
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 49.2 saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī //
AHS, Kalpasiddhisthāna, 2, 56.2 tailaṃ tu gulmamehārśovibandhakaphamārutān //
AHS, Kalpasiddhisthāna, 3, 27.1 vamanasyātiyoge tu śītāmbupariṣecitaḥ /
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Kalpasiddhisthāna, 3, 34.2 prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite //
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe vā datte niḥśeṣa eva vā //
AHS, Kalpasiddhisthāna, 6, 11.1 sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane /
AHS, Kalpasiddhisthāna, 6, 13.1 madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam /
AHS, Kalpasiddhisthāna, 6, 14.2 śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param //
AHS, Kalpasiddhisthāna, 6, 15.1 snehapāke tvamānoktau caturguṇavivardhitam /
AHS, Kalpasiddhisthāna, 6, 17.1 pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam /
AHS, Kalpasiddhisthāna, 6, 18.2 ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ //
AHS, Kalpasiddhisthāna, 6, 19.2 pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ //
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Kalpasiddhisthāna, 6, 25.1 aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu /
AHS, Kalpasiddhisthāna, 6, 25.1 aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu /
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
AHS, Utt., 1, 29.2 prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ //
AHS, Utt., 2, 2.2 tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi //
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 2, 30.2 atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 3, 42.1 itarau tu yathākāmaṃ ratibalyādidānataḥ /
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
AHS, Utt., 4, 10.2 pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ //
AHS, Utt., 5, 11.1 nimbasya pattraṃ bījaṃ tu naktamālaśirīṣayoḥ /
AHS, Utt., 5, 27.2 rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām //
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 6, 20.2 ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam //
AHS, Utt., 6, 44.2 vātaśleṣmātmake prāyaḥ paittike tu praśasyate //
AHS, Utt., 6, 53.2 iṣṭadravyavināśāt tu mano yasyopahanyate //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 8, 5.2 karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate //
AHS, Utt., 8, 18.2 sikatāvartma kṛṣṇaṃ tu kardamaṃ kardamopamam //
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 9, 15.2 niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat //
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 10, 12.2 śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ //
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 11, 11.1 sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṃ rasāñjanam /
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 12, 12.1 sa liṅganāśo vāte tu saṃkocayati dṛksirāḥ /
AHS, Utt., 12, 17.2 kāce tu niṣprabhendvarkapradīpādyairivācitam //
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 12, 33.2 ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet /
AHS, Utt., 13, 82.1 āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ /
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
AHS, Utt., 15, 19.2 alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā //
AHS, Utt., 16, 5.1 manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje /
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 16, 22.2 śuṣke tu mastunā vartir vātākṣyāmayanāśinī //
AHS, Utt., 16, 60.1 pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā /
AHS, Utt., 17, 3.1 cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet /
AHS, Utt., 17, 12.2 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi //
AHS, Utt., 17, 26.1 eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet /
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 18, 18.2 pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet //
AHS, Utt., 18, 51.1 chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam /
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 19, 19.1 sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasaṃbhavaḥ /
AHS, Utt., 19, 25.2 kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat //
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 21, 14.2 karālastu karālānāṃ daśanānāṃ samudgamaḥ //
AHS, Utt., 21, 15.2 jāyamāne 'tirug dante jāte tatra tu śāmyati //
AHS, Utt., 21, 32.2 śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ //
AHS, Utt., 21, 35.2 tādṛg evopajihvastu jihvāyā upari sthitaḥ //
AHS, Utt., 21, 60.2 yātyūrdhvaṃ vaktradaurgandhyaṃ kurvann ūrdhvagudastu saḥ //
AHS, Utt., 21, 69.2 yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet //
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 22, 51.1 apakve tālupāke tu kāsīsakṣaudratārkṣyajaiḥ /
AHS, Utt., 22, 53.1 tāluśoṣe tvatṛṣṇasya sarpiruttarabhaktikam /
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 22, 77.2 nave 'rbude tvasaṃvṛddhe chedite pratisāraṇam //
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 23, 7.2 śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ //
AHS, Utt., 23, 8.2 ativṛddhastu nayanaṃ śravaṇaṃ vā vināśayet //
AHS, Utt., 23, 24.1 susūkṣmaṃ kaphavātābhyāṃ vidyād dāruṇakaṃ tu tat /
AHS, Utt., 23, 26.2 khalaterapi janmaivaṃ śātanaṃ tatra tu kramāt //
AHS, Utt., 23, 31.1 sthūlaṃ suśuklaṃ sarvaistu vidyād vyāmiśralakṣaṇam /
AHS, Utt., 24, 10.2 sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ //
AHS, Utt., 24, 11.1 sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk /
AHS, Utt., 25, 42.2 aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ //
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 25, 65.1 nyagrodhapadmakādyau tu tadvat pittapradūṣite /
AHS, Utt., 25, 65.2 āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje //
AHS, Utt., 26, 4.2 sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 14.1 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak /
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 26, 41.1 mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ /
AHS, Utt., 26, 43.1 abhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tvato 'nyathā /
AHS, Utt., 26, 43.2 utpaṅgilaśirograstaṃ tad apyeke vadanti tu //
AHS, Utt., 26, 52.1 tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 27, 10.2 taruṇāsthīni bhujyante bhajyante nalakāni tu //
AHS, Utt., 27, 18.1 sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā /
AHS, Utt., 27, 19.1 taṃ pañcamūlapakvena payasā tu savedanam /
AHS, Utt., 27, 22.1 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ /
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 27, 31.1 asaṃdhibhagne rūḍhe tu viṣamolbaṇasādhite /
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
AHS, Utt., 28, 13.1 śataponakasaṃjño 'yam uṣṭragrīvastu pittajaḥ /
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 29, 9.2 asthibhaṅgābhighātābhyām unnatāvanataṃ tu yat //
AHS, Utt., 29, 10.1 so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt /
AHS, Utt., 29, 14.1 sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ /
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 29.1 aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṃ mṛtaḥ /
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
AHS, Utt., 30, 34.1 paittīṃ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ /
AHS, Utt., 31, 4.1 śālūkābhā panasikā śophastvalparujaḥ sthiraḥ /
AHS, Utt., 31, 12.1 tādṛśī mahatī tvekā gandhanāmeti kīrtitā /
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
AHS, Utt., 31, 26.2 maṣebhyastūnnatatarāṃścarmakīlān sitāsitān //
AHS, Utt., 31, 27.1 tathāvidho jatumaṇiḥ sahajo lohitastu saḥ /
AHS, Utt., 31, 33.1 utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate /
AHS, Utt., 32, 5.2 vivṛtādīṃstu jālāntāṃścikitset serivellikān /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 32, 13.2 sanimbapattrairālimped dahet tu tilakālakān //
AHS, Utt., 33, 18.2 nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat //
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
AHS, Utt., 33, 34.1 iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ /
AHS, Utt., 33, 49.1 upaplutā smṛtā yonir viplutākhyā tvadhāvanāt /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 6.2 sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat //
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
AHS, Utt., 34, 35.1 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ /
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 35, 6.1 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ /
AHS, Utt., 35, 13.1 tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam /
AHS, Utt., 35, 17.1 prathame viṣavege tu vāntaṃ śītāmbusecinam /
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 20.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame /
AHS, Utt., 35, 40.2 viṣadigdhena viddhastu pratāmyati muhur muhuḥ //
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 36, 1.4 tridhā samāsato bhaumā bhidyante te tvanekadhā //
AHS, Utt., 36, 6.1 prāṃśavo mandagamanā rājīmantastu rājibhiḥ /
AHS, Utt., 36, 7.1 godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ /
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 36, 15.2 bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ //
AHS, Utt., 36, 16.1 kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat /
AHS, Utt., 36, 18.2 dahyate grathitaḥ kiṃcid viparītastu nirviṣaḥ //
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 22.1 mūrchāvipāko 'tīsāraḥ prāpya śukraṃ tu saptame /
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 36, 47.1 pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ /
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
AHS, Utt., 37, 4.1 srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ /
AHS, Utt., 37, 6.2 ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati //
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
AHS, Utt., 37, 13.1 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ /
AHS, Utt., 37, 22.2 svedālepanasekāṃstu koṣṇān prāyo 'vacārayet //
AHS, Utt., 37, 45.2 aṣṭāviṃśatirityeke tato 'pyanye tu bhūyasīḥ //
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //
AHS, Utt., 37, 51.2 asādhyāyāṃ tu hṛnmohaśvāsahidhmāśirograhāḥ //
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
AHS, Utt., 37, 67.1 dahecca jāmbavauṣṭhādyair na tu pittottaraṃ dahet /
AHS, Utt., 38, 14.1 sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe /
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
AHS, Utt., 38, 35.1 daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā /
AHS, Utt., 39, 37.2 snehārdhaṃ madhu siddhe tu tavakṣīryāś catuḥpalam //
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 122.1 kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu /
AHS, Utt., 39, 124.2 amadyapas tvāranālaṃ phalāmbu parisikthakām //
AHS, Utt., 39, 143.2 ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ //
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 5.1 alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ /
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 75.2 yāti hālāhalatvaṃ tu sadyo durbhājanasthitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.3 bāhulyena tu nirdeśaḥ /
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 12, 2.13 phalapākāntā tvauṣadhiriti /
ASaṃ, 1, 12, 2.14 jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ //
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 12, 17.2 cakṣuṣyaṃ dhāraṇāttattu pāpālakṣmīviṣāpaham //
ASaṃ, 1, 12, 33.1 lavaṇaṃ prayoge tu saindhavādi prayojayet /
ASaṃ, 1, 12, 34.2 svarjikā tadguṇānnyūnā kṣāreṇa tu tato'dhikā //
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
ASaṃ, 1, 12, 43.2 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam //
ASaṃ, 1, 22, 2.2 te tu pṛthak dvividhāḥ /
ASaṃ, 1, 22, 2.13 janmāntarātītena tu pūrvam /
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
ASaṃ, 1, 22, 3.4 anye tu punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti /
ASaṃ, 1, 22, 4.3 anupakramyamāṇastu sarva eva prāyaśo bhanaktyakāṇḍe /
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
ASaṃ, 1, 22, 7.1 trividhaṃ tu nimittameṣām asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśca /
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 8.1 kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ /
ASaṃ, 1, 22, 9.3 hīnasvalakṣaṇastvayogaḥ /
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.3 itare tu tadviparītāḥ /
ASaṃ, 1, 22, 12.6 teṣvādyāḥ pūrvarūpasaṃjñā upadravāstvitare /
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 32.1 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ /
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
Bodhicaryāvatāra
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 1, 31.2 avyāpāritasādhustu bodhisattvaḥ kimucyatām //
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 2, 38.2 tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ //
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 4, 33.2 sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ //
BoCA, 4, 39.2 mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni //
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 5, 10.2 dānapāramitā proktā tasmāt sā cittameva tu //
BoCA, 5, 11.2 labdhe viraticitte tu śīlapāramitā matā //
BoCA, 5, 12.2 mārite krodhacitte tu māritāḥ sarvaśatravaḥ //
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 5, 36.1 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 5, 66.2 karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam //
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
BoCA, 6, 25.1 ye kecidaparādhāstu pāpāni vividhāni ca /
BoCA, 6, 25.2 sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate //
BoCA, 6, 34.1 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
BoCA, 6, 48.2 māmāśritya tu yāntyete narakān dīrghavedanān //
BoCA, 6, 52.2 śarīrābhiniveśāttu kāyaduḥkhena bādhyate //
BoCA, 6, 55.2 naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam //
BoCA, 6, 64.1 pratimās tūpasaddharmanāśakākrośakeṣu ca /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 106.1 sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 118.1 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 7, 22.1 idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam /
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 7, 46.2 vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet //
BoCA, 7, 47.2 anārambho varaṃ nāma na tv ārabhya nivartanam //
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
BoCA, 7, 58.2 te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ //
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 7, 66.1 balanāśānubandhe tu punaḥ kartuṃ parityajet /
BoCA, 8, 1.2 vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ //
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 8, 126.2 ātmānaṃ pīḍayitvā tu parārthaṃ sarvasampadaḥ //
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 142.1 ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ /
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
BoCA, 8, 149.2 sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu //
BoCA, 8, 176.2 nirāśo yastu sarvatra tasya sampad ajīrṇikā //
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 53.1 saktitrāsāt tv anirmuktyā saṃsāre sidhyati sthitiḥ /
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 65.2 śabdagrahaṇayuktastu svabhāvastasya nekṣyate //
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 9, 110.1 vicāritena tu yadā vicāreṇa vicāryate /
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 112.1 yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
BoCA, 9, 112.2 yadi jñānavaśādartho jñānāstitve tu kā gatiḥ //
BoCA, 9, 113.1 atha jñeyavaśāj jñānaṃ jñeyāstitve tu kā gatiḥ /
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 151.1 svapnopamāstu gatayo vicāre kadalīsamāḥ /
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 10.1 mantriputrau tu mantritvam atha bhūmir naveśvarā /
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 41.1 śrutamantrivināśas tu sa rājā rājayakṣmaṇā /
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 1, 52.2 idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum //
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 2, 53.2 duṣkarapratikāre tu yuktam ittham udāsitum //
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 2, 79.1 siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ /
BKŚS, 2, 82.1 tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi /
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 3, 27.1 surohakas tu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam /
BKŚS, 3, 28.1 sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā /
BKŚS, 3, 41.1 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ /
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 3, 50.1 sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam /
BKŚS, 3, 62.1 asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ /
BKŚS, 3, 63.2 tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ //
BKŚS, 3, 109.2 āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram //
BKŚS, 3, 112.1 pālakenānuyuktas tu vadhūnāṃ gotranāmanī /
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 4, 8.2 sulabhānto varaṃ śāpo dustaraṃ na tu pātakam //
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 46.1 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca /
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 4, 87.1 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ /
BKŚS, 4, 96.1 sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam /
BKŚS, 4, 99.2 upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ //
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
BKŚS, 4, 117.1 ekadā tu caturvedaḥ sāntevāsī yadṛcchayā /
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 5, 3.2 aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ //
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 5, 12.1 māgadhī tu kṛtotsāhā devyā vāsavadattayā /
BKŚS, 5, 14.1 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā /
BKŚS, 5, 17.1 ekadā pratibuddhau tu daṃpatī jātasaṃbhramau /
BKŚS, 5, 26.1 avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ /
BKŚS, 5, 34.1 manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram /
BKŚS, 5, 35.2 vyavadhāya tu mām āste devī nīcaistarāsanā //
BKŚS, 5, 81.1 evamādau tu vṛttānte vartamāne mahīpatiḥ /
BKŚS, 5, 90.1 mayā tu praṇayinyāpi prakṛṣṭataralajjayā /
BKŚS, 5, 111.1 nisargakarkaśatvāt tu kṣatrajātes tapovanāt /
BKŚS, 5, 124.1 tais tu saṃjātaviśrambhaiḥ saṃharan vā muhūrtakam /
BKŚS, 5, 129.1 teṣām ekas tu mām āha bhogināṃ bhoginām iyam /
BKŚS, 5, 130.1 tanayaḥ kambalasyāham ayam aśvatarasya tu /
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 144.1 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata /
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 154.1 tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām /
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
BKŚS, 5, 161.2 muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān //
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 177.1 padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat /
BKŚS, 5, 192.1 mayā tu bhaṇitāḥ sarvā dīrghasthambhāvalambinīm /
BKŚS, 5, 196.1 rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ /
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 5, 261.1 mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā /
BKŚS, 5, 261.2 tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 5, 308.1 ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam /
BKŚS, 6, 14.1 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ /
BKŚS, 6, 16.2 savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam //
BKŚS, 6, 18.1 taṃ tu bālasvabhāvena tasmād ācchidya kandukam /
BKŚS, 7, 21.1 rājā tu vastrābharaṇam analpam apakalmaṣam /
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 8, 11.1 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan /
BKŚS, 8, 27.1 senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam /
BKŚS, 8, 44.1 tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ /
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
BKŚS, 9, 48.1 gomukhas tu tad ālokya latāgṛhakam unmukhaḥ /
BKŚS, 9, 52.2 calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham //
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 88.2 aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti //
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 9, 99.1 ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan /
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 15.1 nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ /
BKŚS, 10, 15.2 uttamā madhyamā hīnāś caturthās tu nakecana //
BKŚS, 10, 16.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 16.2 adhamān kathayiṣyāmi bhavantas tu nakecana //
BKŚS, 10, 19.1 uttamo gomukhas teṣām aryaputras tu madhyamaḥ /
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 42.2 na tu saṃbhāvayāmy etān kuśalair aparīkṣitān //
BKŚS, 10, 48.2 acetasyās tu sakalāṃ kṣobhayanti mahīm iti //
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 10, 80.1 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ /
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 90.1 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ /
BKŚS, 10, 92.1 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī /
BKŚS, 10, 96.1 ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ /
BKŚS, 10, 97.2 vāsāṃsi paṭṭakauśeyadukūlaprabhṛtīni tu //
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 10, 142.1 tayā tv ālambite pāde pāṇibhyām abhavan mama /
BKŚS, 10, 144.1 sā tu saṃvāhya caraṇau muhūrtam idam abravīt /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca yā mama /
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 10, 185.1 pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ /
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
BKŚS, 10, 222.1 upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ /
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 228.1 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam /
BKŚS, 10, 239.1 sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī /
BKŚS, 10, 247.2 kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye //
BKŚS, 10, 258.1 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 11, 86.2 gaṇikāśabdadoṣas tu nainām adyāpi muñcati //
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 12, 11.1 kaliṅgasenayā tv atra śokagadgadayoditam /
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 44.1 pariṇīya tu tāṃ kanyām amṛtām amṛtopamām /
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 12, 78.2 āyācitaṃ tu yakṣāya na mayā pratiyācitam //
BKŚS, 13, 9.1 āpāne madhurāsvādam anusvāde tu tiktakam /
BKŚS, 13, 27.2 svāmino niḥsapatnau tu pādāv icchāmi sevitum //
BKŚS, 13, 28.1 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau /
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 47.1 sā tu saṃtyājitā nidrāṃ sadyaś caraṇapīḍayā /
BKŚS, 14, 1.2 tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti //
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 14, 44.2 bhrātaras tu dviṣanty eva bhrātṝn ekodarān api //
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 14, 60.2 tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ //
BKŚS, 14, 68.1 te tv ālokya tam uddeśam avocann uccakaistarām /
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 14, 91.1 sa tu mām abravīn mātas tathā madanamañjukā /
BKŚS, 14, 96.2 vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ //
BKŚS, 14, 97.1 rājā mānasavegas tu bhartā te varṇyatāṃ katham /
BKŚS, 14, 99.1 guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā /
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
BKŚS, 14, 105.1 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham /
BKŚS, 15, 1.2 prabhāte mām avandanta na tu vegavataḥ sutām //
BKŚS, 15, 2.1 gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata /
BKŚS, 15, 9.2 harṣadundubhivṛndais tu nadadbhir vṛtraśatrave //
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 19.1 tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm /
BKŚS, 15, 31.1 tayā tu katham apy uktaṃ sphuṭitasmitacandrikam /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 15, 55.1 ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ /
BKŚS, 15, 66.1 marubhūtikabhāryā tu samupetya tapantakam /
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 98.1 sa tu vegavatīmadhye dukūlasparśabhīluke /
BKŚS, 15, 104.1 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ /
BKŚS, 15, 114.1 te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam /
BKŚS, 15, 121.1 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān /
BKŚS, 15, 132.1 pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau /
BKŚS, 15, 133.1 tritas tu ghaṭam ālokya rajjvaiva saha pātitam /
BKŚS, 15, 149.2 yājakais tu vinā yajñaṃ kṣatriyasya virudhyate //
BKŚS, 15, 152.2 na tu pratyupakārāśā rujājarjaritaṃ dhṛtam //
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 16, 17.1 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ /
BKŚS, 16, 22.1 mayā tu calitā vīṇā gṛhītvāgre yadā tadā /
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 16, 35.2 paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati //
BKŚS, 16, 56.1 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 16, 73.1 ballavas tu puraḥ sthitvā vīṇādattakam uktavān /
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
BKŚS, 17, 17.1 mayā tu sā viparyaksthā sthāpitāṅke yadā tadā /
BKŚS, 17, 23.1 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam /
BKŚS, 17, 25.1 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ /
BKŚS, 17, 34.1 mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ /
BKŚS, 17, 40.2 samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati //
BKŚS, 17, 43.1 nāgarās tu nyavartanta jalpanto dīnacetasaḥ /
BKŚS, 17, 44.1 yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam /
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 17, 65.1 pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ /
BKŚS, 17, 70.1 madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ /
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 17, 145.1 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām /
BKŚS, 17, 159.1 savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ /
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 17, 174.1 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum /
BKŚS, 18, 15.1 mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā /
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 18, 89.1 ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ /
BKŚS, 18, 91.1 ahaṃ tu sakṛd āsvādya pramadāmadirārasam /
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 105.2 na tu śokopataptāyā gaṇikāyāḥ sabhājanam //
BKŚS, 18, 110.1 mātā tu gaṅgadattāyā gṛhītacaṣakāvadat /
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 143.1 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ /
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 18, 158.1 sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham /
BKŚS, 18, 177.2 tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ //
BKŚS, 18, 186.1 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam /
BKŚS, 18, 209.1 luṇṭhyamānāt tv ahaṃ sārthāt prāṇatrāṇaparāyaṇaḥ /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 404.1 gaṅgadattas tu pānthebhyaḥ pravṛttim upalabhya tām /
BKŚS, 18, 407.1 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau /
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
BKŚS, 18, 449.1 avatīrya tu vaṃśebhyas tyaktvā dūreṇa tāṃ nadīm /
BKŚS, 18, 463.1 teṣu tu pratiyāteṣu niṣkāryakrayavikrayau /
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 18, 478.2 ahate tu sahānena bhavatā ca hatā vayam //
BKŚS, 18, 479.2 ātmā tu satataṃ rakṣyo dārair api dhanair api //
BKŚS, 18, 483.1 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ /
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 18, 494.2 ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti //
BKŚS, 18, 497.1 mayā tu pratyabhijñāya tasyaivājasya carma tat /
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 546.1 nāradāt tu bharadvājam upalabhya tapasvinam /
BKŚS, 18, 558.1 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram /
BKŚS, 18, 561.1 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 565.1 tās tu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā /
BKŚS, 18, 566.1 tayā tu kathitaṃ pitre mām āhūya sa cāvadat /
BKŚS, 18, 576.1 yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā /
BKŚS, 18, 605.2 ujjvalā tu tvayedānīṃ kumudvatyā ivendunā //
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 18, 624.1 duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā /
BKŚS, 18, 628.1 atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam /
BKŚS, 18, 630.2 vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti //
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 18, 666.1 vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ /
BKŚS, 18, 667.1 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule /
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 19, 143.1 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ /
BKŚS, 19, 159.1 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 19, 196.1 manoharas tu tāṃ prāpya sarvākāramanoharām /
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
BKŚS, 20, 102.1 sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca /
BKŚS, 20, 131.1 mama tv abhūd abhūn mitram eko 'mitagatir mama /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 145.2 āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān //
BKŚS, 20, 168.1 tayā tu pratiṣiddhāpi dārikā megharājikā /
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 216.1 tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā /
BKŚS, 20, 218.1 sā tu labdhasamāśvāsā dīrghikātīrthavartinī /
BKŚS, 20, 242.2 gopyas tu caturācārā naṭīr apy atiśerate //
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 271.1 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham /
BKŚS, 20, 279.2 yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ //
BKŚS, 20, 305.1 sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā /
BKŚS, 20, 324.1 sā tu māṃ praṇataṃ dūrād ājñāpitavatī laghu /
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 20, 378.1 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim /
BKŚS, 20, 389.2 śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ //
BKŚS, 20, 398.1 sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān /
BKŚS, 20, 408.1 ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām /
BKŚS, 20, 424.2 tasya bāhusahasraṃ tu phalena samabhāvyata //
BKŚS, 20, 432.1 turaṃgas tu tathā pādatāḍanāny avicintayan /
BKŚS, 21, 23.1 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam /
BKŚS, 21, 41.1 brahmacārī tu sāvegaḥ parivrājakam uktavān /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 21, 64.1 adhunā tu vacaḥkāyaparispandāpahāriṇī /
BKŚS, 21, 73.1 yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam /
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 75.1 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ /
BKŚS, 21, 90.1 evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ /
BKŚS, 21, 97.1 sā tv abhāṣata saṃbhrāntā hale putri tamālike /
BKŚS, 21, 102.1 sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ /
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 50.1 tena tu kṣaṇam utprekṣya samagrasmṛtinoditam /
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 22, 79.1 guṇānāṃ tv etadīyānām anveṣaṇam anarthakam /
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 87.2 saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik //
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 132.1 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ /
BKŚS, 22, 138.1 anyāt tu vāsakād anyau nivṛttaparicārakau /
BKŚS, 22, 140.1 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ /
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 205.1 tvayā tu guruvākyena kṛtākartavyakarmaṇā /
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 22, 236.2 na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā //
BKŚS, 23, 45.1 avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā /
BKŚS, 23, 86.1 pratyākhyānavicittas tu tam āha sma punarvasuḥ /
BKŚS, 23, 114.1 vijñāya tu tadāsthānam asaṃnihitapaṇḍitam /
BKŚS, 24, 15.2 sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ //
BKŚS, 24, 20.1 avalambitabāhus tu muktakakṣaś ca gomukhaḥ /
BKŚS, 24, 24.1 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane /
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 24, 44.1 gomukhas tu tato vīṇām avādayata līlayā /
BKŚS, 24, 56.1 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate /
BKŚS, 24, 63.1 jitagomukhadarpas tu jito 'pi priyadarśanaḥ /
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 40.1 ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ /
BKŚS, 25, 42.1 kāle kvacid atīte tu taṃ guṇair janavallabham /
BKŚS, 25, 64.1 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 25, 105.1 virūpasya tu vairūpyaṃ yat pracchādanam arhati /
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ kā nāma priyadarśanā /
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
BKŚS, 27, 24.1 sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ /
BKŚS, 27, 45.1 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān /
BKŚS, 27, 60.1 ahorātre tv atikrānte sa gomukham apaśyataḥ /
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 37.2 prāsādāgrād avārohat samaṃ tu priyadarśanā //
BKŚS, 28, 57.1 mama tv āsīd aho śaktir dohadasya varīyasī /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
BKŚS, 28, 91.2 mayā tu jñātakāryatvād utprekṣeyam upekṣitā //
BKŚS, 28, 93.2 śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam //
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
BKŚS, 28, 112.1 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe /
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 1, 17.1 tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāṃcakruḥ //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 24.1 na śekatustu tam aprabhutvād uttārayitum āpadaḥ //
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 2, 9.1 sā tu savrīḍeva saviṣādeva sagauraveva cābravīt //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 2, 45.1 parivārastvasya yāvadiha ramyamujjvalaṃ ca //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 257.1 tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 289.1 smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 306.1 sa tu bhūyaḥ steyāya bhramannagṛhyata nāgarikapuruṣaiḥ //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 32.1 māṃ tu na kaścid ihatya īdṛktayā jano jānāti //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 36.1 tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 77.1 tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
DKCar, 2, 4, 51.0 sa tu tasyāṃ kāntimatyavasthāyāmadyodabhūt //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 98.0 ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 144.0 sā tu mayā pratyavādi sudatyaḥ mā sma bhavatyo bhaiṣuḥ //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 47.1 saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanakaiḥ smitahetum apṛcchat //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 70.1 sā tvarpitavatī maddhaste //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 5, 89.1 jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 6, 6.1 sa tu tasyāḥ pāṇigrāhakamanujīviṣyati //
DKCar, 2, 6, 7.1 sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 25.1 sa tu māmabhyadhatta bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca iti //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
DKCar, 2, 6, 59.1 mayā tu sasmitamabhihitam sakhe kimetadāśāsyam //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 67.1 viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 6, 157.1 sā tu tāṃ peyāmevāgre samupāharat //
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 287.1 sa tu matsaṃbandhī brahmarākṣasaḥ tiṣṭha tiṣṭha pāpa kvāpaharasi iti bhartsayannutthāya rākṣasena samasṛjyata //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 8, 37.0 tattu kila śāstraṃ śāstrāntarānubandhi //
DKCar, 2, 8, 62.0 saptame tu mantragraho dūtābhipreṣaṇāni ca //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 230.0 sā tu vācāmagocarāṃ harṣāvasthāmaspṛśanme śvaśrūḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 9, 28.0 atra sthitastvayaṃ bhagavadbhaktimupalapsyate //
Divyāvadāna
Divyāv, 1, 11.0 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 43.0 sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 2, 112.0 tāstvavakāśaṃ na labhante //
Divyāv, 2, 163.0 kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 378.0 no tu pāṇinā vā loṣṭena vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 615.0 asmiṃstvarthe bhagavānupādhau vartate //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 697.0 pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ //
Divyāv, 3, 44.0 tathāpi tvahaṃ bhavantaṃ smārayāmi //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 50.0 no tu dṛṣṭā kutropapannā iti //
Divyāv, 7, 52.0 tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt //
Divyāv, 7, 205.0 api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ //
Divyāv, 8, 20.0 api tu bhavanto 'ṣṭādaśānuśaṃsā buddhacārikāyām //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 45.0 api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam //
Divyāv, 8, 55.0 saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ samprasthitaḥ //
Divyāv, 8, 70.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 8, 152.0 yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ //
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 9, 19.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 11, 39.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 309.1 api tu na tvaṃ tīrthyair ṛddhyā āhūtaḥ //
Divyāv, 12, 352.3 virocana udgate tu vairavyārto bhavati na cāvabhāsate //
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Divyāv, 12, 374.1 yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 98.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 102.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 198.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 257.1 ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ /
Divyāv, 13, 283.3 munīndrasya tu dūto 'haṃ sarvajñasya yaśasvinaḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 17, 38.1 śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 18, 18.1 taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 305.1 yadā tūtpannaḥ tadā dakṣiṇīyo jātaḥ //
Divyāv, 18, 306.1 idānīṃ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 19, 61.3 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 19, 69.1 api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti //
Divyāv, 19, 250.1 api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ vaiḍūryamayaṃ sphaṭikamayam //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 19, 254.1 api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam //
Divyāv, 19, 322.1 yattu paribhuktakam asyārdhatṛtīyāni //
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 408.1 api tu kumāra svakaṃ te gṛham //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 459.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 470.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 488.1 api tu yo bhaktottarikayā jeṣyati so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 554.2 tasmai tu kathayecchokaṃ yaḥ śokātsaṃpramocayet //
Gaṇakārikā
GaṇaKār, 1, 1.1 pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ /
Harivaṃśa
HV, 1, 5.2 na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu me //
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
HV, 1, 19.1 ahaṃkāras tu mahatas tasmād bhūtāni jajñire /
HV, 1, 32.1 sapta tv ete prajāyante prajā rudraś ca bhārata /
HV, 2, 2.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ /
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 2, 27.1 pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau /
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 2, 45.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 4.2 tataḥ saṃcintya tu punaḥ prajāhetoḥ prajāpatiḥ //
HV, 3, 7.1 tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ /
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 3, 17.1 te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśam /
HV, 3, 19.1 vivardhayiṣavas te tu śabalāśvāḥ prajās tadā /
HV, 3, 26.3 dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu //
HV, 3, 27.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
HV, 3, 27.2 marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ //
HV, 3, 28.1 bhānos tu bhānavas tāta muhūrtās tu muhūrtajāḥ /
HV, 3, 28.1 bhānos tu bhānavas tāta muhūrtās tu muhūrtajāḥ /
HV, 3, 29.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
HV, 3, 30.1 yā rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 30.2 sarvā nakṣatranāmnyas tu jyotiṣe parikīrtitāḥ //
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 3, 35.2 avijñātagatiś caiva dvau putrāv anilasya tu //
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 3, 38.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
HV, 3, 39.1 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya tu /
HV, 3, 39.1 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya tu /
HV, 3, 49.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 3, 55.1 bhṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ /
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 3, 61.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ narādhipa /
HV, 3, 65.1 abhavan danuputrās tu śataṃ tīvraparākramāḥ /
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 3, 72.2 bahvapatye mahāsattve mārīces tu parigrahaḥ //
HV, 3, 80.1 saṃhrādasya tu daityasya nivātakavacāḥ kule /
HV, 3, 82.1 kākī tu janayāmāsa ulūkī pratyulūkakān /
HV, 3, 83.1 śucir audakān pakṣigaṇān sugrīvī tu paraṃtapa /
HV, 3, 84.1 vinatāyās tu putrau dvāv aruṇo garuḍas tathā /
HV, 3, 85.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
HV, 3, 86.1 kādraveyās tu balinaḥ sahasram amitaujasaḥ /
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
HV, 3, 92.2 khasā tu yakṣarakṣāṃsi munir apsarasas tathā //
HV, 3, 93.1 ariṣṭā tu mahāsattvān gandharvān amitaujasaḥ /
HV, 3, 95.1 vaivasvate tu mahati vāruṇe vitate kratau /
HV, 3, 96.1 pūrvaṃ yatra tu brahmarṣīn utpannān sapta mānasān /
HV, 3, 102.2 dhārayāmāsa garbhaṃ tu śuciḥ sā vasudhādhipa //
HV, 3, 110.3 kramaśas tāni rājyāni pṛthoḥ pūrvaṃ tu bhārata //
HV, 4, 1.2 abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ /
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 4, 9.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavām api /
HV, 4, 11.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 5, 16.1 tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān /
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 5, 42.1 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā /
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
HV, 6, 2.1 sukham edhanti bahavo yasmiṃs tu nihate śubhe /
HV, 6, 7.3 vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā //
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 6, 14.1 saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 26.1 virocanas tu prāhrādir vatsas teṣām abhūt tadā /
HV, 6, 31.1 dogdhā rajatanābhas tu teṣām āsīt kurūdvaha /
HV, 6, 34.1 teṣāṃ ca surucis tv āsīd dogdhā bharatasattama /
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 6, 36.2 pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ //
HV, 7, 3.3 manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu //
HV, 7, 34.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
HV, 7, 52.3 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate //
HV, 8, 5.1 tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ /
HV, 8, 8.1 śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ /
HV, 8, 8.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ /
HV, 8, 8.3 māyāmayī tu sā saṃjñā tasyāś chāyā samutthitā //
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 8, 18.1 saṃjñā tu pārthivī tāta svasya putrasya vai tadā /
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 8, 26.2 kṛmayo māṃsam ādāya yāsyanti tu mahītale //
HV, 8, 30.1 tvaṣṭā tu taṃ yathānyāyam arcayitvā vibhāvasum /
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
HV, 8, 40.1 tāṃ tu rūpeṇa krāntena darśayāmāsa bhāskaraḥ /
HV, 8, 40.2 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya //
HV, 8, 41.1 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ /
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
HV, 8, 46.1 yavīyasī tayor yā tu yamī kanyā yaśasvinī /
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 9, 4.1 tasyāṃ tu vartamānāyām iṣṭyāṃ bharatasattama /
HV, 9, 13.1 nivṛttā sā tu tac chrutvā gacchantī pitur antikam /
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
HV, 9, 17.1 praviṣṭe tu manau tāta divākaram ariṃdama /
HV, 9, 21.1 nariṣyantāḥ śakāḥ putrā nābhāgasya tu bhārata /
HV, 9, 22.1 dhṛṣṇos tu dhārṣṇikaṃ kṣatraṃ raṇadṛṣṭaṃ babhūva ha /
HV, 9, 23.1 ānartasya tu dāyādo revo nāma mahādyutiḥ /
HV, 9, 32.1 kakudminas tu taṃ lokaṃ raivatasya gatasya ha /
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 34.1 anvavāyas tu sumahāṃs tatra tatra viśāṃ pate /
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 9, 36.2 karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ //
HV, 9, 37.1 pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya /
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
HV, 9, 38.2 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam //
HV, 9, 39.1 teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām /
HV, 9, 44.1 ayodhasya tu dāyādaḥ kakutstho nāma vīryavān /
HV, 9, 44.2 anenās tu kakutsthasya pṛthur ānenasaḥ smṛtaḥ //
HV, 9, 45.1 viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata /
HV, 9, 45.2 ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ //
HV, 9, 46.2 śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ //
HV, 9, 50.1 putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat /
HV, 9, 62.2 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
HV, 9, 64.1 kuvalāśvas tu putrāṇāṃ śatena saha pārthivaḥ /
HV, 9, 70.1 tasya putraiḥ khanadbhis tu vālukāntarhitas tadā /
HV, 9, 72.1 tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā //
HV, 9, 76.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane /
HV, 9, 78.2 daṇḍāśvakapilāśvau tu kumārau tu kanīyasau //
HV, 9, 78.2 daṇḍāśvakapilāśvau tu kumārau tu kanīyasau //
HV, 9, 79.1 dhaundhumārir dṛḍhāśvas tu haryaśvas tasya cātmajaḥ /
HV, 9, 82.2 abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā //
HV, 9, 86.1 purukutsasutas tv āsīt trasaddasyur mahīpatiḥ /
HV, 9, 87.1 sambhūtasya tu dāyādaḥ sudhanvā ripumardanaḥ /
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 9, 94.1 sa tu satyavratas tāta śvapākāvasathāntike /
HV, 9, 95.1 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ /
HV, 9, 96.1 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ /
HV, 9, 98.1 taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ /
HV, 10, 1.2 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā /
HV, 10, 5.1 satyavratas tu bālyād vā bhāvino 'rthasya vā balāt /
HV, 10, 6.1 pitrā tu taṃ tadā rāṣṭrāt parityaktaṃ priyaṃ sutam /
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 11.1 tena tv idānīṃ vahatā dīkṣāṃ tāṃ durvahāṃ bhuvi /
HV, 10, 13.1 sa tu dvādaśa varṣāṇi dīkṣām tām udvahan balī /
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 19.1 viśvāmitras tu dārāṇām āgato bharaṇe kṛte /
HV, 10, 23.1 hariścandrasya tu suto rohito nāma viśrutaḥ /
HV, 10, 23.2 rohitasya vṛkaḥ putro vṛkād bāhus tu jajñivān //
HV, 10, 25.1 sagaras tu suto bāhor jajñe saha gareṇa vai /
HV, 10, 33.1 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt /
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
HV, 10, 40.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
HV, 10, 43.1 pāradā muktakeśās tu pahlavāḥ śmaśrudhāriṇaḥ /
HV, 10, 49.2 dagdhāḥ sarve mahārāja catvāras tv avaśeṣitāḥ //
HV, 10, 56.2 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti //
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 10, 66.1 dilīpasya tu dāyādo mahārājo bhagīrathaḥ /
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
HV, 10, 68.2 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān //
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 70.1 ṛtaparṇasutas tv āsīd ārtaparṇir mahīpatiḥ /
HV, 10, 71.2 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ //
HV, 10, 73.1 anamitras tu dharmātmā vidvān duliduho 'bhavat /
HV, 10, 74.1 ajas tu raghuto jajñe tathā daśaratho 'py ajāt /
HV, 10, 75.2 atithis tu kuśāj jajñe niṣadhas tasya cātmajaḥ //
HV, 10, 76.1 niṣadhasya nalaḥ putro nabhaḥ putro nalasya tu /
HV, 10, 76.2 nabhasaḥ puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ //
HV, 10, 77.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
HV, 10, 77.3 ahīnagos tu dāyādaḥ sahasvān nāma pārthivaḥ //
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 29.1 yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute /
HV, 11, 40.1 mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 12, 15.1 vayaṃ tu yatidharmāṇa āropyātmānam ātmani /
HV, 12, 19.3 cicheda saṃśayaṃ bhīṣma sa tu deveśvaro mama //
HV, 12, 28.1 abhiśaptās tu te devāḥ putravākyena tena vai /
HV, 12, 30.2 te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ //
HV, 13, 15.1 tisraḥ kanyās tu menāyāṃ janayāmāsa śailarāṭ /
HV, 13, 22.1 asitasyaikaparṇā tu devalasya mahātmanaḥ /
HV, 13, 23.1 jaigīṣavyasya tu tathā viddhi tām ekapāṭalām /
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 13, 47.2 brahmadattasya jananī mahiṣī tv aṇuhasya yā //
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 54.1 ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā /
HV, 13, 59.2 tāṃs tu vaiśyagaṇās tāta bhāvayanti phalārthinaḥ //
HV, 13, 61.1 traya ete gaṇāḥ proktāś caturthaṃ tu nibodha me /
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 14, 13.3 paścāc chiṣyasakāśāt tu kālaḥ saṃvidito mama //
HV, 15, 18.1 rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ /
HV, 15, 18.2 pṛthuṣeṇasya pāras tu pārān nīpo 'tha jajñivān //
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 15, 23.1 vibhrājasya tu putro 'bhūd aṇuho nāma pārthivaḥ /
HV, 15, 31.3 dhṛtimāṃs tasya putras tu tasya satyadhṛtiḥ sutaḥ //
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
HV, 15, 57.1 na tv ahaṃ tasya jāne vai nivṛttaṃ cakram uttamam /
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
HV, 16, 9.1 pitṛvartī tu yas teṣāṃ nityaṃ śrāddhāhniko dvijaḥ /
HV, 16, 13.3 ārjavāt sa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ //
HV, 16, 14.1 mithyopacarya te taṃ tu gurum anyāyato dvijāḥ /
HV, 16, 30.2 ṣaṣṭhas tu kaṇḍarīko 'bhūd brahmadattas tu saptamaḥ //
HV, 16, 30.2 ṣaṣṭhas tu kaṇḍarīko 'bhūd brahmadattas tu saptamaḥ //
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 16, 36.1 svatantraś cakravākas tu spṛhayāmāsa taṃ nṛpam /
HV, 17, 6.1 śaptāḥ khagās trayas te tu yogabhraṣṭā vicetasaḥ /
HV, 18, 2.1 rājā vibhrājamānas tu vapuṣā tad vanaṃ tadā /
HV, 18, 8.1 vibhrājas tv aṇuhaṃ rājye sthāpayitvā nareśvaraḥ /
HV, 18, 14.1 kāmpilye nagare te tu brahmadattapurogamāḥ /
HV, 18, 14.3 smṛtimanto 'tra catvāras trayas tu parimohitāḥ //
HV, 18, 15.1 svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ /
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
HV, 18, 21.1 aṇuhas tu nṛpaśreṣṭho brahmadattam akalmaṣam /
HV, 18, 22.1 brahmadattasya bhāryā tu devalasyātmajābhavat /
HV, 18, 24.1 śeṣās tu cakravākā vai kāmpilye sahacāriṇaḥ /
HV, 19, 1.2 brahmadattasya tanayaḥ sa vaibhrājas tv ajāyata /
HV, 19, 2.1 kadācid brahmadattas tu bhāryayā sahito vane /
HV, 19, 4.1 śrutvā tu yācyamānāṃ tāṃ kruddhāṃ sūkṣmāṃ pipīlikām /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 19, 23.1 abhiṣicya svarājye tu viṣvaksenam ariṃdamam /
HV, 20, 21.1 saptaviṃśatim indos tu dākṣāyaṇyo mahāvratāḥ /
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 20, 38.1 ayonāv asṛjattaṃ tu kumāraṃ dasyuhantamam /
HV, 20, 45.2 tato yakṣmābhibhūtas tu somaḥ prakṣīṇamaṇḍalaḥ /
HV, 21, 1.2 budhasya tu mahārāja vidvān putraḥ purūravāḥ /
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 21, 26.1 sa tu śakravacaḥ śrutvā vañcitas tena māyayā /
HV, 21, 27.1 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau /
HV, 22, 1.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ /
HV, 22, 1.4 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param //
HV, 22, 1.4 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param //
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 8.1 kuroḥ pautrasya rājye tu rājñaḥ pārikṣitasya ha /
HV, 22, 15.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
HV, 22, 16.2 pratīcyām uttarasyāṃ tu druhyuṃ cānuṃ ca nāhuṣaḥ //
HV, 22, 17.1 diśi pūrvottarasyāṃ tu yaduṃ jyeṣṭhaṃ nyayojayat /
HV, 22, 18.3 prajās teṣāṃ purastāt tu vakṣyāmi nṛpasattama //
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 23, 5.2 sudhanvanaḥ subāhus tu raudrāśvas tasya cātmajaḥ //
HV, 23, 14.1 te tu gotrakarā rājann ṛṣayo vedapāragāḥ /
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 16.1 sabhānarasya putras tu vidvān kālānalo nṛpaḥ /
HV, 23, 20.1 mahāmanās tu putrau dvau janayāmāsa bhārata /
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
HV, 23, 22.1 uśīnarasya putrās tu pañca tāsu kulodvahāḥ /
HV, 23, 23.1 nṛgāyās tu nṛgaḥ putraḥ kṛmyāḥ kṛmir ajāyata /
HV, 23, 23.2 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat //
HV, 23, 24.1 dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpa /
HV, 23, 24.2 śibes tu śibayas tāta yaudheyās tu nṛgasya ha //
HV, 23, 24.2 śibes tu śibayas tāta yaudheyās tu nṛgasya ha //
HV, 23, 25.1 navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī /
HV, 23, 25.1 navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī /
HV, 23, 25.2 suvratasya tathāmbaṣṭhā titikṣos tu prajāḥ śṛṇu //
HV, 23, 27.1 phenāt tu sutapā jajñe jajñe sutapasaḥ sutaḥ /
HV, 23, 27.2 balir mānuṣayonau tu sa rājā kāñcaneṣudhiḥ //
HV, 23, 28.1 mahāyogī sa tu balir babhūva nṛpatiḥ purā /
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
HV, 23, 32.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya me śṛṇu //
HV, 23, 33.2 dadhivāhanaputras tu rājā divirathas tathā //
HV, 23, 38.1 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ /
HV, 23, 38.3 campasya tu purī campā yā pūrvaṃ mālinī babhau //
HV, 23, 40.2 tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam //
HV, 23, 42.1 ṛceyos tu mahārāja raudrāśvatanayasya vai /
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 52.1 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani /
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 23, 60.1 tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ /
HV, 23, 62.1 divodāsasya putras tu vīro rājā pratardanaḥ /
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 66.1 alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ /
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 70.1 varṣaketos tu dāyādo vibhur nāma prajeśvaraḥ /
HV, 23, 70.2 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat //
HV, 23, 71.1 sukumārasya putras tu satyaketur mahārathaḥ /
HV, 23, 71.3 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt //
HV, 23, 71.3 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt //
HV, 23, 72.1 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave /
HV, 23, 74.1 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ /
HV, 23, 80.1 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat /
HV, 23, 81.1 jahnos tu dayitaḥ putro ajako nāma vīryavān /
HV, 23, 81.2 ajakasya tu dāyādo balākāśvo mahīpatiḥ //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 84.2 viśvāmitras tu gādheyo rājā viśvarathaś ca ha //
HV, 23, 85.2 ṛcīkāj jamadagnis tu satyavatyām ajāyata //
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 92.1 viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ /
HV, 23, 95.1 ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata /
HV, 23, 95.2 purujātiḥ suśāntes tu bāhyāśvaḥ purujātitaḥ //
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 103.1 mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī /
HV, 23, 104.1 sā tu putrārthinī devī vratacaryāsamāhitā /
HV, 23, 105.1 hutvāgniṃ vidhivat sā tu pavitramitabhojanā /
HV, 23, 110.1 parīkṣitas tu tanayo dhārmiko janamejayaḥ /
HV, 23, 111.1 janamejayasya putrau tu suratho matimāṃs tathā /
HV, 23, 111.2 surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ //
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
HV, 23, 114.2 pratīpo bhīmasenasya pratīpasya tu śāṃtanuḥ /
HV, 23, 115.1 śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva /
HV, 23, 115.2 bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate //
HV, 23, 116.2 jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ //
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
HV, 23, 119.1 kālī vicitravīryaṃ tu janayāmāsa bhārata /
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 123.1 turvasos tu suto vahnir vahner gobhānur ātmajaḥ /
HV, 23, 123.2 gobhānos tu suto rājā triśānur aparājitaḥ //
HV, 23, 124.1 karaṃdhamas tu triśānor maruttas tasya cātmajaḥ /
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 128.1 duḥṣantasya tu dāyādaḥ śarutthāmaḥ prajeśvaraḥ /
HV, 23, 130.1 druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ /
HV, 23, 132.1 aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ /
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 133.2 ghṛtāt tu duduho jajñe pracetās tasya cātmajaḥ /
HV, 23, 133.3 pracetasaḥ sucetās tu kīrtitā hy anavo mayā //
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 23, 136.2 dharmanetrasya kāntas tu kāntaputrās tato 'bhavan //
HV, 23, 140.2 pūrvaṃ bāhusahasraṃ tu prārthitaṃ paramaṃ varam //
HV, 23, 143.1 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata /
HV, 23, 151.2 yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ //
HV, 23, 158.1 jayadhvajasya putras tu tālajaṅgho mahābalaḥ /
HV, 23, 158.2 tasya putrāḥ śatākhyās tu tālajaṅghā iti śrutāḥ //
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 23, 165.1 śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ /
HV, 23, 167.1 kroṣṭos tu śṛṇu rājendra vaṃśam uttamapūruṣam /
HV, 24, 3.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
HV, 24, 4.1 śvaphalkas tu mahārāja dharmātmā yatra vartate /
HV, 24, 7.2 gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ //
HV, 24, 11.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
HV, 24, 20.2 śrutaśravāyāṃ caidyas tu śiśupālo mahābalaḥ //
HV, 24, 21.2 pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ //
HV, 24, 24.2 śaineyaḥ satyakas tasmād yuyudhānas tu sātyakiḥ //
HV, 24, 27.1 śrutadevāprajātas tu naiṣādir yaḥ pariśrutaḥ /
HV, 24, 28.1 vatsāvate tv aputrāya vasudevaḥ pratāpavān /
HV, 24, 29.1 gaṇḍūṣāya tv aputrāya viṣvakseno dadau sutam /
HV, 24, 32.1 tantrijas tantripālaś ca sutau kanavakasya tu /
HV, 24, 33.1 śyāmaputraḥ sumitras tu śamīko rājyam āvahat /
HV, 24, 34.1 vasudevasya tu sutān kīrtayiṣyāmi tāñ śṛṇu //
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
HV, 25, 9.2 mithyābhiśapto gārgyas tu manyunābhisamīritaḥ /
HV, 25, 10.1 gopālī tv apsarās tasya gopastrīveṣadhāriṇī /
HV, 25, 12.1 aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ /
HV, 25, 14.1 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā /
HV, 26, 6.1 antarasya suyajñas tu suyajñatanayo 'bhavat /
HV, 26, 11.2 jajñire pañca putrās tu mahāvīryāḥ parājitaḥ /
HV, 26, 13.1 praśāntaḥ sa vanasthas tu brāhmaṇenāvabodhitaḥ /
HV, 26, 19.1 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau /
HV, 26, 26.1 madhor jajñe tu vaidarbhyāṃ purutvān puruṣottamaḥ /
HV, 27, 17.1 kukurasya suto dhṛṣṇur dhṛṣṇos tu tanayas tathā /
HV, 27, 17.3 jajñe punar vasus tasmād abhijit tu punar vasoḥ //
HV, 27, 25.1 āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ /
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
HV, 28, 1.3 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat //
HV, 28, 5.2 kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ //
HV, 28, 12.1 praseno dvāravatyāṃ tu niviśantyāṃ mahāmaṇim /
HV, 28, 14.1 lipsāṃ cakre prasenāt tu maṇiratnaṃ syamantakam /
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 28, 25.2 śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa ha //
HV, 28, 26.1 yuyudhe vāsudevas tu bile jāmbavatā saha /
HV, 28, 27.1 praviṣṭe tu bilaṃ kṛṣṇe vasudevapuraḥsarāḥ /
HV, 28, 28.1 vāsudevas tu nirjitya jāmbavantaṃ mahābalam /
HV, 28, 32.1 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ /
HV, 28, 32.2 khyātimantas trayas teṣāṃ bhaṅgakāras tu pūrvajaḥ //
HV, 28, 35.1 sabhākṣo bhaṅgakārāt tu nāreyaś ca narottamau /
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 28, 42.1 akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
HV, 29, 4.1 akrūras tu tadā ratnam ādāya bharatarṣabha /
HV, 29, 7.1 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ /
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
HV, 29, 17.1 tatas tasyā hayāyās tu śramāt khedāc ca bhārata /
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
HV, 29, 30.1 akrūras tv andhakaiḥ sārdham apāyād bharatarṣabha /
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
Harṣacarita
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 141.1 gotranāmanī tu śrotum abhilaṣati nau hṛdayam //
Harṣacarita, 1, 145.1 sā tvavādīd ārya śroṣyasi kālena //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Harṣacarita, 1, 230.1 itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot //
Harṣacarita, 1, 237.1 tena tu sārdhamekadivasamiva saṃvatsaramadhikamanayat //
Harṣacarita, 1, 244.1 tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kumārasaṃbhava
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
KumSaṃ, 2, 54.2 na tv asya siddhau yāsyāmi sargavyāpāram ātmanā //
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 6, 19.2 adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava //
KumSaṃ, 6, 73.2 idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ //
KumSaṃ, 6, 74.2 śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ //
KumSaṃ, 7, 28.2 tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo 'pi //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
KāSū, 1, 1, 9.1 tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 2, 6.1 brahmacaryam eva tv ā vidyāgrahaṇāt //
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 37.1 boddhavyaṃ tu doṣeṣviva /
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 3, 3.1 prayogagrahaṇaṃ tvāsām /
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 1, 4, 17.1 ekadeśavidyastu krīḍanako viśvāsyaśca vidūṣakaḥ /
KāSū, 1, 5, 19.1 eka eva tu sārvalaukiko nāyakaḥ /
KāSū, 1, 5, 19.2 pracchannastu dvitīyaḥ /
KāSū, 1, 5, 19.4 uttamādhamamadhyamatāṃ tu guṇāguṇato vidyāt /
KāSū, 1, 5, 19.5 tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ //
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 2, 1, 11.1 sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 20.1 suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham /
KāSū, 2, 1, 23.1 katham upāyavailakṣaṇyaṃ tu sargāt /
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
KāSū, 2, 2, 22.1 suvarṇanābhasya tvadhikam ekāṅgopagūhanacatuṣṭayam //
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 16.1 caṇḍavegayor eva tveṣāṃ prayogaḥ /
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 5, 23.1 citrarateṣu tv āsām abhiniveśaḥ //
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 2, 6, 22.1 sauvarṇanābhāstu /
KāSū, 2, 6, 33.1 vārttaṃ tu tat /
KāSū, 2, 7, 26.1 ātyayikaṃ tu tatrāpi pariharet //
KāSū, 2, 8, 14.1 puruṣāyite tu saṃdaṃśo bhramarakaḥ preṅkholitam ityadhikāni //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
KāSū, 2, 9, 19.1 tad etat tu na kāryam /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 24.1 na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
KāSū, 2, 9, 31.1 parivartitadehau tu strīpuṃsau yat parasparam /
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 2, 9, 35.2 śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān //
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 2, 4.1 upakrameta viśrambhayecca na tu brahmacaryam ativarteta /
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 3, 2, 13.2 na tu laghumiśrām api vācaṃ vadanti /
KāSū, 3, 2, 14.1 nirbadhyamānā tu śiraḥkampena prativacanāni yojayet /
KāSū, 3, 2, 14.2 kalahe tu na śiraḥ kampayet //
KāSū, 3, 2, 15.2 prapañcyamānā tu vivadet //
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 20.7 na tvakāle vratakhaṇḍanam anuśiṣyācca /
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 3, 5.1 saṃmukhaṃ taṃ tu na vīkṣate /
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 3, 4, 28.2 na tu vācā nirvadet //
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 32.1 ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā vā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet /
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 4, 40.1 tatprayuktānāṃ tvabhiyogānām ānulomyena grahaṇam /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 42.1 kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham /
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 2, 8.1 bahvībhis tvadhivinnā avyavahitayā saṃsṛjyeta //
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
KāSū, 4, 2, 16.1 kaniṣṭhā tu mātṛvat sapatnīṃ paśyet //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa vā bahir nācakṣīta //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ //
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 4, 2, 39.2 niṣkāsyamānā tu na kiṃcid dadyāt //
KāSū, 4, 2, 41.1 kulajāsu tu prītyā varteta //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 1, 4.1 daśa tu kāmasya sthānāni //
KāSū, 5, 1, 8.3 apekṣayā tu na pravartata iti goṇikāputraḥ //
KāSū, 5, 1, 10.2 kāryāpekṣayā tu nābhiyuṅkte /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
KāSū, 5, 1, 14.1 puruṣāstvamī prāyeṇa siddhāḥ /
KāSū, 5, 1, 16.1 ayatnasādhyā yoṣitastv imāḥ /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 2, 7.1 prasṛte tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadhyāt /
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 3, 9.1 paruṣayitvāpi tu prītiyojinīṃ sādhayet //
KāSū, 5, 3, 10.4 jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī //
KāSū, 5, 3, 11.4 adṛśyamānāṃ tu dūtīsādhyām //
KāSū, 5, 3, 13.18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā //
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 3, 17.1 ślakṣṇam ākāritā yā tu darśayet sphuṭam uttaram /
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 5.2 asaṃstutāṃ tu guṇakathanair anurāgakathābhiścāvarjayet //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 5, 4.1 avaśyaṃ tv ācaritavye yogān prayuñjīran //
KāSū, 5, 5, 16.1 na tv evaṃ parabhavanam īśvaraḥ praviśet //
KāSū, 5, 5, 18.1 prakāśakāmitāni tu deśapravṛttiyogāt //
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
KāSū, 5, 6, 9.6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 1.5 sā tu gamyena nātiprīyeta /
KāSū, 6, 2, 1.7 tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca /
KāSū, 6, 2, 1.8 na tv eva śāsanātivṛttiḥ /
KāSū, 6, 2, 1.11 nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //
KāSū, 6, 2, 4.1 anurāgasyāvacanam ākāratastu darśayet /
KāSū, 6, 2, 4.2 madasvapnavyādhiṣu tu nirvacanam /
KāSū, 6, 2, 5.18 na tv evārtheṣu vivādaḥ /
KāSū, 6, 2, 6.3 maṅgalaṃ tvapekṣyam /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 3, 6.1 saktaṃ tu pūrvopakāriṇam apyalpaphalaṃ vyalīkenānupālayet /
KāSū, 6, 3, 6.2 asāraṃ tu niṣpratipattikam upāyayo 'pavāhayet /
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 18.1 bābhravīyāstu /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
KāSū, 7, 2, 53.2 śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān //
Kātyāyanasmṛti
KātySmṛ, 1, 6.2 te 'pi tatra pramodante tṛptās tu dvijapūjanāt //
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
KātySmṛ, 1, 11.2 brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham //
KātySmṛ, 1, 13.1 na tasya vacane kopam eteṣāṃ tu pravartayet /
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 22.1 akleśenārthine yas tu rājā samyaṅ nivedayet /
KātySmṛ, 1, 25.2 sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate //
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 29.1 dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
KātySmṛ, 1, 32.1 dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
KātySmṛ, 1, 35.1 doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 45.2 vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet //
KātySmṛ, 1, 48.2 likhitā tu sadā dhāryā mudritā rājamudrayā //
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 65.2 utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //
KātySmṛ, 1, 67.1 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
KātySmṛ, 1, 74.1 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 81.2 kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet //
KātySmṛ, 1, 82.1 kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
KātySmṛ, 1, 82.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
KātySmṛ, 1, 83.1 tapasvināṃ tu kāryāṇi traividyair eva kārayet /
KātySmṛ, 1, 85.1 gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
KātySmṛ, 1, 85.2 kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu //
KātySmṛ, 1, 85.2 kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu //
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 95.2 prativādī na dātavyaḥ kartā tu vivadet svayam //
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 104.1 āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
KātySmṛ, 1, 106.1 yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
KātySmṛ, 1, 106.2 āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī //
KātySmṛ, 1, 109.1 na karṣako bījakāle senākāle tu sainikaḥ /
KātySmṛ, 1, 110.3 āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //
KātySmṛ, 1, 118.2 śūdrādīn pratibhūhīnān bandhayen nigaḍena tu //
KātySmṛ, 1, 119.2 nityakarmāparodhas tu kāryaḥ sarvavarṇinām //
KātySmṛ, 1, 121.1 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
KātySmṛ, 1, 121.2 tayor ante sadasyāstu prāḍvivākas tataḥ param //
KātySmṛ, 1, 132.2 cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ //
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 143.1 yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
KātySmṛ, 1, 145.1 śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
KātySmṛ, 1, 147.1 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 155.1 viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
KātySmṛ, 1, 159.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
KātySmṛ, 1, 162.2 jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam //
KātySmṛ, 1, 166.1 śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
KātySmṛ, 1, 167.1 abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
KātySmṛ, 1, 167.2 mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 171.2 so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate //
KātySmṛ, 1, 176.1 cihnākārasahasraṃ tu samayaṃ cāvijānatā /
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 179.1 gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
KātySmṛ, 1, 184.2 nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 197.2 vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati //
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
KātySmṛ, 1, 201.2 sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam //
KātySmṛ, 1, 202.3 āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim //
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 207.2 sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu //
KātySmṛ, 1, 208.2 hīnasya gṛhyate vādo na svavākyajitasya tu //
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 217.2 saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ //
KātySmṛ, 1, 218.1 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 219.2 sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām //
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 230.1 gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
KātySmṛ, 1, 236.1 codanāpratighāte tu yuktileśaiḥ samanviyāt /
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 251.2 smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //
KātySmṛ, 1, 252.1 lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 269.1 sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 275.2 gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt //
KātySmṛ, 1, 277.2 evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam //
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 282.1 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
KātySmṛ, 1, 283.2 dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet //
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 287.2 likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca //
KātySmṛ, 1, 291.2 śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt //
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 317.1 bhuktis tu dvividhā proktā sāgamānāgamā tathā /
KātySmṛ, 1, 317.2 tripuruṣī yā svatantrā sā ced alpā tu sāgamā //
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 327.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 329.2 vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā //
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 348.2 notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā //
KātySmṛ, 1, 353.1 abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate /
KātySmṛ, 1, 358.1 rikthabhāgavivāde tu saṃdehe samupasthite /
KātySmṛ, 1, 359.1 sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /
KātySmṛ, 1, 361.2 tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //
KātySmṛ, 1, 362.2 ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet //
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 372.1 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 379.1 ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
KātySmṛ, 1, 387.2 sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //
KātySmṛ, 1, 391.2 tadabhāve tu cihnasya nānyathaiva pravādayet //
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 395.2 ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 398.1 ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
KātySmṛ, 1, 410.1 saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
KātySmṛ, 1, 412.1 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
KātySmṛ, 1, 414.1 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
KātySmṛ, 1, 420.2 tadardhārdhasya nāśe tu spṛśet putrādimastakam //
KātySmṛ, 1, 421.1 tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
KātySmṛ, 1, 425.2 pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet //
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
KātySmṛ, 1, 431.2 na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca //
KātySmṛ, 1, 433.2 prātilomyaprasūtānāṃ niścayo na tu rājani /
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 440.2 śuddhes tu saṃśaye caiva parīkṣeta punar naram //
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
KātySmṛ, 1, 442.1 śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
KātySmṛ, 1, 443.1 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
KātySmṛ, 1, 443.2 gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //
KātySmṛ, 1, 444.1 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
KātySmṛ, 1, 450.2 ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu //
KātySmṛ, 1, 456.1 atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
KātySmṛ, 1, 456.2 abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //
KātySmṛ, 1, 462.1 yatropadiśyate karma kartur aṅgaṃ na tūcyate /
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 471.1 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 472.1 śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 477.2 deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 480.1 karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet //
KātySmṛ, 1, 482.1 prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 488.2 prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet //
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 491.2 anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //
KātySmṛ, 1, 491.2 anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //
KātySmṛ, 1, 493.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
KātySmṛ, 1, 493.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
KātySmṛ, 1, 493.2 kākaṇī tu caturbhāgā māṣakasya paṇasya ca //
KātySmṛ, 1, 494.1 pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
KātySmṛ, 1, 494.2 kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ /
KātySmṛ, 1, 494.3 te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ //
KātySmṛ, 1, 495.2 tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ //
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 498.1 ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 499.1 ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 513.2 grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam //
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 518.2 ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam //
KātySmṛ, 1, 521.1 yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 529.1 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
KātySmṛ, 1, 536.1 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
KātySmṛ, 1, 536.2 uttarau tu visaṃvāde tau vinā tatsutau tathā //
KātySmṛ, 1, 537.1 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 539.1 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 541.2 akurvatas tu taddhāni satyaṃkāraprayojanam //
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
KātySmṛ, 1, 551.2 vimokṣas tu yatas tasmād icchanti pitaraḥ sutān //
KātySmṛ, 1, 552.2 kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 559.1 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
KātySmṛ, 1, 559.2 deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate //
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 561.1 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
KātySmṛ, 1, 564.1 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 570.2 teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam //
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 580.1 dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
KātySmṛ, 1, 586.1 ādadītārtham evaṃ tu vyājenācaritena ca /
KātySmṛ, 1, 589.1 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 606.2 yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 614.1 nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /
KātySmṛ, 1, 615.2 mūlānayanakālas tu deyo yojanasaṃkhyayā //
KātySmṛ, 1, 618.1 asamāhāryamūlas tu krayam eva viśodhayet /
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
KātySmṛ, 1, 624.1 samavetās tu ye kecicchalpino vaṇijo 'pi vā /
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
KātySmṛ, 1, 629.1 svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
KātySmṛ, 1, 636.2 tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
KātySmṛ, 1, 638.2 dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
KātySmṛ, 1, 640.1 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
KātySmṛ, 1, 641.1 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 648.1 yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 656.1 bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt /
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
KātySmṛ, 1, 661.1 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
KātySmṛ, 1, 668.1 samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 680.1 brāhmaṇānāṃ samūhas tu gaṇaḥ samparikīrtitaḥ /
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 681.1 ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 686.2 aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 693.1 tryahaṃ dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
KātySmṛ, 1, 694.1 dvipadām ardhamāsaṃ tu puṃsāṃ taddviguṇaṃ striyāḥ /
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
KātySmṛ, 1, 696.1 paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 703.2 rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram //
KātySmṛ, 1, 704.1 palāyite tu karade karapratibhuvā saha /
KātySmṛ, 1, 705.1 samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 713.1 yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 718.1 kṣatraviśśūdradharmas tu samavarṇe kadācana /
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
KātySmṛ, 1, 740.1 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
KātySmṛ, 1, 741.3 kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam //
KātySmṛ, 1, 742.1 tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
KātySmṛ, 1, 743.2 tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ //
KātySmṛ, 1, 746.2 dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ //
KātySmṛ, 1, 750.1 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 757.2 kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
KātySmṛ, 1, 760.1 sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
KātySmṛ, 1, 761.1 anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
KātySmṛ, 1, 762.2 gṛhodyānataṭākānāṃ saṃskartā labhate na tu //
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 764.2 tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
KātySmṛ, 1, 764.3 varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
KātySmṛ, 1, 771.1 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
KātySmṛ, 1, 780.1 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
KātySmṛ, 1, 787.1 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 804.2 anākṣāritapūrvo yas tv aparādhe pravartate /
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 816.2 tadabhāve tu mūlyaṃ syād anyathā kilbiṣī nṛpaḥ //
KātySmṛ, 1, 817.1 labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
KātySmṛ, 1, 817.2 dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ //
KātySmṛ, 1, 818.1 tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
KātySmṛ, 1, 826.1 ayaḥsaṃdānaguptās tu mandabhaktā balānvitāḥ /
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
KātySmṛ, 1, 835.2 yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet //
KātySmṛ, 1, 841.2 dāyādānāṃ vibhāge tu sarvam etad vibhajyate //
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
KātySmṛ, 1, 847.3 paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ //
KātySmṛ, 1, 848.2 vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu //
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 859.2 savarṇā asavarṇās tu grāsācchādanabhājanāḥ //
KātySmṛ, 1, 860.1 kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate /
KātySmṛ, 1, 860.2 putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam //
KātySmṛ, 1, 860.2 putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam //
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
KātySmṛ, 1, 865.1 akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
KātySmṛ, 1, 867.1 bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu yā /
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 870.1 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
KātySmṛ, 1, 870.2 vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate //
KātySmṛ, 1, 871.3 vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate //
KātySmṛ, 1, 873.2 vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ //
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 877.1 nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
KātySmṛ, 1, 877.2 samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 879.2 etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ //
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 880.2 saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ balam /
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 881.2 kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam //
KātySmṛ, 1, 882.1 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
KātySmṛ, 1, 884.1 dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 902.1 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
KātySmṛ, 1, 902.2 anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā //
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 903.2 bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 910.2 vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā //
KātySmṛ, 1, 913.2 vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ //
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
KātySmṛ, 1, 918.1 jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset //
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //
KātySmṛ, 1, 921.1 duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
KātySmṛ, 1, 921.2 bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat //
KātySmṛ, 1, 922.2 aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā //
KātySmṛ, 1, 925.1 svaryāte svāmini strī tu grāsācchādanabhāginī /
KātySmṛ, 1, 925.2 avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam //
KātySmṛ, 1, 929.2 tadabhāve tu duhitā yady anūḍhā bhavet tadā //
KātySmṛ, 1, 935.1 saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
KātySmṛ, 1, 938.1 varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
KātySmṛ, 1, 939.2 daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt //
KātySmṛ, 1, 940.2 sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ //
KātySmṛ, 1, 946.2 tatkṛtācāram etṝṇāṃ niścayo na tu rājani //
KātySmṛ, 1, 951.2 etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet //
KātySmṛ, 1, 957.1 pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 961.1 sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
KātySmṛ, 1, 964.2 aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt //
KātySmṛ, 1, 965.2 anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //
KātySmṛ, 1, 965.2 anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //
KātySmṛ, 1, 967.1 suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
KātySmṛ, 1, 967.2 aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim //
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
Kāvyādarśa
KāvĀ, 1, 25.1 api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt /
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
KāvĀ, 1, 83.2 anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā //
KāvĀ, 1, 92.2 prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.2 udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 109.2 karśayanti tu gharmasya mārutoddhūtaśīkarāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.2 asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 211.2 sarve sādhāraṇā dharmāḥ pūrvatrānyatra tu dvayam //
Kāvyālaṃkāra
KāvyAl, 1, 5.2 kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ //
KāvyAl, 1, 15.2 śabdābhidheyālaṃkārabhedād iṣṭaṃ dvayaṃ tu naḥ //
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 1, 54.1 saṃniveśaviśeṣāttu duruktamapi śobhate /
KāvyAl, 2, 6.1 grāmyānuprāsam anyattu manyante sudhiyo 'pare /
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu //
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 76.2 ekāntaśubhraśyāme tu puṇḍarīkāsitotpale //
KāvyAl, 2, 81.1 nimittato vaco yattu lokātikrāntagocaram /
KāvyAl, 2, 84.2 sarvaivātiśayoktistu tarkayet tāṃ yathāgamam //
KāvyAl, 3, 15.1 lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu /
KāvyAl, 4, 5.2 buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam //
KāvyAl, 4, 7.1 atrāpi bahu vaktavyaṃ jāyate tattu noditam /
KāvyAl, 4, 9.1 niruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate /
KāvyAl, 4, 13.1 na śabdapunaruktaṃ tu sthaulyādatropavarṇyate /
KāvyAl, 5, 30.2 idaṃ tu śāstragarbheṣu kāvyeṣvabhihitaṃ yathā //
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena kā ratiḥ //
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
KāvyAl, 6, 29.2 tam ādriyeta prāyeṇa na tu yogavibhāgajam //
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
KāvyAl, 6, 45.1 śiśirāsārakaṇikāṃ sadṛśaste tu kaṅgavat /
KāvyAl, 6, 46.1 evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā /
KāvyAl, 6, 65.2 ṣaṣṭhyā śarīraṃ nirṇītaṃ śataṣaṣṭhyā tvalaṃkṛtiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.2 taparakaraṇaṃ tv iha sarvārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.13 itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti //
Kūrmapurāṇa
KūPur, 1, 1, 16.1 anyānyupapurāṇāni munibhiḥ kathitāni tu /
KūPur, 1, 1, 17.2 tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam //
KūPur, 1, 1, 21.1 idaṃ tu pañcadaśamaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 107.1 tataḥ sa gatvā tu giriṃ viveśa suravanditam /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 2, 4.1 cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 2, 46.2 akurvāṇastu viprendrā bhrūṇahā tu prajāyate //
KūPur, 1, 2, 46.2 akurvāṇastu viprendrā bhrūṇahā tu prajāyate //
KūPur, 1, 2, 49.1 trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 62.1 nivṛttaṃ sevamānastu yāti tat paramaṃ padam /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 1, 2, 74.1 sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam /
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 2, 89.1 tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 2, 100.2 sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam //
KūPur, 1, 2, 101.1 yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
KūPur, 1, 2, 102.2 teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā //
KūPur, 1, 2, 103.2 uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt //
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 3, 20.2 akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu //
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 4, 24.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
KūPur, 1, 4, 25.1 ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
KūPur, 1, 4, 27.2 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu //
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 31.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 4, 64.2 anekabhedabhinnastu krīḍate parameśvaraḥ //
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 5, 8.2 tasya tāvacchatī sandhyā saṃdhyāṃśaśca kṛtasya tu //
KūPur, 1, 5, 10.1 tridvyekasāhasram ato vinā sandhyāṃśakena tu /
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 5, 22.1 ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
KūPur, 1, 6, 3.1 sahasraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
KūPur, 1, 6, 3.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
KūPur, 1, 6, 7.1 tatastu salile tasmin vijñāyāntargatāṃ mahīm /
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 7.2 ūrdhvasrota iti prokto devasargastu sāttvikaḥ //
KūPur, 1, 7, 9.2 prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ //
KūPur, 1, 7, 13.1 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 1, 7, 14.1 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 15.2 tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ //
KūPur, 1, 7, 16.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
KūPur, 1, 7, 16.2 tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
KūPur, 1, 7, 45.2 tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī //
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 8, 13.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
KūPur, 1, 8, 20.2 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate //
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 26.1 māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
KūPur, 1, 9, 1.2 etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 9, 83.2 bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam //
KūPur, 1, 10, 79.1 tathānyāni ca rūpāṇi mama māyākṛtāni tu /
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
KūPur, 1, 11, 33.1 pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ /
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 11, 272.1 yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu /
KūPur, 1, 11, 273.2 evaṃvidhāni cānyāni mohanārthāni tāni tu //
KūPur, 1, 11, 279.1 aṣṭādaśa purāṇāni vyāsena kathitāni tu /
KūPur, 1, 11, 280.1 anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu /
KūPur, 1, 11, 286.1 ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 16.2 teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca //
KūPur, 1, 13, 1.2 priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 15.1 madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ /
KūPur, 1, 13, 16.1 sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ /
KūPur, 1, 13, 53.1 daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ /
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 28.1 evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 15, 8.1 dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata /
KūPur, 1, 15, 8.2 viśvāyā viśvadevāstu sādhyā sādhyānajījanat //
KūPur, 1, 15, 9.2 bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ //
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 57.1 dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt /
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 15, 117.2 śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu //
KūPur, 1, 15, 132.2 kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ //
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
KūPur, 1, 15, 204.1 evaṃ vyāhṛtamātre tu devadevena devatāḥ /
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 17, 6.2 nirgatya tu purāt tasmāt tuṣṭāva parameśvaram //
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 17, 19.1 kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
KūPur, 1, 18, 1.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 7.1 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ /
KūPur, 1, 18, 8.1 tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
KūPur, 1, 18, 9.1 ṛṣistvailavilistasyāṃ viśravāḥ samapadyata /
KūPur, 1, 18, 9.2 tasya patnyaścatasrastu paulastyakulavardhikāḥ //
KūPur, 1, 18, 18.2 kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam //
KūPur, 1, 18, 20.1 nāradastu vasiṣṭhāya dadau devīmarundhatīm /
KūPur, 1, 18, 21.1 haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
KūPur, 1, 18, 21.1 haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
KūPur, 1, 18, 22.2 kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati //
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 1, 18, 24.2 lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum //
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 1, 19, 12.1 viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ /
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 1, 19, 21.1 dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ /
KūPur, 1, 19, 21.2 haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ //
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 19, 27.1 viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
KūPur, 1, 19, 29.1 sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 19, 31.1 ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
KūPur, 1, 19, 42.2 sahasranayano devaḥ sākṣī sa tu prajāpatiḥ /
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 7.2 prabhā ṣaṣṭisahasraṃ tu putrāṇāṃ jagṛhe śubhā //
KūPur, 1, 20, 8.2 tasya putro dilīpastu dilīpāt tu bhagīrathaḥ //
KūPur, 1, 20, 8.2 tasya putro dilīpastu dilīpāt tu bhagīrathaḥ //
KūPur, 1, 20, 12.1 ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ /
KūPur, 1, 20, 13.1 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
KūPur, 1, 20, 14.1 aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 20, 57.2 nalastu niṣadhasyābhūnnabhas tasmād ajāyata //
KūPur, 1, 20, 59.2 tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ //
KūPur, 1, 20, 59.2 tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ //
KūPur, 1, 21, 4.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
KūPur, 1, 21, 14.2 dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat //
KūPur, 1, 21, 16.2 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ //
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 21, 26.2 tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ //
KūPur, 1, 21, 28.1 tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
KūPur, 1, 21, 51.2 tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ //
KūPur, 1, 21, 54.1 śūrasenādayaḥ pañca rājānastu mahābalāḥ /
KūPur, 1, 21, 54.2 yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ //
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 21, 76.1 viśvāmitrastu bhagavān jayadhvajamarindamam /
KūPur, 1, 22, 1.3 śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ //
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 18.1 tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
KūPur, 1, 23, 7.1 romapādastṛtīyastu babhrustasyātmajo nṛpaḥ /
KūPur, 1, 23, 8.1 saṃstasya putro balavān nāmnā viśvasahastu saḥ /
KūPur, 1, 23, 11.2 vṛṣṇer nivṛttir utpanno daśārhastasya tu dvijāḥ //
KūPur, 1, 23, 30.1 madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
KūPur, 1, 23, 33.1 tasya nāmnā tu vikhyātaṃ sātvataṃ nāma śobhanam /
KūPur, 1, 23, 40.2 prasenastu mahābhāgaḥ satrājinnāma cottamaḥ //
KūPur, 1, 23, 42.1 sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 57.2 udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm //
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 25, 30.2 ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu //
KūPur, 1, 25, 59.2 tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu //
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 26, 17.1 ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ /
KūPur, 1, 27, 20.3 tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati //
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
KūPur, 1, 27, 28.1 sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate /
KūPur, 1, 27, 30.1 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
KūPur, 1, 27, 32.1 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
KūPur, 1, 27, 37.2 dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni ca //
KūPur, 1, 27, 40.1 tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu /
KūPur, 1, 27, 44.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 27, 50.2 vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu //
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 28, 10.1 kurvanty avedadṛṣṭāni karmāṇi vividhāni tu /
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 7.2 bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ /
KūPur, 1, 29, 8.2 anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ //
KūPur, 1, 29, 41.2 prāpyate gatirutkṛṣṭā yāvimukte tu labhyate //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 57.2 yā gatirvihitā subhru sāvimukte mṛtasya tu //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 1, 31, 18.2 uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm //
KūPur, 1, 32, 29.1 dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 1, 33, 9.1 gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam /
KūPur, 1, 33, 19.1 evamādīni tīrthāni prādhānyāt kathitāni tu /
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 34, 8.1 tvarito dharmaputrastu dvāram etyāha tatparam /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 21.2 bahūnyanyāni tīrthāni sarvapāpāpahāni tu //
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 34, 37.1 prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
KūPur, 1, 34, 37.1 prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
KūPur, 1, 34, 42.1 gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 1, 35, 1.3 ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam //
KūPur, 1, 35, 4.1 yastu putrāṃstathā bālān snāpayet pāyayet tathā /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 35, 6.2 ārṣeṇa tu vivāhena yathā vibhavavistaram //
KūPur, 1, 35, 8.1 vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 17.1 evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 21.1 pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
KūPur, 1, 35, 23.1 uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ /
KūPur, 1, 35, 24.1 aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
KūPur, 1, 35, 28.1 koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 31.1 yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu /
KūPur, 1, 35, 36.1 kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
KūPur, 1, 35, 36.2 dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate //
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 36, 3.1 gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 14.1 uttare yamunātīre prayāgasya tu dakṣiṇe /
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 37, 4.2 paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
KūPur, 1, 37, 8.2 siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
KūPur, 1, 37, 10.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu //
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 38, 9.1 medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
KūPur, 1, 38, 15.2 nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate //
KūPur, 1, 38, 17.2 kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam //
KūPur, 1, 38, 18.1 maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram /
KūPur, 1, 38, 18.2 modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam //
KūPur, 1, 38, 19.2 kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ //
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 38, 32.3 gandhamādanavarṣaṃ tu ketumālāya dattavān //
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 39, 2.2 janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ //
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 5.2 svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ //
KūPur, 1, 39, 7.2 bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam //
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
KūPur, 1, 39, 15.2 svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam //
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 1, 39, 19.1 tārānakṣatrarūpāṇi hīnāni tu parasparāt /
KūPur, 1, 39, 20.1 sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 39, 28.1 sārdhakoṭistathā sapta niyutānyadhikāni tu /
KūPur, 1, 39, 28.2 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam //
KūPur, 1, 39, 30.2 pañcānyāni tu sārdhāni syandanasya dvijottamāḥ //
KūPur, 1, 39, 31.2 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu //
KūPur, 1, 39, 32.1 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale /
KūPur, 1, 39, 34.2 dakṣiṇena yamasyātha varuṇasya tu paścime //
KūPur, 1, 39, 35.1 uttareṇa tu somasya tannāmāni nibodhata /
KūPur, 1, 39, 38.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 40, 18.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
KūPur, 1, 41, 4.2 suṣumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim //
KūPur, 1, 41, 5.2 harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ //
KūPur, 1, 41, 6.2 viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā //
KūPur, 1, 41, 7.3 śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā //
KūPur, 1, 41, 10.1 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ /
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 41, 21.1 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ /
KūPur, 1, 41, 21.1 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ /
KūPur, 1, 41, 22.3 ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk //
KūPur, 1, 41, 30.1 sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 4.2 apunarmārakāstatra brahmalokastu sa smṛtaḥ //
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 44, 17.1 tasyāstu paścime bhāge nirṛtestu mahātmanaḥ /
KūPur, 1, 44, 17.1 tasyāstu paścime bhāge nirṛtestu mahātmanaḥ /
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 45, 9.1 tathā ca harivarṣe tu mahārajatasannibhāḥ /
KūPur, 1, 45, 17.2 rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate //
KūPur, 1, 45, 20.1 bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
KūPur, 1, 45, 23.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
KūPur, 1, 45, 24.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
KūPur, 1, 45, 24.2 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ //
KūPur, 1, 46, 11.1 tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam /
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 1, 46, 25.1 gajaśaile tu durgāyā bhavanaṃ maṇitāraṇam /
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 8.1 kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
KūPur, 1, 47, 12.1 plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
KūPur, 1, 47, 14.2 droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ //
KūPur, 1, 47, 19.1 śālmalasya tu vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 19.2 saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ //
KūPur, 1, 47, 23.2 vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ //
KūPur, 1, 47, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu //
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 1, 48, 10.2 svādūdakasamudrastu samantād dvijasattamāḥ //
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 1, 48, 14.1 samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
KūPur, 1, 48, 16.1 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ /
KūPur, 1, 49, 1.2 atītānāgatānīha yāni manvantarāṇi tu /
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
KūPur, 1, 49, 15.2 pīvarastvṛṣayo hyete sapta tatrāpi cāntare //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 50, 5.1 ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ /
KūPur, 1, 50, 5.2 trayodaśe tathā dharmastarakṣustu caturdaśe //
KūPur, 1, 50, 6.1 tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ /
KūPur, 1, 50, 7.1 tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ /
KūPur, 1, 50, 8.2 pañcaviṃśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ //
KūPur, 1, 50, 18.2 śākhānāṃ tu śatenaiva yajurvedamathākarot //
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 1, 51, 1.2 vedavyāsāvatārāṇi dvāpare kathitāni tu /
KūPur, 1, 51, 5.2 lokākṣiratha yogīndro jaigīṣavyastu saptame //
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
KūPur, 1, 51, 7.2 caturdaśe gautamastu vedaśīrṣā tataḥ param //
KūPur, 1, 51, 30.1 idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 44.2 jñānayogābhiyuktastu dehānte tadavāpnuyāt //
KūPur, 2, 3, 15.1 tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
KūPur, 2, 6, 4.1 bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
KūPur, 2, 6, 7.2 saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu //
KūPur, 2, 7, 14.2 brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam //
KūPur, 2, 7, 22.2 etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare //
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 7, 24.2 trayoviṃśatiretāni tattvāni prākṛtāni tu //
KūPur, 2, 8, 3.2 mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat //
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
KūPur, 2, 10, 10.2 svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu //
KūPur, 2, 11, 5.1 yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
KūPur, 2, 11, 5.2 aparastu mahāyogaḥ sarvayogottamottamaḥ //
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 14.2 akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 38.2 nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ //
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 60.2 cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam //
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 70.1 ekenāpyatha hīnena vratamasya tu lupyate /
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 11, 126.2 dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu //
KūPur, 2, 12, 9.1 uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 12, 22.2 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 12, 46.1 nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
KūPur, 2, 12, 53.2 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
KūPur, 2, 12, 53.2 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
KūPur, 2, 12, 57.2 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet //
KūPur, 2, 12, 58.2 niyamya prayato vācaṃ diśastvanavalokayan //
KūPur, 2, 12, 59.1 samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 13, 21.1 aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 13, 30.2 bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat //
KūPur, 2, 13, 31.2 bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat //
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 30.1 guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
KūPur, 2, 14, 30.2 asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
KūPur, 2, 14, 32.1 gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
KūPur, 2, 14, 35.2 viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ //
KūPur, 2, 14, 40.3 eteṣu brahmaṇo dānamanyatra tu yathoditān //
KūPur, 2, 14, 57.1 śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
KūPur, 2, 14, 59.1 puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
KūPur, 2, 14, 65.1 prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
KūPur, 2, 14, 74.2 tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ //
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
KūPur, 2, 14, 83.2 pāṭhamātrāvasannastu paṅke gauriva sīdati //
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
KūPur, 2, 15, 11.2 varjayet pratiṣiddhāni prayatnena dināni tu //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 15, 33.1 adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
KūPur, 2, 15, 34.2 yathābhūtapravād tu satyamāhurmanīṣiṇaḥ //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 12.1 aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 15.1 vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
KūPur, 2, 18, 15.1 vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 18, 33.2 mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ //
KūPur, 2, 18, 46.2 pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam //
KūPur, 2, 18, 60.1 mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā /
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 18, 78.2 kartavyā tvakṣamālā syāduttarāduttamā smṛtā //
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 18, 83.2 anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ //
KūPur, 2, 18, 87.1 anvārabdhena savyena pāṇinā dakṣiṇena tu /
KūPur, 2, 18, 88.2 prācīnāvītī pitrye tu svena tīrthena bhāvataḥ //
KūPur, 2, 18, 89.1 niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.2 naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu /
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 18, 110.1 ekaṃ tu bhojayed vipraṃ pitṝn uddiśya sattamam /
KūPur, 2, 18, 114.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 18, 117.1 sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
KūPur, 2, 18, 118.1 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 3.1 pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
KūPur, 2, 19, 5.1 mahāvyāhṛtibhistvannaṃ paridhāyodakena tu /
KūPur, 2, 19, 5.1 mahāvyāhṛtibhistvannaṃ paridhāyodakena tu /
KūPur, 2, 19, 14.2 sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ //
KūPur, 2, 19, 15.2 grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ //
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 20, 5.1 trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
KūPur, 2, 20, 6.1 naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
KūPur, 2, 20, 9.2 apatyamatha rohiṇyāṃ saumye tu brahmavarcasam //
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 20, 12.2 vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam //
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 20, 16.2 kauje sarvatra vijayaṃ sarvān kāmān budhasya tu //
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
KūPur, 2, 20, 18.1 kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 20, 21.2 jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 20, 25.2 ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam //
KūPur, 2, 20, 30.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 20, 40.2 aurabhreṇātha caturaḥ śākuneneha pañca tu //
KūPur, 2, 20, 41.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
KūPur, 2, 20, 42.1 daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 20, 43.1 saṃvatsaraṃ tu gavyena payasā pāyasena tu /
KūPur, 2, 20, 43.1 saṃvatsaraṃ tu gavyena payasā pāyasena tu /
KūPur, 2, 21, 18.1 tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
KūPur, 2, 21, 21.2 anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ //
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 21, 27.2 tāvato grasate pretya dīptān sthūlāṃstvayoguḍān //
KūPur, 2, 21, 32.1 śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
KūPur, 2, 21, 35.1 yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
KūPur, 2, 21, 46.1 sarve punar abhojyānnās tv adānārhāśca karmasu /
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 22, 10.1 nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 16.1 pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 45.2 prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 22, 49.2 gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam //
KūPur, 2, 22, 52.1 nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
KūPur, 2, 22, 62.1 kāñcanena tu pātreṇa rājataudumbareṇa vā /
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 22, 76.2 madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī //
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
KūPur, 2, 22, 78.2 brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām //
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 88.2 yo yasya mriyate tasmai deyaṃ nānyasya tena tu //
KūPur, 2, 22, 89.1 bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
KūPur, 2, 22, 91.2 pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā //
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 22, 95.2 nāndīmukhāstu pitaraḥ prīyantāmiti vācayet //
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 5.1 sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 23, 11.2 trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 20.1 tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
KūPur, 2, 23, 23.1 maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
KūPur, 2, 23, 25.1 deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
KūPur, 2, 23, 28.1 strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
KūPur, 2, 23, 29.1 ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
KūPur, 2, 23, 41.2 tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 45.1 śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
KūPur, 2, 23, 47.1 yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
KūPur, 2, 23, 51.2 snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ //
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 61.2 sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca //
KūPur, 2, 23, 62.2 samānodakabhāvastu janmanāmnoravedane //
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 23, 78.1 dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
KūPur, 2, 23, 81.3 pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn //
KūPur, 2, 23, 82.2 ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ //
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 23, 84.1 evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 24, 2.2 paśunā tvayanasyānte samānte saumikairmakhaiḥ //
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 25, 2.1 dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 8.1 devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
KūPur, 2, 25, 10.2 vidyāśilpādayastvanye bahavo vṛttihetavaḥ //
KūPur, 2, 25, 11.1 asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
KūPur, 2, 25, 12.2 ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam //
KūPur, 2, 25, 15.2 dvābhyāmekaścaturthastu brahmasatreṇa jīvati //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 26, 17.1 dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 22.2 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam //
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 24.2 tarpayedudapātraistu brahmahatyāṃ vyapohati //
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
KūPur, 2, 26, 39.2 brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ //
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
KūPur, 2, 26, 42.1 yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 26, 58.2 nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 26, 60.2 mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ //
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 26, 67.2 tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
KūPur, 2, 26, 70.2 api vā jātimātrebhyo na tu śūdrāt kathañcana //
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 26, 74.1 yastu yācanako nityaṃ na sa svargasya bhājanam /
KūPur, 2, 26, 75.2 sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ //
KūPur, 2, 26, 77.1 putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 27, 16.1 yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
KūPur, 2, 27, 28.2 ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 27, 37.1 mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā /
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 28, 5.2 karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ //
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 28, 9.1 trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 34.1 akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā //
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
KūPur, 2, 29, 43.2 sa devastu mahādevo naitad vijñāya badhyate //
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 8.2 mahāpātakinastvete yaścaitaiḥ saha saṃvaset //
KūPur, 2, 30, 9.1 saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
KūPur, 2, 30, 9.1 saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
KūPur, 2, 30, 19.2 brahmahatyāpanodārthamantarā vā mṛtasya tu //
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 91.2 divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 1.3 tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ //
KūPur, 2, 32, 4.1 suvarṇasteyakṛd vipro rājānamabhigamya tu /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
KūPur, 2, 32, 9.1 tapasāpanunutsustu suvarṇasteyajaṃ malam /
KūPur, 2, 32, 11.2 brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye //
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 32, 19.2 ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati //
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
KūPur, 2, 32, 32.2 kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam //
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 32, 41.1 oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
KūPur, 2, 32, 43.1 hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
KūPur, 2, 32, 44.2 prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam //
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
KūPur, 2, 32, 48.1 nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
KūPur, 2, 32, 48.2 rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 32, 51.3 kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ //
KūPur, 2, 32, 55.1 kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
KūPur, 2, 32, 55.2 akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam //
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 32, 57.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
KūPur, 2, 32, 57.2 gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām //
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
KūPur, 2, 33, 3.1 dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 25.2 cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ //
KūPur, 2, 33, 27.1 abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
KūPur, 2, 33, 30.2 anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ //
KūPur, 2, 33, 38.1 cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
KūPur, 2, 33, 39.2 buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 41.2 buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ //
KūPur, 2, 33, 43.1 saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 33, 50.1 anāśakanivṛttāstu pravrajyāvasitāstathā /
KūPur, 2, 33, 52.1 anupāsitasaṃdhyastu tadaharyāpako vaset /
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
KūPur, 2, 33, 55.1 vedoditāni nityāni karmāṇi ca vilopya tu /
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
KūPur, 2, 33, 58.2 trirātreṇa viśudhyet tu nagno vā praviśejjalam //
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 33, 69.1 bhuñjānasya tu viprasya kadācit saṃsraved gudam /
KūPur, 2, 33, 70.2 spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati //
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 33, 75.1 āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
KūPur, 2, 33, 79.1 kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
KūPur, 2, 33, 80.1 paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati /
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
KūPur, 2, 33, 88.1 devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā //
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā //
KūPur, 2, 33, 91.1 taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
KūPur, 2, 33, 96.2 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
KūPur, 2, 33, 110.1 pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 13.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 34, 14.1 tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
KūPur, 2, 34, 15.1 dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
KūPur, 2, 34, 19.2 brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam //
KūPur, 2, 34, 27.1 tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 34, 30.1 dṛṣṭvā liṅgaṃ tu devasya gokarṇeśvaramuttamam /
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
KūPur, 2, 34, 70.2 dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ //
KūPur, 2, 34, 74.1 evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu /
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 17.1 dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 34.2 dattvā tu dānaṃ vidhivad brahmaloke mahīyate //
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 36, 43.2 yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
KūPur, 2, 37, 54.2 tāḍito 'smābhiratyarthaṃ liṅgaṃ tu vinipātitam //
KūPur, 2, 37, 66.1 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
KūPur, 2, 37, 71.2 yatra tiṣṭhati tad brahma yogena tu samanvitam //
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
KūPur, 2, 37, 96.1 dantolūkhalinas tvanye hyaśmakuṭṭāstathā pare /
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 37, 129.2 jñānaṃ tu kevalaṃ samyagapavargaphalapradam //
KūPur, 2, 37, 137.1 bahūni sādhanānīha siddhaye kathitāni tu /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 37, 145.2 vedavādaviruddhāni mayaiva kathitāni tu //
KūPur, 2, 37, 147.2 jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam //
KūPur, 2, 37, 154.2 svabhābhirvimalābhistu pūrayantī nabhastalam //
KūPur, 2, 38, 2.2 yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam //
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 38, 4.2 tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama //
KūPur, 2, 38, 6.1 narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //
KūPur, 2, 38, 13.2 parvatasya samantāt tu tiṣṭhantyamarakaṇṭake //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 38, 25.2 tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira //
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
KūPur, 2, 38, 27.1 dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
KūPur, 2, 38, 29.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 38, 36.1 candrasūryoparāge tu gatvā hyamarakaṇṭakam /
KūPur, 2, 38, 39.1 pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 23.1 yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
KūPur, 2, 39, 25.3 huṃkāritā tu vyāsena dakṣiṇena tato gatā //
KūPur, 2, 39, 26.1 pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
KūPur, 2, 39, 27.1 tato gaccheta rājendra ikṣunadyāstu saṃgamam /
KūPur, 2, 39, 36.2 ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam //
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 39, 38.1 daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
KūPur, 2, 39, 40.2 tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ //
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 47.1 somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 39, 57.1 tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
KūPur, 2, 39, 57.1 tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
KūPur, 2, 39, 59.2 tatra snātvā tu rājendra viṣṇuloke mahīyate //
KūPur, 2, 39, 61.1 aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
KūPur, 2, 39, 73.2 na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet //
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 39, 78.1 yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
KūPur, 2, 39, 80.2 saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
KūPur, 2, 39, 81.1 eraṇḍīsaṃgame snātvā bhaktibhāvāt tu rañjitaḥ /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
KūPur, 2, 39, 88.1 jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ /
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 91.1 aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
KūPur, 2, 39, 96.1 gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam /
KūPur, 2, 39, 96.2 akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 40, 9.1 dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 19.1 sāvitrītīrthamāsādya yastu prāṇān parityajet /
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 40, 27.1 etat tīrthaṃ samāsādya yastu prāṇān parityajet /
KūPur, 2, 40, 29.1 eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 36.1 etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 41, 29.1 tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 43, 17.1 vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
KūPur, 2, 43, 30.2 uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 37.1 manaḥśilābhās tvanye ca kapotasadṛśāḥ pare /
KūPur, 2, 43, 45.1 tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
KūPur, 2, 43, 52.2 ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu //
KūPur, 2, 44, 15.2 tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam //
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //
KūPur, 2, 44, 66.1 śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
KūPur, 2, 44, 69.1 asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 91.2 pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu //
KūPur, 2, 44, 102.1 mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
KūPur, 2, 44, 117.2 varadānaṃ ca devasya nandine tu prakīrtitam //
KūPur, 2, 44, 118.1 naimittikastu kathitaḥ pratisargastataḥ param /
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
KūPur, 2, 44, 129.1 ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
KūPur, 2, 44, 134.2 yo 'dhīte sa tu mohātmā sa yāti narakān bahūn //
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
Laṅkāvatārasūtra
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 138.18 samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ /
LAS, 2, 139.30 itaretaraṃ tu na saṃvidyate /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 147.2 saṃvidyate kvacitkecidvyavahārastu kathyate //
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 173.3 kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
LAS, 2, 173.10 tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 1, 7.2 etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam //
LiPur, 1, 1, 9.1 naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu /
LiPur, 1, 1, 9.1 naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu /
LiPur, 1, 2, 2.1 granthakoṭipramāṇaṃ tu śatakoṭipravistare /
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 2, 9.1 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu /
LiPur, 1, 2, 13.1 prārthanā yonijasyātha durlabhatvaṃ sutasya tu /
LiPur, 1, 2, 18.1 bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca /
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 2, 30.1 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ /
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 2, 49.1 erakāstrabalenaiva gamanaṃ svecchayaiva tu /
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 3, 1.2 aliṅgo liṅgamūlaṃ tu avyaktaṃ liṅgamucyate /
LiPur, 1, 3, 5.2 liṅgānyaliṅgasya tathā māyayā vitatāni tu //
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 9.2 bījayonipradhānānām ātmākhyā vartate tviha //
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 3, 17.1 mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā /
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 21.1 tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ /
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 3, 25.1 avakāśastato deva ekamātrastu niṣkalaḥ /
LiPur, 1, 3, 27.1 pañca buddhīndriyāṇyasya pañca karmendriyāṇi tu /
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 3, 33.2 koṭikoṭiyutānyatra cāṇḍāni kathitāni tu //
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 3, 39.1 prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā /
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 4, 4.2 ahastu tasya vaikalpo rātristādṛgvidhā smṛtā //
LiPur, 1, 4, 5.1 caturyugasahasrānte manavastu caturdaśa /
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 6.1 tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu /
LiPur, 1, 4, 7.2 tridvyekasāhasramito vinā saṃdhyāṃśakena tu //
LiPur, 1, 4, 10.1 muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ /
LiPur, 1, 4, 11.1 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī /
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 20.2 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 21.1 anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ /
LiPur, 1, 4, 21.2 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 21.2 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 22.2 trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 23.1 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 28.2 saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 29.1 viṃśatiś ca sahasrāṇi kālastu dvāparasya ca /
LiPur, 1, 4, 30.1 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu /
LiPur, 1, 4, 31.1 niyutānyeva ṣaṭtriṃśanniraṃśāni tu tāni vai /
LiPur, 1, 4, 34.1 triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ /
LiPur, 1, 4, 34.2 saptaṣaṣṭistathānyāni niyutānyadhikāni tu //
LiPur, 1, 4, 37.2 tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ //
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 4, 41.1 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu /
LiPur, 1, 4, 41.1 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 4, 43.2 savanaṃ yugasāhasraṃ sarvadevodbhavasya tu //
LiPur, 1, 4, 44.1 savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 49.1 evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 4, 51.2 saṃhṛte tu vikāre ca pradhāne cātmani sthite //
LiPur, 1, 4, 53.1 sāmye layo guṇānāṃ tu tayorheturmaheśvaraḥ /
LiPur, 1, 4, 53.2 līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ //
LiPur, 1, 4, 55.1 harayaścāpyasaṃkhyātās tveka eva maheśvaraḥ /
LiPur, 1, 4, 55.2 pradhānādipravṛttāni līlayā prākṛtāni tu //
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 5, 7.2 tiryagyonyaḥ pañcamastu ṣaṣṭho daivika ucyate //
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 5, 12.2 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 5, 24.2 sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ //
LiPur, 1, 5, 31.2 punnāmno narakāttrāti iti putrītvihoktitaḥ //
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 38.1 tasmātpañcadaśaivaite tāsu dharmātmajāstviha /
LiPur, 1, 5, 40.1 pūrṇamāsaṃ tu mārīcaṃ tataḥ kanyācatuṣṭayam /
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 6, 1.3 nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ //
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 6, 2.2 putraiḥ pautraistvihaiteṣāṃ saṃkhyā saṃkṣepataḥ smṛtā //
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 6, 13.1 taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat /
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 6, 28.1 koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ /
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 7, 9.2 yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ //
LiPur, 1, 7, 19.2 vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt //
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 7, 52.2 śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām //
LiPur, 1, 8, 6.2 niruddhendriyavṛttestu yogasiddhirbhaviṣyati //
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 20.2 vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā //
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 8, 28.2 ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam //
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 46.1 prāṇāpānanirodhastu prāṇāyāmaḥ prakīrtitaḥ /
LiPur, 1, 8, 46.2 prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam //
LiPur, 1, 8, 47.1 nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ /
LiPur, 1, 8, 47.2 madhyamas tu dviruddhātaś caturviṃśatimātrakaḥ //
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 8, 52.1 gṛhīto damyamānastu yathāsvasthastu jāyate /
LiPur, 1, 8, 52.1 gṛhīto damyamānastu yathāsvasthastu jāyate /
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 8, 55.2 evamabhyasyamānastu muneḥ prāṇo vinirdahet //
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 61.1 prasāda iti samproktaḥ svānte tviha catuṣṭaye /
LiPur, 1, 8, 62.1 nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ /
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 8, 63.2 apānayatyapānastu āhārādīn krameṇa ca //
LiPur, 1, 8, 65.2 udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ //
LiPur, 1, 8, 67.2 prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye //
LiPur, 1, 8, 68.1 visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ /
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 8, 76.1 pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet /
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 8, 86.2 āsanaṃ svastikaṃ baddhvā padmamardhāsanaṃ tu vā //
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 97.1 dvidale ṣoḍaśāre vā dvādaśāre krameṇa tu /
LiPur, 1, 8, 101.2 candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam //
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
LiPur, 1, 9, 10.1 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu /
LiPur, 1, 9, 17.2 sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate //
LiPur, 1, 9, 18.1 sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu /
LiPur, 1, 9, 19.2 sparśasyādhigamo yastu vedanā tūpapāditā //
LiPur, 1, 9, 19.2 sparśasyādhigamo yastu vedanā tūpapāditā //
LiPur, 1, 9, 24.1 yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam /
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 9, 25.1 prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam /
LiPur, 1, 9, 26.1 caturviṃśattṛtīye tu dvātriṃśacca caturthake /
LiPur, 1, 9, 26.2 catvāriṃśat pañcame tu bhūtamātrātmakaṃ smṛtam //
LiPur, 1, 9, 52.2 niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu //
LiPur, 1, 9, 59.1 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ /
LiPur, 1, 9, 64.2 ātmavidyāpradīpena svasthenācalanena tu //
LiPur, 1, 9, 65.1 prasādāmṛtapūrṇena sattvapātrasthitena tu /
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 10, 18.1 yathādṛṣṭapravādastu satyaṃ laiṅge 'tra paṭhyate /
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 10, 22.1 kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ /
LiPur, 1, 10, 24.2 asakto bhayato yastu viṣayeṣu vicārya ca //
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 10, 28.1 kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate /
LiPur, 1, 10, 29.2 evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ //
LiPur, 1, 10, 30.2 kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare //
LiPur, 1, 10, 44.1 yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham /
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 10, 51.2 tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute //
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 13, 13.1 gāyatrīṃ tu tato raudrīṃ dhyātvā brahmānuyantritaḥ /
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 13, 14.2 prapannastu mahādevaṃ dhyānayuktena cetasā //
LiPur, 1, 13, 21.1 praviśanti mahādevaṃ rudraṃ te tvapunarbhavāḥ //
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 14, 7.2 manasā dhyānuyuktena prapannastu tamīśvaram //
LiPur, 1, 14, 8.1 aghoraṃ tu tato brahmā brahmarūpaṃ vyacintayat /
LiPur, 1, 14, 10.1 catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ /
LiPur, 1, 14, 11.1 tato varṣasahasraṃ tu yogataḥ parameśvaram /
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 16, 2.1 vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare /
LiPur, 1, 16, 18.2 tatastu praṇato bhūtvā vāgviśuddhaṃ maheśvaram //
LiPur, 1, 16, 24.2 evaṃ yo vartate kalpo viśvarūpastvasau mataḥ //
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 17, 4.2 liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti //
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 17, 8.2 śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ //
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 17, 43.2 evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ //
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 17, 51.1 ādyavarṇamakāraṃ tu ukāraṃ cottare tataḥ /
LiPur, 1, 17, 52.1 sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe /
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 17, 59.1 aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ /
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 62.1 sargakartā tvakārākhyo hyukārākhyastu mohakaḥ /
LiPur, 1, 17, 64.2 bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ //
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 17, 73.2 akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate //
LiPur, 1, 17, 76.1 ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ /
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 19, 4.1 evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ /
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 20, 12.2 atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ //
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 20, 33.1 etasminnantare tābhyāmekaikasya tu kṛtsnaśaḥ /
LiPur, 1, 20, 33.2 vartamāne tu saṃgharṣe madhye tasyārṇavasya tu //
LiPur, 1, 20, 33.2 vartamāne tu saṃgharṣe madhye tasyārṇavasya tu //
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi /
LiPur, 1, 20, 45.1 tato varṣasahasrāttu upāvṛttasya me 'nagha /
LiPur, 1, 20, 78.2 purā liṅgodbhavaṃ bījaṃ prathamaṃ tvādisargikam //
LiPur, 1, 20, 82.2 hiraṇyagarbho bhagavāṃstvabhijajñe caturmukhaḥ //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 20, 90.2 trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ //
LiPur, 1, 20, 91.1 vavartena tu jñānena pravṛttāste mahaujasaḥ /
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 21, 31.1 namaḥ pāśāya śastrāya namastvābharaṇāya ca /
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 10.2 tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ //
LiPur, 1, 22, 11.1 evamuktastu vijñāya saṃbhāvayata keśavam /
LiPur, 1, 22, 13.1 evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ /
LiPur, 1, 22, 15.2 evamuktvā tu bhagavāṃstato 'ntardhānamīśvaraḥ //
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 33.2 svarloko vai tṛtīyaś ca caturthastu mahas tathā //
LiPur, 1, 23, 34.1 pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate /
LiPur, 1, 23, 34.2 satyaṃ tu saptamo loko hyapunarbhavagāminām //
LiPur, 1, 23, 39.1 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ /
LiPur, 1, 24, 8.1 na śakyaṃ mānavairdraṣṭumṛte dhyānādahaṃ tviha /
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 21.1 tadāpyahaṃ bhaviṣyāmi damanastu yugāntike /
LiPur, 1, 24, 27.2 pañcame dvāpare caiva vyāsastu savitā yadā //
LiPur, 1, 24, 29.1 catvārastu mahābhāgā vimalāḥ śuddhayonayaḥ /
LiPur, 1, 24, 35.2 saptame parivarte tu yadā vyāsaḥ śatakratuḥ //
LiPur, 1, 24, 43.2 parivarte tu navame vyāsaḥ sārasvato yadā //
LiPur, 1, 24, 49.2 nāmnā bhṛgostu śikharaṃ prathitaṃ devapūjitam //
LiPur, 1, 24, 52.1 ekādaśe dvāpare tu vyāsastu trivrato yadā /
LiPur, 1, 24, 52.1 ekādaśe dvāpare tu vyāsastu trivrato yadā /
LiPur, 1, 24, 55.1 dvādaśe parivarte tu śatatejā yadā muniḥ /
LiPur, 1, 24, 55.2 bhaviṣyati mahātejā vyāsastu kavisattamaḥ //
LiPur, 1, 24, 59.1 trayodaśe punaḥ prāpte parivarte krameṇa tu /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 24, 64.1 vaṃśe tvaṅgirasāṃ śreṣṭhe gautamo nāma nāmataḥ /
LiPur, 1, 24, 72.1 vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati /
LiPur, 1, 24, 80.1 teṣāṃ śatasahasraṃ tu śiṣyāṇāṃ dhyānayoginām /
LiPur, 1, 24, 84.2 ātmānamekaviṃśaṃ tu tārayitvā mahālaye //
LiPur, 1, 24, 86.1 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ /
LiPur, 1, 24, 90.2 atha ekonaviṃśe tu parivarte kramāgate //
LiPur, 1, 24, 91.1 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ /
LiPur, 1, 24, 95.1 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ /
LiPur, 1, 24, 95.2 tadāpyahaṃ bhaviṣyāmi aṭṭahāsastu nāmataḥ //
LiPur, 1, 24, 103.2 dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 24, 117.2 ṣaḍviṃśe parivarte tu yadā vyāsaḥ parāśaraḥ //
LiPur, 1, 24, 136.1 yogamārgā anekāś ca jñānamārgās tv anekaśaḥ /
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 25, 7.2 brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate //
LiPur, 1, 25, 14.2 dravyaistu tīradeśasthaistataḥ snānaṃ samācaret //
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
LiPur, 1, 25, 21.2 praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye //
LiPur, 1, 25, 27.1 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu /
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 26, 3.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 1, 26, 11.1 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā /
LiPur, 1, 26, 14.1 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu /
LiPur, 1, 26, 14.1 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu /
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
LiPur, 1, 26, 28.2 śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet //
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 27, 7.1 nyagrodhabīje nyagrodhas tathā sūtre tu śobhane /
LiPur, 1, 27, 12.2 uśīraṃ candanaṃ caiva pādye tu parikalpayet //
LiPur, 1, 27, 18.1 atha saṃprokṣayetpaścāddravyāṇi praṇavena tu /
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 27, 33.1 praṇavenaiva gavyaistu snāpayecca yathāvidhi /
LiPur, 1, 27, 34.2 jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ //
LiPur, 1, 27, 37.1 nyasenmantrāṇi tattoye sadyojātādikāni tu /
LiPur, 1, 27, 44.2 āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā //
LiPur, 1, 27, 47.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ krameṇa tu /
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 28, 5.2 yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ //
LiPur, 1, 28, 7.2 caturviṃśakam avyaktaṃ mahadādyāstu sapta ca //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 28, 17.2 vicāratastu rudrasya sthūlametaccarācaram //
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
LiPur, 1, 29, 21.2 pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā //
LiPur, 1, 29, 25.1 śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ /
LiPur, 1, 29, 42.1 yastu dāruvane tasmiṃlliṅgī dṛṣṭo'pyaliṅgibhiḥ /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 29, 59.1 bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai /
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 29, 67.3 dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ //
LiPur, 1, 29, 69.1 vaktumarhasi deveśa saṃnyāsaṃ vai krameṇa tu /
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā /
LiPur, 1, 29, 75.2 apsu vai pārthivaṃ nyasya gurave taijasāni tu //
LiPur, 1, 29, 79.2 evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā //
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 30, 35.2 dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum //
LiPur, 1, 30, 37.1 śvetenāpi gatenāsyaṃ mṛtyormunivareṇa tu /
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 31, 10.1 yatra tiṣṭhati tadbrahma yogena tu samanvitam /
LiPur, 1, 31, 24.2 keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ //
LiPur, 1, 31, 25.1 dantolūkhalinastvanye aśmakuṭṭās tathā pare /
LiPur, 1, 31, 25.2 sthānavīrāsanāstvanye mṛgacaryāratāḥ pare //
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 32, 13.1 dahyante prāṇinaste tu tvatsamutthena vahninā /
LiPur, 1, 33, 5.2 bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam //
LiPur, 1, 33, 11.1 yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram /
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 34, 29.2 dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ //
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 35, 25.2 mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt //
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 36, 55.1 indranārāyaṇādyaiś ca devaistyaktāni yāni tu /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 37, 33.2 smayamānastu bhagavān pratibudhya pitāmaham //
LiPur, 1, 37, 34.2 viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā //
LiPur, 1, 38, 2.2 parameśo jagannāthaḥ śaṅkarastveṣa sarvagaḥ /
LiPur, 1, 38, 4.2 avyaktamajamityevaṃ bhavantaṃ puruṣastviti //
LiPur, 1, 38, 14.1 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 39, 5.3 dvāparaṃ tiṣyamityete catvārastu samāsataḥ //
LiPur, 1, 39, 10.1 tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai /
LiPur, 1, 39, 10.2 pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ //
LiPur, 1, 39, 11.1 caturbhāgaikahīnaṃ tu tretāyugamanuttamam /
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 14.1 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ /
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 39, 17.1 parvatodadhivāsinyo hyaniketāśrayāstu tāḥ /
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
LiPur, 1, 39, 24.2 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā //
LiPur, 1, 39, 26.2 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 32.1 āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai /
LiPur, 1, 39, 33.1 dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu /
LiPur, 1, 39, 37.2 tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu //
LiPur, 1, 39, 38.2 evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjane //
LiPur, 1, 39, 43.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
LiPur, 1, 39, 45.2 tadāprabhṛti cauṣadhyaḥ phālakṛṣṭāstvitastataḥ //
LiPur, 1, 39, 48.2 sutadāradhanādyāṃstu balādyugabalena tu //
LiPur, 1, 39, 48.2 sutadāradhanādyāṃstu balādyugabalena tu //
LiPur, 1, 39, 52.2 dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune //
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 39, 56.1 dvāpare tu pravartante rāgo lobho madas tathā /
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 39, 60.2 anye tu prasthitāstānvai kecittānpratyavasthitāḥ //
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 3.2 adhārmikāstvanācārā mahākopālpacetasaḥ //
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 39.2 kāṣāyiṇo 'pyanirgranthāḥ kāpālībahulāstviha //
LiPur, 1, 40, 41.1 utpadyante tadā te vai samprāpte tu kalau yuge /
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 40, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me /
LiPur, 1, 40, 48.2 yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ //
LiPur, 1, 40, 49.1 yugasvabhāvāḥ saṃdhyāstu tiṣṭhantīha tu pādaśaḥ /
LiPur, 1, 40, 49.1 yugasvabhāvāḥ saṃdhyāstu tiṣṭhantīha tu pādaśaḥ /
LiPur, 1, 40, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
LiPur, 1, 40, 51.2 mānavasya tu so'ṃśena pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 40, 54.2 pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ //
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 40, 57.1 mānavasya tu so'ṃśena devasyeha vijajñivān /
LiPur, 1, 40, 57.2 pūrvajanmani viṣṇostu pramitirnāma vīryavān //
LiPur, 1, 40, 59.2 kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ //
LiPur, 1, 40, 60.1 parasparanimittena kopenākasmikena tu /
LiPur, 1, 40, 61.2 tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ //
LiPur, 1, 40, 62.2 tatra saṃdhyāṃśake kāle samprāpte tu yugāntike //
LiPur, 1, 40, 63.2 apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ //
LiPur, 1, 40, 72.2 vicāraṇā tu nirvedātsāmyāvasthā vicāraṇā //
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 40, 74.1 ahorātrāttadā tāsāṃ yugaṃ tu parivartate /
LiPur, 1, 40, 75.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
LiPur, 1, 40, 75.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
LiPur, 1, 40, 76.1 utpannāḥ kaliśiṣṭāstu prajāḥ kārtayugāstadā /
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 40, 79.1 varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam /
LiPur, 1, 40, 81.1 manvantarādhikāreṣu tiṣṭhanti munayastu vai /
LiPur, 1, 40, 82.2 tathā kārtayugānāṃ tu kalijeṣviha saṃbhavaḥ //
LiPur, 1, 40, 83.1 evaṃ yugādyugasyeha saṃtānaṃ tu parasparam /
LiPur, 1, 40, 84.2 yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu //
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 40, 89.1 krameṇa parivṛttā tu manorantaram ucyate /
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 93.2 tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
LiPur, 1, 40, 98.2 evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge //
LiPur, 1, 41, 1.3 sahasrayugaparyante prabhāte tu pitāmahaḥ //
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 41, 8.2 tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam //
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 41, 26.1 vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ /
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 41, 60.3 tasmācchilāda lokeṣu durlabho vai tvayonijaḥ //
LiPur, 1, 42, 2.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu /
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 44, 24.1 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā /
LiPur, 1, 44, 33.2 pitāmaho'pi bhagavān niyogādeva tasya tu //
LiPur, 1, 44, 48.1 namaskāravihīnastu nāma udgirayedbhave /
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 45, 4.1 anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ /
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 45, 9.1 adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu /
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 45, 15.2 vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu //
LiPur, 1, 45, 15.2 vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu //
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 46, 24.1 nāmnā tu dhātakeścaiva dhātakīkhaṇḍamucyate /
LiPur, 1, 46, 25.2 kusumottaramodākī saptamastu mahādrumaḥ //
LiPur, 1, 46, 26.2 kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam //
LiPur, 1, 46, 27.1 sukumāraṃ tṛtīyaṃ tu sukumārasya kīrtyate /
LiPur, 1, 46, 27.2 maṇīcakaṃ caturthaṃ tu māṇīcakamihocyate //
LiPur, 1, 46, 29.1 mahādrumasya nāmnā tu saptamaṃ tanmahādrumam /
LiPur, 1, 46, 29.2 teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai //
LiPur, 1, 46, 30.1 krauñcadvīpeśvarasyāpi putrā dyutimatastu vai /
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 39.2 śvetasya deśaḥ śvetastu haritasya ca hāritaḥ //
LiPur, 1, 46, 41.2 plakṣadvīpe tu vakṣyāmi jambūdvīpādanantaram //
LiPur, 1, 46, 43.1 tasmācchāntabhayāccaiva śiśirastu sukhodayaḥ /
LiPur, 1, 46, 44.1 tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ /
LiPur, 1, 46, 45.1 medhātithestu putraistaiḥ plakṣadvīpanivāsibhiḥ /
LiPur, 1, 47, 4.2 harivarṣastṛtīyastu caturtho vai tvilāvṛtaḥ //
LiPur, 1, 47, 4.2 harivarṣastṛtīyastu caturtho vai tvilāvṛtaḥ //
LiPur, 1, 47, 5.1 ramyastu pañcamas tatra hiraṇmān ṣaṣṭha ucyate /
LiPur, 1, 47, 5.2 kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 47, 5.2 kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 47, 6.1 navamaḥ ketumālastu teṣāṃ deśānnibodhata /
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 7.1 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ /
LiPur, 1, 47, 8.1 ilāvṛtāya pradadau meruryatra tu madhyamaḥ /
LiPur, 1, 47, 10.2 gandhamādanavarṣaṃ tu ketumālāya dattavān //
LiPur, 1, 47, 12.1 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ /
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 47, 19.2 nābhistvajanayatputraṃ merudevyāṃ mahāmatiḥ //
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 2.2 praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu //
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 48, 7.1 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ /
LiPur, 1, 48, 10.2 toraṇair hemacitraistu maṇikᄆptaiḥ pathi sthitaiḥ //
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 48, 16.1 vaivasvatī dakṣiṇe tu yamasya yamināṃ varāḥ /
LiPur, 1, 48, 18.1 mahodayā cottare ca aiśānyāṃ tu yaśovatī /
LiPur, 1, 48, 20.1 siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ /
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 48, 29.2 ṣaṇmukhasya gaṇeśasya gaṇānāṃ tu sahasraśaḥ //
LiPur, 1, 48, 31.1 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ /
LiPur, 1, 48, 34.2 navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham //
LiPur, 1, 49, 1.2 śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ /
LiPur, 1, 49, 8.1 naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate /
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 49, 12.1 arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam /
LiPur, 1, 49, 13.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
LiPur, 1, 49, 13.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
LiPur, 1, 49, 14.2 yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ //
LiPur, 1, 49, 16.2 jambūdvīpasya vistārātsamena tu samantataḥ //
LiPur, 1, 49, 18.1 himaprāyastu himavān hemakūṭastu hemavān /
LiPur, 1, 49, 18.1 himaprāyastu himavān hemakūṭastu hemavān /
LiPur, 1, 49, 20.2 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān //
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 49, 37.1 varyeśvaraṃ paścime tu uttare cāmrakeśvaram /
LiPur, 1, 49, 41.1 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu /
LiPur, 1, 49, 41.1 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu /
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 49, 63.2 kaumude tu vane viṣṇupramukhānāṃ mahātmanām //
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 49, 69.2 asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu //
LiPur, 1, 50, 5.2 vasudhāre vasūnāṃ tu nivāsaḥ parikīrtitaḥ //
LiPur, 1, 50, 7.2 gajaśaile tu durgādyāḥ sumedhe vasavas tathā //
LiPur, 1, 50, 8.2 aśītirdevapuryastu hemakakṣe nagottame //
LiPur, 1, 50, 10.2 tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai //
LiPur, 1, 50, 12.1 kumude kiṃnarāvāsastvañjane cāraṇālayaḥ /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 50, 18.2 aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ //
LiPur, 1, 50, 19.1 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ /
LiPur, 1, 50, 19.2 cakravartina ityuktāstato vidyeśvarāstviha //
LiPur, 1, 51, 11.2 maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ //
LiPur, 1, 51, 26.1 tasyāścottarapārśve tu bhavasyāyatanaṃ śubham /
LiPur, 1, 51, 30.2 evaṃ śatasahasrāṇi śarvasyāyatanāni tu //
LiPur, 1, 52, 1.3 sarovarebhyaḥ sambhūtāstvasaṃkhyātā dvijottamāḥ //
LiPur, 1, 52, 2.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ /
LiPur, 1, 52, 4.1 asmātpravṛttā puṇyodā nadī tvākāśagāminī /
LiPur, 1, 52, 12.1 kṣudranadyastvasaṃkhyātā gaṅgā yadgāṅgatāmbarāt /
LiPur, 1, 52, 19.1 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ /
LiPur, 1, 52, 23.1 sadā tu candrakāntānāṃ sadā yauvanaśālinām /
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 52, 41.2 āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
LiPur, 1, 52, 44.2 varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt //
LiPur, 1, 52, 45.1 hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ /
LiPur, 1, 52, 46.2 nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ //
LiPur, 1, 52, 51.1 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān /
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 53, 7.1 tāṃstu saṃkṣepato vakṣye nāmamātreṇa vai kramāt /
LiPur, 1, 53, 8.2 kuśeśayaḥ pañcamastu ṣaṣṭho harigiriḥ smṛtaḥ //
LiPur, 1, 53, 10.1 tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ /
LiPur, 1, 53, 13.2 krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ //
LiPur, 1, 53, 17.1 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata /
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 53, 23.2 tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ //
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 53, 26.1 mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu /
LiPur, 1, 53, 26.1 mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu /
LiPur, 1, 53, 26.2 tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate //
LiPur, 1, 53, 28.1 vistārānmaṇḍalāccaiva puṣkarasya samena tu /
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 1, 53, 30.2 svādūdakasamudrastu samantātpariveṣṭya ca //
LiPur, 1, 53, 32.1 tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ /
LiPur, 1, 53, 34.2 arvācīne tu tasyārdhe caranti raviraśmayaḥ //
LiPur, 1, 53, 35.1 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ /
LiPur, 1, 53, 36.2 āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ //
LiPur, 1, 53, 43.1 prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 44.1 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ /
LiPur, 1, 53, 44.2 māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu //
LiPur, 1, 53, 47.2 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ //
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 54, 4.1 lokapālopariṣṭāt tu sarvato dakṣiṇāyane /
LiPur, 1, 54, 7.1 sa eva sukhavatyāṃ tu niśāntasthaḥ pradṛśyate /
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
LiPur, 1, 54, 10.1 īśānyāṃ pūrvarātrastu gatireṣā ca sarvataḥ /
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
LiPur, 1, 54, 12.1 pūrṇā śatasahasrāṇāmekatriṃśattu sā smṛtā /
LiPur, 1, 54, 12.2 pañcāśacca tathānyāni sahasrāṇyadhikāni tu //
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 54, 15.1 mānasottaraśaile tu mahātejā vibhāvasuḥ /
LiPur, 1, 54, 16.2 pratyahaṃ carate tāni sūryo vai maṇḍalāni tu //
LiPur, 1, 54, 18.1 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati /
LiPur, 1, 54, 19.1 trayodaśārdhamṛkṣāṇāmahnā tu carate raviḥ /
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 54, 23.2 aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān //
LiPur, 1, 54, 24.1 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ /
LiPur, 1, 54, 24.2 aṣṭādaśa muhūrtaṃ tu uttarāyaṇapaścimam //
LiPur, 1, 54, 27.2 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu //
LiPur, 1, 54, 28.1 kulālacakranābhistu yathā tatraiva vartate /
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 54, 29.2 adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati //
LiPur, 1, 54, 31.2 āpaḥ pītāstu sūryeṇa kramante śaśinaḥ kramāt //
LiPur, 1, 54, 36.2 apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ //
LiPur, 1, 54, 37.3 jagatāmālayo viṣṇus tv āpastasyālayāni tu //
LiPur, 1, 54, 37.3 jagatāmālayo viṣṇus tv āpastasyālayāni tu //
LiPur, 1, 54, 38.1 dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
LiPur, 1, 54, 41.1 mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati /
LiPur, 1, 54, 48.1 bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ /
LiPur, 1, 54, 48.1 bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ /
LiPur, 1, 54, 48.2 vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ //
LiPur, 1, 54, 48.2 vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ //
LiPur, 1, 54, 50.1 mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam /
LiPur, 1, 54, 51.2 tiṣṭhantyākrośamātre tu dharāpṛṣṭhāditastataḥ //
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 54, 53.2 teṣāṃ teṣāṃ vṛṣṭisargaṃ tredhā kathitamatra tu //
LiPur, 1, 54, 57.1 pauṇḍrāstu vṛṣṭayaḥ sarvā vaidyutāḥ śītaśasyadāḥ /
LiPur, 1, 54, 60.2 abhyeti bhārate varṣe tvaparāntavivṛddhaye //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 1, 54, 63.1 sa eva tejastvojastu balaṃ viprā yaśaḥ svayam /
LiPur, 1, 54, 63.1 sa eva tejastvojastu balaṃ viprā yaśaḥ svayam /
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 54, 68.1 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale /
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 55, 3.1 trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ /
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 55, 5.1 asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ /
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 55, 8.1 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu /
LiPur, 1, 55, 9.1 bhramato maṇḍalāni syuḥ khecarasya rathasya tu /
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 1, 55, 12.1 bhrāmyatastasya raśmī tu maṇḍaleṣūttarāyaṇe /
LiPur, 1, 55, 12.2 vardhete dakṣiṇe caiva bhramatā maṇḍalāni tu //
LiPur, 1, 55, 13.2 ābhyantarasthaḥ sūryo'tha bhramate maṇḍalāni tu //
LiPur, 1, 55, 14.2 dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu //
LiPur, 1, 55, 15.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
LiPur, 1, 55, 15.2 udveṣṭayan sa vegena maṇḍalāni tu gacchati //
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 19.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 55, 28.2 śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ //
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 58.1 vasantyete tu vai sūrye māsa ūrja iṣe ca ha /
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 67.2 grathitaiḥ svairvacobhistu stuvanti munayo ravim //
LiPur, 1, 55, 71.1 tathā tapatyasau sūryasteṣāmiddhastu tejasā /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
LiPur, 1, 56, 2.2 daśabhistvakṛśair divyair asaṃgais tair manojavaiḥ //
LiPur, 1, 56, 5.2 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ //
LiPur, 1, 56, 9.1 saṃbhṛtaṃ tvardhamāsena hyamṛtaṃ sūryatejasā /
LiPur, 1, 56, 10.1 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha /
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā //
LiPur, 1, 56, 17.1 yāvattu kṣīyate tasya bhāgaḥ pañcadaśastu saḥ /
LiPur, 1, 56, 17.1 yāvattu kṣīyate tasya bhāgaḥ pañcadaśastu saḥ /
LiPur, 1, 57, 4.1 ratha āpomayairaśvairdaśabhistu sitetaraiḥ /
LiPur, 1, 57, 7.1 alātacakravadyānti vātacakreritāni tu /
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 57, 12.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam //
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 17.1 tārānakṣatrarūpāṇi hīnāni tu parasparam /
LiPur, 1, 57, 18.1 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu /
LiPur, 1, 57, 20.1 tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ /
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 57, 30.2 vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ //
LiPur, 1, 57, 36.2 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ //
LiPur, 1, 57, 38.2 abhiṣiktaḥ sahasrāṃśū rudreṇa tu yathā guhaḥ //
LiPur, 1, 58, 7.2 vighnānāṃ vyomajaṃ devaṃ gajāsyaṃ tu vināyakam //
LiPur, 1, 58, 9.1 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm /
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 58, 17.2 abhiṣiktāstatastvete viśiṣṭā viśvayoninā //
LiPur, 1, 59, 1.2 etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ /
LiPur, 1, 59, 3.1 śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 59, 6.2 vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 59, 16.2 prakāśoṣṇasvarūpe ca saurāgneye tu tejasī //
LiPur, 1, 59, 22.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
LiPur, 1, 59, 28.2 somo bibharti tābhistu manuṣyapitṛdevatāḥ //
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 59, 36.2 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ //
LiPur, 1, 59, 36.2 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ //
LiPur, 1, 59, 38.2 ṣaḍbhī raśmisahasraistu viṣṇustapati medinīm //
LiPur, 1, 59, 40.1 hemante tāmravarṇastu śiśire lohito raviḥ /
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 60, 21.2 suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat //
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 60, 24.1 saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu /
LiPur, 1, 60, 24.1 saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu /
LiPur, 1, 60, 24.2 ṣaṣṭhaḥ sarvāvasū raśmiḥ sa yonistu bṛhaspateḥ //
LiPur, 1, 61, 7.2 ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 61, 15.1 atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha /
LiPur, 1, 61, 17.1 dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 18.2 budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ //
LiPur, 1, 61, 19.1 śanaiścaro virūpastu saṃjñāputro vivasvataḥ /
LiPur, 1, 61, 19.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ //
LiPur, 1, 61, 20.1 nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ /
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 61, 22.2 himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca //
LiPur, 1, 61, 24.1 navaraśmi tu bhaumasya lohitaṃ sthānam uttamam /
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 61, 30.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam //
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 61, 36.2 tārānakṣatrarūpāṇi hīnāni tu parasparam //
LiPur, 1, 61, 37.2 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu //
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 61, 51.1 tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān /
LiPur, 1, 61, 51.2 dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam //
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 63, 4.2 tāṃstu dṛṣṭvā mahābhāgān sisṛkṣurvividhāḥ prajāḥ //
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 6.2 te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśam //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 63, 16.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānajījanat /
LiPur, 1, 63, 16.2 marutvatyāṃ marutvanto vasostu vasavas tathā //
LiPur, 1, 63, 17.1 bhānostu bhānavaḥ proktā muhūrtāyā muhūrtakāḥ /
LiPur, 1, 63, 17.2 lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ //
LiPur, 1, 63, 18.1 saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ /
LiPur, 1, 63, 18.2 jyotiṣmantastu ye devā vyāpakāḥ sarvatodiśam //
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 63, 33.2 surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā //
LiPur, 1, 63, 41.1 tviṣā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ /
LiPur, 1, 63, 41.2 ete tu kāśyapeyāś ca saṃkṣepātparikīrtitāḥ //
LiPur, 1, 63, 48.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt //
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 63, 52.2 cyavanasya tu kanyāyāṃ sumedhāḥ samapadyata //
LiPur, 1, 63, 53.1 naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām /
LiPur, 1, 63, 54.2 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ //
LiPur, 1, 63, 56.1 ardhāvaśiṣṭe tasmiṃstu dvāpare sampravartite /
LiPur, 1, 63, 58.1 tasya kanyā tvilavilā rūpeṇāpratimābhavat /
LiPur, 1, 63, 59.2 tasya patnyaścatasrastu paulastyakulavardhanāḥ //
LiPur, 1, 63, 79.2 nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat //
LiPur, 1, 63, 80.1 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
LiPur, 1, 63, 83.1 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam /
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
LiPur, 1, 63, 87.1 jananī brahmadattasya patnī sā tvanuhasya ca /
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 91.1 rakṣārthamāgatastvadya mama bālendubhūṣaṇaḥ /
LiPur, 1, 64, 92.2 pitaraṃ bhrātṛbhiḥ sārdhaṃ śākteyastu parāśaraḥ //
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 10.2 pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca //
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 65, 17.2 manostu prathamasyāsannava putrāstu tatsamāḥ //
LiPur, 1, 65, 17.2 manostu prathamasyāsannava putrāstu tatsamāḥ //
LiPur, 1, 65, 20.1 sudyumna iti vikhyātā puṃstvaṃ prāptā tvilā purā /
LiPur, 1, 65, 20.2 mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ //
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 65, 32.2 abhūjjyeṣṭhaḥ kakutsthaś ca kakutsthāttu suyodhanaḥ //
LiPur, 1, 65, 33.2 viśvakasyārdrako dhīmānyuvanāśvastu tatsutaḥ //
LiPur, 1, 65, 34.1 śābastiś ca mahātejā vaṃśakastu tato'bhavat /
LiPur, 1, 65, 35.1 vaṃśācca bṛhadaśvo'bhūt kuvalāśvastu tatsutaḥ /
LiPur, 1, 65, 37.1 dṛḍhāśvasya pramodastu haryaśvastasya vai sutaḥ /
LiPur, 1, 65, 37.2 haryaśvasya nikumbhastu saṃhatāśvastu tatsutaḥ //
LiPur, 1, 65, 37.2 haryaśvasya nikumbhastu saṃhatāśvastu tatsutaḥ //
LiPur, 1, 65, 40.2 harito yuvanāśvasya haritāstu yataḥ smṛtāḥ //
LiPur, 1, 65, 45.1 haryaśvāttu dṛṣadvatyāṃ jajñe vasumanā nṛpaḥ /
LiPur, 1, 65, 53.3 aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ //
LiPur, 1, 65, 54.1 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān /
LiPur, 1, 65, 64.2 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ //
LiPur, 1, 65, 83.1 vimocanastu śaraṇo hiraṇyakavacodbhavaḥ /
LiPur, 1, 65, 86.1 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ /
LiPur, 1, 65, 94.2 cakrahastastu viṣṭambhī mūlastambhana eva ca //
LiPur, 1, 65, 102.2 prāsādastu balo darpo darpaṇo havya indrajit //
LiPur, 1, 65, 124.1 bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 65, 157.2 viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ //
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 66, 6.2 sa tu satyavrato dhīmāñchvapākāvasathāntike //
LiPur, 1, 66, 18.1 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā /
LiPur, 1, 66, 19.2 tasya putro dilīpastu dilīpāttu bhagīrathaḥ //
LiPur, 1, 66, 19.2 tasya putro dilīpastu dilīpāttu bhagīrathaḥ //
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 27.2 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake //
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 66, 30.2 tasmācchatarathājjajñe rājā tvilavilo balī //
LiPur, 1, 66, 31.1 āsīt tvailaviliḥ śrīmānvṛddhaśarmā pratāpavān /
LiPur, 1, 66, 38.2 atithistu kuśājjajñe niṣadhastasya cātmajaḥ //
LiPur, 1, 66, 39.1 nalastu niṣadhājjāto nabhastasmādajāyata /
LiPur, 1, 66, 48.2 kakudmī cāparo jyeṣṭhaputraḥ putraśatasya tu //
LiPur, 1, 66, 49.2 nariṣyantasya putro'bhūjjitātmā tu mahābalī //
LiPur, 1, 66, 50.1 nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān /
LiPur, 1, 66, 51.2 karūṣasya tu kārūṣāḥ sarve prakhyātakīrtayaḥ //
LiPur, 1, 66, 53.1 diṣṭaputrastu nābhāgastasmādapi bhalandanaḥ /
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 66, 60.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
LiPur, 1, 66, 62.2 yatirjyeṣṭhaś ca teṣāṃ vai yayātistu tato 'varaḥ //
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 66, 71.2 pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu //
LiPur, 1, 66, 71.2 pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu //
LiPur, 1, 67, 3.2 sa putraḥ putravad yas tu vartate mātṛpitṛṣu //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
LiPur, 1, 67, 13.1 saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām /
LiPur, 1, 67, 14.1 putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ /
LiPur, 1, 67, 25.2 sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān //
LiPur, 1, 67, 26.1 tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ /
LiPur, 1, 68, 4.2 haihayasya tu dāyādo dharma ityabhiviśrutaḥ //
LiPur, 1, 68, 5.2 dharmanetrasya kīrtis tu saṃjayas tasya cātmajaḥ //
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
LiPur, 1, 68, 8.1 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ /
LiPur, 1, 68, 10.1 tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ /
LiPur, 1, 68, 13.1 śataṃ putrāstu tasyeha tālajaṅghāḥ prakīrtitāḥ /
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 15.3 yādavā yaduvaṃśena nirucyante tu haihayāḥ //
LiPur, 1, 68, 17.2 śūrasenāstu vikhyātās tālajaṅghāstathaiva ca //
LiPur, 1, 68, 18.2 jayadhvajaḥ pañcamastu vikhyātā haihayottamāḥ //
LiPur, 1, 68, 20.2 durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ //
LiPur, 1, 68, 21.2 yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ //
LiPur, 1, 68, 25.1 śaśabindus tu vai rājā anvayād vratam uttamam /
LiPur, 1, 68, 26.1 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam /
LiPur, 1, 68, 27.2 uśanāstasya tanayaḥ samprāpya tu mahīmimām //
LiPur, 1, 68, 29.2 vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ //
LiPur, 1, 68, 30.1 putrastu rukmakavaco vidvān kambalabarhiṣaḥ /
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 32.2 jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ //
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 68, 38.2 rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau //
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 68, 50.2 yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu //
LiPur, 1, 69, 7.2 puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca //
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 69, 16.2 sātyakiryuyudhānastu śinernaptā pratāpavān //
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
LiPur, 1, 69, 26.2 upamanyus tathā māṅgur vṛtastu janamejayaḥ //
LiPur, 1, 69, 28.2 akrūrasyograsenyāṃ tu putrau dvau kulanandanau //
LiPur, 1, 69, 34.2 khyāyate sa sunāmnā tu candanānakadundubhiḥ //
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 69, 52.2 yaśodāyai pradattvā tu vasudevaś ca buddhimān //
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 69.2 ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ //
LiPur, 1, 69, 74.1 ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ /
LiPur, 1, 69, 84.1 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam /
LiPur, 1, 69, 86.1 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
LiPur, 1, 70, 29.2 mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ //
LiPur, 1, 70, 30.2 bhūtatanmātrasargastu bhūtādistāmasastu saḥ //
LiPur, 1, 70, 30.2 bhūtatanmātrasargastu bhūtādistāmasastu saḥ //
LiPur, 1, 70, 31.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
LiPur, 1, 70, 32.1 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot /
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 37.1 aviśeṣavācakatvād aviśeṣās tatas tu te /
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 38.2 vaikārikādahaṅkārātsattvodriktāttu sāttvikāt //
LiPur, 1, 70, 39.1 vaikārikaḥ sa sargastu yugapat sampravartate /
LiPur, 1, 70, 43.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 54.1 adbhir daśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam /
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 70, 60.1 prasargakāle sthitvā tu grasantyetāḥ parasparam /
LiPur, 1, 70, 62.2 tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu //
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 69.1 upacārastu kriyate lokānāṃ hitakāmyayā /
LiPur, 1, 70, 81.1 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ /
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 110.2 yasminsvāyaṃbhuvādyāstu manavaste caturdaśa //
LiPur, 1, 70, 117.1 sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ /
LiPur, 1, 70, 117.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
LiPur, 1, 70, 121.2 brahmā tu salile tasminvāyurbhūtvā samācarat //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 122.2 tatas tu salile tasmin vijñāyāntargatāṃ mahīm //
LiPur, 1, 70, 124.2 salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ //
LiPur, 1, 70, 133.1 prāksarge dahyamāne tu tadā saṃvartakāgninā /
LiPur, 1, 70, 147.1 ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ /
LiPur, 1, 70, 149.2 ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ //
LiPur, 1, 70, 153.1 prādurāsīttadā vyaktādarvāksrotāstu sādhakaḥ /
LiPur, 1, 70, 153.2 yasmād arvāṅnyavartanta tato 'rvāksrotasas tu te //
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 70, 158.1 pañcamo'nugrahaḥ sargaścaturdhā tu vyavasthitaḥ /
LiPur, 1, 70, 159.2 siddhātmāno manuṣyāstu ṛṣideveṣu kṛtsnaśaḥ //
LiPur, 1, 70, 164.1 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate /
LiPur, 1, 70, 164.2 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ //
LiPur, 1, 70, 166.1 tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ /
LiPur, 1, 70, 167.1 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 168.2 buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te //
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 173.1 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 187.2 bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ //
LiPur, 1, 70, 190.2 bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ //
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 199.1 tatastu yuñjatastasya tamomātrasamudbhavam /
LiPur, 1, 70, 206.1 yasmāttasya tu dīvyanto jajñire tena devatāḥ /
LiPur, 1, 70, 210.1 yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata /
LiPur, 1, 70, 211.2 tayormadhye tu paitrī yā tanuḥ sā tu garīyasī //
LiPur, 1, 70, 211.2 tayormadhye tu paitrī yā tanuḥ sā tu garīyasī //
LiPur, 1, 70, 213.2 rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ //
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 70, 226.2 ambhāṃsyetāni rakṣāma uktavantastu teṣu ye //
LiPur, 1, 70, 229.2 taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ //
LiPur, 1, 70, 232.2 sa tu sarpān sahotpannānāviveśa viṣātmakaḥ //
LiPur, 1, 70, 242.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ //
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 70, 255.2 kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ //
LiPur, 1, 70, 260.2 evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 70, 270.2 yā tvardhātsṛjato nārī śatarūpā vyajāyata //
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 70, 280.2 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire //
LiPur, 1, 70, 282.2 yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ //
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 1, 70, 283.2 tasyāṃ kanyāścaturviṃśad dakṣas tvajanayat prabhuḥ //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 70, 295.1 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa eva ca /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 70, 300.1 nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca /
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 318.2 sahasrāṇāṃ sahasraṃ tu ātmano niḥsṛtāḥ prajāḥ //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 345.1 mahādevīkale dve tu prajñā śrīś ca prakīrtite /
LiPur, 1, 71, 29.1 vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ /
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 63.2 tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu //
LiPur, 1, 71, 65.2 kathaṃ tu teṣāṃ daityānāṃ balaṃ hatvā prayatnataḥ //
LiPur, 1, 71, 75.1 etatsvāṅgabhavāyaiva puruṣāyopadiśya tu /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 71, 141.1 abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ /
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 5.1 ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam /
LiPur, 1, 72, 15.2 avacchedo hyanantastu sahasraphaṇabhūṣitaḥ //
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 61.1 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu /
LiPur, 1, 72, 63.1 vāyavyāṃ sagaṇaiḥ sārdhaṃ sevāṃ cakre rathasya tu //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 109.1 puṣyayoge tvanuprāpte puraṃ dagdhumihārhasi /
LiPur, 1, 72, 109.2 yāvanna yānti deveśa viyogaṃ tāvadeva tu //
LiPur, 1, 72, 151.2 samādhānaratānāṃ tu nirvikalpārtharūpiṇe //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 161.1 ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca /
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 74, 9.1 vāmādyāḥ puṣpaliṅgaṃ tu gandhaliṅgaṃ manonmanī /
LiPur, 1, 74, 15.2 turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate //
LiPur, 1, 74, 16.2 ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ saptadhā parikīrtitam //
LiPur, 1, 74, 21.1 tayā ca pūjayedyastu devī devaś ca pūjitau /
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 75, 10.1 indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ /
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 1, 75, 11.1 puṣkarāvartakādyāstu keśāstasya prakīrtitāḥ /
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 75, 12.2 puṃsāṃ tu puruṣaḥ śrīmān jñānagamyo na cānyathā //
LiPur, 1, 75, 19.1 liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ /
LiPur, 1, 76, 11.1 ahaṅkāramahaṅkārāttanmātrāṇi tu tatra vai /
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 76, 61.2 viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham //
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 77, 5.1 bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /
LiPur, 1, 77, 22.2 hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 77, 25.2 prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā //
LiPur, 1, 77, 31.2 saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā //
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 77, 59.1 prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca /
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 77, 78.1 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām /
LiPur, 1, 77, 82.1 gocarmamātramālikhya maṇḍalaṃ gomayena tu /
LiPur, 1, 77, 84.2 muktādāmair vitānānte lambitastu sitairdhvajaiḥ //
LiPur, 1, 77, 100.1 catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ /
LiPur, 1, 77, 101.1 yastu garbhagṛhaṃ bhaktyā sakṛdālipya sarvataḥ /
LiPur, 1, 78, 4.1 jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu /
LiPur, 1, 78, 8.1 tasmāttu parihartavyā hiṃsā sarvatra sarvadā /
LiPur, 1, 78, 17.2 pavitrāstu striyaḥ sarvā atreś ca kulasaṃbhavāḥ //
LiPur, 1, 79, 5.1 ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ /
LiPur, 1, 79, 12.2 oṅkārapadmamadhye tu somasūryāgnisaṃbhave //
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā /
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā //
LiPur, 1, 81, 24.1 ratnānām apyalābhe tu hemnā vā rājatena vā /
LiPur, 1, 81, 24.2 rajatasyāpyalābhe tu tāmralohena kārayet //
LiPur, 1, 81, 27.2 rājatasyāpyabhāve tu bilvapatraiḥ samarcayet //
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 82, 26.1 śālaṅkāyanaputrastu halamārgotthitaḥ prabhuḥ /
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 82, 36.1 bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk /
LiPur, 1, 82, 88.2 śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 7.1 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī /
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 83, 21.2 rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam //
LiPur, 1, 83, 26.1 brāhmaṇān bhojayitvā tu prārthayetparameśvaram /
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 83, 36.1 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi /
LiPur, 1, 83, 38.2 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi //
LiPur, 1, 83, 41.2 paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram //
LiPur, 1, 84, 18.2 kārtikyāṃ vā tu yā nārī ekabhaktena vartate //
LiPur, 1, 84, 26.1 puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet /
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 84, 61.1 yamasya daṇḍaṃ nirṛteḥ khaḍgaṃ niśicarasya tu /
LiPur, 1, 85, 10.2 sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum //
LiPur, 1, 85, 18.1 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt /
LiPur, 1, 85, 20.2 merostu śikhare ramye muñjavānnāma parvataḥ //
LiPur, 1, 85, 22.1 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran /
LiPur, 1, 85, 51.1 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam /
LiPur, 1, 85, 62.1 nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ /
LiPur, 1, 85, 76.1 ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ /
LiPur, 1, 85, 78.2 rakṣadhvamiti coktvā tu namaskuryātpṛthakpṛthak //
LiPur, 1, 85, 91.1 evaṃ sampūjya vidhivadyathāśakti tvavañcayan /
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 85, 93.1 snāpayitvā tu śiṣyāya brāhmaṇānapi pūjya ca /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 85, 106.2 nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau //
LiPur, 1, 85, 111.1 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate /
LiPur, 1, 85, 120.2 śanairuccārayenmantram īṣad oṣṭhau tu cālayet //
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 1, 85, 156.1 sukṛtāni harantyete saṃspṛṣṭāḥ puruṣasya tu /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 179.1 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet /
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 85, 189.1 teṣāṃ tu daśasāhasraṃ homamāyuṣyavardhanam /
LiPur, 1, 85, 193.1 hutvā daśasahasraṃ tu nirogī manujo bhavet /
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 199.1 yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ /
LiPur, 1, 85, 199.2 japetsamudragāminyāṃ vimokṣe grahaṇasya tu //
LiPur, 1, 85, 202.1 hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati /
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 85, 222.2 caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 12.1 asannikṛṣṭe tvarthe'pi śāstraṃ tacchravaṇātsatām /
LiPur, 1, 86, 17.2 sakalastrividho jīvo jñānahīnastvavidyayā //
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 86, 62.1 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati /
LiPur, 1, 86, 63.1 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam /
LiPur, 1, 86, 67.1 suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam /
LiPur, 1, 86, 68.1 īśvarastu suṣupte tu turīye ca maheśvaraḥ /
LiPur, 1, 86, 68.1 īśvarastu suṣupte tu turīye ca maheśvaraḥ /
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 82.2 prāṇo vyānastvapānaś ca udānaś ca samānakaḥ //
LiPur, 1, 86, 85.1 nāḍyāṃ prāṇe ca vijñāne tvānande ca yathākramam /
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 86, 97.2 na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ //
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 86, 155.2 evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu //
LiPur, 1, 86, 155.2 evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu //
LiPur, 1, 87, 5.1 māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 88, 12.2 tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 88, 26.2 avarṇo hyasvaraś caiva asavarṇastu karhicit //
LiPur, 1, 88, 27.2 aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ //
LiPur, 1, 88, 28.1 vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ /
LiPur, 1, 88, 28.2 puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ //
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 88, 36.1 na tu cyāvayituṃ śakyo manvantaraśatairapi /
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 88, 47.1 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ /
LiPur, 1, 88, 47.2 tatastu brahmagarbhe vai śukraśoṇitasaṃyute //
LiPur, 1, 88, 48.2 tatastu garbhakālena kalalaṃ nāma jāyate //
LiPur, 1, 88, 49.2 mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ //
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 88, 53.1 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam /
LiPur, 1, 88, 55.1 tatastu garbhasaṃyuktaḥ pañcabhir vāyubhir vṛtaḥ /
LiPur, 1, 88, 60.1 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai /
LiPur, 1, 88, 61.1 evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ /
LiPur, 1, 88, 62.1 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam /
LiPur, 1, 88, 62.2 ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret //
LiPur, 1, 88, 71.2 brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ //
LiPur, 1, 88, 81.2 vaiśvānaraṃ hṛdisthaṃ tu yathāvadanupūrvaśaḥ //
LiPur, 1, 89, 3.1 udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 89, 5.2 niyameṣvapramattastu yameṣu ca sadā bhavet //
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 24.2 vratāni pañca bhikṣūṇāmahiṃsā paramā tviha //
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 45.1 laṅghane samayānāṃ tu abhakṣyasya ca bhakṣaṇe /
LiPur, 1, 89, 57.1 valkalānāṃ tu sarveṣāṃ chatracāmarayorapi /
LiPur, 1, 89, 80.2 tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām //
LiPur, 1, 89, 85.1 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu /
LiPur, 1, 89, 86.2 atikrānte daśāhe tu trirātramaśucirbhavet //
LiPur, 1, 89, 87.2 saṃvatsare vyatīte tu snānamātreṇa śudhyati //
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 89, 107.2 snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā //
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 90, 7.2 upetya tu striyaṃ kāmātprāyaścittaṃ vinirdiśet //
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 1, 90, 19.2 rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā //
LiPur, 1, 90, 21.1 abhojyāni yatīnāṃ tu pratyakṣalavaṇāni ca /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 18.1 ā mastakatalādyas tu nimajjetpaṅkasāgare /
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 91, 34.1 agnipraveśaṃ kurute svapnānte yastu mānavaḥ /
LiPur, 1, 91, 35.1 yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ /
LiPur, 1, 91, 38.2 svastikenopaviṣṭastu namaskṛtvā maheśvaram //
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
LiPur, 1, 91, 52.1 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ /
LiPur, 1, 91, 52.2 tatprayuktastu yo yogī tasya sālokyamāpnuyāt //
LiPur, 1, 91, 54.1 akāras tveṣa bhūrloka ukāro bhuva ucyate /
LiPur, 1, 91, 54.2 savyañjano makārastu svarloka iti gīyate //
LiPur, 1, 91, 55.1 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam /
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
LiPur, 1, 91, 59.1 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ /
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 91, 63.1 tatra caiṣā tu yā mātrā plutā nāmopadiśyate /
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 91, 65.2 ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ //
LiPur, 1, 91, 66.2 ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ //
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 91, 73.2 avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam //
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 1, 92, 94.2 mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ //
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 92, 103.2 mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 115.1 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam /
LiPur, 1, 92, 116.2 tataste layamādhāya yoginaḥ puruṣasya tu //
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 92, 149.2 dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram //
LiPur, 1, 92, 155.1 śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam /
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 92, 165.1 tatra pitrā suśailena sthāpitaṃ tvacaleśvaram /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 171.1 palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam /
LiPur, 1, 92, 171.2 snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca //
LiPur, 1, 92, 172.1 viśodhya sarvadravyaistu vāribhir abhiṣiñcati /
LiPur, 1, 92, 173.2 mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam //
LiPur, 1, 92, 174.2 anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai //
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 1, 92, 179.1 jāgaraṃ kārayedyastu prārthayecca yathākramam /
LiPur, 1, 93, 1.3 damitastu kathaṃ lebhe gāṇapatyaṃ maheśvarāt //
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
LiPur, 1, 94, 16.2 aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya //
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 95.2 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu /
LiPur, 1, 96, 95.3 punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram //
LiPur, 1, 96, 123.1 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ /
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 98, 103.2 alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ //
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
LiPur, 1, 99, 7.1 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ /
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 12.2 divyaṃ varṣasahasraṃ tu divārātram aviśramam //
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 24.2 devairaśeṣaiḥ sendraistu jīvamāha pitāmahaḥ //
LiPur, 1, 102, 22.2 jagmur girīndraputryāstu svayaṃvaramanuttamam //
LiPur, 1, 102, 26.1 mālinī giriputryāstu saṃdhyā pūrṇendumaṇḍalam /
LiPur, 1, 102, 28.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 103, 35.1 tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ /
LiPur, 1, 103, 37.1 tata evaṃ pravṛtte tu sarvataś ca samāgame /
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 103, 55.2 tatastu punarevāha brahmā vijñāpayanprabhum //
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
LiPur, 1, 103, 75.2 anyatra tu kṛtaṃ pāpaṃ vārāṇasyāṃ vyapohati //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 1, 104, 5.2 teṣāṃ tatastu vighnārthamavighnāya divaukasām //
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 1, 105, 13.2 gajānanāya kṛtyāṃstu sarvānsarveśvaraḥ svayam //
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
LiPur, 1, 106, 15.2 devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya //
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 1, 107, 21.1 praṇamyāhustu tatsarve haraye devasattamāḥ /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 40.2 bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu //
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
LiPur, 1, 107, 45.1 evamuktvā tu taṃ devamupamanyurabhītavat /
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 1, 108, 9.1 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram /
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 1, 26.2 evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ //
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
LiPur, 2, 1, 33.1 prasahyāsmāṃstu gāyeta svagāne 'sau nṛpaḥ sthitaḥ /
LiPur, 2, 1, 80.2 divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ //
LiPur, 2, 2, 6.2 viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ //
LiPur, 2, 3, 7.2 mānasottaraśaile tu gānabandhuriti smṛtaḥ //
LiPur, 2, 3, 9.1 mānasottaraśaile tu gānabandhuṃ jagāma vai /
LiPur, 2, 3, 10.1 samāsīnāstu parito gānabandhuṃ tatastataḥ /
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 58.1 tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 60.3 vyavahāre tathāhāre tvarthānāṃ ca samāgame //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
LiPur, 2, 3, 76.2 tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ //
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 3, 94.2 vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā //
LiPur, 2, 3, 94.2 vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā //
LiPur, 2, 4, 4.3 yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ //
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
LiPur, 2, 5, 16.2 sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet //
LiPur, 2, 5, 30.1 gacchendra mā kṛthāstvatra mama buddhivilopanam /
LiPur, 2, 5, 61.1 ubhau bhavantau kanyāṃ me prārthayānau kathaṃ tvaham /
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 92.1 evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
LiPur, 2, 5, 100.3 padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam //
LiPur, 2, 5, 109.1 āgato na yathā kuryātkatham asmanmukhaṃ tvidam /
LiPur, 2, 5, 125.1 karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti /
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.1 bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 7, 24.1 tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
LiPur, 2, 7, 29.1 mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha /
LiPur, 2, 8, 28.1 dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 11, 26.1 sraṣṭavyaṃ vastujātaṃ tu dhatte śaṅkaravallabhā /
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 13, 35.1 ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ /
LiPur, 2, 15, 9.1 samastavyaktarūpaṃ tu tataḥ smṛtvā sa mucyate /
LiPur, 2, 15, 9.2 samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 16, 9.1 piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ /
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 54.1 vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
LiPur, 2, 20, 20.1 svayamācarate yastu ācāre sthāpayatyapi /
LiPur, 2, 20, 37.1 prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
LiPur, 2, 20, 37.1 prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 39.1 tasmāt tattvavido ye tu te muktā mocayanty api /
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 20, 40.2 na punarnāmamātreṇa saṃvittirahitastu yaḥ //
LiPur, 2, 20, 45.2 jñānena jñeyamālokya karṇāt karṇāgatena tu //
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 11.1 sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyaset /
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 21, 37.1 śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu /
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 21, 43.2 śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā //
LiPur, 2, 21, 46.1 kuśāsane tu saṃsthāpya dakṣiṇāmūrtimāsthitaḥ /
LiPur, 2, 21, 50.2 sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak //
LiPur, 2, 21, 51.2 pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet //
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
LiPur, 2, 21, 72.1 ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak /
LiPur, 2, 21, 77.2 na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam //
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 22, 66.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 2, 22, 69.1 tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 23, 5.2 adhoniṣṭyā vitastyāṃ tu nābhyāmupari tiṣṭhati //
LiPur, 2, 23, 6.2 hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 23, 23.2 vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam //
LiPur, 2, 23, 25.2 nābhau homaṃ tu kartavyaṃ janayitvā yathākramam //
LiPur, 2, 23, 27.2 mūlena mūrtimantreṇa brahmāṅgādyaistu suvrata //
LiPur, 2, 24, 29.1 yasya rāṣṭre tu liṅgasya mastakaṃ śūnyalakṣaṇam /
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 8.2 mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu //
LiPur, 2, 25, 9.2 tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ //
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 15.2 prādeśamātrau tu kuśau sthāpayedudakopari //
LiPur, 2, 25, 16.1 plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ /
LiPur, 2, 25, 17.2 anyodakakuśāgraistu samyagācchādya suvrata //
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 23.2 ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu //
LiPur, 2, 25, 24.2 aṅguṣṭhānāmikābhyāṃ tu ubhābhyāṃ mūlavidyayā //
LiPur, 2, 25, 27.1 aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
LiPur, 2, 25, 30.1 utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
LiPur, 2, 25, 33.2 parito bilabāhye tu paṭṭikārdhāṅgulena tu //
LiPur, 2, 25, 33.2 parito bilabāhye tu paṭṭikārdhāṅgulena tu //
LiPur, 2, 25, 34.1 tadbāhye ca vinidraṃ tu padmapatravicitritam /
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
LiPur, 2, 25, 36.2 ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam //
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
LiPur, 2, 25, 39.2 abhicārādikāryeṣu kuryātkṛṣṇāyasena tu //
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā /
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 25, 47.1 caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam /
LiPur, 2, 25, 47.1 caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam /
LiPur, 2, 25, 48.1 akomalāḥ sthirā vipra saṃgrāhyāstvābhicārike /
LiPur, 2, 25, 50.1 gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam /
LiPur, 2, 25, 50.2 āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet //
LiPur, 2, 25, 54.2 śivāgniṃ janayitvā tu sarvakarmaṇi suvrata //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 99.1 āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe /
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 25, 100.1 cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 25, 102.2 ājyenāhutayastatra mūlenaiva daśaiva tu //
LiPur, 2, 25, 109.2 bāhyahomapradātā tu pāṣāṇe darduro bhavet //
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 16.1 aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu /
LiPur, 2, 27, 21.2 āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu //
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 33.2 aṣṭottarasahasraṃ tu padamaṣṭārasaṃyutam //
LiPur, 2, 27, 38.2 athāṃbhasā samabhyukṣya kamalaṃ praṇavena tu //
LiPur, 2, 27, 42.1 vartitaṃ tu tadardhena nābhistasya vidhīyate /
LiPur, 2, 27, 42.2 kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 27, 46.2 āveṣṭya vastrayugmena pracchādya kamalena tu //
LiPur, 2, 27, 52.2 aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet //
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 27, 53.2 aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 54.2 gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 54.2 gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 55.1 rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
LiPur, 2, 27, 60.1 śaktayastu caturviṃśatpradānakalaśeṣu ca /
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 98.2 aindrā tu citrabhānuśca vāruṇī daṇḍireva ca //
LiPur, 2, 28, 2.2 devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu //
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 28, 25.1 bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā /
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 27.2 dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā //
LiPur, 2, 28, 30.1 staṃbhayostu pramāṇena uttaradvārasaṃmitam /
LiPur, 2, 28, 30.2 ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam //
LiPur, 2, 28, 31.1 viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam /
LiPur, 2, 28, 35.1 jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate /
LiPur, 2, 28, 38.2 paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ //
LiPur, 2, 28, 39.3 sahasreṇa tu kartavyau palānāṃ dhārakāvubhau //
LiPur, 2, 28, 41.2 badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate //
LiPur, 2, 28, 44.2 ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau //
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
LiPur, 2, 28, 52.2 śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe //
LiPur, 2, 28, 58.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 28, 84.2 itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 28, 93.1 viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā /
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 29, 9.2 dūrvāṅkuraistu kartavyā secanā dakṣiṇe puṭe //
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 30, 6.1 caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ /
LiPur, 2, 30, 9.1 dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 31, 5.1 śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
LiPur, 2, 31, 5.2 nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ //
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 33, 3.1 pravālaṃ kārayedvidvānpravālena drumasya tu /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 35, 2.2 niṣkāṇāṃ ca sahasreṇa suvarṇena tu kārayet //
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 36, 4.1 tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet /
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
LiPur, 2, 36, 8.2 tasyā viṃśatibhāgaṃ tu dakṣiṇā parikīrtitā //
LiPur, 2, 36, 9.1 tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 37, 12.1 etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ /
LiPur, 2, 38, 2.1 tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ /
LiPur, 2, 39, 3.1 pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet /
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 39, 7.1 suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
LiPur, 2, 41, 3.2 sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai //
LiPur, 2, 41, 3.2 sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai //
LiPur, 2, 41, 4.1 grīvāṃ tu padmarāgeṇa kakudgomedakena ca /
LiPur, 2, 41, 4.2 grīvāyāṃ ghaṇṭāvalayaṃ ratnacitraṃ tu kārayet //
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 43, 11.2 evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ /
LiPur, 2, 45, 71.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 48, 29.2 vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam //
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
LiPur, 2, 49, 3.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
LiPur, 2, 50, 1.3 kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata //
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
LiPur, 2, 50, 34.1 māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
LiPur, 2, 50, 36.1 aṣṭottarasahasraṃ tu homayedanupūrvaśaḥ /
LiPur, 2, 50, 40.1 viṣasarpasya dantāni vṛṣadantāni yāni tu /
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 50, 47.2 dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam //
LiPur, 2, 51, 17.1 mandehā rākṣasā nityaṃ vijitā vidyayaiva tu /
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 54, 6.2 gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet //
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
LiPur, 2, 55, 46.1 sā sadāstu virūpākṣaprasādāttu samantataḥ /
Matsyapurāṇa
MPur, 1, 5.2 kathāsu śaunakādyās tu abhinandya muhurmuhuḥ //
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 2, 8.2 vidyutpatākaḥ śoṇastu saptaite layavāridāḥ //
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 4, 38.2 agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān //
MPur, 4, 40.1 vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat /
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 4, 43.1 ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān /
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 4, 45.1 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat /
MPur, 4, 47.1 savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ /
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 4, 51.2 vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ //
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 5, 5.1 tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ /
MPur, 5, 7.1 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam /
MPur, 5, 17.1 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat /
MPur, 5, 17.2 marutvatyāṃ marutvanto vasos tu vasavastathā //
MPur, 5, 18.1 bhānostu bhānavastadvanmuhūrtāyāṃ muhūrtakāḥ /
MPur, 5, 18.2 lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā //
MPur, 5, 19.2 saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata //
MPur, 5, 20.1 jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam /
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 5, 26.1 agniputraḥ kumārastu śarastambe vyajāyata /
MPur, 5, 27.1 apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ /
MPur, 5, 31.1 eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām /
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 6, 21.1 svarbhānostu prabhā kanyā śacī caiva pulomajā /
MPur, 6, 25.1 caturmukhāllabdhavarāste hatā vijayena tu /
MPur, 6, 28.2 saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ //
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 6, 46.2 viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ //
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 7, 13.1 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam /
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 7, 31.1 varair āchandayāmāsa sā tu vavre tato varam /
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 7, 37.1 saṃvatsaraśataṃ tv ekamasminn eva tapovane /
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 7, 46.2 itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī //
MPur, 7, 47.1 yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ /
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 52.2 tato varṣaśatānte sā nyūne tu divasais tribhiḥ //
MPur, 7, 54.2 tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ //
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 8, 1.2 ādisargaśca yaḥ sūta kathito vistareṇa tu /
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 8, 11.2 adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo'bhirakṣām //
MPur, 9, 15.1 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam /
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 10, 3.3 mṛtyostu duhitā tena pariṇītā sudurmukhā //
MPur, 10, 4.1 sunīthā nāma tasyāstu veno nāma sutaḥ purā /
MPur, 10, 7.2 tatkāyānmathyamānāttu nipeturmlecchajātayaḥ //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 21.1 pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ /
MPur, 10, 23.2 raupyanābho'bhavaddogdhā sumālī vatsa eva tu //
MPur, 10, 27.2 pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ //
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 11, 8.2 janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam //
MPur, 11, 9.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu //
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
MPur, 11, 40.2 ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata //
MPur, 11, 61.1 sā tv abravīd viramṛtāhaṃ sarvametattapodhana /
MPur, 12, 4.2 tatas tu maitrāvaruṇiṃ papracchuste purodhasam //
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 17.2 utkalasyotkalā nāma gayasya tu gayā matā //
MPur, 12, 20.2 nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam //
MPur, 12, 24.2 karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi //
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 12, 28.2 jyeṣṭhaḥ kakutstho nāmnābhūttatsutastu suyodhanaḥ //
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 12, 44.1 tasya putro dilīpas tu dilīpāttu bhagīrathaḥ /
MPur, 12, 44.1 tasya putro dilīpas tu dilīpāttu bhagīrathaḥ /
MPur, 12, 46.2 tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ //
MPur, 12, 48.2 raghor abhūddilīpastu dilīpādajakastathā //
MPur, 12, 52.1 atithistu kuśājjajñe niṣadhastasya cātmajaḥ /
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 12, 54.2 tataścandrāvalokastu tārāpīḍastato'bhavat //
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 13, 30.1 sthāneśvare bhavānī tu bilvale bilvapattrikā /
MPur, 13, 31.1 jayā varāhaśaile tu kāmalā kamalālaye /
MPur, 13, 32.1 mahāliṅge tu kapilā markoṭe mukuṭeśvarī /
MPur, 13, 33.1 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā /
MPur, 13, 35.1 nārāyaṇī supārśve tu vikūṭe bhadrasundarī /
MPur, 13, 36.1 koṭavī koṭitīrthe tu sugandhā mādhave vane /
MPur, 13, 36.2 godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā //
MPur, 13, 37.2 rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane //
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
MPur, 13, 39.1 sahyādrāv ekavīrā tu hariścandre tu candrikā /
MPur, 13, 39.1 sahyādrāv ekavīrā tu hariścandre tu candrikā /
MPur, 13, 39.2 ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī //
MPur, 13, 40.2 arogā vaidyanāthe tu mahākāle maheśvarī //
MPur, 13, 42.1 chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake /
MPur, 13, 44.1 siṃhikā kṛtaśauce tu kārttikeye yaśaskarī /
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 13, 48.1 kālā tu candrabhāgāyāmacchode śivakāriṇī /
MPur, 13, 49.2 manmathā hemakūṭe tu mukuṭe satyavādinī //
MPur, 13, 50.1 aśvatthe vandanīyā tu nidhirvaiśravaṇālaye /
MPur, 13, 52.1 arundhatī satīnāṃ tu rāmāsu ca tilottamā /
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 13, 56.2 nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau //
MPur, 14, 2.2 acchodā nāma teṣāṃ tu mānasī kanyakā nadī //
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 14, 6.2 yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī //
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 14, 16.1 dvīpe tu badarīprāye bādarāyaṇamacyutam /
MPur, 14, 17.1 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ /
MPur, 15, 1.2 vibhrājā nāma cānye tu divi santi suvarcasaḥ /
MPur, 15, 6.2 prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ //
MPur, 15, 12.2 nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ //
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 15, 16.1 marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale /
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 15, 24.2 traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyataḥ //
MPur, 15, 25.1 lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ /
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
MPur, 15, 27.1 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ /
MPur, 15, 28.1 narmadā nāma teṣāṃ tu kanyā toyavahā sarit /
MPur, 15, 29.1 tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ /
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 15, 32.1 agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ /
MPur, 15, 36.2 dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu //
MPur, 15, 41.2 śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ //
MPur, 16, 3.1 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana /
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
MPur, 16, 19.1 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ /
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 22.1 gomayenopalipte tu dakṣiṇapravaṇe sthale /
MPur, 16, 25.1 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam /
MPur, 16, 27.1 āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ /
MPur, 16, 28.1 gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam /
MPur, 16, 33.1 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ /
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 16, 42.1 tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu /
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 16, 51.2 etadastviti tatproktamanvāhāryaṃ tu pārvaṇam //
MPur, 16, 52.2 piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi vā //
MPur, 16, 53.2 patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 17, 15.1 pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam /
MPur, 17, 18.1 darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet /
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 17, 30.1 annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam /
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 17, 33.1 daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 17, 34.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
MPur, 17, 34.2 rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu //
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 17, 42.1 agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama /
MPur, 17, 46.2 sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat //
MPur, 17, 47.1 avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ /
MPur, 17, 56.1 uccheṣaṇaṃ tu tattiṣṭhedyāvadviprā visarjitāḥ /
MPur, 17, 62.1 tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ /
MPur, 17, 69.1 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ /
MPur, 18, 5.1 pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret /
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
MPur, 18, 8.2 kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān //
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 25.1 saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet /
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 19, 4.1 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 14.2 te tu vairāgyayogena āsthāyānaśanaṃ punaḥ //
MPur, 20, 16.2 lokair avekṣyamāṇāste tīrthānte 'naśanena tu //
MPur, 20, 23.1 tanmadhye ye tu niṣkāmāste babhūvur dvijottamāḥ /
MPur, 20, 23.2 vibhrājaputrastveko'bhūdbrahmadatta iti smṛtaḥ //
MPur, 20, 33.2 sā tamāha sakopā tu kim ālapasi māṃ śaṭha //
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 21, 30.1 kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ /
MPur, 21, 35.1 viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat /
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 1.3 kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret /
MPur, 22, 2.2 aparāhṇe tu samprāpte abhijidrauhiṇodaye /
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 22, 9.1 vaṭeśvarastu bhagavānmādhavena samanvitaḥ /
MPur, 22, 12.2 tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam //
MPur, 22, 13.1 gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ /
MPur, 22, 13.2 tathā yajñavarāhastu devadevaśca śūlabhṛt //
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
MPur, 22, 15.2 devadevasya tatrāpi vārāhasya tu darśanam //
MPur, 22, 17.1 yatrāste nārasiṃhastu svayameva janārdanaḥ /
MPur, 22, 53.1 etānyapi sadā śrāddhe praśastānyadhikāni tu /
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 22, 78.1 eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā /
MPur, 22, 79.2 varṇāśramāṇāṃ gehe'pi tīrthaṃ tu samudāhṛtam //
MPur, 22, 81.1 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu /
MPur, 22, 90.1 śrāddhasādhanakāle tu pāṇinaikena dīyate /
MPur, 22, 90.2 tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ //
MPur, 23, 16.1 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu /
MPur, 23, 17.1 tatastuṣṭastu bhagavāṃstasmai nārāyaṇo hariḥ /
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 23, 21.2 sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ //
MPur, 23, 22.1 camasādhvaryavastatra viśve devā daśaiva tu /
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 25, 9.2 paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare //
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 25, 19.2 devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam //
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 25.2 kacastu taṃ tathetyuktvā pratijagrāha tadvratam /
MPur, 25, 33.1 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 26, 1.2 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 27, 4.1 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 24.1 gate tu nāhuṣe tasmindevayānyapi ninditā /
MPur, 27, 25.3 nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 28, 8.2 vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam /
MPur, 29, 2.2 śanairāvartyamānastu mūlānyapi nikṛntati //
MPur, 29, 14.2 tatastu tvaritaḥ śukrastena rājñā samaṃ yayau /
MPur, 30, 11.2 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī /
MPur, 30, 22.1 kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet /
MPur, 30, 25.2 daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate /
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MPur, 31, 5.1 ṛtukāle tu samprāpte devayānī varāṅganā /
MPur, 31, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MPur, 31, 14.3 rūpaṃ tu te na paśyāmi sūcyagramapi ninditam //
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 32, 3.3 sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam //
MPur, 32, 9.1 yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ /
MPur, 32, 10.1 tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MPur, 32, 12.2 krīḍamānān tu visrabdhān vismitā cedamabravīt //
MPur, 32, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata /
MPur, 32, 18.1 dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati /
MPur, 32, 27.1 sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā /
MPur, 32, 27.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MPur, 32, 29.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 32, 38.3 jarāṃ tv etāṃ tvamanyasminsaṃkrāmaya yadīcchasi //
MPur, 33, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi /
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 27.2 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 35, 3.1 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī /
MPur, 35, 16.1 tatastu vāyubhakṣo'bhūtsaṃvatsaramatandritaḥ /
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 40, 14.1 yastu kāmānparityajya tyaktakarmā jitendriyaḥ /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 42, 11.3 ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 43, 7.2 sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ //
MPur, 43, 9.1 haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ /
MPur, 43, 9.2 dharmanetrasya kuntistu saṃhatastasya cātmajaḥ //
MPur, 43, 10.1 saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ /
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 43, 37.2 laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt //
MPur, 43, 38.2 tato gatvā pulastyastu hy arjunaṃ saṃprasādayan //
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 43, 41.2 yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ //
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 43, 44.3 varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā //
MPur, 43, 45.1 tasya putraśataṃ tv āsītpañca tatra mahārathāḥ /
MPur, 43, 47.1 jayadhvajasya putrastu tālajaṅgho mahābalaḥ /
MPur, 43, 49.3 durjeyastasya putrastu babhūva mitrakarśanaḥ //
MPur, 44, 2.1 rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam /
MPur, 44, 4.3 kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham //
MPur, 44, 9.2 tataḥ śarāṃstadādityastvarjunāya prayacchata /
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 44, 17.1 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam /
MPur, 44, 19.2 śaśabindostu putrāṇāṃ śatānām abhavacchatam //
MPur, 44, 23.1 uśanā tu suyajñasya yo rakṣanpṛthivīmimām /
MPur, 44, 25.2 putrastu rukmakavaco vidvānkambalabarhiṣaḥ //
MPur, 44, 27.1 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām /
MPur, 44, 27.2 yajñe tu rukmakavacaḥ kadācitparavīrahā //
MPur, 44, 28.1 jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ /
MPur, 44, 30.1 tebhyaḥ pravrājito rājyājjyāmaghastu tadāśrame /
MPur, 44, 36.3 lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam //
MPur, 44, 37.2 lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ //
MPur, 44, 38.2 kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat //
MPur, 44, 40.1 tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ /
MPur, 44, 40.3 dāśārhāccaiva vyomāttu putro jīmūta ucyate //
MPur, 44, 47.2 bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa //
MPur, 44, 48.2 teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu //
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 45, 5.1 hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ /
MPur, 45, 8.1 hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt /
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 45, 9.1 prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ /
MPur, 45, 10.1 prasenastu gato'raṇyaṃ maṇiratnena bhūṣitaḥ /
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 45, 12.2 śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ /
MPur, 45, 14.2 tatastuṣṭastu bhagavānvareṇainamarocayat //
MPur, 45, 15.4 yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho //
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 45, 19.2 tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ /
MPur, 45, 19.3 khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ //
MPur, 45, 20.1 atha vratavatī tasmādbhaṅgakārāttu pūrvajāt /
MPur, 45, 20.2 suṣuve sukumārīstu tisraḥ kamalalocanāḥ //
MPur, 45, 22.2 satyakastasya putrastu sātyakistasya cātmajaḥ //
MPur, 45, 23.1 satyavānyuyudhānastu śinernaptā pratāpavān /
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 45, 26.2 jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ //
MPur, 45, 26.2 jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ //
MPur, 46, 5.1 kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam /
MPur, 46, 5.2 kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ //
MPur, 46, 10.1 mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 46, 14.1 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 46, 15.1 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī /
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 16.1 sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ /
MPur, 46, 17.1 vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam /
MPur, 46, 20.1 śraddhādevyā vihāre tu vane hi vicaranpurā /
MPur, 46, 25.2 sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam //
MPur, 46, 28.1 anapatyo'bhavacchyāmaḥ śamīkastu vanaṃ yayau /
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 7.2 ka eṣa vasudevastu devakī ca yaśasvinī /
MPur, 47, 7.3 nandagopaśca kastveṣa yaśodā ca mahāvratā //
MPur, 47, 8.2 yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
MPur, 47, 22.1 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca /
MPur, 47, 23.1 pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ /
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
MPur, 47, 34.3 yuge tv atha parāvṛtte kāle praśithile prabhuḥ //
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 42.1 nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ /
MPur, 47, 42.2 prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ //
MPur, 47, 43.1 tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ /
MPur, 47, 44.1 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā /
MPur, 47, 47.1 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ /
MPur, 47, 47.2 daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ //
MPur, 47, 47.2 daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ //
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 47, 50.1 nihatā dānavāḥ sarve trailokye tryambakeṇa tu /
MPur, 47, 52.2 hato dhvaje mahendreṇa māyācchannastu yogavit /
MPur, 47, 54.1 yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ /
MPur, 47, 54.2 ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu //
MPur, 47, 55.1 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai /
MPur, 47, 58.1 bale rājyādhikārastu yāvatkālaṃ babhūva ha /
MPur, 47, 58.2 tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha //
MPur, 47, 61.2 paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane /
MPur, 47, 66.1 tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā /
MPur, 47, 66.2 saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā //
MPur, 47, 68.1 prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe /
MPur, 47, 68.2 tato devāstu saṃrabdhā dānavān upasṛtya ha //
MPur, 47, 69.1 tataste vadhyamānāstu kāvyamevābhidudruvuḥ /
MPur, 47, 69.2 tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān //
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 77.2 prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat //
MPur, 47, 82.2 pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ /
MPur, 47, 83.1 tatheti samanujñāpya śukrastu bhṛgunandanaḥ /
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 47, 88.1 anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ /
MPur, 47, 91.2 prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā //
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 124.1 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit /
MPur, 47, 124.1 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit /
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 47, 184.1 ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā /
MPur, 47, 188.2 vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān //
MPur, 47, 193.2 yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ //
MPur, 47, 195.2 śrutvā tasya tataste vai sametya tu tato'bruvan //
MPur, 47, 201.1 cukopa bhārgavasteṣāmavalepena tena tu /
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
MPur, 47, 205.2 pṛṣṭhato'bhimukhāścaiva tāḍitāṅgirasena tu //
MPur, 47, 206.2 tatastvaparituṣṭāste tameva tvaritā yayuḥ /
MPur, 47, 209.1 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā /
MPur, 47, 225.1 avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam /
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /
MPur, 47, 228.2 tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau //
MPur, 47, 229.2 vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān //
MPur, 47, 233.2 tataḥ prabhṛti śāpena bhṛgornaimittikena tu //
MPur, 47, 235.1 prahlādasya nideśe tu na sthāsyantyasurāśca ye /
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
MPur, 47, 238.1 sambhūtastu samudrānte hiraṇyakaśiporvadhe /
MPur, 47, 239.2 tṛtīye vāmanasyārthe dharmeṇa tu purodhasā //
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 47, 241.1 tretāyuge tu prathame dattātreyo babhūva ha /
MPur, 47, 242.2 māndhātā cakravartī tu tadottaṅkapuraḥsare //
MPur, 47, 247.2 kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ //
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 47, 250.1 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati /
MPur, 47, 250.2 brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ //
MPur, 47, 251.2 śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam //
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
MPur, 47, 253.2 prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam //
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 47, 255.1 tataḥ kāle vyatīte tu sa devo'ntaradhīyata /
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 47, 256.2 parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ //
MPur, 47, 261.2 tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 1.2 turvasostu suto garbho gobhānustasya cātmajaḥ /
MPur, 48, 1.3 gobhānostu suto vīras trisāriraparājitaḥ //
MPur, 48, 2.1 karaṃdhamastu traisārir bharatastasya cātmajaḥ /
MPur, 48, 4.1 duṣyantasya tu dāyādo varūtho nāma pārthivaḥ /
MPur, 48, 4.2 varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ //
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 6.2 setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ //
MPur, 48, 8.1 gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat /
MPur, 48, 11.1 sabhānarasya putrastu vidvānkolāhalo nṛpaḥ /
MPur, 48, 15.1 mahāmanāstu dvau putrau janayāmāsa viśrutau /
MPur, 48, 16.1 uśīnarasya patnyastu pañca rājarṣisambhavāḥ /
MPur, 48, 17.1 uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 18.1 bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca /
MPur, 48, 18.2 kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat /
MPur, 48, 19.1 śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 48, 21.2 navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu //
MPur, 48, 21.2 navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu //
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 48, 24.1 mahāyogī tu sa balirbaddho bandhairmahātmanā /
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 48, 34.1 uvāca mamatā taṃ tu devaraṃ varavarṇinī /
MPur, 48, 34.2 antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām //
MPur, 48, 35.1 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate /
MPur, 48, 38.2 utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata //
MPur, 48, 43.2 sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ //
MPur, 48, 44.2 tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ //
MPur, 48, 45.2 jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam //
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 48, 51.3 śaktyānnapānadānāttu gopatiṃ saṃprasādayat //
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
MPur, 48, 55.1 bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā /
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 48, 66.1 utpannāḥ śūdrayonā tu bhavacchande surottama /
MPur, 48, 69.1 dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu /
MPur, 48, 69.1 dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu /
MPur, 48, 71.2 vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam //
MPur, 48, 76.1 bhaviṣyanti kumārāstu pañca devasutopamāḥ /
MPur, 48, 77.2 tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata /
MPur, 48, 78.1 vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ /
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 48, 84.2 kākṣīvāṃstu tato gatvā saha pitrā girivrajam //
MPur, 48, 85.2 tataḥ kālena mahatā tapasā bhāvitastu saḥ //
MPur, 48, 87.1 satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 92.1 dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ /
MPur, 48, 96.2 caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ //
MPur, 48, 97.2 campasya tu purī campā pūrvaṃ yā mālinī bhavat //
MPur, 48, 99.2 haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 48, 103.1 karṇasya vṛṣasenastu pṛthusenastathātmajaḥ /
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 48, 106.1 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat /
MPur, 48, 107.2 bṛhadrathasya putrastu satyakarmā mahāmanāḥ //
MPur, 48, 108.2 yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ /
MPur, 49, 4.1 sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ /
MPur, 49, 4.2 bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ //
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
MPur, 49, 10.1 upadānavī sutāṃllebhe caturastvilinātmajāt /
MPur, 49, 15.1 tato marudbhirānīya putraḥ sa tu bṛhaspateḥ /
MPur, 49, 15.2 saṃkrāmito bharadvājo marudbhirbharatasya tu //
MPur, 49, 17.3 bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha //
MPur, 49, 24.2 tadretastvapatadbhūmau nivṛttaṃ śiśuko'bhavat //
MPur, 49, 25.1 sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt /
MPur, 49, 26.1 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat /
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 49, 30.1 dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 32.1 pūrvaṃ tu vitathe tasminkṛte vai putrajanmani /
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 49, 40.2 kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ //
MPur, 49, 42.2 tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam //
MPur, 49, 44.1 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ /
MPur, 49, 52.1 pṛthusenasya paurastu paurānnīpo 'tha jajñivān /
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 49, 57.2 aṇuhasya tu dāyādo brahmadatto mahīpatiḥ //
MPur, 49, 59.1 viṣvaksenasya putrastu udakseno babhūva ha /
MPur, 49, 59.2 bhallāṭastasya putrastu tasyāsījjanamejayaḥ /
MPur, 49, 64.2 tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu //
MPur, 49, 64.2 tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu //
MPur, 49, 69.1 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ /
MPur, 49, 70.2 dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ /
MPur, 49, 73.1 mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ /
MPur, 50, 2.1 purujānuḥ suśāntestu pṛthustu purujānutaḥ /
MPur, 50, 2.1 purujānuḥ suśāntestu pṛthustu purujānutaḥ /
MPur, 50, 8.1 śaradvatastu dāyādamahalyā samprasūyata /
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 50, 11.1 tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ /
MPur, 50, 13.2 maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ //
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 50, 17.1 mahiṣī tv ajamīḍhasya dhūminī putravardhinī /
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 22.1 puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam /
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
MPur, 50, 24.1 sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ /
MPur, 50, 24.2 cyavanastasya putrastu rājā dharmārthatattvavit //
MPur, 50, 25.2 kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ //
MPur, 50, 29.2 vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ //
MPur, 50, 33.1 jarāsaṃdhasya putrastu sahadevaḥ pratāpavān /
MPur, 50, 34.1 śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ /
MPur, 50, 34.2 jahnustvajanayatputraṃ surathaṃ nāma bhūmipam //
MPur, 50, 35.1 surathasya tu dāyādo vīro rājā vidūrathaḥ /
MPur, 50, 36.2 rucirāttu tato bhaumas tvaritāyustato 'bhavat //
MPur, 50, 37.1 akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ /
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 50, 38.2 dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ //
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 40.2 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ /
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 50, 41.3 kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ /
MPur, 50, 41.4 bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 45.2 kālī vicitravīryaṃ tu dāśeyī janayatsutam //
MPur, 50, 47.2 dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam //
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 50, 54.1 haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ /
MPur, 50, 55.2 kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ //
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
MPur, 50, 61.1 tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ /
MPur, 50, 67.1 tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam /
MPur, 50, 71.1 sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu /
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 50, 78.1 adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ /
MPur, 50, 78.2 gaṅgayā tu hṛte tasminnagare nāgasāhvaye //
MPur, 50, 79.1 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati /
MPur, 50, 82.2 nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ //
MPur, 50, 87.2 daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ //
MPur, 51, 5.1 pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ /
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 51, 12.2 tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ /
MPur, 51, 15.2 tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha //
MPur, 51, 20.1 parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate /
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
MPur, 51, 23.1 nirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau /
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 24.1 tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān /
MPur, 51, 24.1 tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān /
MPur, 51, 25.1 praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ /
MPur, 51, 31.1 saharakṣastu vai kāmāngṛhe sa vasate nṛṇām /
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 51, 34.1 āyuṣo mahimānputro dahanastu tataḥ sutaḥ /
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 51, 39.2 śucyagnestu prajā hyeṣā agnayaśca caturdaśa //
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 45.1 tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha /
MPur, 51, 47.1 anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha /
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 53, 1.3 dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ //
MPur, 53, 24.1 āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam /
MPur, 53, 26.1 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu /
MPur, 53, 64.1 aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate /
MPur, 53, 71.1 vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam /
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 55, 19.2 saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet //
MPur, 55, 20.1 caturdaśe tu samprāpte pāraṇe nāradābdike /
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 56, 10.3 aśaktastu punardadyādgāmekāmapi śaktitaḥ //
MPur, 57, 5.2 āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ //
MPur, 57, 26.3 candralokamavāpnoti vidyudbhūtvā tu mucyate //
MPur, 58, 9.2 sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ //
MPur, 58, 10.1 aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu /
MPur, 58, 11.2 aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ //
MPur, 58, 14.1 tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam /
MPur, 58, 17.2 pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ /
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 58, 28.2 sāmagau paścime tadvaduttareṇa tvatharvaṇau //
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
MPur, 58, 40.1 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ /
MPur, 58, 45.2 uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet //
MPur, 58, 49.1 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca /
MPur, 58, 49.2 ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ /
MPur, 58, 52.1 mantratastu viśeṣaḥ syātprāsādādyānabhūmiṣu /
MPur, 58, 52.2 ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā /
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 60, 17.1 pratimāṃ pañcagavyena tathā gandhodakena tu /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 60, 46.1 yastu dvādaśa varṣāṇi saubhāgyaśayanavratam /
MPur, 61, 2.1 paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 61, 14.2 bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ //
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 61, 37.1 malayasyaikadeśe tu vaikhānasavidhānataḥ /
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 61, 53.3 pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati //
MPur, 61, 54.2 anena vidhinā yastu pumānarghyaṃ nivedayet //
MPur, 62, 8.2 devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 62, 24.1 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ /
MPur, 62, 26.2 etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 62, 38.1 nārī vā kurute yā tu kumārī vidhavāthavā /
MPur, 63, 2.1 māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ /
MPur, 63, 3.2 gandhodakena tu punarlepayetkuṅkumena tu /
MPur, 63, 3.2 gandhodakena tu punarlepayetkuṅkumena tu /
MPur, 63, 5.1 madālasāyai tu kaṭimamalāyai tathodaram /
MPur, 63, 7.2 madanāyai lalāṭaṃ tu mohanāyai punarbhruvau //
MPur, 63, 11.1 dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ /
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
MPur, 63, 17.2 dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā //
MPur, 63, 23.1 punarmāghe tu samprāpte śarkarāṃ karakopari /
MPur, 63, 23.2 kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām //
MPur, 63, 26.1 anena vidhinā yastu rasakalyāṇinīvratam /
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 63, 28.1 nārī vā kurute yā tu kumārī vā varānane /
MPur, 64, 9.2 bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ //
MPur, 64, 15.1 tatastu caturo māsānpūrvavatkarakopari /
MPur, 64, 21.2 candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu //
MPur, 64, 25.1 nārī vā kurute yā tu kumārī vidhavā ca yā /
MPur, 65, 2.1 vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā /
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 66, 13.1 samāpte tu vrate kuryādbhojanaṃ śuklataṇḍulaiḥ /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 66, 17.2 nārī vā kurute yā tu sāpi tatphalagāminī //
MPur, 66, 19.1 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet /
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 21.1 prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām /
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 68, 9.2 cyavanasya tu śāpena vināśamapayāsyati //
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 68, 20.2 sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān //
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 69, 44.2 vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ /
MPur, 69, 47.1 upādhyāyasya ca punardviguṇaṃ sarvameva tu /
MPur, 69, 49.2 tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān //
MPur, 69, 57.3 yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 72, 25.3 dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare //
MPur, 72, 30.2 kuṅkumasyāpyabhāve tu raktacandanamiṣyate //
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 74, 5.2 sā tu kalyāṇinī nāma vijayā ca nigadyate //
MPur, 74, 18.1 anena vidhinā yastu kuryātkalyāṇasaptamīm /
MPur, 74, 20.1 imāmanantaphaladāṃ yastu kalyāṇasaptamīm /
MPur, 75, 3.2 kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 76, 1.2 anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm /
MPur, 76, 2.2 tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam //
MPur, 76, 4.1 bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam /
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 77, 3.2 tasminnamaḥ savitre tu gandhadhūpau nivedayet //
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 77, 14.1 śarkarā tu parā tasmādikṣusāro'mṛtātmavān /
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 78, 9.2 anena vidhinā yastu kuryātkamalasaptamīm /
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 79, 3.1 viprān sampūjayitvā tu mandāraṃ prāśayenniśi /
MPur, 79, 11.1 etadeva vratānte tu nidhāya kalaśopari /
MPur, 79, 13.1 anena vidhinā yastu kuryānmandārasaptamīm /
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 81, 3.2 daśamyāṃ laghubhugvidvānārabhenniyamena tu //
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 81, 20.1 yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ /
MPur, 81, 22.1 tatastu gītavādyena rātrau jāgaraṇe kṛte /
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 82, 18.2 tiladhenustṛtīyā tu caturthī jalasaṃjñitā //
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
MPur, 82, 21.1 navanītena ratnaiśca tathānye tu maharṣayaḥ /
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
MPur, 82, 29.1 nārī vā kurute yā tu viśokadvādaśīvratam /
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 83, 5.1 guḍācalastṛtīyastu caturtho hemaparvataḥ /
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 84, 9.1 anena vidhinā yastu dadyāllavaṇaparvatam /
MPur, 85, 5.2 sāmavedastu vedānāṃ mahādevastu yoginām //
MPur, 85, 5.2 sāmavedastu vedānāṃ mahādevastu yoginām //
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 85, 9.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 86, 6.1 anena vidhinā yastu dadyātkanakaparvatam /
MPur, 88, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ /
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 89, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ //
MPur, 89, 6.2 prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet /
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 92, 8.1 prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale /
MPur, 92, 9.2 kṛtvā tu gurave dadyānmadhyamaṃ parvatottamam /
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 92, 15.1 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet /
MPur, 92, 29.1 yo'sau suvarṇakārastu daridro'pyatisattvavān /
MPur, 93, 6.1 tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ /
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 93, 11.2 uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu //
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 48.2 pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet //
MPur, 93, 61.1 budhāya jātarūpaṃ tu gurave pītavāsasī /
MPur, 93, 78.1 anena vidhinā yastu grahapūjāṃ samācaret /
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya vā grahaḥ /
MPur, 93, 88.2 prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu //
MPur, 93, 89.2 caturasraṃ samantāttu yonivaktraṃ samekhalam //
MPur, 93, 105.2 kāryāvayutahome tu na prasajyeta vistare //
MPur, 93, 106.1 tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ /
MPur, 93, 111.1 annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ /
MPur, 93, 114.1 lakṣahomastu kartavyo yathāvittaṃ bhavedbahu /
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 93, 121.1 koṭihome caturhastaṃ caturasraṃ tu sarvataḥ /
MPur, 93, 127.1 caturasrā samantācca tribhirvapraistu saṃyutā /
MPur, 93, 130.1 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ /
MPur, 93, 136.2 anena vidhinā yastu koṭihomaṃ samācaret /
MPur, 93, 142.2 trimekhalaṃ caikavaktramaratnirvistareṇa tu //
MPur, 93, 151.3 hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau //
MPur, 95, 10.2 sadyojātāya karṇau tu vāmadevāya vai bhujau //
MPur, 95, 15.1 tatastu vṛṣabhaṃ haimamudakumbhasamanvitam /
MPur, 95, 18.2 ye tu māse viśeṣāḥ syustānnibodha kramādiha //
MPur, 95, 33.1 anena vidhinā yastu kuryācchivacaturdaśīm /
MPur, 96, 4.2 varjayedabdamekaṃ tu ṛte auṣadhakāraṇam /
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 96, 21.1 etadbhāgavatānāṃ tu sauravaiṣṇavayoginām /
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 97, 13.2 bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam /
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 99, 2.2 āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 99, 10.1 matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ /
MPur, 99, 12.1 prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine /
MPur, 99, 19.3 anena vidhinā yastu vibhūtidvādaśīvratam /
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 20.1 tāṃ tu dṛṣṭvā tatastābhyāmidaṃ ca paricintitam /
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 100, 24.1 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane /
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
MPur, 100, 27.1 grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu /
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 5.1 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam /
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 11.1 āṣāḍhādivrataṃ yastu varjayennakhakartanam /
MPur, 101, 13.1 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū /
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
MPur, 101, 27.1 navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ /
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
MPur, 101, 29.2 samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ //
MPur, 101, 38.2 tadante puṣpadāmāni ghṛtadhenvā sahaiva tu //
MPur, 101, 40.1 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet /
MPur, 101, 50.2 palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
MPur, 101, 64.1 dvādaśa dvādaśīryastu samāpyopoṣaṇena ca /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 101, 70.1 anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ /
MPur, 102, 3.1 darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ /
MPur, 102, 4.2 pāhi nas tvenasas tasmād ājanmamaraṇāntikāt //
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 102, 13.2 utthāya vāsasī śukle śuddhe tu paridhāya vai /
MPur, 102, 13.3 tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai //
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 103, 2.1 bhārate tu yadā vṛtte prāptarājye pṛthāsute /
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 103, 12.3 bhūmau nipatitāḥ sarve rudantastu samantataḥ //
MPur, 103, 13.2 yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ //
MPur, 103, 15.3 tvarito dharmaputrastu dvāramāgādataḥ param //
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
MPur, 104, 9.1 prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ /
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 104, 14.2 api duṣkṛtakarmā tu labhate paramāṃ gatim //
MPur, 104, 15.2 avagāhya ca pītvā tu punātyāsaptamaṃ kulam //
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 104, 20.1 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira /
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 105, 3.2 gaṅgāyamunayormadhye yastu prāṇānparityajet //
MPur, 105, 8.2 prayāgaṃ smaramāṇo'pi yastu prāṇānparityajet /
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
MPur, 105, 22.1 tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate /
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 106, 11.1 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati /
MPur, 106, 23.2 teṣāṃ sāṃnidhyamatraiva tatastu kurunandana //
MPur, 106, 26.1 evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam /
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
MPur, 106, 32.1 uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ /
MPur, 106, 36.1 urvaśīṃ tu sadā paśyetsvargaloke narottama /
MPur, 106, 37.2 urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam //
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 106, 41.1 suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam /
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 106, 44.1 koṭitīrthaṃ samāsādya yastu prāṇānparityajet /
MPur, 106, 46.1 tato bhogavatīṃ gatvā vāsukeruttareṇa tu /
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 48.2 ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam //
MPur, 106, 53.2 tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī /
MPur, 106, 53.2 tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī /
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 106, 57.2 dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate //
MPur, 106, 58.1 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ /
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 107, 4.2 mṛtastu labhate svargaṃ narakaṃ ca na paśyati //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 107, 9.1 gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet /
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 20.1 yāmune cottare kūle prayāgasya tu dakṣiṇe /
MPur, 108, 1.3 viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt //
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 108, 4.2 aśvamedhaphalaṃ tasya gacchatastu pade pade //
MPur, 108, 5.2 mucyate sarvapāpebhyo gacchettu paramaṃ padam //
MPur, 108, 7.1 aśvamedhaistu bahubhiḥ prāpyate suvratairiha /
MPur, 108, 9.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 108, 10.2 narastārayate sarvānyastu prāṇānparityajet //
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 108, 15.1 viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam /
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 108, 27.2 paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam //
MPur, 108, 34.1 yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca /
MPur, 109, 1.3 tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca /
MPur, 109, 4.2 apramāṇaṃ tu tatroktamaśraddheyamanuttamam //
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 109, 15.2 pūjyate tīrtharājastu satyameva yudhiṣṭhira //
MPur, 109, 18.3 kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā //
MPur, 109, 23.2 parokṣaṃ harate yastu paścāddānaṃ prayacchati //
MPur, 109, 25.3 niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān //
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 110, 4.1 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī /
MPur, 110, 19.3 prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm //
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 8.1 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam /
MPur, 111, 9.2 veṇīmādhavarūpī tu bhagavāṃstatra tiṣṭhati //
MPur, 112, 2.2 pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ //
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 112, 20.2 abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi //
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 6.1 acintyāḥ khalu ye bhāvāstāṃstu tarkeṇa sādhayet /
MPur, 113, 10.1 parvataprabhavābhiśca nadībhistu samantataḥ /
MPur, 113, 12.2 cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ /
MPur, 113, 14.2 pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai //
MPur, 113, 19.1 madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ /
MPur, 113, 27.1 prapātaviṣamaistaistu parvatairāvṛtāni tu /
MPur, 113, 27.1 prapātaviṣamaistaistu parvatairāvṛtāni tu /
MPur, 113, 30.1 harivarṣātparaṃ cāpi merostu tadilāvṛtam /
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 113, 33.2 paraṃ tvilāvṛtaṃ paścādvedyardhaṃ tu taduttaram //
MPur, 113, 33.2 paraṃ tvilāvṛtaṃ paścādvedyardhaṃ tu taduttaram //
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 34.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 34.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 38.2 pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 113, 47.1 tathā bhadrakadambastu parvate gandhamādane /
MPur, 113, 48.1 gandhamādanapārśve tu paścime 'maragaṇḍikaḥ /
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
MPur, 113, 57.1 etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ /
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 113, 60.3 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 60.3 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
MPur, 113, 64.1 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe /
MPur, 113, 68.2 ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam /
MPur, 113, 79.1 ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā /
MPur, 114, 3.1 etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ /
MPur, 114, 4.2 tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā //
MPur, 114, 8.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 114, 9.2 yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ //
MPur, 114, 10.1 āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ /
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 114, 13.1 teṣāṃ sa vyavahāro'yaṃ vartanaṃ tu parasparam /
MPur, 114, 13.2 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu //
MPur, 114, 14.1 saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi /
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 114, 18.2 teṣāṃ sahasraśaścānye parvatāstu samīpataḥ //
MPur, 114, 22.2 kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā //
MPur, 114, 28.1 toyā caiva mahāgaurī durgamā tu śilā tathā /
MPur, 114, 29.2 tuṅgabhadrā suprayogā vāhyā kāverī caiva tu /
MPur, 114, 32.2 kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ //
MPur, 114, 43.3 ete deśā udīcyāstu prācyāndeśānnibodhata //
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 114, 58.2 etacchrutvā tu ṛṣaya uttaraṃ punareva te /
MPur, 114, 61.1 pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ /
MPur, 114, 62.2 śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ /
MPur, 114, 73.1 āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte /
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa vā //
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 114, 81.2 īśvarānugrahādbhūmirmṛtāṃśca grasate tu tān //
MPur, 114, 82.1 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te /
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 115, 4.1 kena karmavipākena sa tu rājā purūravāḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 115, 11.2 tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha //
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 117, 2.1 khamullikhadbhirbahubhirvṛtaṃ śṛṅgaistu pāṇḍuraiḥ /
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 118, 15.1 mocairlocaistu lakucaistilapuṣpakuśeśayaiḥ /
MPur, 118, 18.2 bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ //
MPur, 118, 60.2 hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam //
MPur, 119, 1.3 tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam //
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 119, 8.2 tasminsarasi padmāni padmarāgacchadāni tu //
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
MPur, 119, 21.2 pradeśaḥ sa tu rājendra dvīpe tasminmanohare //
MPur, 119, 25.1 madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā /
MPur, 119, 29.1 jānunākuñcitastveko devadevasya cakriṇaḥ /
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
MPur, 119, 33.1 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu /
MPur, 119, 33.1 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu /
MPur, 119, 40.1 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ /
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
MPur, 120, 1.1 sa tvāśramapade ramye tyaktāhāraparicchadaḥ /
MPur, 120, 11.2 krīḍamānāstu gandharvairdevarāmā manoramāḥ //
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 120, 38.2 amoghadarśanāḥ sarve bhavantastvamitaujasaḥ /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 120, 46.1 svapnaṃ tu devadevasya nyavedayata dhārmikaḥ /
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 121, 11.2 lohito hemaśṛṅgastu giriḥ sūryaprabho mahān //
MPur, 121, 24.2 gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati //
MPur, 121, 26.2 gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ //
MPur, 121, 27.2 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā //
MPur, 121, 29.2 divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam //
MPur, 121, 30.1 dṛśyate bhāsurā rātrau devī tripathagā tu sā /
MPur, 121, 32.1 kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam /
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 121, 65.1 sarasvatī prabhavati tasmājjyotiṣmatī tu yā /
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 121, 77.2 agniḥ samudravāsastu aurvo'sau vaḍavāmukhaḥ //
MPur, 121, 79.1 teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ /
MPur, 121, 80.1 ihoditasya dṛśyante anye tvanyatra coditāḥ /
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 122, 9.1 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca /
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 122, 36.1 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca /
MPur, 122, 37.1 tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te /
MPur, 122, 41.2 deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ //
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 55.1 balāhakastṛtīyastu jātyañjanamayo giriḥ /
MPur, 122, 57.2 kaṅkastu pañcamasteṣāṃ parvato nāma sāravān //
MPur, 122, 59.1 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ /
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 122, 64.2 teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ //
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
MPur, 122, 68.2 kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam //
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 122, 81.1 govindātparataścāpi krauñcastu prathamo giriḥ /
MPur, 122, 84.1 varṣāṇi tasya vakṣyāmi nāmatastu nibodhata /
MPur, 122, 86.1 andhakārakadeśāttu munideśastathā paraḥ /
MPur, 122, 87.2 śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ //
MPur, 122, 91.1 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai /
MPur, 122, 92.2 parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ //
MPur, 122, 93.2 kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te //
MPur, 122, 94.2 pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ //
MPur, 122, 97.1 rohito yastṛtīyastu rohiṇo nāma viśrutaḥ /
MPur, 122, 103.2 vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ //
MPur, 122, 104.1 parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ /
MPur, 123, 1.3 surodakasamudrastu gomedena samāvṛtaḥ //
MPur, 123, 2.1 śālmalasya tu vistārāddviguṇastasya vistaraḥ /
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 123, 5.1 ṣaṣṭhena tu samudreṇa surodāddviguṇena ca /
MPur, 123, 6.2 dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu //
MPur, 123, 7.1 gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat /
MPur, 123, 9.2 paścārdhe kumudastasya evameva sthitastu vai //
MPur, 123, 10.1 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ /
MPur, 123, 10.2 dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate //
MPur, 123, 11.1 kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam /
MPur, 123, 11.2 etau janapadau dvau tu gomedasya tu vistṛtau //
MPur, 123, 11.2 etau janapadau dvau tu gomedasya tu vistṛtau //
MPur, 123, 14.2 dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān //
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 123, 18.1 pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ /
MPur, 123, 19.1 vistārānmaṇḍalāccaiva gomedāddviguṇena tu /
MPur, 123, 25.2 tulyottarakurūṇāṃ tu kālastatra tu sarvadā //
MPur, 123, 25.2 tulyottarakurūṇāṃ tu kālastatra tu sarvadā //
MPur, 123, 26.2 sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca //
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 123, 30.1 udayatīndau pūrve tu samudraḥ pūryate sadā /
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 123, 32.2 tathā sa tu samudro'pi vardhate śaśinodaye //
MPur, 123, 35.1 apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu /
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
MPur, 123, 38.2 gomedake tu gomedaḥ parvatastena cocyate //
MPur, 123, 42.1 dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai /
MPur, 123, 46.1 svādūdakasamudrastu sa samantād aveṣṭayat /
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
MPur, 123, 48.1 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ /
MPur, 123, 48.1 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ /
MPur, 123, 48.2 praticchinnaṃ samantāttu udakenāvṛtaṃ mahat //
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 123, 52.2 mahattattvaṃ hyanantena avyaktena tu dhāryate //
MPur, 123, 56.1 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te /
MPur, 123, 56.1 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te /
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 123, 61.1 tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai /
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 123, 64.1 etāvatsaṃniveśastu mayā samyakprakāśitaḥ /
MPur, 124, 1.3 sūryācandramasāvetau bhrājantau yāvadeva tu //
MPur, 124, 2.2 vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ //
MPur, 124, 3.2 paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam //
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 124, 7.1 navayojanasāhasro vistāro maṇḍalasya tu /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 11.1 devādevair atītāstu rūpairnāmabhireva ca /
MPur, 124, 13.2 merormadhye pratidiśaṃ koṭirekā tu sā smṛtā //
MPur, 124, 15.2 tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam //
MPur, 124, 15.2 tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam //
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 124, 17.2 gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ //
MPur, 124, 17.2 gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ //
MPur, 124, 18.1 tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ /
MPur, 124, 19.1 tārakāsaṃniveśasya divi yāvattu maṇḍalam /
MPur, 124, 19.2 paryāptasaṃniveśasya bhūmestāvattu maṇḍalam //
MPur, 124, 20.2 meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 124, 24.2 mānasottarapṛṣṭhe tu lokapālāścaturdiśam //
MPur, 124, 25.2 lokapālopariṣṭāttu sarvato dakṣiṇāyane //
MPur, 124, 28.2 suṣāyāmardharātrastu vibhāvaryāstam eti ca //
MPur, 124, 29.1 vaivasvate saṃyamane madhyāhne tu raviryadā /
MPur, 124, 29.2 suṣāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate //
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 34.2 pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ //
MPur, 124, 35.1 patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ /
MPur, 124, 36.2 udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai //
MPur, 124, 37.1 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ /
MPur, 124, 37.2 yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 43.1 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate /
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 124, 45.1 mānasottaramerostu antaraṃ triguṇaṃ smṛtam /
MPur, 124, 45.2 sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata //
MPur, 124, 49.1 tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam /
MPur, 124, 49.2 tathā śatasahasrāṇi viṃśatyekādhikāni tu //
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
MPur, 124, 53.1 nāgavīthyuttarā vīthī hyajavīthis tu dakṣiṇā /
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.1 etāstu vīthayas tisro madhyamo mārga ucyate /
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 61.1 etacchatasahasrāṇāmekatriṃśattu vai smṛtam /
MPur, 124, 63.1 te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata /
MPur, 124, 66.2 abhyantaraṃ sa paryeti kramate maṇḍalāni tu //
MPur, 124, 68.1 adhikānyaṣṭapañcāśadyojanāni tu vai punaḥ /
MPur, 124, 68.2 viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate //
MPur, 124, 69.1 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt /
MPur, 124, 70.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
MPur, 124, 75.1 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ /
MPur, 124, 76.2 ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu //
MPur, 124, 77.2 tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ //
MPur, 124, 79.1 evaṃ gativiśeṣeṇa vibhajanrātryahāni tu /
MPur, 124, 83.2 etāvāneva lokastu nirālokastataḥ param //
MPur, 124, 84.1 loka ālokane dhātur nirālokastvalokatā /
MPur, 124, 84.2 lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman //
MPur, 124, 86.1 triṃśatkalo muhūrtastu ahaste daśa pañca ca /
MPur, 124, 86.2 hrāso vṛddhiraharbhāgairdivasānāṃ yathā tu vai //
MPur, 124, 87.1 saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte /
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 91.2 daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
MPur, 124, 96.2 lokapālāḥ sthitāstvete lokāloke caturdiśam //
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 124, 106.2 saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ //
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 124, 112.1 ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ /
MPur, 124, 113.2 dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ //
MPur, 125, 10.1 dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ /
MPur, 125, 27.2 sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 125, 30.2 dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ //
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 125, 33.1 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ /
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
MPur, 125, 36.2 grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam //
MPur, 125, 38.1 sthitena tvekacakreṇa pañcāreṇa triṇābhinā /
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 125, 42.2 athāṅgāni tu sūryasya pratyaṅgāni rathasya ca /
MPur, 125, 43.1 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ /
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 125, 47.2 paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam //
MPur, 125, 48.1 cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ /
MPur, 125, 49.2 evamarthavaśāttasya saṃniveśo rathasya tu //
MPur, 125, 51.1 yugākṣakoṭī te tasya dakṣiṇe syandanasya tu /
MPur, 125, 51.2 bhramato bhramato raśmī tau cakrayugayostu vai //
MPur, 125, 52.1 maṇḍalāni bhramante'sya khecarasya rathasya tu /
MPur, 125, 53.1 yugākṣakoṭī te tasya vātormī syandanasya tu /
MPur, 125, 54.1 bhramatastasya raśmī te maṇḍale tūttarāyaṇe /
MPur, 125, 54.2 vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu //
MPur, 125, 55.1 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu /
MPur, 125, 56.1 ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite /
MPur, 125, 56.2 tadā so'bhyantare sūryo bhramate maṇḍalāni tu //
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 125, 58.2 udveṣṭayanvai vegena maṇḍalāni tu gacchati //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 126, 21.1 tatastu śiśire cāpi māsayornivasanti te /
MPur, 126, 26.1 grathitaistu vacobhiśca stuvanti ṛṣayo ravim /
MPur, 126, 29.2 tathā tapatyasau sūryasteṣāmiddhastu tejasā //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 37.1 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
MPur, 126, 45.2 āvṛto vālakhilyaiśca bhramate rātryahāni tu //
MPur, 126, 50.2 sakṛdyukte rathe tasmin vahantastvāyugakṣayam //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 61.1 saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā /
MPur, 126, 63.2 trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu //
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 126, 68.2 viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam //
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 126, 72.2 yāvacca kṣīyate tasmādbhāgaḥ pañcadaśastu saḥ //
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 127, 2.1 yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ /
MPur, 127, 3.2 daśabhistu mahābhāgairuttamairvātasambhavaiḥ //
MPur, 127, 5.2 gaurāśvena tu raukmeṇa syandanena visarpati //
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 127, 11.1 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ /
MPur, 127, 18.1 alātacakravadyānti vātacakreritāni tu /
MPur, 127, 20.2 śiśumāraśarīrasthā yāvatyastārakāstu tāḥ //
MPur, 127, 21.1 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu /
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 127, 27.2 āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ //
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 128, 9.1 arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ /
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
MPur, 128, 12.1 prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī /
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 17.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 128, 29.2 harikeśaḥ purastāttu yo vai nakṣatrayonikṛt //
MPur, 128, 30.1 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham /
MPur, 128, 31.1 saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca /
MPur, 128, 31.2 ṣaṣṭhastu hyaśvabhū raśmiryoniḥ sa hi bṛhaspateḥ //
MPur, 128, 39.1 vasanti karmadevāstu sthānānyetāni sarvaśaḥ /
MPur, 128, 43.2 jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 46.1 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ /
MPur, 128, 46.2 sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ //
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 48.2 budho manoharaścaiva śaśiputrastu sa smṛtaḥ //
MPur, 128, 49.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ //
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 128, 54.1 lohito navaraśmistu sthānamāpyaṃ tu tasya vai /
MPur, 128, 54.1 lohito navaraśmistu sthānamāpyaṃ tu tasya vai /
MPur, 128, 54.2 bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ //
MPur, 128, 55.1 aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam /
MPur, 128, 55.2 svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam //
MPur, 128, 56.1 sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 59.1 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ /
MPur, 128, 59.2 yojanārdhapramāṇāni tābhyo'nyāni gaṇāni tu //
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 128, 61.1 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam /
MPur, 128, 61.2 ādityātsa tu niṣkramya somaṃ gacchati parvasu //
MPur, 128, 63.2 viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ //
MPur, 128, 65.1 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ /
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 128, 66.2 tārānakṣatrarūpāṇi hīnāni tu parasparam //
MPur, 128, 67.2 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ //
MPur, 128, 68.2 upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ //
MPur, 128, 69.2 tebhyo'dhastāttu catvāraḥ punaścānye mahāgrahāḥ //
MPur, 128, 71.1 sarveṣāṃ tu grahāṇāṃ vai sūryo'dhastātprasarpati /
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 73.1 vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ /
MPur, 128, 79.1 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ /
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 129, 4.1 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ /
MPur, 129, 4.2 tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt //
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 129, 34.1 rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 130, 8.2 vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ //
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
MPur, 131, 19.2 svapne bhayāvahā dṛṣṭā āviśantastu dānavān //
MPur, 131, 50.1 vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu /
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 132, 16.2 yathā caikaprahāreṇa hate vai bhavena tu /
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 133, 35.2 maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ //
MPur, 133, 37.2 avadātāḥ patākāstu babhūvuḥ pavaneritāḥ //
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 134, 4.1 autpātikaṃ tu daityānāṃ tripure vartate dhruvam /
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 15.2 kathayasva muniśreṣṭha prapannasya tu nārada //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 135, 27.1 nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ /
MPur, 135, 47.1 yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ /
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 136, 27.1 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī /
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
MPur, 137, 14.1 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi /
MPur, 137, 24.1 apakrānte tu tripure tripurāristrilocanaḥ /
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 138, 1.2 maghavā tu nihantuṃ tānasurānamareśvaraḥ /
MPur, 138, 2.2 khagatāstu virejuste pakṣavanta ivācalāḥ //
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 138, 25.2 devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham //
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 138, 40.1 ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam /
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 138, 54.2 gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ //
MPur, 139, 1.3 uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān //
MPur, 139, 5.1 kāle tasminpure yastu saṃbhāvayati saṃhatim /
MPur, 139, 23.1 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena /
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 139, 32.2 āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti //
MPur, 139, 33.1 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti /
MPur, 140, 1.2 udite tu sahasrāṃśau merau bhāsākare ravau /
MPur, 140, 20.1 yuddhākāṅkṣī tu balavānvidyunmālyahamāgataḥ /
MPur, 140, 20.2 yadi tvidānīṃ me jīvanmucyase nandikeśvara /
MPur, 140, 26.2 sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā //
MPur, 140, 35.1 tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām /
MPur, 140, 36.1 tayā bhinnatanutrāṇo vibhinnahṛdayastvapi /
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 140, 43.1 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ /
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 140, 78.1 yasya yasya tu deśasya bhaviṣyati parābhavaḥ /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 141, 3.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu /
MPur, 141, 7.1 abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati /
MPur, 141, 9.1 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ /
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 141, 17.2 aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata //
MPur, 141, 18.1 teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ /
MPur, 141, 19.1 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ /
MPur, 141, 22.2 āpyāyate suṣumnena somaṃ tu somapāyinam //
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 33.1 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu /
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 141, 38.1 pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā /
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 141, 44.2 dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ //
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 141, 45.3 sūryeṇa sahasodgacchettataḥ prātastanāttu vai //
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 141, 47.1 nirmucyamānayormadhye tayormaṇḍalayostu vai /
MPur, 141, 47.3 etadṛtumukhaṃ jñeyamamāvāsyāṃ tu pārvaṇam //
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 141, 52.2 parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ //
MPur, 141, 53.2 pratipatpratipannastu parvakālo dvimātrakaḥ //
MPur, 141, 55.1 yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 64.2 teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ //
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 66.1 tebhyo'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu /
MPur, 141, 66.1 tebhyo'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu /
MPur, 141, 68.2 kṣutpipāsābhibhūtāste vidravanti tvitastataḥ //
MPur, 141, 71.2 tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām //
MPur, 141, 72.2 bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai /
MPur, 141, 72.3 prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān //
MPur, 141, 75.1 tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet /
MPur, 141, 76.2 tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam //
MPur, 141, 78.2 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 142, 2.2 pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam /
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 3.1 laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam /
MPur, 142, 3.2 tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam /
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
MPur, 142, 6.2 kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 7.2 śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu /
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 15.1 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 15.2 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 142, 23.1 eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā /
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 142, 25.3 tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā //
MPur, 142, 26.1 aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
MPur, 142, 27.1 catvāri niyutāni syurvarṣāṇi tu kaliryugam /
MPur, 142, 27.2 dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā /
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 30.1 manvantarasya saṃkhyā tu mānuṣeṇa nibodhata /
MPur, 142, 31.2 sahasrāṇi tu dvātriṃśacchatānyaṣṭādhikāni ca //
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /
MPur, 142, 34.2 manvantarasya kālastu yugaiḥ saha prakīrtitaḥ //
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
MPur, 142, 36.1 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ /
MPur, 142, 36.2 tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān //
MPur, 142, 36.2 tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān //
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 142, 49.3 vikriyante svadharmaṃ tu vedavādādyathāyugam //
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 62.1 nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 142, 72.1 pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ /
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 143, 4.2 saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ /
MPur, 143, 5.2 mantrānvai yojayitvā tu ihāmutra ca karmasu /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 143, 11.1 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā /
MPur, 143, 11.3 viśvabhujaṃ te tvapṛcchankathaṃ yajñavidhistava //
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 143, 15.2 evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ /
MPur, 143, 17.1 te tu khinnā vivādena śaktyā yuktā maharṣayaḥ /
MPur, 143, 24.1 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā /
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
MPur, 143, 36.1 tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu /
MPur, 143, 40.2 tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ //
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 4.1 pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ /
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 9.1 parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu /
MPur, 144, 9.2 ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam //
MPur, 144, 10.1 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ /
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 144, 14.1 anye tu prasthitāstānvai kecit tān pratyavasthitāḥ /
MPur, 144, 15.1 ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ /
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 144, 27.2 niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu pādataḥ //
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 144, 29.1 dvāparasya tu paryāye puṣyasya ca nibodhata /
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
MPur, 144, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata /
MPur, 144, 48.2 yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ //
MPur, 144, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
MPur, 144, 52.1 samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām /
MPur, 144, 59.2 mānavasya tu vaṃśe tu nṛdevasyeha jajñivān //
MPur, 144, 59.2 mānavasya tu vaṃśe tu nṛdevasyeha jajñivān //
MPur, 144, 63.1 saṃsthitā sahasā yā tu senā pramatinā saha /
MPur, 144, 66.1 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ /
MPur, 144, 67.1 arājake yugāṃśe tu saṃkṣaye samupasthite /
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
MPur, 144, 75.1 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi /
MPur, 144, 76.2 samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ //
MPur, 144, 76.2 samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ //
MPur, 144, 79.2 ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai //
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 144, 82.1 tataḥ prajāstu sambhūya kandamūlamatho'khanan /
MPur, 144, 86.1 mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire /
MPur, 144, 86.2 tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ //
MPur, 144, 86.2 tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ //
MPur, 144, 89.1 vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā /
MPur, 144, 91.2 ete yugasvabhāvāstu mayoktāstu samāsataḥ //
MPur, 144, 91.2 ete yugasvabhāvāstu mayoktāstu samāsataḥ //
MPur, 144, 92.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
MPur, 144, 92.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 144, 97.1 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite /
MPur, 144, 97.2 te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge //
MPur, 144, 98.1 manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te /
MPur, 144, 99.2 evaṃ yugādyugānāṃ vai saṃtānastu parasparam //
MPur, 144, 101.1 yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu /
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
MPur, 144, 102.2 eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ //
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 145, 3.1 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca /
MPur, 145, 6.1 paramāyuḥ śataṃ tvetanmānuṣāṇāṃ kalau smṛtam /
MPur, 145, 9.1 manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha /
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 145, 13.2 aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam //
MPur, 145, 14.1 śatārdhamaṅgulānāṃ tu hyutsedhaḥ śākhināṃ paraḥ /
MPur, 145, 14.2 mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ //
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 145, 18.1 upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ /
MPur, 145, 27.2 ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate //
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 145, 53.2 kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 56.1 atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu /
MPur, 145, 60.2 evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā //
MPur, 145, 66.2 tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam //
MPur, 145, 67.1 pravartate tathā te tu yathā matsyodakāvubhau /
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
MPur, 145, 71.1 yatholmukāttu viṭapā ekakālādbhavanti hi /
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 145, 78.1 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ /
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
MPur, 145, 80.2 eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ //
MPur, 145, 80.2 eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ //
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 145, 85.2 ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ //
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 145, 93.2 teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata //
MPur, 145, 101.2 yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān //
MPur, 145, 105.1 ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata /
MPur, 145, 108.1 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ /
MPur, 145, 109.1 tatastu indrapratimaḥ pañcamastu bharadvasuḥ /
MPur, 145, 109.1 tatastu indrapratimaḥ pañcamastu bharadvasuḥ /
MPur, 145, 109.2 ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā //
MPur, 146, 3.2 pṛṣṭastu manunā devo matsyarūpī janārdanaḥ /
MPur, 146, 4.1 etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ /
MPur, 146, 5.2 vajrāṅgo nāma daityo'bhūttasya putrastu tārakaḥ /
MPur, 146, 8.1 tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ /
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 146, 10.2 tasmāttu sa samudbhūto guho dinakaraprabhaḥ //
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 146, 14.2 guhajanma tu kārtsnyena asmākaṃ brūhi mānada //
MPur, 146, 21.1 diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ /
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 146, 32.2 tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ //
MPur, 146, 33.1 cakāra saptadhā garbhaṃ kuliśena tu devarāṭ /
MPur, 146, 33.2 ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ //
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 146, 52.2 etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt //
MPur, 146, 63.2 bhūtvā tu markaṭastatra tadāśramapadaṃ mahān //
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 146, 67.1 tatastu megharūpeṇa tasyāḥ kledayadāśramam /
MPur, 146, 70.2 vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ //
MPur, 146, 71.2 tasmingate tu bhagavānkāle kamalasaṃbhavaḥ /
MPur, 146, 74.2 vajrāṅgo'pi samāpte tu tapasi sthirasaṃyamaḥ //
MPur, 147, 4.2 jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ //
MPur, 147, 11.1 sā mayoktā tu tanvaṅgī dūyamānena cetasā /
MPur, 147, 15.1 evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ /
MPur, 147, 18.1 devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ /
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 147, 27.1 bahu mene na devendravijayaṃ tu tadeva sā /
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 147, 29.1 sa tu prāpya mahārājyaṃ tārako munisattamāḥ /
MPur, 148, 3.1 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu /
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 6.2 tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu //
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
MPur, 148, 25.1 uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā /
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 148, 35.2 janma tasya vṛthā bhūtam ajanmā tu viśiṣyate //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 148, 47.2 dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam //
MPur, 148, 48.1 anekākāravinyāsāścānyeṣāṃ tu dhvajāstathā /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 148, 83.2 pavano'ṅkuśapāṇistu vistāritamahājavaḥ //
MPur, 148, 87.2 nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ //
MPur, 148, 94.2 padmarāgamahāratnaviṭapaṃ dhanadasya tu //
MPur, 149, 5.1 samāsādya tu te'nyonyaṃ prakrameṇa vilomataḥ /
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
MPur, 150, 13.2 uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam //
MPur, 150, 20.2 sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ //
MPur, 150, 25.1 na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ /
MPur, 150, 30.1 yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha /
MPur, 150, 31.2 grasanastu samālokya tāṃ kiṃkaramayīṃ camūm //
MPur, 150, 36.1 tasyāpare tu gātreṣu daśanairapyadaṃśayan /
MPur, 150, 38.2 sa tu kiṃkarayuddhena grasanaḥ śramamāptavān //
MPur, 150, 40.1 grasanastu samāyāntam ājaghne gadayorasi /
MPur, 150, 44.1 grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ /
MPur, 150, 45.1 yamo'pi kaṇṭhe'vaṣṭabhya daityaṃ bāhuyugena tu /
MPur, 150, 51.2 tataḥ krodhaparītastu dhaneśo jambhadānavam //
MPur, 150, 54.2 jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram //
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 150, 71.2 cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ //
MPur, 150, 74.1 vyarthīkṛtya tu tānsarvānāyudhāndaityavakṣasi /
MPur, 150, 76.1 jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ /
MPur, 150, 77.1 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu /
MPur, 150, 78.1 mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī /
MPur, 150, 79.1 vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ /
MPur, 150, 86.1 tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam /
MPur, 150, 87.2 atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram //
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 150, 94.1 mūrtimanti tu ratnāni vividhāni ca dānavāḥ /
MPur, 150, 95.1 dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu /
MPur, 150, 99.2 tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam //
MPur, 150, 110.2 tato viphalanetrāṇi dānavānāṃ balāni tu //
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 126.1 rathamāruhya jagrāha rakṣo vāmakareṇa tu /
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
MPur, 150, 134.1 kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ /
MPur, 150, 138.2 mahiṣo niṣprayatnastu śītenākampitānanaḥ //
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 150, 161.2 nemidaityastu tāndṛṣṭvā kālanemimuvāca ha //
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 150, 175.2 dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu //
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 183.1 ratheṣu tvamarāstrastāstatra tatra nililyire /
MPur, 150, 184.2 evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye //
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 150, 197.1 mahatā sa tu kopena sarvāyomayasādanam /
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 150, 205.2 jīvagrāhaṃ grāhayitumaśvinau tu pracakrame //
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
MPur, 150, 208.1 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu /
MPur, 150, 211.1 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu /
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 151, 2.2 citrapañcapatāke tu prabhinnakaraṭāmukhe //
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
MPur, 151, 7.1 parigheṇa nimirdaityo mathano mudgareṇa tu /
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
MPur, 151, 16.1 pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ /
MPur, 151, 20.2 gadayā jambhadaityastu grasanaḥ paṭṭiśena tu //
MPur, 151, 20.2 gadayā jambhadaityastu grasanaḥ paṭṭiśena tu //
MPur, 151, 29.1 saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau /
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
MPur, 152, 9.2 daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam //
MPur, 152, 27.1 sa citrayodhī dṛḍhamuṣṭipātastatastu viṣṇuṃ garuḍaṃ ca daityaḥ /
MPur, 152, 29.1 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ /
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 16.1 tadekādaśa rudrāṃstu cakārāgresarānhariḥ /
MPur, 153, 24.2 jugopāparamagnistu jvālāpūritadiṅmukhaḥ //
MPur, 153, 30.2 mamarda ca raṇe devāṃścikṣepānyānkareṇa tu //
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 153, 44.2 dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam //
MPur, 153, 60.2 śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat //
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 73.2 śaśiśubhrātapatreṇa sa tena syandanena tu //
MPur, 153, 78.1 śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ /
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 80.2 tatastu śarajālena devendro dānaveśvaram //
MPur, 153, 99.1 jajvalurdevasainyāni sasyandanagajāni tu /
MPur, 153, 107.1 vāyunā cātighoreṇa kampitāste tu dānavāḥ /
MPur, 153, 111.1 kandarāṇi vyaśīryanta samantānnirjharāṇi tu /
MPur, 153, 119.1 kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata /
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 153, 155.1 tāṃstu trastānsamālokya śrutvāroṣamagātparam /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 163.1 daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ /
MPur, 153, 165.2 ekatastārako daityaḥ surasaṃghastu caikataḥ //
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 153, 210.1 jaleśastūgradurdharṣaṃ viṣapāvakabhairavam /
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
MPur, 153, 219.3 kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ //
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
MPur, 154, 20.2 daṇḍasyālambaneneva hyakṛcchrastu pade pade //
MPur, 154, 24.2 bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi //
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 39.2 vetrahastair ajalpantastato'pahasitāstu taiḥ //
MPur, 154, 51.2 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu //
MPur, 154, 52.1 himācalasya duhitā sā tu devī bhaviṣyati /
MPur, 154, 52.2 tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā //
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 66.1 tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 154, 97.1 tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ /
MPur, 154, 105.1 puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 114.1 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ /
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 132.1 anuyātā duhitrā tu svalpāliparicārikā /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 135.2 tato vismitacittā tu himavadgiriputrikā //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 139.1 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana /
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 144.1 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu /
MPur, 154, 152.1 tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu /
MPur, 154, 155.1 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ /
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 189.1 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu /
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 196.2 uvāca so'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ //
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 208.1 saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā /
MPur, 154, 208.3 prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram //
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 154, 217.4 kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ //
MPur, 154, 218.2 ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ //
MPur, 154, 219.1 sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām /
MPur, 154, 244.2 tataḥ karaṇasaṃdeho viddhastu hṛde bhavaḥ //
MPur, 154, 249.2 sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ //
MPur, 154, 257.2 nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ //
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 154, 272.2 jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ //
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
MPur, 154, 273.2 maraṇavyavasāyāttu nivṛttā sā harājñayā //
MPur, 154, 282.2 dagdho'sau jhaṣaketustu mama kānto'tivallabhaḥ //
MPur, 154, 283.1 ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā /
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 294.1 bhāvīnyabhivicāryāṇi padārthāni sadaiva tu /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 318.1 sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
MPur, 154, 323.2 apare tu paricchinnā nānākārābhyupakramāḥ //
MPur, 154, 324.2 mama tvākāśasambhūtapuṣpadāmā vibhūṣitam //
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 329.2 dvividhaṃ tu sukhaṃ tāvatputri lokeṣu bhāvyate /
MPur, 154, 330.1 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
MPur, 154, 353.2 prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā //
MPur, 154, 362.1 athānāditvamasyāsti sāmānyāttu tadātmanā /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 365.1 śatāyuḥ puruṣo yastu so'nantaḥ svalpajanmanaḥ /
MPur, 154, 367.1 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi /
MPur, 154, 368.2 sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam //
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
MPur, 154, 407.2 teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam //
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 154, 445.2 tatastu te gaṇādhīśā vinayāttatra vīrakam //
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
MPur, 154, 478.2 śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ //
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 154, 488.1 puṇyāni ca pavitrāṇi nānāratnamayāni tu /
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 154, 505.1 gāṅgeya iti devaistu pūjito'bhūdgajānanaḥ /
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 550.3 kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā //
MPur, 154, 551.2 āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ //
MPur, 155, 5.2 tasyā me niyatastveṣa hyavamānaḥ pade pade //
MPur, 155, 22.2 hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 155, 28.1 unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā /
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 156, 5.2 anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ //
MPur, 156, 11.1 jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī /
MPur, 156, 16.2 brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe //
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 156, 19.1 tadā mṛtyurmama bhavedanyathā tvamaro hyaham /
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 156, 36.1 lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk /
MPur, 157, 4.1 evamutsṛṣṭaśapāyā giriputryāstvanantaram /
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
MPur, 157, 20.1 praviśantīṃ tu tāṃ dvārādapakṛṣya samāhitaḥ /
MPur, 157, 21.1 tāmuvāca sa kopena rūpāttu vyabhicāriṇīm /
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 8.2 jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite //
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 158, 10.2 śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ /
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 158, 21.1 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm /
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 158, 35.1 yasmāttu tvatkṛto vighnastasmāttvayyupapadyate /
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 158, 41.2 padmapatre tu tadvāri gṛhītvopasthitā gṛham //
MPur, 158, 45.2 uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati //
MPur, 158, 47.2 pīte tu salile tasmiṃstatastasminsarovare //
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 24.2 sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ //
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 161, 34.1 evamuktvā tu bhagavānvisṛjya tridaśeśvarān /
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
MPur, 163, 27.1 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ /
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 164, 27.3 viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ //
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 8.1 tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ /
MPur, 165, 9.2 dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi //
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 167, 10.2 grāvastutaṃ tu pādābhyāmunnetāraṃ ca yājuṣam //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 37.2 mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ //
MPur, 167, 53.1 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu /
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
MPur, 169, 11.1 yāni padmasya parṇāni bhūrīṇi tu narādhipa /
MPur, 169, 12.1 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ /
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
MPur, 170, 29.2 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave /
MPur, 171, 11.1 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ /
MPur, 171, 11.1 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ /
MPur, 171, 12.2 yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat /
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 171, 16.1 brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ /
MPur, 171, 34.2 yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī //
MPur, 171, 40.1 senānīśca mahātejā rudrāstvekādaśa smṛtāḥ /
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 171, 59.1 kālā tu vai kālakeyānasurānsurasā tu vai /
MPur, 171, 59.1 kālā tu vai kālakeyānasurānsurasā tu vai /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
MPur, 171, 62.1 catuṣpadāni sattvāni tathā gāvastu saurabhāḥ /
MPur, 172, 37.1 taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam /
MPur, 172, 43.2 ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ //
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
MPur, 173, 14.1 virocanastu saṃkruddho gadāpāṇiravasthitaḥ /
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 173, 17.1 kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam /
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
MPur, 173, 21.1 kiśorastvatisaṃharṣātkiśora iti coditaḥ /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
MPur, 173, 26.1 pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ /
MPur, 174, 3.1 puruhūtastu purato lokapālaḥ sahasradṛk /
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
MPur, 175, 61.1 eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ /
MPur, 175, 66.1 ahaṃ tu tava putrasya tava caiva mahāvrata /
MPur, 175, 73.1 tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ /
MPur, 176, 10.2 śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge //
Meghadūta
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.1 māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
NarasiṃPur, 1, 19.2 karmaṇā tu mahābhāga tan me brūhi mahāmate //
NarasiṃPur, 1, 20.2 kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam //
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
NyāBh zu NyāSū, 3, 2, 72, 21.1 buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti //
Nāradasmṛti
NāSmṛ, 1, 1, 6.1 sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā /
NāSmṛ, 1, 1, 7.2 pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram //
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 11.2 caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam //
NāSmṛ, 1, 1, 22.1 dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ /
NāSmṛ, 1, 1, 22.2 śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt //
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
NāSmṛ, 1, 2, 1.2 lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ //
NāSmṛ, 1, 2, 2.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 7.2 arthī tu lekhayet tāvad yāvad vastu vivakṣitam //
NāSmṛ, 1, 2, 8.2 lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ //
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 18.2 tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu //
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 1, 2, 40.2 svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ //
NāSmṛ, 1, 2, 42.1 pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ /
NāSmṛ, 1, 3, 1.1 niyuktena tu vaktavyam apakṣapatitaṃ vacaḥ //
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 33.2 abhāve bījino mātā tadabhāve tu pūrvajaḥ //
NāSmṛ, 2, 1, 37.2 rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ //
NāSmṛ, 2, 1, 50.2 kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt //
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 60.1 brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca /
NāSmṛ, 2, 1, 62.2 yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ //
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 88.1 kāyāvirodhinī śaśvat paṇapādyā tu kāyikā /
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 97.2 vṛddhis tu yoktā dhānyānāṃ vārddhuṣyaṃ tad udāhṛtam //
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 100.1 yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ /
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 118.2 tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt //
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 1, 127.1 saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 129.1 ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
NāSmṛ, 2, 1, 150.2 ā pañcamāt tathā siddhir yadṛcchopagatasya tu //
NāSmṛ, 2, 1, 154.1 asākṣipratyayās tv anye ṣaḍvivādāḥ prakīrtitāḥ /
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
NāSmṛ, 2, 1, 157.2 asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam //
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 181.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
NāSmṛ, 2, 1, 196.1 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam /
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 1, 209.1 sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
NāSmṛ, 2, 1, 210.1 smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate /
NāSmṛ, 2, 1, 217.1 codanāpratighāte tu yuktileśais tam anviyāt /
NāSmṛ, 2, 1, 221.2 vasiṣṭhaḥ śapathaṃ śepe yātudhāne tu śaṅkitaḥ //
NāSmṛ, 2, 1, 224.1 gūhamānas tu daurātmyād yadi pāpaṃ sa jīyate /
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 3, 10.1 ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṃkṛtaḥ /
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
NāSmṛ, 2, 4, 8.1 adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ /
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 3.1 śiṣyāntevāsibhṛtakāś caturthas tv adhikarmakṛt /
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 17.1 śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet /
NāSmṛ, 2, 5, 21.1 uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ /
NāSmṛ, 2, 5, 21.1 uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ /
NāSmṛ, 2, 5, 23.1 śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 6, 3.1 bhṛtāvaniścitāyāṃ tu daśabhāgaṃ samāpnuyuḥ /
NāSmṛ, 2, 6, 7.2 adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim //
NāSmṛ, 2, 6, 8.1 anayan bhāṭayitvā tu bhāṇḍavān yānavāhane /
NāSmṛ, 2, 6, 9.2 dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran //
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 6, 21.1 ayonau kramate yas tu bahubhir vāpi vāsayet /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 8, 3.1 ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 9, 5.1 tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 9, 14.2 tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ //
NāSmṛ, 2, 9, 15.1 triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu /
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 9, 16.2 vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā //
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 11, 8.1 gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak /
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 11, 16.1 nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu /
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 11, 18.1 mṛte tu svāmini punas tadvaṃśye vāpi mānave /
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 11, 23.2 pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam //
NāSmṛ, 2, 11, 25.1 utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ /
NāSmṛ, 2, 11, 26.1 samūlasasyanāśe tu tatsvāmī samam āpnuyāt /
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 11, 30.1 proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam /
NāSmṛ, 2, 11, 30.1 proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam /
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
NāSmṛ, 2, 11, 34.1 gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati /
NāSmṛ, 2, 11, 34.3 gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu //
NāSmṛ, 2, 12, 2.1 strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate /
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 10.2 pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ //
NāSmṛ, 2, 12, 11.1 caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
NāSmṛ, 2, 12, 21.1 mātābhāve tu sarveṣāṃ prakṛtau yadi vartate /
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 12, 34.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
NāSmṛ, 2, 12, 35.1 pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ /
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 39.2 rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ //
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 12, 41.2 antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate //
NāSmṛ, 2, 12, 42.2 vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ //
NāSmṛ, 2, 12, 43.2 suptamattopagamanāt paiśācas tv aṣṭamo 'dhamaḥ //
NāSmṛ, 2, 12, 44.1 eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 45.1 parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam /
NāSmṛ, 2, 12, 45.2 punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā //
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 49.2 kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā //
NāSmṛ, 2, 12, 50.1 mṛte bhartari yā prāptān devarān apy apāsya tu /
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 12, 54.2 aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam //
NāSmṛ, 2, 12, 69.2 viparyaye madhyamas tu prātilome pramāpaṇam //
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
NāSmṛ, 2, 12, 83.1 aniyuktā tu yā nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 85.1 kule tadavaśeṣe tu saṃtānārthaṃ na kāmataḥ /
NāSmṛ, 2, 12, 86.1 avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ /
NāSmṛ, 2, 12, 89.1 īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke /
NāSmṛ, 2, 12, 98.2 aprasūtā tu catvāri parato 'nyaṃ samāśrayet //
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
NāSmṛ, 2, 12, 101.2 jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ //
NāSmṛ, 2, 12, 108.1 vaiśyāputrās tu dauṣṣantayavanāyogavā api /
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 12, 111.1 ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ /
NāSmṛ, 2, 12, 117.2 tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt //
NāSmṛ, 2, 13, 9.2 brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu //
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 19.2 aśulkopagatāyāṃ tu piṇḍadā voḍhur eva te //
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā /
NāSmṛ, 2, 13, 24.2 vibhajeyur dhanaṃ tasya śeṣās tu strīdhanaṃ vinā //
NāSmṛ, 2, 13, 25.2 rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 47.1 putrābhāve tu duhitā tulyasaṃtānadarśanāt /
NāSmṛ, 2, 13, 48.1 abhāve tu duhitṝṇāṃ sakulyā bāndhavās tataḥ /
NāSmṛ, 2, 14, 6.2 madhyamasya tu śāstrajñair jñeyaḥ pañcaśatāvaraḥ //
NāSmṛ, 2, 14, 10.1 syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ /
NāSmṛ, 2, 14, 11.2 atisāhasam ākramya steyam āhuś chalena tu //
NāSmṛ, 2, 14, 12.2 kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt //
NāSmṛ, 2, 14, 17.2 śaṅkā tv asajjanaikārthyād anāyavyayatas tathā //
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
NāSmṛ, 2, 15/16, 6.1 hīnamadhyottamānāṃ tu dravyāṇām samatikramāt /
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
NāSmṛ, 2, 15/16, 29.1 upakruśya tu rājānaṃ vartmani sve vyavasthitam /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
NāSmṛ, 2, 17, 2.2 daśakaṃ tu śataṃ vṛddhis tasya syād dyūtakāritā //
NāSmṛ, 2, 18, 5.1 rājā tv avahitaḥ sarvān āśramān paripālayet /
NāSmṛ, 2, 18, 15.2 svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet //
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 18, 47.2 yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ //
NāSmṛ, 2, 19, 13.1 na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ /
NāSmṛ, 2, 19, 24.1 nirgate tu pade tasmin naṣṭe 'nyatra nipātite /
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 26.1 yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 37.2 śatāni pañca tu paro madhyamo dviśatāvaraḥ //
NāSmṛ, 2, 19, 38.1 sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ /
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
NāSmṛ, 2, 19, 47.2 bhavaty adharmo nṛpater dharmas tu viniyacchataḥ //
NāSmṛ, 2, 19, 50.1 brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate /
NāSmṛ, 2, 19, 51.2 steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet //
NāSmṛ, 2, 19, 55.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
NāSmṛ, 2, 19, 58.1 aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
NāSmṛ, 2, 19, 58.2 dvir aṣṭāpādyaṃ vaiśyasya dvātriṃśat kṣatriyasya tu //
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 66.2 kākaṇī tu caturbhāgo māṣasya ca paṇasya ca //
NāSmṛ, 2, 19, 67.1 pāñcanadyāḥ pradeśe tu saṃjñā yā vyāvahārikī /
NāSmṛ, 2, 19, 67.2 kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā //
NāSmṛ, 2, 19, 68.1 kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ /
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
NāSmṛ, 2, 20, 8.2 ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ pramāṇaṃ parimāṇataḥ //
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
NāSmṛ, 2, 20, 15.2 dvātriṃśadaṅgulāni tu maṇḍalān maṇḍalāntaram //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 26.1 madhyamas tu śaro grāhyaḥ puruṣeṇa yavīyasā /
NāSmṛ, 2, 20, 28.1 striyas tu na balāt kāryā na pumān api durbalaḥ /
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ /
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //
Nāṭyaśāstra
NāṭŚ, 1, 2.2 anadhyāye kadācittu bharataṃ nāṭyakovidam //
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
NāṭŚ, 1, 14.2 vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam /
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
NāṭŚ, 1, 24.1 śrutvā tu śakravacanaṃ mām āhāmbujasaṃbhavaḥ /
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
NāṭŚ, 1, 50.2 svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā //
NāṭŚ, 1, 53.2 etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ //
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 76.2 trāsaṃ saṃjanayanti sma vighnāḥ śeṣāstu nṛtyatām //
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
NāṭŚ, 1, 83.2 aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ //
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 85.1 nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
NāṭŚ, 1, 89.1 dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
NāṭŚ, 1, 92.1 jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
NāṭŚ, 1, 95.1 raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
NāṭŚ, 1, 97.1 nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 1, 100.2 tayorupari bhedastu tato daṇḍaḥ prayujyate //
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 1, 127.1 evamuktvā tu bhagavāndruhiṇaḥ saha daivataiḥ /
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 2, 5.2 yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ /
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 10.1 aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam /
NāṭŚ, 2, 10.2 kanīyastu tathā veśma hastā dvātriṃśadiṣyate //
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 11.2 śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate //
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 17.2 vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet //
NāṭŚ, 2, 18.1 yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam /
NāṭŚ, 2, 18.1 yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam /
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 22.1 maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 26.2 mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam //
NāṭŚ, 2, 27.1 bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojakaḥ /
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
NāṭŚ, 2, 32.2 sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate //
NāṭŚ, 2, 34.1 chinnāyāṃ tu caturbhāge prayokturnāśa ucyate /
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
NāṭŚ, 2, 36.2 brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ //
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
NāṭŚ, 2, 41.2 utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā //
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
NāṭŚ, 2, 44.2 yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam //
NāṭŚ, 2, 46.2 nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ //
NāṭŚ, 2, 47.2 evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet //
NāṭŚ, 2, 56.1 vaiśyastambhasya mūle tu rajataṃ saṃpradāpayet /
NāṭŚ, 2, 56.2 śūdrastambhasya mūle tu dadyādāyasameva ca //
NāṭŚ, 2, 57.1 sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
NāṭŚ, 2, 59.1 brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ /
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 2, 61.2 doṣairetairvihīnaṃ tu stambhamutthāpayecchivam //
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 72.2 raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam //
NāṭŚ, 2, 73.1 kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu /
NāṭŚ, 2, 74.2 lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ //
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 103.2 catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ //
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 104.2 vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā //
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 11.1 bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ /
NāṭŚ, 3, 15.2 niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha //
NāṭŚ, 3, 17.1 ācāryeṇa tu yuktena śucinā dīkṣitena ca /
NāṭŚ, 3, 18.2 ācamya tu yathānyāyaṃ devatā vai niveśayet //
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 29.2 tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha //
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
NāṭŚ, 3, 34.1 sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ /
NāṭŚ, 3, 34.2 tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ //
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
NāṭŚ, 3, 40.1 pakvānnena tu māṃsena surāsīdhuphalāsavaiḥ /
NāṭŚ, 3, 41.2 pakvānnena tu māṃsena saṃpūjyā rakṣasāṃ gaṇāḥ //
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
NāṭŚ, 3, 65.2 pūjitaḥ prītamānastu sasamudranadīnadaḥ //
NāṭŚ, 3, 73.2 sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet //
NāṭŚ, 3, 74.1 ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
NāṭŚ, 3, 74.1 ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
NāṭŚ, 3, 75.1 pūjayitvā tu sarvāṇi daivatāni yathākramam /
NāṭŚ, 3, 75.2 jarjarastvabhisaṃpūjyaḥ syāttato vighnajarjaraḥ //
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
NāṭŚ, 3, 78.1 ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet /
NāṭŚ, 3, 79.2 vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet //
NāṭŚ, 3, 79.2 vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 3, 93.2 raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet //
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
NāṭŚ, 3, 97.1 duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
NāṭŚ, 3, 103.2 mantrahīno yathā hotā prāyaścittī bhavettu saḥ //
NāṭŚ, 4, 1.1 evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
NāṭŚ, 4, 5.1 kasyacittvatha kālasya māmāhāmbujasambhavaḥ /
NāṭŚ, 4, 7.1 mayā samavakārastu yo 'yaṃ sṛṣṭaḥ surottama /
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
NāṭŚ, 4, 16.2 śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā //
NāṭŚ, 4, 18.2 tato ye taṇḍunā proktāstvaṅgahārā mahātmanā //
NāṭŚ, 4, 19.2 sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ //
NāṭŚ, 4, 27.1 apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ /
NāṭŚ, 4, 27.2 dvātriṃśadete samproktā aṅgahārāstu nāmataḥ //
NāṭŚ, 4, 28.1 eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
NāṭŚ, 4, 39.2 nikuñcitaṃ ca mattalli tvardhamattalli caiva hi //
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 62.2 kuñcitau maṇibandhe tu vyāvṛttaparivartitau //
NāṭŚ, 4, 63.1 hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 66.1 dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 69.1 tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat /
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 75.1 unmattaṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ /
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 84.1 añcito nāsikāgre tu tadañcitamudāhṛtam /
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 99.1 trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat /
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
NāṭŚ, 4, 103.1 vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam /
NāṭŚ, 4, 109.1 ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 110.2 vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu //
NāṭŚ, 4, 111.1 lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
NāṭŚ, 4, 115.1 uromaṇḍalakau hastāvuromaṇḍalikastu tat /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 122.2 sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 157.1 maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 158.1 saṃnataṃ valitaṃ gātram elakākrīḍitaṃ tu tat /
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 167.2 niṣaṇṇāṅgastu caraṇaṃ prasārya talasaṃcaram //
NāṭŚ, 4, 169.1 hastau śiraḥ saṃnataṃ ca gaṅgāvataraṇaṃ tviti /
NāṭŚ, 4, 169.2 yāni sthānāni yāścāryo vyāyāme kathitāni tu //
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 173.1 sā mātṛketi vijñeyā tadbhedātkaraṇāni tu /
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 6, 7.1 ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
NāṭŚ, 6, 21.2 trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ //
NāṭŚ, 6, 26.1 pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 28.2 tataṃ tantrīgataṃ jñeyam avanaddhaṃ tu pauṣkaram //
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 1, 43.17 iha tu samādhilakṣaṇe yoge saṃniyama iti /
PABh zu PāśupSūtra, 1, 1, 43.23 na tu senāvanādivat /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 2, 19.0 snānaṃ tu bhasmadravyagātrasaṃyojanam //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 4, 4.0 snānaṃ tu bhasmadravyasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 14.0 mānasaṃ tu namaskaraṇaṃ namaskāraḥ //
PABh zu PāśupSūtra, 1, 9, 9.2 apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ /
PABh zu PāśupSūtra, 1, 9, 37.0 atra tv anyeṣām //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 74.1 varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ /
PABh zu PāśupSūtra, 1, 9, 79.1 hiṃsakāstu nivartante brahmatvamapi ye gatāḥ /
PABh zu PāśupSūtra, 1, 9, 90.0 viśeṣeṇa tu jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 105.2 saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati //
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 198.0 kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
PABh zu PāśupSūtra, 1, 9, 289.1 caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet /
PABh zu PāśupSūtra, 1, 9, 289.2 eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ //
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
PABh zu PāśupSūtra, 1, 11, 1.9 na tu vā vikalpe /
PABh zu PāśupSūtra, 1, 12, 11.0 na tu gavādīnām ity arthaḥ //
PABh zu PāśupSūtra, 1, 16, 8.0 mātrā tv akṣinimeṣakālaḥ //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 20.0 āyatane tu kartavyāni //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 23, 2.0 na tu ṛṣitvavipratvavad ity arthaḥ //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 39, 4.0 uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ //
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 12, 4.0 ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ //
PABh zu PāśupSūtra, 2, 12, 16.0 te tv iha prāptyādiva viśvāmitrādisvarūpā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 20, 5.0 ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti //
PABh zu PāśupSūtra, 2, 20, 13.2 tasmāt saṃvartako dhātā śaṃkarastvabhidhīyate //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 12, 14.0 atra vibhaktayostu gītanṛtyayoḥ //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 24, 4.0 kiṃtu kāraṇaśakter avyāhatatvāc ca //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 22.0 prakāśo nāma bhāvaprakāśyam na tu pradīpavat //
PABh zu PāśupSūtra, 4, 2, 8.0 iha tu snānahasitādigopanam //
PABh zu PāśupSūtra, 4, 2, 10.0 iha tu niṣpattikāle ca gopanopadeśaḥ //
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
PABh zu PāśupSūtra, 4, 6, 2.3 caturthaḥ saṃnipātastu abhighātastu pañcamaḥ //
PABh zu PāśupSūtra, 4, 6, 2.3 caturthaḥ saṃnipātastu abhighātastu pañcamaḥ //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 7.1, 9.1 indriyābhiṣiktaṃ tu māṃsam //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 4, 19, 13.0 kiṃtu saṃskāravad brāhmaṇasyaiva //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 10, 5.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 14, 5.0 āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 18, 5.0 gomṛgadharmagrahaṇaṃ tu parasparaviśeṣaṇārtham //
PABh zu PāśupSūtra, 5, 20, 1.0 asiddhastu sarvathāpi vartamāno lipyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 29, 11.3 yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //
PABh zu PāśupSūtra, 5, 33, 7.0 smṛtistu devanityatetyarthaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
PABh zu PāśupSūtra, 5, 34, 39.0 ayaṃ tv anyaḥ kaṣṭo viṣayadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 54.0 ayaṃ tv anyaḥ kaṣṭataro viṣayāṇāṃ doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 83.0 ayaṃ tv anyaḥ kaṣṭatamo viṣayāṇāṃ doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 38, 26.0 asya tu jñānamasti //
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 38.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 44.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 51.0 na tu kāryakaraṇāṇi //
PABh zu PāśupSūtra, 5, 39, 58.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 43, 2.0 na tu pradhānādiṣu //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 47.0 viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 29.0 pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 31.0 śeṣas tv avayavārthaḥ pūrvavat //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 33.1 bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 34.1 svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.2 parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 51.1 ṛṣitvaṃ kriyāśaktir jñānaśaktis tu vipratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 65.1 yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.2 dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 125.0 tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 128.0 yogasya tu tvāśabdeneti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 132.0 anye tu padārthabhedam anyathā varṇayanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 138.0 indriyatattvāni tu nirguṇāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 140.0 sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 161.0 na tu nityayuktatety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 17.0 anyattu kudānam āvṛttiphalatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 21.0 sa evātitāpo'nyattu kutāpa iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 24.0 dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 69.0 kiṃtu pratyāhāradvaividhyamiheṣṭaṃ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
Saṃvitsiddhi
SaṃSi, 1, 3.2 padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā //
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā /
SaṃSi, 1, 11.2 viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā //
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 20.2 na tu tadbhṛtyatatputrakalatrādiniṣedhakam //
SaṃSi, 1, 29.1 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam /
SaṃSi, 1, 34.2 vyavahārās tu lupyeraṃstathā syād brahmadhīr api //
SaṃSi, 1, 39.2 sadasattvaṃ prapañcasya jainās tu pratipedire //
SaṃSi, 1, 40.2 sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire //
SaṃSi, 1, 43.2 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //
SaṃSi, 1, 66.1 bhedābhedavikalpas tu yat tvayā paricoditaḥ /
SaṃSi, 1, 67.1 abhedo bhedamardī tu svāśrayībhūtavastunoḥ /
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 102.1 kiñca śuddhājaḍā saṃvit avidyeyaṃ tu nesṛśī /
SaṃSi, 1, 108.1 na tu jīvād avidyā syāt na ca jīvas tayā vinā /
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 171.1 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ /
SaṃSi, 1, 182.1 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā /
SaṃSi, 1, 193.2 svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ /
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
SaṃSi, 1, 205.3 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 1, 25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ /
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 1, 25.4 svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ //
Su, Sū., 1, 28.2 tāstu dvividhāḥ sthāvarā jaṅgamāś ca //
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 1, 36.2 manasyanye śarīre 'nye teṣāṃ tu dvividhā kriyā //
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 1, 37.2 mānasānāṃ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 4, 8.2 yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ //
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 5, 28.1 retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā /
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 7, 17.1 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 7, 21.2 nirharettu śanaiḥ śalyaṃ śastrayuktivyapekṣayā //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 7.1 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni //
Su, Sū., 8, 15.1 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalauko'gnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti //
Su, Sū., 8, 18.2 gojīśephālikāśākapatrair visrāvayettu tān //
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 8, 19.2 śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 11, 8.1 pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate //
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 11, 15.1 kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham //
Su, Sū., 11, 27.1 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathāvyādhi copakramet //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 21.2 tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana //
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 13, 5.3 tasmād vātopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 13, 7.2 tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 14, 5.2 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Su, Sū., 14, 7.1 ārtavaṃ śoṇitaṃ tv āgneyam agnīṣomīyatvād garbhasya //
Su, Sū., 14, 8.1 pāñcabhautikaṃ tv apare jīvaraktamāhurācāryāḥ //
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 14, 17.1 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti //
Su, Sū., 14, 41.2 saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret //
Su, Sū., 14, 43.2 sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam //
Su, Sū., 15, 28.2 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 15, 30.2 tasya tasya sa lābhe tu taṃ taṃ kṣayamapohati //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 15, 37.2 doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //
Su, Sū., 15, 39.1 doṣādīnāṃ tvasamatām anumānena lakṣayet /
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 9.1 evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 16, 13.2 tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet //
Su, Sū., 16, 14.2 karṇapālīm apālestu kuryānnirlikhya śāstravit //
Su, Sū., 16, 22.2 ye tu karṇā na vardhante svedasnehopapāditāḥ //
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Sū., 16, 26.1 amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 10.1 ṣaḍbhāgaṃ paittike snehaṃ caturbhāgaṃ tu vātike /
Su, Sū., 18, 10.2 aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet //
Su, Sū., 18, 13.1 pradehasādhye vyādhau tu hitamālepanaṃ divā /
Su, Sū., 18, 14.2 uparyupari lepaṃ tu na kadācit pradāpayet //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 39.2 yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //
Su, Sū., 19, 8.2 āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Sū., 20, 3.2 tattu na samyak /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 8.1 saṃyogatastvaparāṇi viṣatulyāni bhavanti /
Su, Sū., 20, 28.2 sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //
Su, Sū., 20, 30.2 kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 15.2 madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ //
Su, Sū., 21, 20.2 pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 37.2 te tūttarāsu gatiṣu bhavanti balavattarāḥ //
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 22, 9.2 pakvāśayādasādhyastu pulākodakasaṃnibhaḥ /
Su, Sū., 23, 9.2 ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //
Su, Sū., 23, 10.1 yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /
Su, Sū., 23, 10.2 kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 4.4 tattu saptavidhe vyādhāvupanipatati /
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 26, 10.2 tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 18.1 asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate /
Su, Sū., 26, 19.1 vārkṣavaiṇavatārṇāni nirhriyante tu no yadi /
Su, Sū., 26, 22.1 viṣāṇadantakeśāsthiveṇudārūpalāni tu /
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 27, 24.1 karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /
Su, Sū., 27, 25.1 etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi /
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Su, Sū., 28, 5.1 dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ /
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 28, 9.2 lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ //
Su, Sū., 28, 15.1 kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ /
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Sū., 29, 21.2 etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat //
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Sū., 29, 42.1 granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /
Su, Sū., 29, 55.2 snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //
Su, Sū., 29, 58.2 muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ //
Su, Sū., 29, 67.2 cintākṛto divā dṛṣṭo bhavantyaphaladāstu te //
Su, Sū., 29, 68.1 jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām /
Su, Sū., 29, 71.1 raktapittī pibedyastu śoṇitaṃ sa vinaśyati /
Su, Sū., 29, 73.1 dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 31, 18.1 vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī /
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 3.1 upadravaistu ye juṣṭā vyādhayo yāntyavāryatām /
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 33, 26.1 bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam /
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 13.2 pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe /
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 28.1 prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /
Su, Sū., 35, 29.1 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti /
Su, Sū., 35, 31.2 bāle vivardhate śleṣmā madhyame pittam eva tu /
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 35, 37.1 sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 42.1 deśastvānūpo jāṅgalaḥ sādhāraṇa iti /
Su, Sū., 35, 46.1 deśaprakṛtisātmye tu viparīto 'cirotthitaḥ /
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 36, 8.2 śeṣam anyattvabhinavaṃ gṛhṇīyād doṣavarjitam //
Su, Sū., 37, 11.1 dravyāṇāṃ picchilānāṃ tu tvaṅmūlāni prapīḍanam /
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Sū., 39, 11.2 roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 12.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Su, Sū., 40, 16.1 janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam /
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 40, 21.2 tasmāt tiṣṭhettu matimānāgame na tu hetuṣu //
Su, Sū., 40, 21.2 tasmāt tiṣṭhettu matimānāgame na tu hetuṣu //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 44, 15.2 pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 37.1 kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu /
Su, Sū., 44, 37.2 kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //
Su, Sū., 44, 40.1 pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 44, 53.2 tataḥ khādeduṣṇatoyasevī niryantraṇāstvime //
Su, Sū., 44, 57.1 piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet /
Su, Sū., 44, 58.1 niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /
Su, Sū., 44, 60.2 cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet //
Su, Sū., 44, 61.1 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam /
Su, Sū., 44, 62.2 harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam //
Su, Sū., 44, 70.2 vibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam //
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 79.2 vijānatā prayuktaṃ tu mahāntam api saṃcayam //
Su, Sū., 44, 80.2 mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //
Su, Sū., 44, 81.1 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam /
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Sū., 44, 83.2 bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ //
Su, Sū., 45, 6.1 tattu na samyak /
Su, Sū., 45, 10.2 sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu //
Su, Sū., 45, 14.2 doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su, Sū., 45, 15.1 vyāpannam salilaṃ yastu pibatīhāprasāditam /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 36.2 tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat //
Su, Sū., 45, 38.1 ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam /
Su, Sū., 45, 41.1 caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 45, 51.2 gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 79.2 dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 95.2 vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 109.2 rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 147.1 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su, Sū., 45, 152.2 vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su, Sū., 45, 153.2 evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ //
Su, Sū., 45, 153.2 evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ //
Su, Sū., 45, 155.2 atīva madhuro mūle madhye madhura eva tu //
Su, Sū., 45, 158.1 gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ /
Su, Sū., 45, 179.1 viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Sū., 45, 206.2 acirādvātike dṛṣṭaḥ paittike śīghram eva tu //
Su, Sū., 45, 208.2 kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //
Su, Sū., 45, 214.2 sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su, Sū., 45, 229.1 dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 33.2 ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Sū., 46, 46.2 sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Su, Sū., 46, 71.2 raktapittaharo veśmakuliṅgastvatiśukralaḥ //
Su, Sū., 46, 82.2 priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ //
Su, Sū., 46, 87.2 chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 93.1 ānūpavargastu pañcavidhaḥ /
Su, Sū., 46, 97.1 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 112.1 matsyāstu dvividhā nādeyāḥ sāmudrāśca //
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 122.2 sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu //
Su, Sū., 46, 123.2 kiṃcinmuktvā śirodeśamatyarthaṃ guravastu te //
Su, Sū., 46, 131.2 gurupūrvaṃ vijānīyāddhātavastu yathottaram //
Su, Sū., 46, 132.2 pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām //
Su, Sū., 46, 133.2 pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām //
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 142.2 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham //
Su, Sū., 46, 151.1 dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /
Su, Sū., 46, 160.2 amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam //
Su, Sū., 46, 181.1 panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru /
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 215.2 tiktālāburahṛdyā tu vāminī vātapittajit //
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 241.2 tadeva snehasiddhaṃ tu pittanut kaphavātajit //
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 252.2 vṛkṣādanī vātaharā phañjī tvalpabalā matā //
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 264.2 laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā //
Su, Sū., 46, 266.2 nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //
Su, Sū., 46, 267.2 phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca //
Su, Sū., 46, 272.1 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu /
Su, Sū., 46, 276.3 rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham //
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Sū., 46, 300.2 vidārīkando balyastu pittavātaharaśca saḥ //
Su, Sū., 46, 307.2 sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā //
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 339.1 aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham /
Su, Sū., 46, 347.1 dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ /
Su, Sū., 46, 347.2 svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //
Su, Sū., 46, 347.2 svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Sū., 46, 368.1 sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ /
Su, Sū., 46, 371.1 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Sū., 46, 381.1 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ /
Su, Sū., 46, 390.1 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham /
Su, Sū., 46, 396.1 guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ /
Su, Sū., 46, 398.2 bṛṃhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ //
Su, Sū., 46, 403.1 balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ /
Su, Sū., 46, 408.1 kapālāṅgārapakvāstu laghavo vātakopanāḥ /
Su, Sū., 46, 410.2 dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ //
Su, Sū., 46, 415.2 balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //
Su, Sū., 46, 417.2 dravyasaṃyogasaṃskāravikārān samavekṣya tu //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 429.2 nirāmayānāṃ citraṃ tu bhuktamadhye prakīrtitam //
Su, Sū., 46, 431.2 arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu //
Su, Sū., 46, 432.1 ataḥ paraṃ tu vargāṇāmanupānaṃ pṛthak pṛthak /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Sū., 46, 455.2 tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Sū., 46, 468.2 atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //
Su, Sū., 46, 469.1 teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu /
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Sū., 46, 492.2 prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret //
Su, Sū., 46, 496.1 dravāḍhyam api śuṣkaṃ tu samyagevopapadyate /
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 514.2 karmabhistvanumīyante nānādravyāśrayā guṇāḥ //
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Sū., 46, 528.2 sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 1, 32.1 kuryādavayavaprāpto mārutastvamitān gadān /
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 1, 58.2 kuryādākṣepakaṃ tvanyaṃ caturthamabhighātajam //
Su, Nid., 1, 66.1 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati /
Su, Nid., 1, 71.1 grīvācibukadantānāṃ tasmin pārśve tu vedanā /
Su, Nid., 1, 74.1 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā /
Su, Nid., 1, 75.1 talapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ /
Su, Nid., 1, 76.2 śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat //
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 1, 79.1 nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ /
Su, Nid., 2, 7.1 prathamā tu gudauṣṭhādaṅgulamātre //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Nid., 2, 22.1 arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu /
Su, Nid., 2, 23.1 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet /
Su, Nid., 2, 24.2 sannipātasamutthāni sahajāni tu varjayet //
Su, Nid., 2, 25.2 taistu pratihato vāyurapānaḥ saṃnivartate //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 14.1 pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ /
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 3, 21.1 pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ /
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 3.2 abhinnāḥ piḍakāḥ bhinnāstu bhagandarāḥ //
Su, Nid., 4, 4.0 teṣāṃ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 16.2 jālinī tīvradāhā tu māṃsajālasamāvṛtā //
Su, Nid., 6, 17.2 mahatyalpācitā jñeyā piḍakā sā tu putriṇī //
Su, Nid., 6, 18.1 masūrasamasaṃsthānā jñeyā sā tu masūrikā /
Su, Nid., 6, 18.2 raktā sitā sphoṭavatī dāruṇā tvalajī bhavet //
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Su, Nid., 6, 27.2 sarva eva pramehāstu kālenāpratikurvataḥ /
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 7, 11.1 snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tattu cirābhivṛddhi /
Su, Nid., 7, 14.1 prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha /
Su, Nid., 7, 20.1 tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ /
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 8, 9.1 kṛmivātābhighātaistu tadevopadrutaṃ phalam /
Su, Nid., 8, 11.1 pravidhyati śiro yā tu śītāṅgī nirapatrapā /
Su, Nid., 9, 6.2 ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ sampravakṣyate //
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 14.2 uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ //
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Nid., 9, 20.1 gude vātanirodhastu bastau kṛcchrālpamūtratā /
Su, Nid., 9, 21.1 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau /
Su, Nid., 9, 24.1 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ /
Su, Nid., 9, 31.2 evaṃprakāro gulmastu tasmāt pākaṃ na gacchati //
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Nid., 10, 27.1 pañcānām api teṣāṃ tu hitvā śoṇitavidradhim /
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Nid., 11, 11.1 taṃ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ /
Su, Nid., 11, 14.1 kurvanti māṃsopacayaṃ tu śophaṃ tamarbudaṃ śāstravido vadanti /
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 23.1 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu /
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 11.2 indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak //
Su, Nid., 13, 32.2 kolamātraḥ saruk srāvī jāyate kadarastu saḥ //
Su, Nid., 13, 35.1 ruṇaddhi romakūpāṃstu tato 'nyeṣāmasaṃbhavaḥ /
Su, Nid., 13, 36.2 kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam //
Su, Nid., 13, 49.1 tadā vātopasṛṣṭaṃ tu carma pratinivartate /
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Nid., 14, 4.1 gaurasarṣapatulyā tu śūkadurbhagnahetukā /
Su, Nid., 14, 5.2 śūkaistu viṣasaṃbhugnaiḥ piḍakāṣṭhīlikā bhavet //
Su, Nid., 14, 7.2 mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vāyukopataḥ //
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Su, Nid., 14, 10.2 janayet sparśahāniṃ tu śoṇitaṃ śūkadūṣitam //
Su, Nid., 14, 11.2 uttamaiṣā tu vijñeyā śūkājīrṇanimittajā //
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Su, Nid., 15, 16.2 taruṇāsthīni namyante bhajyante nalakāni tu //
Su, Nid., 16, 6.1 ācitau piḍakābhistu sarṣapākṛtibhir bhṛśam /
Su, Nid., 16, 7.1 savarṇābhistu cīyete piḍakābhir avedanau /
Su, Nid., 16, 13.1 dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṃso nāḍyaḥ pañceti //
Su, Nid., 16, 27.1 dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti //
Su, Nid., 16, 30.2 yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt //
Su, Nid., 16, 34.1 yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ /
Su, Nid., 16, 35.1 vātena tais tair bhāvais tu hanusandhirvisaṃhataḥ /
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 40.1 tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṃ māṃsasaṃghātas tālupuppuṭas tāluśoṣas tālupāka iti //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Nid., 16, 59.2 sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Nid., 16, 64.1 sarvasarāstu vātapittakaphaśoṇitanimittāḥ //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 11.1 vaidyake tu /
Su, Śār., 1, 15.2 indriyeṇendriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ /
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 44.2 saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 45.1 anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ /
Su, Śār., 2, 48.1 ṛtusnātā tu yā nārī svapne maithunamāvahet /
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Śār., 2, 52.1 mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ /
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 3, 9.2 ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā //
Su, Śār., 3, 12.1 yugmeṣu tu pumān prokto divaseṣvanyathābalā /
Su, Śār., 3, 19.2 indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī /
Su, Śār., 3, 24.2 devatāpratimāyāṃ tu prasūte pārṣadopamam /
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 35.3 mahāguṇān prasūyante viparītāstu nirguṇān //
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Su, Śār., 4, 13.2 sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ /
Su, Śār., 4, 21.2 yathā payasi sarpistu gūḍhaścekṣau raso yathā /
Su, Śār., 4, 30.1 sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ /
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Su, Śār., 4, 34.3 tamo'bhibhūte tasmiṃstu nidrā viśati dehinam //
Su, Śār., 4, 36.1 pūrvadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ /
Su, Śār., 4, 37.1 karaṇānāṃ tu vaikalye tamasābhipravardhite /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā /
Su, Śār., 4, 46.2 nidrānāśe tu kurvīta tathānyānyapi buddhimān //
Su, Śār., 4, 58.2 tasyāntareṇa nābhestu jyotiḥsthānaṃ dhruvaṃ smṛtam /
Su, Śār., 4, 58.3 tadādhamati vātastu dehastenāsya vardhate //
Su, Śār., 4, 71.2 vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ //
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 78.2 prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ //
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 4, 88.1 saptaite sāttvikāḥ kāyā rājasāṃstu nibodha me /
Su, Śār., 4, 94.2 ṣaḍete rājasāḥ kāyāḥ tāmasāṃstu nibodha me //
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 4, 99.1 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ /
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 24.1 saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca //
Su, Śār., 5, 25.1 śākhāsu hanvoḥ kaṭyāṃ ca ceṣṭāvantastu saṃdhayaḥ /
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 5, 28.2 peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Śār., 5, 31.2 vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.1 strīṇāṃ tu viṃśatiradhikā /
Su, Śār., 5, 43.2 tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā //
Su, Śār., 6, 6.2 udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti /
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 6.4 bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṃ ceti etenetaro bāhurvyākhyātaḥ /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 18.2 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṃniviṣṭāḥ /
Su, Śār., 6, 19.2 vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye //
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 6, 42.2 prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante //
Su, Śār., 7, 4.2 yāvatyastu sirāḥ kāye sambhavanti śarīriṇām /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 10.2 vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale /
Su, Śār., 8, 15.1 raktaṃ saśeṣadoṣaṃ tu kuryād api vicakṣaṇaḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Śār., 8, 25.2 sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 4.0 tāsāṃ tu khalu nābhiprabhavāṇāṃ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 6.2 ūrdhvaṃgamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Śār., 9, 6.3 adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham //
Su, Śār., 9, 7.1 adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 8.2 adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 11.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Śār., 9, 13.2 mūlāt khādantaraṃ dehe prasṛtaṃ tvabhivāhi yat /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 6.2 saśūle jaghane nārī jñeyā sā tu prajāyinī //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 32.2 dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 16.2 utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 1, 22.2 abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ //
Su, Cik., 1, 23.2 śophayor upanāhaṃ tu kuryādāmavidagdhayoḥ //
Su, Cik., 1, 25.1 tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu /
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 1, 31.2 utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ //
Su, Cik., 1, 33.2 apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca //
Su, Cik., 1, 37.1 pākodvṛtteṣu doṣeṣu tattu kāryaṃ vijānatā /
Su, Cik., 1, 39.2 vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet //
Su, Cik., 1, 42.2 cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayettu tāḥ //
Su, Cik., 1, 44.1 roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ /
Su, Cik., 1, 68.1 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ /
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 1, 77.2 ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ //
Su, Cik., 1, 78.2 nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ //
Su, Cik., 1, 79.2 āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ //
Su, Cik., 1, 80.1 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ /
Su, Cik., 1, 90.1 durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet /
Su, Cik., 1, 90.2 bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān /
Su, Cik., 1, 91.1 kumbhe 'nyasmin nikhāte tu taṃ kumbhamatha yojayet /
Su, Cik., 1, 93.2 bhallātakavidhānena sārasnehāṃstu kārayet //
Su, Cik., 1, 94.2 durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet //
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 1, 113.1 eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje /
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 1, 122.2 viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ //
Su, Cik., 1, 123.1 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām /
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 1, 133.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Cik., 1, 137.2 taduddharedyaugikaṃ tu prakṣipedapyakīrtitam //
Su, Cik., 1, 138.1 upadravāstu vividhā vraṇasya vraṇitasya ca /
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 2, 21.1 viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet /
Su, Cik., 2, 21.2 prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam //
Su, Cik., 2, 23.1 uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate /
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 32.1 kṛkāṭikānte chinne tu gacchatyapi samīraṇe /
Su, Cik., 2, 33.1 ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet /
Su, Cik., 2, 36.1 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam /
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 2, 42.1 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat /
Su, Cik., 2, 43.1 pīḍayet pāṇinā samyak padmapattrāntareṇa tu /
Su, Cik., 2, 45.1 sarvanetrābhighāte tu sarpiretat praśasyate /
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 55.1 svamārgapratipannāstu yasya viṇmūtramārutāḥ /
Su, Cik., 2, 56.2 pipīlikāśirograstaṃ tadapyeke vadanti tu //
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 2, 85.1 sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam /
Su, Cik., 2, 92.1 yathopapatti kartavyaṃ tailametaistu śodhanam /
Su, Cik., 2, 93.1 saindhavatrivṛderaṇḍapatrakalkastu vātike /
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Su, Cik., 2, 97.2 viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam //
Su, Cik., 3, 11.1 nyagrodhādikaṣāyaṃ tu suśītaṃ pariṣecane /
Su, Cik., 3, 11.2 pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane //
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 3, 15.2 prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet //
Su, Cik., 3, 16.1 alpadoṣasya jantostu kāle ca śiśirātmake /
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 32.1 kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet /
Su, Cik., 3, 36.1 sannamunnamayet svinnamakṣakaṃ musalena tu /
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā //
Su, Cik., 3, 43.1 jīrṇasya tu manuṣyasya varjayeccalitān dvijān /
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 3, 51.1 sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān /
Su, Cik., 3, 52.1 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite /
Su, Cik., 3, 54.1 ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam /
Su, Cik., 3, 56.2 tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā //
Su, Cik., 4, 12.1 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ /
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 4, 20.1 snehaṃ mātrāsahasraṃ tu dhārayettatra yogataḥ /
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 14.3 vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 41.1 sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ /
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 8.2 bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 7, 8.1 bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu /
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 14.1 gaṇo varuṇakādistu guggulvelāhareṇavaḥ /
Su, Cik., 7, 15.2 bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 20.2 dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ //
Su, Cik., 7, 31.1 sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ /
Su, Cik., 7, 32.1 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 34.2 kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ /
Su, Cik., 8, 5.1 viśeṣatastu /
Su, Cik., 8, 5.2 nāḍyantare vraṇān kuryādbhiṣak tu śataponake /
Su, Cik., 8, 6.1 gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā /
Su, Cik., 8, 9.1 tasmānna vivṛtaḥ kāryo vraṇastu śataponake /
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 22.1 bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā /
Su, Cik., 8, 23.1 tataḥ śuddhaṃ viditvā ca ropayettu yathākramam /
Su, Cik., 8, 23.2 utkṛtyāsrāvamārgāṃstu parisrāviṇi buddhimān //
Su, Cik., 8, 34.2 eṣāṃ tu śastrapatanādvedanā yatra jāyate //
Su, Cik., 9, 11.2 vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu //
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 9, 23.2 tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu //
Su, Cik., 9, 35.2 dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā //
Su, Cik., 9, 59.1 śirīṣastuvarākhyastu kuṭajāruṣkarau vacā /
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 16.1 supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet /
Su, Cik., 12, 17.1 tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam /
Su, Cik., 13, 5.2 trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam //
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 13, 13.2 śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike //
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 14, 15.2 viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 5.1 jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta /
Su, Cik., 15, 11.1 aviṣahye vikāre tu śreyo garbhasya pātanam /
Su, Cik., 15, 19.1 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā /
Su, Cik., 15, 27.1 rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret /
Su, Cik., 15, 46.2 balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet //
Su, Cik., 16, 3.1 uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ /
Su, Cik., 16, 4.1 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ /
Su, Cik., 16, 5.1 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ /
Su, Cik., 16, 32.1 toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ /
Su, Cik., 16, 34.2 raktapittānilottheṣu kecidbāhau vadanti tu //
Su, Cik., 16, 36.1 peyo varuṇakādistu madhuśigrudrumo 'pi vā /
Su, Cik., 16, 39.1 paryāgate vidradhau tu siddhirnaikāntikī smṛtā /
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 12.2 prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ //
Su, Cik., 17, 16.1 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena /
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Cik., 17, 29.2 kṣārasūtreṇa tāṃ chindyānna tu śastreṇa buddhimān //
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 17, 40.2 piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 17, 46.1 saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta /
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 18, 18.2 nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Cik., 18, 24.2 kṣāreṇa vāpi pratisārayettu saṃlikhya śastreṇa yathopadeśam //
Su, Cik., 18, 26.2 ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti //
Su, Cik., 18, 28.1 cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu /
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 18, 36.2 mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt //
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 18, 45.1 śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu /
Su, Cik., 18, 48.1 svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedya visrāvaṇam eva kuryāt /
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Cik., 19, 19.1 sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu /
Su, Cik., 19, 22.1 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet /
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 19, 52.1 snehasvedopapanne tu ślīpade 'nilaje bhiṣak /
Su, Cik., 19, 52.2 kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule //
Su, Cik., 19, 62.1 kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam /
Su, Cik., 19, 65.2 eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ //
Su, Cik., 19, 69.1 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ /
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 20, 28.1 dihyāt saindhavayuktena vājiviṣṭhārasena tu /
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 20, 56.1 pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam /
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 21, 6.1 kumbhīkāṃ pākamāpannāṃ bhindyācchuddhāṃ tu ropayet /
Su, Cik., 21, 6.2 tailena triphalālodhratindukāmrātakena tu //
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 22, 4.1 vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane /
Su, Cik., 22, 5.2 yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam //
Su, Cik., 22, 10.2 dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate //
Su, Cik., 22, 11.1 śītāde hṛtarakte tu toye nāgarasarṣapān /
Su, Cik., 22, 14.2 visrāvite dantaveṣṭe vraṇāṃstu pratisārayet //
Su, Cik., 22, 16.2 śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ //
Su, Cik., 22, 23.1 uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet /
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Su, Cik., 22, 33.2 kīrtitā dantamūle tu kriyā danteṣu vakṣyate //
Su, Cik., 22, 46.2 pippalyādirmadhuyutaḥ kāryastu pratisāraṇe //
Su, Cik., 22, 48.1 upajihvāṃ tu saṃlikhya kṣāreṇa pratisārayet /
Su, Cik., 22, 50.1 chedayenmaṇḍalāgreṇa jihvopari tu saṃsthitām /
Su, Cik., 22, 52.2 galaśuṇḍīṃ tu saṃchidya kuryāt prāptamimaṃ kramam //
Su, Cik., 22, 58.1 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam /
Su, Cik., 22, 59.1 kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ karma vakṣyate /
Su, Cik., 22, 59.2 sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam //
Su, Cik., 22, 60.2 vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet //
Su, Cik., 22, 66.1 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret /
Su, Cik., 22, 78.2 dantamūleṣu varjyau tu triliṅgagatisauṣirau //
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 24, 9.2 taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati //
Su, Cik., 24, 38.2 tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ //
Su, Cik., 24, 54.2 udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham //
Su, Cik., 24, 56.2 udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavināśanam //
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Su, Cik., 24, 64.1 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam /
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 24, 110.1 utsargamaithunāhāraśodhane syāttu tanmanāḥ /
Su, Cik., 24, 119.2 duṣṭayonau visargaṃ tu balavān api varjayet //
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 24, 131.1 abhikāmo 'bhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṃkṛtām /
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 26, 9.3 taistair bhāvair ahṛdyaistu riraṃsor manasi kṣate //
Su, Cik., 26, 14.2 ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśukranimittajam //
Su, Cik., 26, 15.2 sādhyānāmitareṣāṃ tu kāryo hetuviparyayaḥ //
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 26, 18.1 tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam /
Su, Cik., 26, 20.2 sādhite bhakṣayedyastu sa gacchet pramadāśatam //
Su, Cik., 26, 21.2 cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet //
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 26, 26.1 śiśumārasya vā khādette tu vājīkare bhṛśam /
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Cik., 26, 28.2 vidārimūlakalkaṃ tu śṛtena payasā naraḥ //
Su, Cik., 26, 29.2 māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā //
Su, Cik., 26, 30.2 kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 26, 38.2 vājīkaraṇahetor hi tasmāt tattu prayojayet //
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 28, 10.1 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ /
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 29, 11.1 rasāyanaṃ pītavāṃs tu nivāte tanmanāḥ śuciḥ /
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 29, 12.32 teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 29, 21.2 śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ //
Su, Cik., 29, 23.1 aṃśumān ājyagandhas tu kandavān rajataprabhaḥ /
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 17.2 ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī //
Su, Cik., 30, 34.2 kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ //
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Cik., 31, 6.3 etattu na samyak kasmāt āgamāsiddhatvāt //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 9.3 tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu //
Su, Cik., 31, 10.1 anukte dravakārye tu sarvatra salilaṃ matam /
Su, Cik., 31, 11.2 sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti /
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 31, 28.2 yā mātrā parijīryettu tathā pariṇate 'hani //
Su, Cik., 31, 30.1 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī /
Su, Cik., 31, 39.2 prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate //
Su, Cik., 31, 40.2 sukhoṣṇā sevyamānā tu sadyaḥsnehanam ucyate //
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Cik., 32, 5.1 ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet /
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 33, 33.2 vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā //
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Su, Cik., 33, 40.1 snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt /
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 43.1 virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet /
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 22.2 yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ /
Su, Cik., 35, 9.2 āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Cik., 35, 15.1 bastiṃ nirupadigdhaṃ tu śuddhaṃ suparimārjitam /
Su, Cik., 35, 16.1 netramūle pratiṣṭhāpya nyubjaṃ tu vivṛtānanam /
Su, Cik., 35, 26.2 pratyeti vīryaṃ tvanilair apānādyair vinīyate //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 16.2 tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet //
Su, Cik., 36, 17.1 gudopadehaśophau tu sneho 'pakvaḥ karoti hi /
Su, Cik., 36, 20.2 gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ //
Su, Cik., 36, 27.2 sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ //
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 36, 30.2 vyāpadaḥ snehabastestu vakṣyante taccikitsite //
Su, Cik., 36, 31.1 ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ /
Su, Cik., 36, 49.1 navaitā vyāpado yāstu nirūhaṃ pratyudāhṛtāḥ /
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 25.1 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu /
Su, Cik., 37, 46.1 atha samyaṅnirūḍhaṃ tu vātādiṣvanuvāsayet /
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 59.2 praṇidhānavidhānaṃ tu nirūhe sampravakṣyate //
Su, Cik., 37, 63.1 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ /
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 37, 71.1 vidheyā bastayasteṣāmantarā tu nirūhaṇam /
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 37, 72.1 samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet /
Su, Cik., 37, 72.2 janayedbalavarṇau ca tṛtīyastu prayojitaḥ //
Su, Cik., 37, 73.1 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā /
Su, Cik., 37, 73.2 ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca //
Su, Cik., 37, 83.1 tatra vātābhibhūte tu snehe mukhakaṣāyatā /
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Cik., 37, 85.1 śleṣmābhibhūte snehe tu praseko madhurāsyatā /
Su, Cik., 37, 86.1 tatra doṣābhibhūte tu snehe bastiṃ nidhāpayet /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 99.1 anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanair haret /
Su, Cik., 37, 104.2 tāsāmapatyamārge tu nidadhyāccaturaṅgulam //
Su, Cik., 37, 105.1 dvyaṅgulaṃ mūtramārge tu kanyānāṃ tvekamaṅgulam /
Su, Cik., 37, 105.1 dvyaṅgulaṃ mūtramārge tu kanyānāṃ tvekamaṅgulam /
Su, Cik., 37, 107.2 tadalābhe prayuñjīta galacarma tu pakṣiṇām //
Su, Cik., 37, 116.1 garbhāśayaviśuddhyarthaṃ snehena dviguṇena tu /
Su, Cik., 37, 118.1 bhūyo bastiṃ nidadhyāttu saṃyuktaṃ śodhanair gaṇaiḥ /
Su, Cik., 37, 120.1 āragvadhasya patraistu nirguṇḍyāḥ svarasena ca /
Su, Cik., 37, 121.1 mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 5.3 nirūhapratyāgamanakālastu muhūrto bhavati //
Su, Cik., 38, 7.1 samyaṅnirūḍhaliṅge tu prāpte bastiṃ nivārayet /
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 11.2 sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet //
Su, Cik., 38, 15.1 āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam /
Su, Cik., 38, 17.2 anāyāntaṃ muhūrtāttu nirūhaṃ śodhanair haret //
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Cik., 38, 29.2 kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ //
Su, Cik., 38, 31.1 yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam //
Su, Cik., 38, 36.1 rasakṣīrāmlamūtrāṇāṃ doṣāvasthāmavekṣya tu /
Su, Cik., 38, 38.2 saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam //
Su, Cik., 38, 47.2 kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ //
Su, Cik., 38, 48.2 saguḍair akṣamātraistu madanārdhapalānvitaiḥ //
Su, Cik., 38, 61.1 kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ /
Su, Cik., 38, 64.2 kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ //
Su, Cik., 38, 72.1 sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ /
Su, Cik., 38, 99.1 yojyastvataḥ sukhenaiva nirūhakramamicchatā /
Su, Cik., 38, 116.2 bhavatyetena siddhistu siddhabastirato mataḥ //
Su, Cik., 39, 10.2 tatastu kṛtasaṃjñena hṛdyenendriyabodhinā //
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Cik., 39, 17.2 tatrānukramamekaṃ tu balasthaḥ sakṛdācaret //
Su, Cik., 39, 23.2 tṛtīye tu parīhāre yathāyogaṃ samācaret //
Su, Cik., 39, 29.2 tamasā cābhibhūtastu svapnamevābhinandati //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 13.1 ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 26.1 snehe 'vasicyamāne tu śiro naiva prakampayet /
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 50.1 doṣotkleśanimittāstu jayecchamanaśodhanaiḥ /
Su, Cik., 40, 62.1 sukhaṃ saṃcāryate yā tu mātrā sa kavalaḥ smṛtaḥ /
Su, Cik., 40, 62.2 asaṃcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 1, 23.1 vartate viparītaṃ tu viṣadātā vicetanaḥ /
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Su, Ka., 1, 31.2 kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati //
Su, Ka., 1, 32.2 haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati //
Su, Ka., 1, 36.2 hṛdi candanalepastu tathā sukhamavāpnuyāt //
Su, Ka., 1, 48.1 viśīryate kūrcakastu dantakāṣṭhagate viṣe /
Su, Ka., 1, 78.2 mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ //
Su, Ka., 2, 3.2 daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam //
Su, Ka., 2, 6.2 ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu //
Su, Ka., 2, 7.2 jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu //
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 2, 15.1 gātrastambho vepathuśca jāyate mustakena tu /
Su, Ka., 2, 25.1 sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam /
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Su, Ka., 2, 34.1 sthāvarasyopayuktasya vege tu prathame nṛṇām /
Su, Ka., 2, 36.1 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam /
Su, Ka., 2, 40.1 prathame viṣavege tu vānte śītāmbusecitam /
Su, Ka., 2, 41.1 dvitīye pūrvavadvāntaṃ pāyayettu virecanam /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 2, 44.1 vegāntare tvanyatame kṛte karmaṇi śītalām /
Su, Ka., 2, 52.2 nāmnā dūṣīviṣāristu na cānyatrāpi vāryate //
Su, Ka., 2, 55.2 dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā //
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 3, 26.1 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ /
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 3, 32.2 svabhāvādeva tiṣṭhettu prahārādaṃśayor viṣam //
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 17.2 vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat //
Su, Ka., 4, 19.2 kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat //
Su, Ka., 4, 20.1 vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu /
Su, Ka., 4, 24.2 citritā iva ye bhānti rājimantastu te smṛtāḥ //
Su, Ka., 4, 26.1 kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ /
Su, Ka., 4, 29.1 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu /
Su, Ka., 4, 32.1 darvīkarāstu taruṇā vṛddhā maṇḍalinastathā /
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Ka., 4, 41.2 samīraṇenohyamānaṃ tattu vegāntaraṃ smṛtam //
Su, Ka., 4, 42.2 lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi //
Su, Ka., 5, 5.2 ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ //
Su, Ka., 5, 8.2 sā tu rajjvādibhir baddhā viṣapratikarī matā //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Ka., 5, 15.1 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam /
Su, Ka., 5, 19.1 dravamanyattu yatkiṃcit pītvā pītvā tadudvamet /
Su, Ka., 5, 20.1 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret /
Su, Ka., 5, 23.1 saptame tvavapīḍena śirastīkṣṇena śodhayet /
Su, Ka., 5, 27.2 hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ //
Su, Ka., 5, 29.1 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Ka., 5, 33.2 māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam /
Su, Ka., 5, 54.1 kaphamāragvadhādyena sakṣaudreṇa gaṇena tu /
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 6, 13.1 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param /
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 7, 11.1 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam /
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Ka., 7, 14.2 pibedāragvadhādiṃ tu suvāntastatra mānavaḥ //
Su, Ka., 7, 15.2 jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam //
Su, Ka., 7, 45.1 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu /
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 7, 49.1 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam /
Su, Ka., 7, 54.2 unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet //
Su, Ka., 7, 55.2 karoti śvavikārāṃstu tasmiñjīryati cauṣadhe //
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Ka., 8, 22.1 ye 'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet /
Su, Ka., 8, 25.2 ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 39.1 śavamūtrapurīṣaistu saviṣair avamarśanāt /
Su, Ka., 8, 42.2 trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ //
Su, Ka., 8, 58.1 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Ka., 8, 79.1 prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ /
Su, Ka., 8, 82.1 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti /
Su, Ka., 8, 85.1 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa /
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 88.2 etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam //
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Ka., 8, 94.2 tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu //
Su, Ka., 8, 107.1 ādaṃśe pītikāyāstu piḍakā pītikā sthirā /
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Ka., 8, 124.1 ghoro daṃśastu jālinyā rājimānavakīryate /
Su, Ka., 8, 143.2 dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam /
Su, Utt., 1, 13.1 netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalam ucyate /
Su, Utt., 1, 15.1 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu /
Su, Utt., 1, 15.2 anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram //
Su, Utt., 1, 16.2 śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ /
Su, Utt., 1, 18.2 medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam //
Su, Utt., 1, 23.2 dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 1, 43.1 sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau /
Su, Utt., 1, 44.1 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ /
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 3, 7.1 praklinnamapariklinnaṃ vartma vātahataṃ tu yat /
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 3, 11.1 ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ /
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Su, Utt., 4, 7.2 eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṃ vadanti //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 6, 10.2 tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ //
Su, Utt., 6, 23.1 śophahīnāni liṅgāni netrapāke tvaśophaje /
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 7, 18.1 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ /
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 7, 43.1 nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca /
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 8, 4.2 bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu //
Su, Utt., 8, 5.3 asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 9.1 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena /
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 9, 4.1 sampādayedbastibhistu samyak snehavirecitau /
Su, Utt., 9, 16.1 dviguṇaṃ piṣṭamadbhistu guṭikāñjanamiṣyate /
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 11, 12.2 etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpastu phaṇijjhakādau //
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 11, 16.1 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunāvaghṛṣṭam /
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 29.1 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu /
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 12, 46.2 kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ //
Su, Utt., 13, 5.1 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ /
Su, Utt., 13, 15.2 samaṃ likhettu medhāvī śyāvakardamavartmanī //
Su, Utt., 13, 16.2 kalpayitvā tu śastreṇa likhet paścādatandritaḥ //
Su, Utt., 14, 3.2 pakvaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet //
Su, Utt., 14, 4.1 kāsīsamāgadhīpuṣpanepālyelāyutena tu /
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit //
Su, Utt., 15, 3.2 saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ //
Su, Utt., 15, 3.2 saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ //
Su, Utt., 15, 6.1 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat /
Su, Utt., 15, 11.2 pratisāraṇam akṣṇos tu tataḥ kāryamanantaram //
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Su, Utt., 15, 20.1 sirājāle sirā yāstu kaṭhināstāśca buddhimān /
Su, Utt., 15, 27.1 samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu /
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 16, 8.1 chittvā samaṃ vāpyupapakṣmamālāṃ samyaggṛhītvā baḍiśaistribhistu /
Su, Utt., 16, 8.2 pathyāphalena pratisārayettu ghṛṣṭena vā tauvarakeṇa samyak //
Su, Utt., 17, 5.2 ādye tu traiphalaṃ peyaṃ sarpistraivṛtamuttare //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 55.1 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye /
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Su, Utt., 17, 63.1 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam /
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Su, Utt., 17, 73.1 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ /
Su, Utt., 17, 75.1 athāpyupari viddhe tu kaṣṭā ruk sampravartate /
Su, Utt., 17, 76.1 śūlāśrurāgās tvatyartham adhovedhena picchilaḥ /
Su, Utt., 17, 78.1 doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ /
Su, Utt., 17, 80.1 doṣastu saṃjātabalo ghanaḥ sampūrṇamaṇḍalaḥ /
Su, Utt., 17, 83.1 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 26.2 lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ //
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 18, 28.2 yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate //
Su, Utt., 18, 34.1 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ /
Su, Utt., 18, 44.1 yathādoṣopayuktaṃ tu nātiprabalamojasā /
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Su, Utt., 18, 46.1 āścyotane prayoktavyā dvādaśaiva tu ropaṇe /
Su, Utt., 18, 49.2 śuddhadehasya sāyāhne yathāvyādhyaśitasya tu //
Su, Utt., 18, 54.2 mukhanāsākṣibhir doṣamojasā srāvayettu tat //
Su, Utt., 18, 56.1 madhuraṃ snehasampannam añjanaṃ tu prasādanam /
Su, Utt., 18, 58.1 guṭikārasacūrṇāni trividhānyañjanāni tu /
Su, Utt., 18, 60.1 rasāñjanasya mātrā tu yathāvartimitā matā /
Su, Utt., 18, 86.1 ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak /
Su, Utt., 18, 104.2 saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ //
Su, Utt., 19, 3.1 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān /
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 20, 7.1 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati /
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 21, 27.1 aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu /
Su, Utt., 21, 34.2 śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam //
Su, Utt., 21, 42.2 kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam //
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Su, Utt., 21, 59.2 śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam //
Su, Utt., 22, 5.3 ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ //
Su, Utt., 22, 7.2 doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇastu //
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 22, 13.2 prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu //
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Su, Utt., 22, 21.1 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ /
Su, Utt., 24, 12.1 raktaje tu pratiśyāye raktāsrāvaḥ pravartate /
Su, Utt., 24, 25.1 vātike tu pratiśyāye pibet sarpiryathākramam /
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 37.2 etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet //
Su, Utt., 24, 40.2 āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam //
Su, Utt., 25, 6.2 śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt //
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 26, 17.2 madhuraiḥ kṣīrasarpistu snehane ca saśarkaram //
Su, Utt., 26, 45.1 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu /
Su, Utt., 27, 4.1 skandagrahastu prathamaḥ skandāpasmāra eva ca /
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Su, Utt., 37, 6.1 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ /
Su, Utt., 37, 21.1 grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 38, 4.2 trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu //
Su, Utt., 38, 13.1 prasraṃsinī syandate tu kṣobhitā duḥprasūśca yā /
Su, Utt., 38, 21.1 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate /
Su, Utt., 38, 26.1 yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ /
Su, Utt., 39, 6.1 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ /
Su, Utt., 39, 11.1 ṛte devamanuṣyebhyo nānyo viṣahate tu tam /
Su, Utt., 39, 15.1 anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ /
Su, Utt., 39, 27.1 sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt /
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 46.2 dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ //
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 39, 62.1 prasaktaścābhighātotthaścetanāprabhavastu yaḥ /
Su, Utt., 39, 64.2 vege tu samatikrānte gato 'yamiti lakṣyate //
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 70.2 anyedyuṣkastvahorātrād ekakālaṃ pravartate //
Su, Utt., 39, 72.2 vātenoddhūyamānastu yathā pūryeta sāgaraḥ //
Su, Utt., 39, 76.1 yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram /
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Su, Utt., 39, 82.2 doṣāṇāṃ sa tu liṅgāni kadācin nātivartate //
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 92.2 gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā //
Su, Utt., 39, 101.1 āmāśayasthe doṣe tu sotkleśe vamanaṃ param /
Su, Utt., 39, 112.2 pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare //
Su, Utt., 39, 113.2 pippalyādikaṣāyaṃ tu kaphaje paripācanam //
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 122.1 śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram /
Su, Utt., 39, 127.2 pittaprāye virekastu kāryaḥ praśithilāśaye //
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 39, 134.2 upavāsair balasthaṃ tu jvare saṃtarpaṇotthite //
Su, Utt., 39, 139.1 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ /
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Su, Utt., 39, 149.1 na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā /
Su, Utt., 39, 155.2 jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ //
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 181.1 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati /
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 39, 203.1 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham /
Su, Utt., 39, 206.2 eṣāṃ kaṣāyaḥ pītastu sannipātajvaraṃ jayet //
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 39, 244.2 etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 39, 288.1 nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ /
Su, Utt., 39, 288.2 utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet //
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 39, 311.2 ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam //
Su, Utt., 39, 318.1 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram /
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 39, 321.2 tena vyākulacittastu mriyamāṇa ivehate //
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 17.1 saṃsṛṣṭamebhir doṣaistu nyastam apsvavasīdati /
Su, Utt., 40, 18.1 etānyeva tu liṅgāni viparītāni yasya tu /
Su, Utt., 40, 18.1 etānyeva tu liṅgāni viparītāni yasya tu /
Su, Utt., 40, 23.1 snehājīrṇanimittastu bahuśūlapravāhikaḥ /
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 84.2 tittiriṃ luñcitaṃ samyak niṣkṛṣṭāntraṃ tu pūrayet //
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 103.1 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 139.2 saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu //
Su, Utt., 40, 139.2 saśoṇitā śoṇitasaṃbhavā tu tāḥ sneharūkṣaprabhavā matāstu //
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 148.1 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet /
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 161.1 samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret /
Su, Utt., 40, 164.1 naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye /
Su, Utt., 40, 165.2 mṛdavo bahudoṣā vā karmadoṣodbhavāstu te //
Su, Utt., 40, 168.1 tasmāt kāryaḥ parīhārastvatīsāre viriktavat /
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 41, 45.1 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya /
Su, Utt., 41, 51.1 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca /
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 42, 21.1 dadyāduttarabastiṃ ca pippalyādighṛtena tu /
Su, Utt., 42, 23.1 jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike /
Su, Utt., 42, 36.1 tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam /
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Su, Utt., 42, 54.1 kaṭutrikasamāyuktā hitāḥ pāne tu gulminām /
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Su, Utt., 42, 57.1 ataścaitāṃstu susvinnān sraṃsanenopapādayet /
Su, Utt., 42, 59.2 vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ //
Su, Utt., 42, 64.1 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu /
Su, Utt., 42, 67.1 śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau /
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 42, 90.2 cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet //
Su, Utt., 42, 104.1 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ /
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 42, 129.1 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu /
Su, Utt., 42, 131.2 kaphapittāvaruddhastu māruto rasamūrchitaḥ //
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Su, Utt., 42, 142.2 sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati //
Su, Utt., 42, 144.2 avipākād bhavecchūlas tvannadoṣasamudbhavaḥ //
Su, Utt., 43, 11.2 dvipañcamūlakvāthena sasnehalavaṇena tu //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 44, 11.2 bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ //
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 22.1 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 46, 11.1 guṇāstīvrataratvena sthitāstu viṣamadyayoḥ /
Su, Utt., 46, 18.2 mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ //
Su, Utt., 47, 6.2 kecil lavaṇavarjyāṃstu rasānatrādiśanti hi //
Su, Utt., 47, 8.2 vidhivat sevyamāne tu madye saṃnihitā guṇāḥ //
Su, Utt., 47, 10.1 madena karaṇānāṃ tu bhāvānyatve kṛte sati /
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 50.1 madyasyāgneyavāyavyau guṇāvambuvahāni tu /
Su, Utt., 47, 54.2 tvacaṃ prāptastu pānoṣmā pittaraktābhimūrchitaḥ /
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 66.2 sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ //
Su, Utt., 47, 72.1 tatropaśamayettejastvabdhātuṃ ca vivardhayet /
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Su, Utt., 48, 12.1 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 48, 28.2 āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ //
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Su, Utt., 51, 10.2 mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ //
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Su, Utt., 51, 34.2 nṛttakauṇḍakabījāni cūrṇitāni tu kevalam //
Su, Utt., 51, 35.1 pañca ślokārdhikāstvete lehā ye samyagīritāḥ /
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 52, 7.1 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ /
Su, Utt., 52, 8.2 prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ //
Su, Utt., 52, 11.1 vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ /
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 54, 10.2 prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ //
Su, Utt., 54, 19.2 dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ //
Su, Utt., 54, 20.1 keśādādyās tvadṛśyāste dvāvādyau parivarjayet /
Su, Utt., 54, 23.1 pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā /
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 54, 29.1 viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṃstu kārayet /
Su, Utt., 54, 35.2 niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat //
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Su, Utt., 55, 6.1 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ /
Su, Utt., 55, 9.2 mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṃ kurute 'lpamalpam //
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 21.1 purīṣaje tu kartavyo vidhirānāhiko bhavet /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Su, Utt., 55, 53.2 gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 12.2 pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca //
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 21.2 tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ //
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 58, 6.2 vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam //
Su, Utt., 58, 9.1 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ /
Su, Utt., 58, 12.2 mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam //
Su, Utt., 58, 20.1 pratyupasthitamūtrastu maithunaṃ yo 'bhinandati /
Su, Utt., 58, 40.1 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam /
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 53.1 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ /
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Su, Utt., 58, 69.2 vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet //
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Su, Utt., 59, 7.2 tāmyamānastu kṛcchreṇa sannipātena mehati //
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Su, Utt., 59, 9.1 vātabastestu tulyāni tasya liṅgāni lakṣayet /
Su, Utt., 59, 9.2 śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ //
Su, Utt., 59, 11.2 śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 3.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Utt., 60, 6.1 asaṃkhyeyā grahagaṇā grahādhipatayastu ye /
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Su, Utt., 60, 28.2 teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Su, Utt., 60, 53.2 eṣa sarvavikārāṃstu mānasānaparājitaḥ //
Su, Utt., 61, 7.2 nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha //
Su, Utt., 61, 16.2 pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha //
Su, Utt., 61, 19.1 āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ /
Su, Utt., 61, 21.1 darśayanti vikārāṃstu viśvarūpānnisargataḥ /
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Su, Utt., 61, 26.2 vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Su, Utt., 62, 15.2 yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet //
Su, Utt., 63, 3.1 doṣāṇāṃ pañcadaśadhā prasaro 'bhihitastu yaḥ /
Su, Utt., 63, 4.2 rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet //
Su, Utt., 63, 5.2 doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet //
Su, Utt., 63, 6.2 pañcānukramate yogānamlaścatura eva tu //
Su, Utt., 63, 9.2 ādau prayujyamānastu madhuro daśa gacchati /
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 13.2 pañcakān pañca madhura ekamamlastu gacchati //
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Su, Utt., 63, 17.3 doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ //
Su, Utt., 64, 22.1 tatastu śītamāsādya vāyustatra prakupyati /
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Su, Utt., 64, 60.1 medasābhiparītāṃstu snigdhānmehāturān api /
Su, Utt., 64, 64.1 yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ /
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 64, 66.1 tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate //
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Su, Utt., 64, 72.2 madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Su, Utt., 64, 80.1 grāsaṃ tu yatpiṇḍavyāmiśram //
Su, Utt., 64, 81.1 grāsāntaraṃ tu yadgrāsāntareṣu //
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 27.3 adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ //
Su, Utt., 65, 41.3 viśeṣastu yathāyogam upadhāryo vipaścitā //
Su, Utt., 65, 43.1 yo hyetā vidhivadvetti dīpībhūtāstu buddhimān /
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /
Su, Utt., 66, 11.1 pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ /
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Su, Utt., 66, 15.1 adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam /
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /
Sāṃkhyakārikā
SāṃKār, 1, 3.2 ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ //
SāṃKār, 1, 5.2 tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu //
SāṃKār, 1, 6.1 sāmānyatas tu dṛṣṭād atīndriyāṇām pratītir anumānāt /
SāṃKār, 1, 30.1 yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā /
SāṃKār, 1, 34.2 vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi //
SāṃKār, 1, 46.2 guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat //
SāṃKār, 1, 63.1 rūpaiḥ saptabhir eva tu badhnātyātmānam ātmanā prakṛtiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.11 dadhyarthī kṣīrasya na tu jalasya /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 3.7 akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ /
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
STKau zu SāṃKār, 3.2, 1.20 ata uktaṃ ṣoḍaśakastu vikāra iti /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 5.2, 1.1 atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam /
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 5.2, 1.14 puruṣastu sukhādyananuṣaṅgī cetanaḥ /
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.42 yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.68 saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 8.2, 1.16 api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti /
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.38 anye tu sato 'sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 14.2, 1.11 avyaktam eva tvadyāpi na sidhyati /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
SūrSiddh, 1, 12.1 nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam /
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
SūrSiddh, 1, 27.2 teṣāṃ tu parivartena pauṣṇānte bhagaṇaḥ smṛtaḥ //
SūrSiddh, 1, 30.2 dasratryaṣṭarasāṅkākṣilocanāni kujasya tu //
SūrSiddh, 1, 35.2 ravimāsonitās te tu śeṣāḥ syur adhimāsakāḥ //
SūrSiddh, 1, 43.1 manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāḥ /
SūrSiddh, 1, 45.1 ṣaṇmanūnāṃ tu saṃpīḍya kālaṃ tatsaṃdhibhiḥ saha /
SūrSiddh, 1, 46.1 yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam /
SūrSiddh, 1, 52.2 saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau //
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
SūrSiddh, 1, 58.1 makarādau śaśāṅkoccaṃ tatpātas tu tulādigaḥ /
SūrSiddh, 1, 59.1 yojanāni śatāny aṣṭau bhūkarṇo dviguṇāni tu /
SūrSiddh, 1, 65.1 ṣaṣṭyā vibhajya labdhais tu yojanaiḥ prāg athāparaiḥ /
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 30.2 yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet //
SūrSiddh, 2, 34.2 yugmānte viṣamānte tu nakhaliptonitās tayoḥ //
SūrSiddh, 2, 40.2 saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam //
SūrSiddh, 2, 46.2 bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
SūrSiddh, 2, 55.2 aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ //
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
SūrSiddh, 2, 67.1 dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam /
SūrSiddh, 2, 67.2 kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ //
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 52.1 kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat //
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
TAkhy, 1, 75.1 tathā tv anuṣṭhite nāsikām ādāyāpakrāntā //
TAkhy, 1, 77.1 kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat //
TAkhy, 1, 84.1 parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 140.1 kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān //
TAkhy, 1, 142.1 sa tu duṣṭātmācintayat //
TAkhy, 1, 171.1 vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt //
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 1, 222.1 tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni //
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
TAkhy, 1, 235.1 sā tv akathayat //
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 397.1 imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 1, 537.1 tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 566.1 sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān //
TAkhy, 1, 567.1 kulīrakas tu taṃ samarthitavān //
TAkhy, 1, 588.1 punar api viṣayā labhyante na tu prāṇāḥ //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 133.1 ahaṃ tu tathaiva samarthitavān //
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 191.2 ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ /
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
TAkhy, 2, 257.1 somilakas tu pratibuddho nādrākṣīddhṛtān iti //
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
TAkhy, 2, 346.1 ahaṃ tv anabhijñaḥ strīkṣīradoṣāt //
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 2.1 itarattu prāsaṅgikam aupodghātikaṃ coktam //
Trikāṇḍaśeṣa
TriKŚ, 2, 2.2 svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ //
TriKŚ, 2, 6.1 uṣaras tūṣavān ūṣo brahmāvartastapovaṭaḥ /
TriKŚ, 2, 8.1 prāgjyotiṣaḥ kāmarūpe tīrabhuktistu nicchaviḥ /
TriKŚ, 2, 10.1 ḍāhalāścedayaścaidyāḥ kārūṣāstu bṛhadgṛhāḥ /
TriKŚ, 2, 10.2 yadavastu daśārhāḥ syuḥ sātvatāḥ kukurāśca te //
TriKŚ, 2, 15.2 mathurā tu madhūpaghnaṃ jitvarī tu tapaḥsthalī //
TriKŚ, 2, 15.2 mathurā tu madhūpaghnaṃ jitvarī tu tapaḥsthalī //
TriKŚ, 2, 16.2 campā tu mālinī puṣpapuraṃ pāṭaliputrakam //
TriKŚ, 2, 18.1 krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ /
TriKŚ, 2, 18.2 dharaṇaḥ piṇḍalaḥ setuḥ panthāstu kṣullamo vahaḥ //
TriKŚ, 2, 19.1 vāṭaḥ pathaśca māthaśca khapuraṃ tūrdhvagaṃ puram /
TriKŚ, 2, 20.1 traṅgātraṅgau nirmuṭaṃ tu paṇyājīvakacaṅgale /
TriKŚ, 2, 23.2 daṇḍo dhanvantaraṃ tasya sahasradvitayena tu //
TriKŚ, 2, 24.1 krośastābhyāṃ tu gavyūtistaddvayaṃ yojanaṃ matam /
TriKŚ, 2, 28.2 kuḍaṅgodghāṭapiṭharā indrakoṣastu mañcakaḥ //
TriKŚ, 2, 29.2 devīgṛhaṃ tu valabhī layanaṃ saugatālayaḥ //
TriKŚ, 2, 34.2 candanādristu malayaḥ kauñcaḥ krauñcaśca mālyavān //
TriKŚ, 2, 37.1 gairikaṃ tu vanālaktaṃ raktadhāturgaverukam /
TriKŚ, 2, 42.1 smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ /
TriKŚ, 2, 45.1 yakṣodumbarakaṃ tvasya phale'tha gṛhanāśanaḥ /
TriKŚ, 2, 46.2 varuṇas tv aśmarīghno 'thādhvagabhogyo madhudrumaḥ //
TriKŚ, 2, 47.2 pikabandhustu cūtaḥ syāt strīpriyaḥ ṣaṭpadātithiḥ //
TriKŚ, 2, 48.2 śobhāñjanastu strīcittahārī vidradhināśanaḥ //
TriKŚ, 2, 51.1 syāddharmaṇaḥ picchilatvagdhavastu madhuratvacaḥ /
TriKŚ, 2, 52.1 arśohitastu rakṣoghno bhallātakyatha śālmalī /
TriKŚ, 2, 55.1 campakālustu murajaphalaḥ syātpanasaśca saḥ /
TriKŚ, 2, 56.1 nimbo 'rkapādapaḥ puṇyagandhastu kusumādhirāṭ /
TriKŚ, 2, 57.2 aśokaḥ piṇḍapuṣpastu dāḍimaḥ phalaśāḍavaḥ //
TriKŚ, 2, 59.2 niśipuṣpā tu śephālī kuṭajaḥ pāṇḍuradrumaḥ //
TriKŚ, 2, 61.1 paṭolaṃ syādrājaphalaṃ tasya mūle tu ramyakam /
TriKŚ, 2, 61.2 sūtrapuṣpastu karpāse jīrṇaparṇaṃ kadambakam //
TriKŚ, 2, 62.1 prahasantī tu yūthī syād damanaḥ puṣpacāmaraḥ /
TriKŚ, 2, 63.1 kunde syād voraṭaḥ puṃsi graiṣmī tu navamālikā /
TriKŚ, 2, 63.2 raktapiṇḍas tv oṇḍrapuṣpaṃ syādamlānaḥ kuraṇṭakaḥ //
TriKŚ, 2, 67.1 kuṣṭhaṃ gadāhvayaṃ mūlaṃ tvasya puṣkaramūlakam /
TriKŚ, 2, 68.1 analiḥ kunalī putraṃjīvastu ślīpadāpahaḥ /
TriKŚ, 2, 74.1 kūṣmāṇḍastu ghṛṇāvāsas timiṣo grāmyakarkaṭī /
TriKŚ, 2, 75.2 latāpanasamāṭāmrau seṭur ūrdhvāsitastu yaḥ //
TriKŚ, 2, 76.2 mṛtyubījastu vaṃśaḥ syātketakaḥ krakacacchadaḥ //
TriKŚ, 2, 80.1 rāmapūgastu kāmīno munipūgaḥ sarevaṭaḥ /
TriKŚ, 2, 80.2 pūgaroṭastu hintālaḥ klībaṃ tiriṭi tatphalam //
TriKŚ, 2, 81.1 ghanāmayaḥ syāt kharjūro dvau tu kācimabhañjarū /
TriKŚ, 2, 81.2 tarau devakulodbhūte dūrvā tu haritālikā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 2.0 anityeṣveva tu bhavanti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 3.0 pūrvasūtre 'nekārthānusmṛteḥ saṃśayaḥ anena tvekārthe viśeṣānusmaraṇāt //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 3.0 anye tu saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 2.0 evaṃ tattvādīnāṃ svairindriyaiḥ dravye tu bhāvasya samavāyāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 3.0 api tu pārthivāneva rūpādīnupalabhāmahe //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 3.0 pārthivaṃ tu yonijamayonijaṃ ca //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 2, 9, 1.0 apāṃ saṅghātaḥ kāṭhinyaṃ divyena tejasā saṃyogāt divyabhaumābhyāṃ tu vilayanam //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.2 hīnād ādeyam ādau tu tadabhāve samādapi /
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.3 asambhave tvādadīta viśiṣṭādapi dhārmikāt //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 2.0 viśeṣaṇaviśeṣyabhāve tu //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 4.0 viśeṣaṇanyāyābhāve tu //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
VaiSūVṛ zu VaiśSū, 9, 6, 2.0 prāgabhāve tu //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 5, 2.0 anyatra tvaupacārikaṃ kāryābhāvāt //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 2.0 kāraṇabuddhistu //
VaiSūVṛ zu VaiśSū, 10, 16.1, 2.0 guṇakarmārambhe tu //
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
VarPur, 27, 19.2 indrādyā lokapālāstu skandaḥ senāpatis tathā /
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
VarPur, 27, 31.2 śarīrād devatānāṃ tu tadidaṃ kīrtitaṃ mayā //
VarPur, 27, 33.2 lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca //
VarPur, 27, 35.2 jagrāha mūrtiṃ tu yathā tathā te kīrtitaṃ mayā //
VarPur, 27, 39.3 tasya tāḥ parituṣṭāstu kṣemārogyaṃ dadanti ca //
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 5.0 saṃhatāstu parasparaṃ saṃyujyanta iti kāśmīravaibhāṣikāsta idaṃ praṣṭavyāḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
ViṃVṛtti zu ViṃKār, 1, 18.2, 1.0 idamatra kāraṇaṃ na tvarthasadbhāvaḥ //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Viṣṇupurāṇa
ViPur, 1, 2, 17.1 pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ /
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 2, 26.2 avyucchinnās tatas tvete sargasthityantasaṃyamāḥ //
ViPur, 1, 2, 37.1 bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ /
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 44.1 tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā /
ViPur, 1, 2, 45.2 bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
ViPur, 1, 2, 54.1 tat krameṇa vivṛddhaṃ tu jalabudbudavat samam /
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 3, 16.1 brahmaṇo divase brahman manavas tu caturdaśa /
ViPur, 1, 3, 19.2 dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu //
ViPur, 1, 3, 20.1 triṃśatkoṭyas tu sampūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
ViPur, 1, 3, 24.1 ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 1, 4, 25.2 evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 12.2 ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata //
ViPur, 1, 5, 14.1 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ /
ViPur, 1, 5, 14.1 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ /
ViPur, 1, 5, 15.2 asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
ViPur, 1, 5, 16.2 prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ //
ViPur, 1, 5, 17.1 yasmād arvāg vyavartanta tato 'rvāksrotasas tu te /
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 1, 5, 19.2 prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 5, 20.2 vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ //
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 1, 5, 22.1 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate /
ViPur, 1, 5, 22.2 tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
ViPur, 1, 5, 23.1 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
ViPur, 1, 5, 24.2 pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
ViPur, 1, 5, 28.2 karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ /
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 32.1 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum /
ViPur, 1, 5, 32.2 sā tu tyaktā tatas tena maitreyābhūd vibhāvarī //
ViPur, 1, 5, 39.1 jyotsnāgame tu balino manuṣyāḥ pitaras tathā /
ViPur, 1, 5, 40.2 brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
ViPur, 1, 5, 40.2 brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 5, 43.2 ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
ViPur, 1, 5, 52.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
ViPur, 1, 6, 1.2 arvāksrotas tu kathito bhavatā yastu mānuṣaḥ /
ViPur, 1, 6, 1.2 arvāksrotas tu kathito bhavatā yastu mānuṣaḥ /
ViPur, 1, 6, 9.1 niṣpādyante narais tais tu svakarmābhirataiḥ sadā /
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 6, 24.2 priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ //
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 1, 6, 26.1 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa /
ViPur, 1, 6, 29.1 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate /
ViPur, 1, 6, 32.1 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 7, 18.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
ViPur, 1, 7, 19.2 sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu //
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 1, 8, 28.2 kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
ViPur, 1, 9, 65.2 evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk /
ViPur, 1, 9, 74.2 evaṃ saṃstūyamānas tu praṇatair amarair hariḥ /
ViPur, 1, 9, 76.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
ViPur, 1, 10, 16.1 teṣāṃ tu saṃtatāv anye catvāriṃśacca pañca ca /
ViPur, 1, 11, 1.2 priyavratottānapādau manoḥ svāyambhuvasya tu /
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 31.2 rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ //
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 1, 13, 55.2 stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
ViPur, 1, 13, 58.1 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau /
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 1, 13, 71.2 tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham //
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 1, 13, 85.1 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ /
ViPur, 1, 13, 87.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum /
ViPur, 1, 13, 89.2 tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī //
ViPur, 1, 14, 5.1 samudratanayāyāṃ tu kṛtadāro mahīpatiḥ /
ViPur, 1, 15, 24.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
ViPur, 1, 15, 46.1 sā tu nirbhartsitā tena viniṣkramya tadāśramāt /
ViPur, 1, 15, 73.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 94.2 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam /
ViPur, 1, 15, 96.1 vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ /
ViPur, 1, 15, 105.3 dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu //
ViPur, 1, 15, 106.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
ViPur, 1, 15, 106.2 marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ //
ViPur, 1, 15, 107.1 bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 1, 15, 114.2 avijñātagatiś caiva dvau putrāv anilasya tu //
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 1, 15, 116.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ //
ViPur, 1, 15, 117.1 pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam /
ViPur, 1, 15, 118.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
ViPur, 1, 15, 118.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha //
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 16, 2.1 yat tv etad bhagavān āha prahlādaṃ daityasattamam /
ViPur, 1, 16, 5.2 śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 17, 53.2 evam abhyarthitas tais tu daityarājaḥ purohitaiḥ /
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 19, 50.2 etacchrutvā tu kopena samutthāya varāsanāt /
ViPur, 1, 20, 36.1 yastvetaccaritaṃ tasya prahlādasya mahātmanaḥ /
ViPur, 1, 21, 1.3 virocanastu prāhlādirbalirjajñe virocanāt //
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 1, 21, 7.1 svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī /
ViPur, 1, 21, 8.2 ubhe te tu mahābhāge mārīces tu parigrahaḥ //
ViPur, 1, 21, 8.2 ubhe te tu mahābhāge mārīces tu parigrahaḥ //
ViPur, 1, 21, 10.1 tato 'pare mahāvīryā dāruṇās tvatinirghṛṇāḥ /
ViPur, 1, 21, 14.1 prahlādasya tu daityasya nivātakavacāḥ kule /
ViPur, 1, 21, 17.1 śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata /
ViPur, 1, 21, 18.1 vinatāyāstu dvau putrau vikhyātau garuḍāruṇau /
ViPur, 1, 21, 19.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
ViPur, 1, 21, 20.1 kādraveyās tu balinaḥ sahasram amitaujasaḥ /
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
ViPur, 1, 21, 25.1 khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā /
ViPur, 1, 21, 25.2 ariṣṭā tu mahāsattvān gandharvān samajījanat //
ViPur, 1, 21, 28.2 pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān //
ViPur, 1, 22, 4.1 prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api /
ViPur, 1, 22, 6.2 uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api //
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 1, 22, 46.1 ubhayostvavibhāgena sādhyasādhanayor hi yat /
ViPur, 1, 22, 70.1 pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ /
ViPur, 1, 22, 72.2 vidyāmayaṃ tu tajjñānam avidyācarmasaṃsthitam //
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 1, 9.1 medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ /
ViPur, 2, 1, 10.1 nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune /
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 1, 16.2 ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca /
ViPur, 2, 1, 17.1 jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya /
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 1, 19.1 ilāvṛtāya pradadau merur yatra tu madhyame /
ViPur, 2, 1, 22.1 gandhamādanavarṣaṃ tu ketumālāya dattavān /
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 1, 33.1 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ /
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
ViPur, 2, 1, 42.2 vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
ViPur, 2, 2, 6.1 ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 2, 2, 44.1 meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
ViPur, 2, 2, 48.2 varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk //
ViPur, 2, 3, 7.1 nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ /
ViPur, 2, 3, 7.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
ViPur, 2, 3, 8.1 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt /
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 3, 27.1 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā /
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 12.3 tāḥ pibanti sadā hṛṣṭā nadīrjanapadās tu te //
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 27.1 kaṅkastu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamastathā /
ViPur, 2, 4, 29.3 saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 34.2 śālmalasya tu vistārāddviguṇena samantataḥ //
ViPur, 2, 4, 40.2 tatra te tu kuśadvīpe brahmarūpaṃ janārdanam /
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 42.2 nadyaśca sapta tāsāṃ tu śṛṇu nāmānyanukramāt //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 4, 57.1 krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu /
ViPur, 2, 4, 66.1 anyāstvayutaśas tatra kṣudranadyo mahāmune /
ViPur, 2, 4, 69.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyāstu te /
ViPur, 2, 4, 69.3 vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ //
ViPur, 2, 4, 69.3 vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ //
ViPur, 2, 4, 70.1 śākadvīpe tu tairviṣṇuḥ sūryarūpadharo mune /
ViPur, 2, 4, 71.1 śākadvīpastu maitreya kṣīrodena samantataḥ /
ViPur, 2, 4, 72.2 dvīpena śākadvīpāttu dviguṇena samantataḥ //
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 2, 4, 84.1 varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ /
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 5, 1.3 saptatistu sahasrāṇi dvijocchrāyo 'pi kathyate //
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 6, 18.1 asatpratigrahītā tu narake yātyadhomukhe /
ViPur, 2, 6, 25.1 dhanayauvanamattās tu maryādābhedino hi ye /
ViPur, 2, 6, 40.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
ViPur, 2, 7, 5.1 bhūmeryojanalakṣe tu sauraṃ maitreya maṇḍalam /
ViPur, 2, 7, 6.1 pūrṇe śatasahasre tu yojanānāṃ niśākarāt /
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 2, 7, 8.2 lakṣadvaye tu bhaumasya sthito devapurohitaḥ //
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
ViPur, 2, 7, 12.2 ekayojanakoṭī tu maharloko 'bhidhīyate //
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 7, 17.2 bhuvarlokastu so 'pyukto dvitīyo munisattama //
ViPur, 2, 7, 18.1 dhruvasūryāntaraṃ yattu niyutāni caturdaśa /
ViPur, 2, 7, 27.1 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
ViPur, 2, 8, 3.2 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam //
ViPur, 2, 8, 5.2 pañcānyāni tu sārdhāni syandanasya mahāmate //
ViPur, 2, 8, 6.3 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
ViPur, 2, 8, 13.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 26.2 triṃśadbhāgaṃ tu medinyāstadā mauhūrtikī gatiḥ //
ViPur, 2, 8, 33.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
ViPur, 2, 8, 34.2 trayodaśārdham ṛkṣāṇām ahnā tu carate dvija /
ViPur, 2, 8, 36.1 tasmāddīrgheṇa kālena bhūmim alpāṃ tu gacchati /
ViPur, 2, 8, 40.1 kulālacakranābhistu yathā tatraiva vartate /
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 8, 49.1 saṃdhyākāle tu samprāpte raudre paramadāruṇe /
ViPur, 2, 8, 54.2 taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ //
ViPur, 2, 8, 60.1 hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 62.1 tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 2, 8, 67.1 śaradvasantayormadhye viṣuvaṃ tu vibhāvyate /
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 69.1 triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yanmayā /
ViPur, 2, 8, 72.1 saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
ViPur, 2, 8, 72.2 idvatsaras tṛtīyastu caturthaścānuvatsaraḥ /
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 8, 79.2 dattadānastu viṣuve kṛtakṛtyo 'bhijāyate //
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 8, 82.2 lokapālāstu catvārastatra tiṣṭhanti suvratāḥ //
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 90.2 uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ //
ViPur, 2, 8, 97.1 yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ /
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 2, 8, 98.1 ūrdhvottaram ṛṣibhyastu dhruvo yatra vyavasthitaḥ /
ViPur, 2, 8, 122.2 samudbhūtā paraṃ tattu tṛtīyaṃ bhagavatpadam //
ViPur, 2, 9, 1.3 divi rūpaṃ hareryattu tasya pucche sthito dhruvaḥ //
ViPur, 2, 9, 5.1 uttānapādaputrastu tamārādhya jagatpatim /
ViPur, 2, 9, 11.1 saritsamudrabhaumāstu tathāpaḥ prāṇisaṃbhavāḥ /
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 2, 10, 13.1 aṃśukāśyapatārkṣyāstu mahāpadmastathorvaśī /
ViPur, 2, 10, 19.1 māseṣveteṣu maitreya vasantyete tu saptakāḥ /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 8.1 kalādvayāvaśiṣṭastu praviṣṭaḥ sūryamaṇḍalam /
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā /
ViPur, 2, 12, 15.2 āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu //
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 2, 12, 21.2 sakṛdyuktāstu maitreya vahantyavirataṃ sadā //
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 2, 12, 29.1 śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 12.1 jagāma so 'bhiṣekārtham ekadā tu mahānadīm /
ViPur, 2, 13, 53.2 kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ //
ViPur, 2, 13, 61.2 mithyaitadatra tu bhavāñśṛṇotu vacanaṃ mama //
ViPur, 2, 13, 71.2 voḍhavyastu tadā bhāraḥ katamo nṛpate mayā //
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 94.2 śarīrākṛtibhedāstu bhūpaite karmayonayaḥ //
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 22.1 yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
ViPur, 2, 14, 23.2 niṣpādyate kriyā yā tu sā bhavitrī vināśinī //
ViPur, 2, 14, 24.2 tattu nāśi na saṃdeho nāśidravyopapāditam //
ViPur, 2, 14, 28.2 paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama //
ViPur, 2, 15, 8.1 divye varṣasahasre tu samatīte 'sya tatpuram /
ViPur, 2, 16, 1.2 ṛbhurvarṣasahasre tu samatīte nareśvara /
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 42.1 manvantare tu samprāpte tathā vaivasvate dvija /
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 2, 9.1 bhramamāropya sūryaṃ tu tasya tejoviśātanam /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 16.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
ViPur, 3, 2, 19.2 sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ //
ViPur, 3, 2, 28.2 brahmasāvarṇiputrāstu rakṣiṣyanti vasuṃdharām //
ViPur, 3, 2, 30.2 gaṇāstvete tadā mukhyā devānāṃ ca bhaviṣyatām /
ViPur, 3, 2, 33.1 rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ViPur, 3, 2, 35.2 tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ //
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
ViPur, 3, 2, 50.1 caturdaśabhiretaistu gatairmanvantarairdvija /
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 3, 7.2 vedavyāsābhidhānā tu sā mūrtirmadhuvidviṣaḥ //
ViPur, 3, 3, 14.1 ekādaśe tu trivṛṣā bhāradvājastataḥ param /
ViPur, 3, 3, 15.1 trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ /
ViPur, 3, 3, 16.1 tato vyāso bharadvājo bharadvājāttu gautamaḥ /
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 4, 3.1 yathā tu tena vai vyastā vedavyāsena dhīmatā /
ViPur, 3, 4, 12.1 ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ /
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 4, 17.2 baudhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ //
ViPur, 3, 4, 18.2 pratiśākhāstu śākhāyāstasyāste jagṛhurmune //
ViPur, 3, 4, 19.1 indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ /
ViPur, 3, 4, 21.1 vedamitrastu śākalyaḥ saṃhitāṃ tāmadhītavān /
ViPur, 3, 4, 22.1 tasya śiṣyāstu ye pañca teṣāṃ nāmāni me śṛṇu /
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 5, 4.2 tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
ViPur, 3, 5, 5.2 vaiśampāyana ekastu taṃ vyatikrāntavāṃstadā //
ViPur, 3, 5, 13.2 jagṛhustittirībhūtvā taittirīyāstu te tataḥ //
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 5, 14.2 carakādhvaryavaste tu caraṇānmunisattama //
ViPur, 3, 5, 30.1 śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
ViPur, 3, 6, 9.2 kṛtvā tu devadarśāya tathā pathyāya dattavān //
ViPur, 3, 6, 10.1 devadarśasya śiṣyāstu maudgo brahmabalistathā /
ViPur, 3, 6, 12.1 śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
ViPur, 3, 6, 12.1 śaunakastu dvidhā kṛtvā dadāvekāṃ tu babhrave /
ViPur, 3, 6, 14.2 śreṣṭhāstvatharvaṇām ete saṃhitānāṃ vikalpakāḥ //
ViPur, 3, 6, 28.2 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ //
ViPur, 3, 6, 32.1 prājāpatyā śrutirnityā tadvikalpāstvime dvija //
ViPur, 3, 7, 1.3 śrotumicchāmyahaṃ tvekaṃ tad bhavānprabravītu me //
ViPur, 3, 7, 12.1 ekadā tu mayā pṛṣṭam yadetadbhavatoditam /
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 9, 8.1 vidhināvāptadārastu dhanaṃ prāpya svakarmaṇā /
ViPur, 3, 9, 13.1 aniketā hyanāhārā yatrasāyaṃgṛhāstu ye /
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 9, 23.1 yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
ViPur, 3, 9, 30.2 tāṃstu doṣānparityajya parivrāṅnirmamo bhavet //
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 10, 11.2 sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram //
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 3, 11, 3.2 teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate //
ViPur, 3, 11, 20.1 niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ /
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 3, 11, 80.2 dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī //
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 11, 90.1 svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 3, 11, 101.2 anyatrāturabhāvāttu prāyaścittīyate naraḥ //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 3, 12, 36.1 akālagarjitādau tu parvasvāśaucakādiṣu /
ViPur, 3, 13, 4.2 prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu //
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 13, 16.2 bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām //
ViPur, 3, 13, 19.2 ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye //
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
ViPur, 3, 15, 48.2 visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
ViPur, 3, 15, 50.1 tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ /
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 3, 16, 1.2 haviṣyamatsyamāṃsaistu śaśasya śakunasya ca /
ViPur, 3, 16, 2.2 prayānti tṛptiṃ māṃsaistu nityaṃ vārdhrīṇasāmiṣaiḥ //
ViPur, 3, 16, 5.2 vanyauṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha //
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 17, 35.2 stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram /
ViPur, 3, 18, 9.2 vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 48.2 yānti te nagnasaṃjñāṃ tu hīnakarmasvavasthitāḥ //
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 1, 16.1 sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 4, 6.1 kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan //
ViPur, 4, 4, 8.1 sa tv asamañjaso bālo bālyād evāsadvṛtto 'bhūt //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 6, 1.2 somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 39.1 rājā tu prāgalbhyāt tām āha //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
ViPur, 4, 8, 8.1 dhanvantaris tu dīrghatapasaḥ putro 'bhavat //
ViPur, 4, 8, 21.1 rajes tu saṃtatiḥ śrūyatām //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 9, 24.1 rambhas tv anapatyo 'bhavat //
ViPur, 4, 10, 2.1 yatis tu rājyaṃ naicchat //
ViPur, 4, 10, 3.1 yayātis tu bhūbhṛd abhavat //
ViPur, 4, 12, 1.2 kroṣṭos tu yaduputrasyātmajo dhvajinīvān //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 12, 13.2 teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 4, 13, 13.1 tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 14, 39.1 śrutadevāṃ tu vṛddhadharmā nāma kārūṣa upayeme //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 17, 1.2 druhyos tu tanayo babhruḥ //
ViPur, 4, 18, 27.1 satyakarmaṇas tvatirathaḥ //
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 19, 48.1 dvijamīḍhasya tu yavīnarasaṃjñaḥ putraḥ //
ViPur, 4, 20, 2.1 jahnos tu suratho nāmātmajo babhūva //
ViPur, 4, 20, 11.1 śaṃtanus tu mahīpālo 'bhūt //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 60.1 naiṣadhās tu ta eva //
ViPur, 4, 24, 61.1 magadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 104.2 etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram //
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
ViPur, 4, 24, 105.2 tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi /
ViPur, 4, 24, 106.1 te tu pārīkṣite kāle maghāsv āsan dvijottama /
ViPur, 4, 24, 116.2 punaruktabahutvāt tu na mayā parikīrtitā //
ViPur, 4, 24, 120.1 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale /
ViPur, 4, 24, 121.1 eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā /
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 1, 37.1 ṛgvedastvaṃ yajurvedaḥ sāmavedastvatharva ca /
ViPur, 5, 1, 60.2 evaṃ saṃstūyamānastu bhagavānparameśvaraḥ /
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 4, 3.2 madvīryatāpitairvīrā na tvetāngaṇayāmyaham //
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 7, 12.2 atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān //
ViPur, 5, 7, 25.1 gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ /
ViPur, 5, 7, 62.2 kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tvaham //
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 8, 3.1 tattu tālavanaṃ pakvaphalasaṃpatsamanvitam /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 9, 15.1 te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai /
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
ViPur, 5, 9, 18.1 saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 11, 10.1 gāvastu tena patatā varṣavātena veginā /
ViPur, 5, 11, 25.2 svasthāne vismitamukhairdṛṣṭastaistu vrajaukasaiḥ //
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 12, 24.1 arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān /
ViPur, 5, 13, 1.2 gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ViPur, 5, 13, 9.2 kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān /
ViPur, 5, 13, 14.1 kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām /
ViPur, 5, 13, 51.2 jagau gopījanastvekaṃ kṛṣṇanāma punaḥ punaḥ //
ViPur, 5, 14, 1.2 pradoṣārdhe kadācittu rāsāsakte janārdane /
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 16, 8.2 vivṛtāsyastu so 'pyenaṃ daiteyāśva upādravat //
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 16, 28.1 nārade tu gate kṛṣṇaḥ saha gopairavismitaḥ /
ViPur, 5, 18, 47.1 tato vijñātasadbhāvaḥ sa tu dānapatistadā /
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 20, 14.1 āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭaistu rakṣibhiḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 20, 49.2 daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ //
ViPur, 5, 20, 50.1 niyuddhaprāśnikānāṃ tu mahāneṣa vyatikramaḥ /
ViPur, 5, 20, 54.1 saṃnipātāvadhūtaistu cāṇūreṇa samaṃ hariḥ /
ViPur, 5, 20, 73.1 evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
ViPur, 5, 21, 1.3 devakīvasudevau tu dṛṣṭvā māyāṃ punarhariḥ /
ViPur, 5, 21, 25.1 gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ /
ViPur, 5, 22, 13.2 tattu saṃnidhimāhātmyaṃ viṣṇoraṃśasya cakriṇaḥ //
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 27, 14.1 prasajantīṃ tu tāmāha sa kārṣṇiḥ kamalekṣaṇām /
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
ViPur, 5, 27, 18.1 hatvā sainyamaśeṣaṃ tu tasya daityasya mādhaviḥ /
ViPur, 5, 27, 27.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
ViPur, 5, 29, 18.1 murostu tanayānsapta sahasrāṃstāṃstato hariḥ /
ViPur, 5, 29, 22.1 hate tu narake bhūmirgṛhītvāditikuṇḍale /
ViPur, 5, 30, 28.2 adityā tu kṛtānujño devarājo janārdanam /
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 5, 32, 3.2 saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ //
ViPur, 5, 32, 19.1 viditārthāṃ tu tāmāha punarūṣā yathoditam /
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 33, 7.1 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā /
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 25.1 jṛmbhābhibhūtastu haro rathopastha upāviśat /
ViPur, 5, 33, 38.1 krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
ViPur, 5, 33, 39.1 chinne bāhuvane tattu karasthaṃ madhusūdanaḥ /
ViPur, 5, 34, 4.1 pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 34, 42.1 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 5, 37, 39.0 jaghnuḥ parasparaṃ te tu śastrairdaivabalātkṛtāḥ /
ViPur, 5, 37, 40.1 erakā tu gṛhītā tairvajrabhūteva lakṣyate /
ViPur, 5, 37, 55.1 tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ /
ViPur, 5, 38, 2.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ /
ViPur, 5, 38, 4.1 ugrasenastu tacchrutvā tathaivānakadundubhiḥ /
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 78.1 itarāstvabruvan vipra prasanno bhagavānyadi /
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
ViPur, 6, 1, 4.1 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām /
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
ViPur, 6, 1, 5.2 divyair varṣasahasrais tu tad dvādaśabhir ucyate //
ViPur, 6, 1, 34.2 hāriṇo janavittānāṃ samprāpte tu kalau yuge //
ViPur, 6, 2, 20.2 patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
ViPur, 6, 3, 3.2 parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ /
ViPur, 6, 3, 5.1 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija /
ViPur, 6, 3, 7.1 nāḍikā tu pramāṇena kalā daśa ca pañca ca //
ViPur, 6, 3, 8.1 unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa /
ViPur, 6, 3, 8.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
ViPur, 6, 3, 9.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā //
ViPur, 6, 3, 10.1 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi /
ViPur, 6, 3, 11.1 tais tu dvādaśasāhasraiś caturyugam udāhṛtam /
ViPur, 6, 3, 11.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam //
ViPur, 6, 3, 22.1 dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
ViPur, 6, 4, 9.1 padmayoner dinaṃ yat tu caturyugasahasravat /
ViPur, 6, 4, 15.2 āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 18.2 agnyavasthe tu salile tejasā sarvato vṛte //
ViPur, 6, 4, 23.1 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
ViPur, 6, 4, 24.2 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 4, 30.2 pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam //
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
ViPur, 6, 5, 65.2 parayā tv akṣaraprāptir ṛgvedādimayāparā //
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 33.2 viniṣpannasamādhis tu parabrahmopalabdhimān //
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
ViPur, 6, 7, 75.2 kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā //
ViPur, 6, 7, 77.1 anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ /
ViPur, 6, 7, 77.2 aśuddhās te samastās tu devādyāḥ karmayonayaḥ //
ViPur, 6, 7, 96.2 saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
ViPur, 6, 7, 99.2 paramārthas tvasaṃlāpyo gocare vacasāṃ na saḥ //
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 49.2 mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
ViPur, 6, 8, 53.2 śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ //
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
Viṣṇusmṛti
ViSmṛ, 1, 62.2 evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata //
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 85.1 sarvatas tv ātmānaṃ gopāyet //
ViSmṛ, 4, 14.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tveṣa cottamaḥ //
ViSmṛ, 5, 29.1 parasya patanīyākṣepe kṛte tūttamasāhasam //
ViSmṛ, 5, 34.1 mātṛyukte tūttamam //
ViSmṛ, 5, 39.1 śuktavākyābhidhāne tv evam eva //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 55.1 phalopagamadrumacchedī tūttamasāhasam //
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
ViSmṛ, 5, 142.1 aśvas tūṣṭro gardabho vā //
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 6, 41.2 ādyau tu vitathe dāpyāvitarasya sutā api //
ViSmṛ, 6, 42.2 arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā //
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 8, 23.1 sarvamahāpātakais tu śūdram //
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
ViSmṛ, 10, 12.1 tatas tvāropayecchikye bhūya evātha taṃ naram /
ViSmṛ, 10, 13.1 śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram /
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho vā na vibhāvyate /
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 9.1 bhūyas tvasaṃskṛtāpi parapūrvā //
ViSmṛ, 15, 24.1 apaviddhas tvekādaśaḥ //
ViSmṛ, 15, 32.1 patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ //
ViSmṛ, 15, 35.1 na tu patitasya //
ViSmṛ, 15, 36.1 patanīye karmaṇi kṛte tvanantarotpannāḥ //
ViSmṛ, 16, 17.1 saṃkare jātayas tvetāḥ pitṛmātṛpradarśitāḥ /
ViSmṛ, 17, 2.1 paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam //
ViSmṛ, 17, 17.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
ViSmṛ, 17, 17.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
ViSmṛ, 17, 23.1 anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā /
ViSmṛ, 18, 5.1 śūdrāputras tvekam //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 17.1 caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 20.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 23.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 32.1 dvijātīnāṃ śūdras tvekaḥ putro 'rdhaharaḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 19, 24.2 vākyais tu yair bhūmi tavābhidhāsye vākyānyahaṃ tāni mano'bhirāme //
ViSmṛ, 20, 32.1 bāndhavānām aśauce tu sthitiṃ preto na vindati /
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 22.2 yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram //
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 29.1 dantajāte tvakṛtacūḍe tvahorātreṇa //
ViSmṛ, 22, 29.1 dantajāte tvakṛtacūḍe tvahorātreṇa //
ViSmṛ, 22, 30.1 kṛtacūḍe tv asaṃskṛte trirātreṇa //
ViSmṛ, 22, 40.1 vyatīte 'śauce saṃvatsarāntas tvekarātreṇa //
ViSmṛ, 22, 79.1 vaktropahatas tūpoṣya snātvā pañcagavyena //
ViSmṛ, 22, 85.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ViSmṛ, 22, 86.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ViSmṛ, 24, 10.1 mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt //
ViSmṛ, 24, 40.2 ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā //
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 26, 4.1 na tveva dvijaḥ śūdrayā //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 26, 7.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 28, 19.2 āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 32, 13.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ViSmṛ, 32, 14.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ViSmṛ, 32, 17.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ViSmṛ, 32, 18.1 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /
ViSmṛ, 34, 2.1 atipātakinas tvete praviśeyur hutāśanam /
ViSmṛ, 35, 5.1 yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva //
ViSmṛ, 35, 6.1 aśvamedhena śudhyeyur mahāpātakinas tvime /
ViSmṛ, 36, 8.1 anupātakinas tvete mahāpātakino yathā /
ViSmṛ, 37, 35.1 upapātakinas tvete kuryuś cāndrāyaṇaṃ narāḥ /
ViSmṛ, 39, 2.2 kṛcchrātikṛcchram athavā prāyaścittaṃ tu kārayet //
ViSmṛ, 45, 11.1 annāpahārakas tvāmayāvī //
ViSmṛ, 45, 19.1 goghnas tvandhaḥ //
ViSmṛ, 49, 9.2 paurṇamāsī tu mahatī proktā saṃvatsare tu sā //
ViSmṛ, 49, 9.2 paurṇamāsī tu mahatī proktā saṃvatsare tu sā //
ViSmṛ, 50, 46.1 asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /
ViSmṛ, 50, 46.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ViSmṛ, 50, 48.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam /
ViSmṛ, 51, 53.1 brāhmaṇocchiṣṭāśane tvekāham //
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 54, 27.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ViSmṛ, 54, 34.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
ViSmṛ, 55, 8.2 dahyante sarvapāpāni prāṇāyāmair dvijasya tu //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
ViSmṛ, 55, 17.2 sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate //
ViSmṛ, 55, 18.2 akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ //
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ViSmṛ, 57, 13.2 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan /
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 60, 26.2 triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam //
ViSmṛ, 60, 26.2 triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 63, 50.2 panthā deyā nṛpas tveṣāṃ mānyaḥ snātaśca bhūpateḥ //
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
ViSmṛ, 66, 8.1 kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt //
ViSmṛ, 67, 33.2 tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati //
ViSmṛ, 67, 36.1 yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ /
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 67, 41.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 67, 45.1 sāyaṃ prātas tv atithaye pradadyād āsanodake /
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
ViSmṛ, 80, 14.2 viṣāṇavarjyā ye khaḍgā ā sūryaṃ tāṃs tu bhuṅkṣmahe //
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 87, 8.1 yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam /
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 93, 5.1 purohitas tv ātmana eva pātram //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 1.1, 8.1 sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ //
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 11.1, 8.1 jāgratsamaye tv abhāvitasmartavyeti //
YSBhā zu YS, 1, 12.1, 1.2 yā tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā /
YSBhā zu YS, 1, 24.1, 1.9 sa tu sadaiva muktaḥ sadaiveśvara iti /
YSBhā zu YS, 1, 27.1, 1.4 saṃketas tv īśvarasya sthitam evārtham abhinayati /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 10.1, 2.1 sthitānāṃ tu bījabhāvopagatānām //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 19.1, 23.1 teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāsyante //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 23.1, 25.1 yas tu pratyakcetanasya svabuddhisaṃyogaḥ //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 26.1, 2.1 sā tv anivṛttamithyājñānā plavate //
YSBhā zu YS, 2, 27.1, 9.1 cittavimuktis tu trayī //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 2, 51.1, 5.1 tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 42.1, 3.1 laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 4, 3.1, 3.1 kathaṃ tarhi varaṇabhedas tu tataḥ kṣetrikavat //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 6.1, 5.1 itareṣāṃ tu vidyate karmāśayaḥ //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 11.1, 5.1 manas tu sādhikāram āśrayo vāsanānām //
YSBhā zu YS, 4, 13.1, 1.4 yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 17.1, 2.1 yasya tu tad eva cittaṃ viṣayas tasya //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
Yājñavalkyasmṛti
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
YāSmṛ, 1, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ //
YāSmṛ, 1, 20.2 adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ //
YāSmṛ, 1, 21.1 hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ /
YāSmṛ, 1, 24.1 prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu /
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
YāSmṛ, 1, 62.2 vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ //
YāSmṛ, 1, 64.2 gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
YāSmṛ, 1, 66.2 aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam //
YāSmṛ, 1, 66.2 aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam //
YāSmṛ, 1, 69.1 ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet /
YāSmṛ, 1, 74.1 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 85.1 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake /
YāSmṛ, 1, 92.1 vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau /
YāSmṛ, 1, 92.2 vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ //
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 1, 95.1 māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate /
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
YāSmṛ, 1, 110.1 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
YāSmṛ, 1, 142.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu //
YāSmṛ, 1, 147.2 kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 202.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
YāSmṛ, 1, 226.1 aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān /
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 237.1 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
YāSmṛ, 1, 240.2 ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā //
YāSmṛ, 1, 244.1 dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet /
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
YāSmṛ, 1, 249.2 brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //
YāSmṛ, 1, 256.1 mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram /
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 1, 258.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 284.1 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 338.2 tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān //
YāSmṛ, 1, 347.2 samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ //
YāSmṛ, 1, 358.2 samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
YāSmṛ, 1, 363.2 te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate //
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
YāSmṛ, 1, 368.1 dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā /
YāSmṛ, 2, 3.1 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 18.1 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
YāSmṛ, 2, 20.2 dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //
YāSmṛ, 2, 21.1 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
YāSmṛ, 2, 21.2 arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ //
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 38.1 kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam /
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 43.2 brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam //
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 52.2 prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //
YāSmṛ, 2, 53.2 ādyau tu vitathe dāpyāv itarasya sutā api //
YāSmṛ, 2, 56.1 pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam /
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 71.2 sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ //
YāSmṛ, 2, 78.2 guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ //
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 84.1 yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam /
YāSmṛ, 2, 84.2 lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam //
YāSmṛ, 2, 89.1 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 2, 91.2 bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet //
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 112.2 saṃsrāvya pāyayet tasmājjalaṃ tu prasṛtitrayam //
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
YāSmṛ, 2, 120.1 sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ /
YāSmṛ, 2, 120.2 anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā //
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā //
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 131.2 dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ //
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
YāSmṛ, 2, 138.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
YāSmṛ, 2, 138.1 saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
YāSmṛ, 2, 139.1 anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret /
YāSmṛ, 2, 141.1 aurasāḥ kṣetrajās tveṣāṃ nirdoṣā bhāgahāriṇaḥ /
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 2, 153.1 anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam /
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
YāSmṛ, 2, 159.1 māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī /
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 161.1 yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam /
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 179.2 madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā //
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
YāSmṛ, 2, 199.1 glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam /
YāSmṛ, 2, 201.2 jitaṃ sasabhike sthāne dāpayed anyathā na tu //
YāSmṛ, 2, 209.1 aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa /
YāSmṛ, 2, 209.2 tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 2, 212.2 draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt //
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
YāSmṛ, 2, 215.1 viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu /
YāSmṛ, 2, 215.2 udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ //
YāSmṛ, 2, 216.1 udgūrṇe hastapāde tu daśaviṃśatikau damau /
YāSmṛ, 2, 216.2 parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ //
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
YāSmṛ, 2, 230.2 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ //
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
YāSmṛ, 2, 241.2 sa nāṇakaparīkṣī tu dāpya uttamasāhasam //
YāSmṛ, 2, 245.2 paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa //
YāSmṛ, 2, 248.1 bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate /
YāSmṛ, 2, 252.1 svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam /
YāSmṛ, 2, 252.2 daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī //
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 271.2 vivītabhartus tu pathi cauroddhartur avītake //
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ vā yatra gacchati /
YāSmṛ, 2, 282.2 rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā //
YāSmṛ, 2, 285.1 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
YāSmṛ, 2, 286.1 sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ /
YāSmṛ, 2, 288.1 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
YāSmṛ, 2, 294.1 antyābhigamane tv aṅkyaḥ kubandhena pravāsayet /
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 305.1 durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 22.1 kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu /
YāSmṛ, 3, 24.1 ahas tv adattakanyāsu bāleṣu ca viśodhanam /
YāSmṛ, 3, 40.2 pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu //
YāSmṛ, 3, 42.2 sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
YāSmṛ, 3, 72.1 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
YāSmṛ, 3, 75.2 māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ //
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
YāSmṛ, 3, 77.2 rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //
YāSmṛ, 3, 80.1 sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ /
YāSmṛ, 3, 86.2 catvāryaratnikāsthīni jaṅghayos tāvad eva tu //
YāSmṛ, 3, 93.2 mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu //
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
YāSmṛ, 3, 100.2 dhamanīnāṃ śate dve tu pañca peśīśatāni ca //
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
YāSmṛ, 3, 105.2 saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 117.1 anādir ātmā kathitas tasyādis tu śarīrakam /
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 125.2 samavāyī tu puruṣo mohecchādveṣakarmajaḥ //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 191.2 draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ //
YāSmṛ, 3, 206.2 karmakṣayāt prajāyante mahāpātakinas tv iha //
YāSmṛ, 3, 209.2 hemahārī tu kunakhī duścarmā gurutalpagaḥ //
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
YāSmṛ, 3, 215.2 śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ //
YāSmṛ, 3, 216.1 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
YāSmṛ, 3, 226.2 kāmato vyavahāryas tu vacanād iha jāyate //
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
YāSmṛ, 3, 245.2 dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ //
YāSmṛ, 3, 252.2 dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet //
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 262.1 cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu /
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
YāSmṛ, 3, 268.1 durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu /
YāSmṛ, 3, 269.2 asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ //
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //
YāSmṛ, 3, 274.1 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
YāSmṛ, 3, 280.1 avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
YāSmṛ, 3, 282.1 upasthānaṃ tataḥ kuryāt saṃ mā siñcantv anena tu /
YāSmṛ, 3, 284.1 kriyamāṇopakāre tu mṛte vipre na pātakam /
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //
YāSmṛ, 3, 293.1 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
YāSmṛ, 3, 299.1 śaraṇāgatabālastrīhiṃsakān saṃvasen na tu /
YāSmṛ, 3, 301.2 anabhikhyātadoṣas tu rahasyaṃ vratam ācaret //
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 304.2 brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ //
YāSmṛ, 3, 305.1 sahasraśīrṣājāpī tu mucyate gurutalpagaḥ /
YāSmṛ, 3, 307.2 kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ //
YāSmṛ, 3, 316.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
Śatakatraya
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 1, 5.2 kvacid api paryaṭan śaśaviṣāṇam āsādayet na tu pratiniviṣṭamūrkhacittam ārādhayet //
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 72.1 śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena /
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
ŚTr, 2, 44.2 cakṣuṣpathād atītā tu viṣād apy atiricyate //
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
Śivasūtra
ŚSūtra, 3, 34.1 tadvimuktas tu kevalī //
ŚSūtra, 3, 35.1 mohapratisaṃhatas tu karmātmā //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 6.2 nauyānam āpyalagnakāryaṃ tu tannavāṃśe vā //
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Ṭikanikayātrā, 9, 22.2 rutadarśanaṃ tv adhanyaṃ viparītaṃ vānararkṣānām //
Ṭikanikayātrā, 9, 23.2 nṛpadarśane gamaṇavat tadviparītā praveśe tu //
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
AbhCint, 1, 29.2 suvidhistu puṣpadanto munisuvratasuvratau tulyau //
AbhCint, 1, 30.1 ariṣṭanemistu nemirvīraścaramatīrthakṛt /
AbhCint, 1, 35.2 munisuvratanemī tu harivaṃśasamudbhavau //
AbhCint, 1, 49.1 raktau ca padmaprabhavāsupūjyau śuklau tu candraprabhapuṣpadantau /
AbhCint, 1, 53.2 bhāvinyāṃ tu padmanābhaḥ śūradevaḥ supārśvakaḥ //
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
AbhCint, 1, 58.1 āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ /
AbhCint, 1, 78.1 anuyogakṛdācārya upādhyāyastu pāṭhakaḥ /
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
AbhCint, 1, 83.2 pratyāhārastvindriyāṇāṃ viṣayebhyaḥ samāhṛtiḥ //
AbhCint, 1, 84.1 dhāraṇā tu kvaciddhyeye cittasya sthirabandhanam /
AbhCint, 1, 84.2 dhyānaṃ tu viṣaye tasmin ekapratyayasaṃtatiḥ //
AbhCint, 1, 85.1 samādhistu tadevārthamātrābhāsanarūpakam /
AbhCint, 2, 1.2 gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ //
AbhCint, 2, 6.2 vaimānikāḥ punaḥ kalpabhavā dvādaśa te tvamī //
AbhCint, 2, 8.1 kalpātītā nava graiveyakāḥ pañca tvanuttarāḥ /
AbhCint, 2, 15.2 marīcikā mṛgatṛṣṇā maṇḍalaṃ tūpasūryakam //
AbhCint, 2, 16.1 paridhiḥ pariveṣaśca sūrasūtastu kāśyapiḥ /
AbhCint, 2, 17.1 revantastvarkaretojaḥ plavago hayavāhanaḥ /
AbhCint, 2, 21.1 candrātapaḥ kaumudī ca jyotsnā bimbaṃ tu maṇḍalam /
AbhCint, 2, 23.1 kṛttikā bahulāścāgnidevā brāhmī tu rohiṇī /
AbhCint, 2, 24.1 ilvalāstu mṛgaśiraḥśirasthāḥ pañca tārakāḥ /
AbhCint, 2, 24.2 ārdrā tu kālinī raudrī punarvasū tu yāmakau //
AbhCint, 2, 24.2 ārdrā tu kālinī raudrī punarvasū tu yāmakau //
AbhCint, 2, 26.1 sā tūttarāryamadevā hastaḥ savitṛdaivataḥ /
AbhCint, 2, 27.1 rādhānurādhā tu maitrī jyeṣṭhaindrī mūla āsrapaḥ /
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 28.1 haridevaḥ śraviṣṭhā tu dhaniṣṭhā vasudevatā /
AbhCint, 2, 28.2 vāruṇī tu śatabhiṣag ajāhirbudhnadevatāḥ //
AbhCint, 2, 29.2 revatī tu pauṣṇaṃ dākṣāyaṇyaḥ sarvāḥ śaśipriyāḥ //
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
AbhCint, 2, 35.1 mandaḥ kroḍo nīlavāsāḥ svarbhāṇustu vidhuṃtudaḥ /
AbhCint, 2, 36.1 aśleṣābhūḥ śikhī keturdhruvastūttānapādajaḥ /
AbhCint, 2, 37.2 lopāmudrā tu tadbhāryā kauṣītakī varapradā //
AbhCint, 2, 39.2 upaliṅgaṃ tvariṣṭaṃ syādupasarga upadravaḥ //
AbhCint, 2, 43.2 sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ //
AbhCint, 2, 43.2 sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ //
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
AbhCint, 2, 47.1 kalpadruphalasaṃtuṣṭāścaturthe tvarake narāḥ /
AbhCint, 2, 48.1 pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ /
AbhCint, 2, 50.1 aṣṭādaśa nimeṣāstu kāṣṭhā kāṣṭhādvayaṃ lavaḥ /
AbhCint, 2, 51.1 kṣaṇastaiḥ pañcadaśabhiḥ kṣaṇaiḥ ṣaḍbhistu nāḍikā /
AbhCint, 2, 53.2 kālyaṃ madhyāhnastu divāmadhyaṃ madhyaṃdinaṃ ca saḥ //
AbhCint, 2, 54.2 sāyaṃ saṃdhyā tu pitṛsūstrisaṃdhyaṃ tūpavaiṇavam //
AbhCint, 2, 54.2 sāyaṃ saṃdhyā tu pitṛsūstrisaṃdhyaṃ tūpavaiṇavam //
AbhCint, 2, 55.1 śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ /
AbhCint, 2, 57.2 jyautsnī tu pūrṇimārātrirgaṇarātro niśāgaṇaḥ //
AbhCint, 2, 59.1 yāmaḥ praharo niśīthastvardharātro mahāniśā /
AbhCint, 2, 59.2 uccandrastvapararātrastamisraṃ timiraṃ tamaḥ //
AbhCint, 2, 64.1 kalāhīne tvanumatirmārgaśīrṣyāgrahāyaṇī /
AbhCint, 2, 65.2 dṛṣṭendustu sinīvālī bhūteṣṭā tu caturdaśī //
AbhCint, 2, 65.2 dṛṣṭendustu sinīvālī bhūteṣṭā tu caturdaśī //
AbhCint, 2, 67.1 māghastapāḥ phālgunastu phālgunikastapasyavat /
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
AbhCint, 2, 69.1 bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ /
AbhCint, 2, 73.2 bhavetpaitraṃ tvahorātraṃ māsenābdena daivatam //
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
AbhCint, 2, 74.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 76.2 āyatistūttaraḥ kāla udarkastadbhavaṃ phalam //
AbhCint, 2, 80.2 ghanopalastu karakaḥ kāṣṭhāśā digdharitkakup //
AbhCint, 2, 81.1 pūrvā prācī dakṣiṇāpācī pratīcī tu paścimā /
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
AbhCint, 2, 88.1 pṛtanāṣāḍugradhanvā marutvānmaghavāsya tu /
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
AbhCint, 2, 92.1 vaijayantau tu prāsādadhvajau puryamarāvatī /
AbhCint, 2, 94.1 dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ /
AbhCint, 2, 97.2 hāhādayastu gandharvā gāndharvā devagāyanāḥ //
AbhCint, 2, 100.1 purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ /
AbhCint, 2, 102.1 kavyāt karburanairṛtāksṛkpo varuṇastvarṇavamandiraḥ pracetāḥ /
AbhCint, 2, 106.2 hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ //
AbhCint, 2, 108.2 kiṃnarastu kiṃpuruṣasturaṃgavadano mayuḥ //
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
AbhCint, 2, 119.2 tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā //
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
AbhCint, 2, 136.1 śaṅkho 'sya pāñcajanyo 'ṅkaḥ śrīvatso 'sistu nandakaḥ /
AbhCint, 2, 137.1 maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ /
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
AbhCint, 2, 146.1 buddhastu sugato dharmadhātustrikālavijjinaḥ /
AbhCint, 2, 149.2 mahāmaitro munīndraśca buddhāḥ syuḥ sapta te tvamī //
AbhCint, 2, 150.2 kāśyapaśca saptamastu śākyasiṃho 'rkabāndhavaḥ //
AbhCint, 2, 152.2 pūrvadevāḥ śukraśiṣyā vidyādevyastu ṣoḍaśa //
AbhCint, 2, 155.2 śrutadevī vacanaṃ tu vyāhāro bhāṣitaṃ vacaḥ //
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
AbhCint, 2, 165.2 ānvīkṣikī tarkavidyā mīmāṃsā tu vicāraṇā //
AbhCint, 2, 168.2 prastāvastu prakaraṇaṃ niruktaṃ padabhañjanam //
AbhCint, 2, 169.2 āhnikamadhikaraṇaṃ tvekanyāyopapādanam //
AbhCint, 2, 170.1 uktānuktaduruktārthacintākāri tu vārttikam /
AbhCint, 2, 171.1 nibandhavṛttī anvarthe saṃgrahastu samāhṛtiḥ /
AbhCint, 2, 172.1 kārikā tu svalpavṛttau bahorarthasya sūcanī /
AbhCint, 2, 175.1 saṃbodhanamāmantraṇamāhvānaṃ tvabhimantraṇam /
AbhCint, 2, 177.1 uttaraṃ tu prativacaḥ praśnaḥ pṛcchānuyojanam /
AbhCint, 2, 178.1 caṭu cāṭu priyaprāyaṃ priyasatyaṃ tu sūnṛtam /
AbhCint, 2, 179.1 yathāsthitaṃ ca sadbhūte 'līke tu vitathānṛte /
AbhCint, 2, 181.2 āmreḍitaṃ dvistriruktamabaddhaṃ tu nirarthakam //
AbhCint, 2, 184.1 ślāghā praśaṃsārthavādaḥ sā tu mithyā vikatthanam /
AbhCint, 2, 189.1 anarthakaṃ tu pralāpo vilāpaḥ paridevanam /
AbhCint, 2, 190.1 vipralāpo viruddhoktirapalāpastu nihnavaḥ /
AbhCint, 2, 190.2 supralāpaḥ suvacanaṃ saṃdeśavāktu vācikam //
AbhCint, 2, 195.1 maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat /
AbhCint, 2, 195.1 maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat /
AbhCint, 2, 201.1 vaṃśādikaṃ tu śuṣiramānaddhaṃ murajādikam /
AbhCint, 2, 202.2 śivasya vīṇā nālambī sarasvatyāstu kacchapī //
AbhCint, 2, 203.1 nāradasya tu mahatī gaṇānāṃ tu prabhāvatī /
AbhCint, 2, 203.1 nāradasya tu mahatī gaṇānāṃ tu prabhāvatī /
AbhCint, 2, 203.2 viśvāvasostu bṛhatī tumbarostu kalāvatī //
AbhCint, 2, 203.2 viśvāvasostu bṛhatī tumbarostu kalāvatī //
AbhCint, 2, 204.1 cāṇḍālānāṃ tu kaṇḍolavīṇā cāṇḍālikā ca sā /
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
AbhCint, 2, 209.1 rāgo'nurāgo 'nuratirhāsastu hasanaṃ hasaḥ /
AbhCint, 2, 211.1 atihāsastvanusyūte 'pahāso 'kāraṇātkṛte /
AbhCint, 2, 211.2 sotprāse tvāchuritakaṃ hasanaṃ sphuradoṣṭhake //
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
AbhCint, 2, 218.2 svarabhedastu kallatvaṃ svare kampastu vepathuḥ //
AbhCint, 2, 218.2 svarabhedastu kallatvaṃ svare kampastu vepathuḥ //
AbhCint, 2, 219.2 asramasru pralayastvaceṣṭatetyaṣṭa sāttvikāḥ //
AbhCint, 2, 224.2 mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ //
AbhCint, 2, 225.2 nandīmukhī śvāsahetistandrā suptaṃ tu sādhikā //
AbhCint, 2, 227.1 śaṅkāniṣṭhotprekṣaṇaṃ syāccāpalaṃ tvanavasthitiḥ /
AbhCint, 2, 228.2 ānandānandathū garvastvahaṃkāro 'vilaptatā //
AbhCint, 2, 229.2 sā mitho 'hamahamikā yā tu saṃbhāvanātmani //
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
AbhCint, 2, 231.1 prabodhastu vinidratvaṃ glānistu baladīnatā /
AbhCint, 2, 231.1 prabodhastu vinidratvaṃ glānistu baladīnatā /
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
AbhCint, 2, 233.1 guṇo jigīṣotsāhavāṃstrāsastvākasmikaṃ bhayam /
AbhCint, 2, 234.1 āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā /
AbhCint, 2, 236.2 diṣṭānto 'staṃ kāladharmo 'vasānaṃ sā tu sarvagā //
AbhCint, 2, 239.2 pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā //
AbhCint, 2, 241.1 naṭaḥ kṛśāśvī śailālī cāraṇastu kuśīlavaḥ /
AbhCint, 2, 242.1 veśyācāryaḥ pīṭhamardaḥ sūtradhārastu sūcakaḥ /
AbhCint, 2, 242.2 nandī tu pāṭhako nāndyāḥ pārśvasthaḥ pāripārśvikaḥ //
AbhCint, 2, 244.1 pitā tvāvuka āvuttabhāvukau bhaginīpatau /
AbhCint, 2, 247.1 abrahmaṇyamavadhyoktau jyāyasī tu svasāttikā /
Acintyastava
Acintyastava, 1, 44.2 paratantra iti proktaḥ paramārthas tv akṛtrimaḥ //
Acintyastava, 1, 45.2 nāsti vai kapito bhāvo paratantras tu vidyate //
Acintyastava, 1, 57.1 yā tūtpādanirodhādisattvajīvādideśanā /
Amaraughaśāsana
AmarŚās, 1, 39.1 cittamadhye bhaved yas tu bālāgraśatadhāśraye //
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
AmarŚās, 1, 61.1 tatra tripathamadhye tu sūkṣmībhūtā vyavasthitā //
AmarŚās, 1, 64.1 sphuritā nābhimadhye tu śākhāśākham anekadhā //
AmarŚās, 1, 68.1 praṇītā sā hy anekais tu brahmāvartena saṃsthitā //
AmarŚās, 1, 76.1 mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.1 kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.2 apradhānāḥ pṛthak tasmādrasādyāḥ saṃśritāstu te //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 9.0 saṃgrahe tu vyāmiśrātmakam ubhayatobhāgam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 1.0 carakamataṃ darśayati carakas tv āheti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.1 ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 18.0 rasādisaṃkareṇa tv anyathātvam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 24.0 kapitthaṃ tu raukṣyāt kaphaṃ pittaṃ ca śītavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 28.0 sa tu snehagauravābhyāṃ janayati śleṣmāṇam vṛddhaṃ ca mūlakaṃ svādupākatayā //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.2 tadvaddantī prabhāvāt tu virecayati sā naram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.1 saṃgrahe tv anyad apy udāhṛtam /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.1 saṃgrahe tv adhikam uktam trivṛcchyāmādantīdravantīśaṅkhinīsaptalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitrakakiṇihīhrasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni /
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 11.0 saṃgrahe tv adhikam uktam //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 8.0 saṃgrahe tv adhikamuktam apāmārgaviḍaṅgamaricapippalīśirīṣabilvājājyajamodāvārttākapṛthvīkailāhareṇuphalāni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 9.0 saṃgrahe tu dūrvānantāmocarasamañjiṣṭhāparipelavakālākālīyakakadalīkandalīpayasyātmaguptānarikelakharjū radrākṣāvidārībadarībalānāgabalānāgapuṣpāśatāvarīśītapākyodanapākītṛṇaśūlyāṃśumatīdvayāriṣṭakāṭarūṣaketkaṭapriyaṅgu dhātakīdhavadhanvanasyandanakhadirakadarapriyālatālaśālasarjatiniśāśvakarṇagundrāvānīrapadmāpadmakapadmabījamṛṇālakumudanalinasaugandhikapuṇḍarīkaśatapattraśevālakahlārotpalakākolyutpalikāśālūkaśṛṅgāṭakakaserukakrauñcādanaprabhṛtīni śītavīryāṇi //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 5.0 cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 4.0 saṃgrahe tu mādhuryād avidāhitvāj janmādyeva ca śīlanāt //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 5.0 vasāyās tv anyad api viśeṣāntaram āha //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 1.0 vasāyā viṣayāntaram āha vasā tv ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 7.0 svayaṃ śodhanasya tu snehasya virecanoktaiva mātrā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 18.1 sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam /
Aṣṭāvakragīta, 1, 19.1 yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ /
Aṣṭāvakragīta, 3, 9.1 dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā /
Aṣṭāvakragīta, 16, 4.1 vyāpāre khidyate yas tu nimeṣonmeṣayor api /
Aṣṭāvakragīta, 16, 6.2 grahamokṣavihīnas tu na virakto na rāgavān //
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 18, 17.1 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau /
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Aṣṭāvakragīta, 18, 22.1 asaṃsārasya tu kvāpi na harṣo na viṣāditā /
Aṣṭāvakragīta, 18, 31.2 nirnimittam idaṃ kiṃ tu nirdhyāyati viceṣṭate //
Aṣṭāvakragīta, 18, 43.2 na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ //
Aṣṭāvakragīta, 18, 52.2 na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā //
Aṣṭāvakragīta, 18, 58.2 kurvann api tu kṛtyāni kuśalo hi nirākulaḥ //
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 7.1 raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ /
AṣṭNigh, 1, 9.1 varṣābhūḥ dīrghapattrā ca vikasas tu kaṭhillakaḥ /
AṣṭNigh, 1, 16.2 jīvakaḥ kūrcanibhas tu vṛṣāṇī vṛṣabho vṛṣaḥ //
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
AṣṭNigh, 1, 27.2 chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ //
AṣṭNigh, 1, 41.1 elā tu drāviḍī tutthā sūkṣmailā bahulā truṭiḥ /
AṣṭNigh, 1, 43.1 padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam /
AṣṭNigh, 1, 44.1 vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate /
AṣṭNigh, 1, 47.2 daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā //
AṣṭNigh, 1, 52.2 mṛdvīkā tūttamaphalā gostanī cauttarāpathā //
AṣṭNigh, 1, 61.1 saugandhikaṃ tu kalhāraṃ raktotpalasugandhike /
AṣṭNigh, 1, 62.1 elā tu drāviḍī proktā bahulā truṭisaṃjñakā /
AṣṭNigh, 1, 62.2 hemapuṣpaṃ tu nāgāhvaṃ kesaraṃ nāgakesaram //
AṣṭNigh, 1, 64.1 paṭolādis tu rājīmat kulakaṃ ca paṭolakam /
AṣṭNigh, 1, 71.1 kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam /
AṣṭNigh, 1, 73.2 sairyakas tu sahacaraḥ saryako mṛdupuṣpakaḥ //
AṣṭNigh, 1, 76.1 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ /
AṣṭNigh, 1, 76.2 raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ //
AṣṭNigh, 1, 97.1 rujākaras tv ārtagalo huṃkāro bhīṣaṇāhvayaḥ /
AṣṭNigh, 1, 99.1 ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ /
AṣṭNigh, 1, 109.1 vṛkṣādanī tu śikharo vandākaḥ kāmavṛkṣakaḥ /
AṣṭNigh, 1, 118.2 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā //
AṣṭNigh, 1, 123.1 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā /
AṣṭNigh, 1, 123.1 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā /
AṣṭNigh, 1, 141.1 muṣkakādau tu śikharī muṣkako mokṣakas tathā /
AṣṭNigh, 1, 146.2 dvitīyā tu prativiṣā śvetaraktaviṣā matā //
AṣṭNigh, 1, 147.2 dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā //
AṣṭNigh, 1, 147.2 dīpyakaṃ tv ajamodas tu yavānī jaraṇāhvayā //
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
AṣṭNigh, 1, 153.1 svarṇavarṇā haridrā tu niśāhvā rajanī tathā /
AṣṭNigh, 1, 160.2 niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ //
AṣṭNigh, 1, 176.1 priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ /
AṣṭNigh, 1, 181.1 elādike pūrvam uktā sūkṣmailānyā tu kathyate /
AṣṭNigh, 1, 181.2 bhadrailā bṛhadelā tu sthūlailā tripuṭodbhavā //
AṣṭNigh, 1, 190.1 rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ /
AṣṭNigh, 1, 196.2 anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā //
AṣṭNigh, 1, 196.2 anyeṣāṃ tu tathā brāhmī brahmanāmā tu kīrtitā //
AṣṭNigh, 1, 201.1 ghanabhūrirasas tv ikṣuḥ guḍamūlo 'sipattrakaḥ /
AṣṭNigh, 1, 204.1 pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ /
AṣṭNigh, 1, 204.1 pānīyo bījavṛkṣas tu jīvavṛkṣas tu pāśikaḥ /
AṣṭNigh, 1, 205.2 anyā tu sumahākandā nākulī nakulapriyā //
AṣṭNigh, 1, 207.2 vāṭyāyanī tv atibalā bhāradvājī suparṇikā //
AṣṭNigh, 1, 213.1 śukanāsā tu nalikā śukaghrāṇo 'lpanālikā /
AṣṭNigh, 1, 221.1 tintiḍīkas tu vṛkṣāmlo badarī kolasaṃjñakaḥ /
AṣṭNigh, 1, 221.2 karkandhūḥ hrasvabadarī vasuvṛkṣas tu dhanvanaḥ //
AṣṭNigh, 1, 222.1 sahasravīryas tīkṣṇāmlo varāmlas tv amlavetasaḥ /
AṣṭNigh, 1, 226.2 adhomukhā tv avākpuṣpī vārāhī vanamālikā //
AṣṭNigh, 1, 229.2 malayūḥ vākucī caiva candrarekhā tv avalgujaḥ //
AṣṭNigh, 1, 230.2 ahimāro 'rimedas tu pītadārur haridrumaḥ //
AṣṭNigh, 1, 232.1 śarī tu suvratā jñeyā gandhāhvā somasambhavā /
AṣṭNigh, 1, 237.1 ikṣvālikā tu kākekṣuḥ kāṇḍekṣur vāyasekṣukaḥ /
AṣṭNigh, 1, 248.2 hiṅgupattrī tu pṛthvīkā bāṣpikā kavarī smṛtā //
AṣṭNigh, 1, 253.1 prapunnāṭas tv eḍagajo dadrughnaś cakramardakaḥ /
AṣṭNigh, 1, 254.2 śṛgālaghaṇṭā vajrākṣī vajravallī tu śṛṅkhalā //
AṣṭNigh, 1, 255.2 dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā //
AṣṭNigh, 1, 257.1 khūrjarikas tu kāliṅgaḥ mūtralaṃ trapusaṃ smṛtam /
AṣṭNigh, 1, 260.2 cukrikā tv amlacāṅgerī suniṣaṇṇadalā tathā //
AṣṭNigh, 1, 262.1 taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā /
AṣṭNigh, 1, 263.1 matsyākṣikas tu matsīraḥ pattūraḥ priyasaty api /
AṣṭNigh, 1, 265.1 sarpaś citras tu nīlābho bhūśāko bhūmikandakaḥ /
AṣṭNigh, 1, 267.1 pṛthvīkā vāripattrā tu bāṣpikā ca sthalodbhavā /
AṣṭNigh, 1, 269.2 nīrapūrṇaphalaḥ śṛṅgī mocaṃ tu kadalīphalam //
AṣṭNigh, 1, 270.1 rambhā tu kadalī mocā vṛttapuṣpāṃśumatphalā /
AṣṭNigh, 1, 275.1 snigdhavṛkṣastu sakṣīraḥ plakṣaḥ syād guḍabījakaḥ /
AṣṭNigh, 1, 281.2 hintālī tu mahātālī kutālī tilapuṣpikā //
AṣṭNigh, 1, 286.2 mṛdukāntiḥ mahāśvetā śvetā tu khaṭikā smṛtā //
AṣṭNigh, 1, 288.1 saugandhiko gandhakastu vaigandho gandhako baliḥ /
AṣṭNigh, 1, 291.1 mayūragrīvikaṃ tu syāt śikhikaṇṭhaṃ ca tutthakam /
AṣṭNigh, 1, 291.2 anyat karparikā tutthaṃ vāmanaṃ tutthameva tu //
AṣṭNigh, 1, 293.1 sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam /
AṣṭNigh, 1, 293.2 viḍaṃ tu kṛtrimaṃ proktaṃ pṛthvīsaṃbhavam audbhidam //
AṣṭNigh, 1, 294.2 yāvaśūko yavakṣāraḥ srotoghnastu suvarcikaḥ //
AṣṭNigh, 1, 302.2 śilāpuṣpaṃ tu śaileyaṃ śilājaṃ sthaviraṃ tathā //
AṣṭNigh, 1, 315.2 kākotpalaṃ tu kākotthaṃ kākākhyaṃ hrasvamutpalam //
AṣṭNigh, 1, 316.1 teṣāṃ phalaṃ tu kumbhīkaṃ mūlaṃ śālūkakandakam /
AṣṭNigh, 1, 317.2 karavīro 'śvamārastu bakulaṃ madyakesaram //
AṣṭNigh, 1, 326.1 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam /
AṣṭNigh, 1, 331.2 śuktaṃ sauvīrakaṃ ceti tuṣodaṃ tu tuṣodakam //
AṣṭNigh, 1, 334.2 caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ //
AṣṭNigh, 1, 335.1 camasī cātibījā syāt koradūṣastu kodravaḥ /
AṣṭNigh, 1, 336.2 uddālakastu jūrṇāhvo yāvanālaḥ śukapriyaḥ //
AṣṭNigh, 1, 337.1 vāsantaḥ kṛṣṇamudgastu mādhavaśca surāṣṭrajaḥ /
AṣṭNigh, 1, 339.1 māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ /
AṣṭNigh, 1, 341.1 phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā /
AṣṭNigh, 1, 344.2 hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ //
AṣṭNigh, 1, 346.1 śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ /
AṣṭNigh, 1, 348.1 tāmrābho hariṇaḥ kṛṣṇas tv eṇas tvakkomalaḥ smṛtaḥ /
AṣṭNigh, 1, 353.2 ulūko vāyasāristu kauśiko rajanīcaraḥ //
AṣṭNigh, 1, 354.1 kākastu karaṭo'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ /
AṣṭNigh, 1, 355.1 ekadṛṣṭiś cātmaghoṣaḥ droṇakākastu kṛṣṭalaḥ /
AṣṭNigh, 1, 357.1 sāraṅgaḥ khañjanaścaiva meghavṛttistu cātakaḥ /
AṣṭNigh, 1, 366.2 udaṅghā kapijaṅghā tu lohitāṅgaḥ pipīlakaḥ //
AṣṭNigh, 1, 369.2 pataṃgikā puttikā syāt daṃśastu vanamakṣikā //
AṣṭNigh, 1, 371.2 vanyastu gavayo jñeyaḥ kakudmān gopatirvṛṣaḥ //
AṣṭNigh, 1, 376.2 ojastu dhātusāraḥ syāt saumyo hṛdayadīpanaḥ //
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
AṣṭNigh, 1, 402.2 pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam //
AṣṭNigh, 1, 404.1 āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.1 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ /
BhāgPur, 1, 1, 19.1 vayaṃ tu na vitṛpyāma uttamaślokavikrame /
BhāgPur, 1, 2, 24.2 tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam //
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 1, 3, 13.2 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ //
BhāgPur, 1, 3, 28.2 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam //
BhāgPur, 1, 3, 43.1 sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam /
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 5, 23.1 ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām /
BhāgPur, 1, 7, 31.1 dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat /
BhāgPur, 1, 8, 15.1 yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam /
BhāgPur, 1, 8, 50.2 iti me na tu bodhāya kalpate śāsanaṃ vacaḥ //
BhāgPur, 1, 9, 29.2 yo yoginaś chandamṛtyor vāñchitas tūttarāyaṇaḥ //
BhāgPur, 1, 11, 29.1 praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
BhāgPur, 1, 14, 5.1 nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 2, 1, 15.1 antakāle tu puruṣa āgate gatasādhvasaḥ /
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 2, 25.1 tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ /
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
BhāgPur, 2, 3, 4.1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 23.1 jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
BhāgPur, 2, 4, 9.2 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ //
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 5, 29.1 viśeṣastu vikurvāṇādambhaso gandhavān abhūt /
BhāgPur, 2, 5, 31.1 taijasāt tu vikurvāṇādindriyāṇi daśābhavan /
BhāgPur, 2, 5, 39.2 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ //
BhāgPur, 2, 5, 40.2 jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam //
BhāgPur, 2, 5, 41.1 mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam /
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 2, 6, 20.2 yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ //
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 2, 7, 36.2 āvirhitastvanuyugaṃ sa hi satyavatyāṃ vedadrumaṃ viṭapaśo vibhajiṣyati sma //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 8, 13.1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
BhāgPur, 2, 8, 20.1 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām /
BhāgPur, 2, 9, 25.2 parāvare yathā rūpe jānīyāṃ te tvarūpiṇaḥ //
BhāgPur, 2, 10, 24.2 tayostu balavān indra ādānam ubhayāśrayam //
BhāgPur, 2, 10, 40.2 kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ //
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
BhāgPur, 3, 1, 12.1 pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣitidevadevaḥ /
BhāgPur, 3, 1, 24.1 tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīramatsyān kurujāṅgalāṃś ca /
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 3, 2, 11.2 ādāyāntar adhād yas tu svabimbaṃ lokalocanam //
BhāgPur, 3, 2, 21.1 svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ /
BhāgPur, 3, 4, 28.3 sa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṃ tryadhīśaḥ //
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 5, 26.1 kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 36.1 jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām /
BhāgPur, 3, 10, 13.2 sargo navavidhas tasya prākṛto vaikṛtas tu yaḥ //
BhāgPur, 3, 10, 14.2 ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ //
BhāgPur, 3, 10, 15.1 dvitīyas tv ahamo yatra dravyajñānakriyodayaḥ /
BhāgPur, 3, 10, 15.2 bhūtasargas tṛtīyas tu tanmātro dravyaśaktimān //
BhāgPur, 3, 10, 16.1 caturtha aindriyaḥ sargo yas tu jñānakriyātmakaḥ /
BhāgPur, 3, 10, 17.1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ /
BhāgPur, 3, 10, 17.1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ /
BhāgPur, 3, 10, 18.2 saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ //
BhāgPur, 3, 10, 25.1 arvāksrotas tu navamaḥ kṣattar ekavidho nṛṇām /
BhāgPur, 3, 10, 26.2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ //
BhāgPur, 3, 10, 26.2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ //
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 12, 56.1 ākūtiṃ rucaye prādāt kardamāya tu madhyamām /
BhāgPur, 3, 13, 14.3 sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho //
BhāgPur, 3, 13, 16.2 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām /
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 3, 14, 2.2 tenaiva tu muniśreṣṭha hariṇā yajñamūrtinā /
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
BhāgPur, 3, 15, 1.2 prājāpatyaṃ tu tat tejaḥ paratejohanaṃ ditiḥ /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 15, 38.1 taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam /
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 24.2 naitāvatā tryadhipater bata viśvabhartus tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ //
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 3, 16, 33.1 tau tu gīrvāṇaṛṣabhau dustarāddharilokataḥ /
BhāgPur, 3, 17, 2.1 ditis tu bhartur ādeśād apatyapariśaṅkinī /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 18, 15.1 bhagavāṃs tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi /
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 20, 46.1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
BhāgPur, 3, 21, 12.2 gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ //
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā //
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 32.2 śabdamātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam //
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
BhāgPur, 3, 26, 43.2 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ //
BhāgPur, 3, 26, 44.2 gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ //
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
BhāgPur, 3, 26, 65.2 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 27, 23.1 prakṛtiḥ puruṣasyeha dahyamānā tv aharniśam /
BhāgPur, 3, 31, 2.1 kalalaṃ tv ekarātreṇa pañcarātreṇa budbudam /
BhāgPur, 3, 31, 2.2 daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param //
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 3, 32, 16.1 ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ /
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 4, 1, 1.2 manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire /
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 4, 1, 61.2 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te //
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 2, 10.1 ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ /
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 6, 49.1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk /
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 7, 24.1 apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ /
BhāgPur, 4, 8, 2.2 asūta mithunaṃ tat tu nirṛtir jagṛhe 'prajaḥ //
BhāgPur, 4, 8, 35.3 darśitaḥ kṛpayā puṃsāṃ durdarśo 'smadvidhais tu yaḥ //
BhāgPur, 4, 9, 12.2 ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ //
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 9, 29.2 mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran /
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 36.1 ekadā munayaste tu sarasvatsalilāplutāḥ /
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 14, 46.1 tasya vaṃśyāstu naiṣādā girikānanagocarāḥ /
BhāgPur, 4, 15, 4.1 ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ /
BhāgPur, 4, 15, 26.1 vayaṃ tvaviditā loke sūtādyāpi varīmabhiḥ /
BhāgPur, 4, 16, 19.1 ayaṃ tu sākṣādbhagavāṃstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ /
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 19, 10.1 iti cādhokṣajeśasya pṛthostu paramodayam /
BhāgPur, 4, 22, 2.1 tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā /
BhāgPur, 4, 22, 49.1 vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā /
BhāgPur, 4, 23, 15.1 utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
BhāgPur, 4, 23, 27.1 teṣāṃ durāpaṃ kiṃ tvanyanmartyānāṃ bhagavatpadam /
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 4, 25, 17.1 puryāstu bāhyopavane divyadrumalatākule /
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 25, 46.1 pañca dvārastu paurastyā dakṣiṇaikā tathottarā /
BhāgPur, 4, 27, 20.2 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 8, 6, 22.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim //
BhāgPur, 8, 6, 31.1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 8, 8, 5.1 airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ /
BhāgPur, 8, 8, 5.2 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa //
BhāgPur, 10, 1, 29.1 tasyāṃ tu karhicicchaurirvasudevaḥ kṛtodvahaḥ /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
BhāgPur, 10, 4, 2.1 te tu tūrṇamupavrajya devakyā garbhajanma tat /
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
BhāgPur, 11, 2, 3.1 tam ekadā tu devarṣiṃ vasudevo gṛhāgatam /
BhāgPur, 11, 3, 14.1 hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 4, 2.2 yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
BhāgPur, 11, 6, 48.1 vayaṃ tv iha mahāyogin bhramantaḥ karmavartmasu /
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 7, 16.2 tat tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhi bhṛtyam //
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 8, 19.2 mṛtyum ṛcchaty asadbuddhir mīnas tu baḍiśair yathā //
BhāgPur, 11, 8, 20.2 varjayitvā tu rasanaṃ tan nirannasya vardhate //
BhāgPur, 11, 9, 1.3 anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ //
BhāgPur, 11, 9, 5.1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
BhāgPur, 11, 10, 31.2 jīvas tu guṇasaṃyukto bhuṅkte karmaphalāny asau //
BhāgPur, 11, 11, 2.2 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī //
BhāgPur, 11, 11, 7.1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 9.2 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ //
BhāgPur, 11, 11, 18.2 vittaṃ tv atīrthīkṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī //
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 11, 42.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
BhāgPur, 11, 16, 25.1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
BhāgPur, 11, 16, 26.2 guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham //
BhāgPur, 11, 16, 29.1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 39.2 yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt //
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
BhāgPur, 11, 18, 36.1 śaucam ācamanaṃ snānaṃ na tu codanayā caret /
BhāgPur, 11, 18, 40.1 yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ /
BhāgPur, 11, 19, 2.1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ /
BhāgPur, 11, 19, 44.1 daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
BhāgPur, 11, 19, 45.3 guṇadoṣadṛśir doṣo guṇas tūbhayavarjitaḥ //
BhāgPur, 11, 20, 4.2 śreyas tv anupalabdhe 'rthe sādhyasādhanayor api //
BhāgPur, 11, 20, 7.2 teṣv anirviṇṇacittānāṃ karmayogas tu kāminām //
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 21, 2.2 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ //
BhāgPur, 11, 21, 15.2 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ //
BhāgPur, 11, 21, 43.1 māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham /
Bhāratamañjarī
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 267.1 sā tvapahnavavailakṣyakopakampākulā satī /
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 1, 391.1 mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām /
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 403.2 apatyānāṃ padametadvāmaṃ tu dayitāspadam //
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 497.2 uvāha rājyaṃ pāṇḍustu duṣyantabharatopamaḥ //
BhāMañj, 1, 500.1 viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā /
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 542.2 patyustu śāsanāttāsāṃ na doṣaḥ parasaṃgame //
BhāMañj, 1, 585.1 svaputranirviśeṣau tu pālyau me tanayau tvayā /
BhāMañj, 1, 624.2 śobhate sakhyasaṃbandho hāsāya tu viparyaye //
BhāMañj, 1, 631.1 āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ /
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 649.1 grāhaṃ jaghāna bāṇaistu pañcabhiḥ śakranandanaḥ /
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 709.2 bhaviṣyanti dhigasmāṃstu tāta tatpiṇḍajīvinaḥ //
BhāMañj, 1, 753.1 bilena bhīmasenastu nirgatya garuḍopamaḥ /
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 888.2 tvaṅgadvihaṅgavācālā muhurgaṅgāṃ vyaloḍayan //
BhāMañj, 1, 930.2 puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ //
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 132.1 ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ /
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 221.2 vyasanānilapāte tu tūlavadyānti te diśaḥ //
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 586.1 kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ /
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 6, 75.1 durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām /
BhāMañj, 6, 84.1 naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ /
BhāMañj, 6, 84.2 jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye //
BhāMañj, 6, 86.2 karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ //
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 6, 100.1 yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati /
BhāMañj, 6, 104.2 ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 6, 146.1 madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 152.2 jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param //
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 6, 494.2 jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho //
BhāMañj, 7, 71.1 anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
BhāMañj, 7, 597.1 tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 8, 67.2 sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase //
BhāMañj, 8, 78.1 ekastu haṃso jaladhau vrajāva iti saṃvidā /
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
BhāMañj, 10, 13.2 bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet //
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 13, 55.1 vyasurmuhūrtaṃ nidhano nirdhanastu sadā mṛtaḥ /
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 330.2 śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ //
BhāMañj, 13, 341.1 ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ /
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
BhāMañj, 13, 529.1 ardhajīvastu vicalandīrghasūtro mahākṛtiḥ /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 897.3 satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ //
BhāMañj, 13, 913.2 adya tūtsannamaryādāstyaktāste durmadā mayā //
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 938.2 karmaṇā yāti saṃsāraṃ niḥsaṃsārastu vidyayā //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1279.2 kṣatrācārastu me pautro mā putra iti mūrchitā //
BhāMañj, 13, 1336.2 strīrūpaṃ tu parityajya puruṣo bhava madvarāt //
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
BhāMañj, 13, 1424.1 gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate /
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1531.1 bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam /
BhāMañj, 13, 1601.1 nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ /
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 14, 24.2 saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam //
BhāMañj, 14, 25.1 nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ /
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
BhāMañj, 14, 142.2 tāṃ smaran āvadhīdbhūpānsa vijigye tu kevalam //
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 28.2 bhīmastu kopatāmrākṣo dhanaṃjayamabhāṣata //
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 15, 65.2 saṃjayastu vratakṣāmo yātastuhinabhūdharam //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
Bījanighaṇṭu
BījaN, 1, 19.1 saṃhāriṇyāśritaṃ cordhvakeśinī tu kapardinam /
BījaN, 1, 37.1 krodhīśo vāraṇaś caṇḍaḥ śaṅkā tūnmattabhairavaḥ /
BījaN, 1, 57.2 krodhīśena tu yat proktaṃ bhairavāya mahātmane //
BījaN, 1, 80.1 vibhramo dhūminī vidyuccaṇḍikādyas tu kākinī /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 9.1, 1.0 paścād āsanaśuddhavātanikarān ādāya kaṇṭhavraṇāt saṃsthāpyā ravimaṇḍale tu bhujagī sambhūtanāḍītrayāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.2 hṛdaye parame dhāmni madhye tu ravicandramāḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 14.1 nādaṃ tu taṃ gṛhītvā ca caitanyaṃ tatra yojayet /
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.2 dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.1 anāhato divārātrau dhvanate tu dhanaṃjayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 8.1 sa upāyo mimokṣasya sadupāttaguṇastu saḥ /
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 21.2 tadgatirjāyate yasmān nirālokaṃ tu cintayet //
DevīĀgama, 1, 25.1 jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ /
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
DevīĀgama, 1, 36.2 tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
DevīĀgama, 1, 61.2 ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā //
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 27.1 śvetastu khadiras tiktaḥ śītaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 51.2 paṭolasya tu paryāyairyojayedbhiṣaguttamaḥ //
DhanvNigh, 1, 54.2 viṣaghnī ca jayantī ca dīrgharaṅgā tu raṅgiṇī //
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 93.2 viṣadā sthūlakaṇṭākī mahatī tu mahoṭikā //
DhanvNigh, 1, 95.1 kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā /
DhanvNigh, 1, 106.2 bilvasya tu phalaṃ bālaṃ snigdhaṃ saṃgrāhi dīpanam //
DhanvNigh, 1, 116.1 pāṭaloktā tu kumbhīkā tāmrapuṣpāmbuvāsinī /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
DhanvNigh, 1, 139.1 sthalajā jalajānyā tu madhuparṇī madhūlikā /
DhanvNigh, 1, 149.1 dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā /
DhanvNigh, 1, 149.2 ṛṣabhī sā tu kākāṇḍī jñeyā śūkarapādikā //
DhanvNigh, 1, 152.1 śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit /
DhanvNigh, 1, 159.2 bhadrā candanagopā tu candanā kṛṣṇavallyapi //
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
DhanvNigh, 1, 161.1 kṛṣṇamūlī tu saṃgrāhiśiśirā kaphavātajit /
DhanvNigh, 1, 162.1 vākucī somarājī tu somavallī suvallyapi /
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, 1, 187.1 mahākośātakī tvanyā hastighoṣā mahāphalā /
DhanvNigh, 1, 192.1 aśmantakaścandrakastu kuddālī cāmlapattrakaḥ /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 195.1 kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ /
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 1, 235.1 tiktā tu kāñcanakṣīrī pittakṛmiviṣāpahā /
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 249.1 yavatiktā śaṅkhinī tu dṛḍhapādā visarpiṇī /
DhanvNigh, 2, 1.2 aticchatrā tvavākpuṣpī śatāhvā kāravī smṛtā //
DhanvNigh, 2, 4.1 miśreyā tālaparṇī tu tālapatrī miśistathā /
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, 2, 38.1 hiṅgupattrī tu kavarī pṛthvīkā pṛthulā pṛthuḥ /
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 8.1 kālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam /
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 83.1 tāmalakyajaṭā tālī tamālī tu tamālinī /
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 121.1 śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ /
DhanvNigh, 6, 17.2 rītistu lohakaḥ piṅgaḥ kapilohaṃ suvarṇakam //
DhanvNigh, 6, 40.2 gonasaṃ kṣudrakuliśaṃ jīrṇavajraṃ tu vajrakam //
DhanvNigh, 6, 41.1 tattu saptavidhaṃ proktam anekakarmakārakam /
DhanvNigh, 6, 42.1 taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane /
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 1, 16.1 tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
GarPur, 1, 1, 21.1 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
GarPur, 1, 1, 32.1 tataḥ kalestu sandhyānte saṃmohāya suradviṣām /
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 13.2 bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ //
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 4, 6.1 anādinidhano dhātā tvanantaḥ puruṣottamaḥ /
GarPur, 1, 4, 7.2 tasmāttejastatastvāpastato bhūmistato 'bhavat //
GarPur, 1, 4, 12.2 brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm //
GarPur, 1, 4, 14.1 prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 4, 15.1 vaikārikastṛtīyastu sargastvaindriyakaḥ smṛtaḥ /
GarPur, 1, 4, 15.1 vaikārikastṛtīyastu sargastvaindriyakaḥ smṛtaḥ /
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 4, 16.2 tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate //
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 17.2 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
GarPur, 1, 4, 18.1 aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasastu saḥ /
GarPur, 1, 4, 18.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ //
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
GarPur, 1, 4, 22.2 utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm //
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 4, 26.2 rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ //
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 4, 34.2 pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire //
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 5, 1.2 kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam /
GarPur, 1, 5, 6.1 tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
GarPur, 1, 5, 38.2 vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
GarPur, 1, 6, 1.3 sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam //
GarPur, 1, 6, 3.1 tasya prācīnabarhistu putrastasyāpyudāradhīḥ /
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 16.1 tasya putrasahasraṃ tu vairaṇyāṃ samapadyata /
GarPur, 1, 6, 27.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata /
GarPur, 1, 6, 27.2 marutvatyāṃ marutvanto vasostu vasavastathā //
GarPur, 1, 6, 28.1 bhānostu bhānavo rudra muhūrtācca muhūrtajāḥ /
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
GarPur, 1, 6, 29.2 saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi //
GarPur, 1, 6, 34.1 avijñātagatiścaiva dvau putrāvanilasya tu /
GarPur, 1, 6, 34.2 agniputraḥ kumārastu śarastambe vyajāyat //
GarPur, 1, 6, 35.2 apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ //
GarPur, 1, 6, 36.1 pratyuṣasya viduḥ putramṛṣiṃ nāmnā tu devalam /
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 6, 52.1 ubhe te tu mahābhāge mārīcestu parigrahaḥ /
GarPur, 1, 6, 52.1 ubhe te tu mahābhāge mārīcestu parigrahaḥ /
GarPur, 1, 6, 58.1 śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata /
GarPur, 1, 6, 59.1 vinatāyāstu putrau dvau vikhyātau garuḍāruṇau /
GarPur, 1, 6, 59.2 surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām //
GarPur, 1, 6, 62.2 krodhā tu janayāmāsa piśācāṃśca mahābalān //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 6, 64.2 ariṣṭā tu mahāsattvān gandharvānsamajījanat //
GarPur, 1, 6, 72.1 udveṣaṇo gaṇo nāma vāyuskandhe tu saptame /
GarPur, 1, 8, 1.3 pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam //
GarPur, 1, 8, 2.2 caturthapañcakoṇeṣu sūtrapātaṃ tu kārayet //
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 5.2 pūrvamadhyamanābhibhyāmathaṃ sūtraṃ tu bhrāmayet //
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 8, 13.1 hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
GarPur, 1, 9, 1.2 samaye dīkṣitaḥ śiṣyo baddhanetrastu vāsasā /
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 9, 6.1 prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam /
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 9, 10.2 haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
GarPur, 1, 9, 11.1 guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā /
GarPur, 1, 9, 12.2 śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ //
GarPur, 1, 11, 4.1 tato budbudamadhye tu pītavāsāścaturbhujaḥ /
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 11, 21.2 madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ //
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 30.2 aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet //
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
GarPur, 1, 15, 34.2 māyātmā māyayā baddho māyayā tu vivarjitaḥ //
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 125.1 tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam /
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 5.1 aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
GarPur, 1, 17, 6.1 nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram /
GarPur, 1, 17, 7.1 dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet /
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 18, 11.1 ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 19, 12.2 kāyasya vāmabhāge tu striyā vāyuvahātkarāt //
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 19, 30.1 mūlaṃ śuklabṛhatyāstu karkoṭyā gairikarṇikam /
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
GarPur, 1, 20, 4.1 hrīṅkāraśca śivaḥ śūle triśākhe tu kramānnyaset /
GarPur, 1, 20, 9.2 ekaviṃśativārāṇi kṣetre tu nikhanenniśi //
GarPur, 1, 20, 17.3 dhyātvā tu bhairavaṃ kuryāndrahabhūtaviṣāpaham //
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 23, 1.3 tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ //
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 23, 37.1 piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
GarPur, 1, 24, 6.1 pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī /
GarPur, 1, 30, 12.1 tato muhūrtamekaṃ tu dhyāyeddevaṃ hṛdi sthitam /
GarPur, 1, 31, 4.1 mūlamantraṃ samastaṃ tu hastayorvyāpakaṃ nyaset /
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 30.2 elaṃ tu pūjayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 32, 14.1 ātmano hṛdi padme tu dhyāyettu parameśvaram /
GarPur, 1, 32, 14.1 ātmano hṛdi padme tu dhyāyettu parameśvaram /
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 24.1 maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 34, 20.2 adharmājñānāvairāgyānaiśrargyādīṃs tu pūrvataḥ //
GarPur, 1, 34, 39.1 pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
GarPur, 1, 35, 3.2 evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam //
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 36, 5.2 praṇavena tu saṃyuktaṃ kṣipedvāri pade pade //
GarPur, 1, 36, 10.1 daśabhirjanmajanitaṃ śatena tu purā kṛtam /
GarPur, 1, 36, 10.2 triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam //
GarPur, 1, 36, 14.1 saṃdhyākāle tu vinyasya japedvai vedamātaram /
GarPur, 1, 36, 14.2 śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset //
GarPur, 1, 36, 15.1 tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī /
GarPur, 1, 36, 15.2 viniyogamṛṣicchando jñātvā tu japamārabhet //
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 37, 8.1 yathā lakṣaṃ tu japtavyaṃ payomūlaphalārśanaiḥ /
GarPur, 1, 39, 3.2 imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam /
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 5.3 etāstu pūjayenmadhye hranmantrāñchṛṇu śaṅkara /
GarPur, 1, 39, 10.1 disvastraṃ pūjayedrudra somaṃ tu śvetavarṇakam /
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 39, 17.2 aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet //
GarPur, 1, 39, 20.2 darghyaṃ tu sūryāya hṛnmantreṇa vṛṣadhvaja //
GarPur, 1, 42, 5.1 aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet /
GarPur, 1, 42, 10.1 rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam /
GarPur, 1, 42, 11.2 dadyādrandhapavitraṃ tu ātmane brahmaṇe hara //
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 42, 16.2 nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 43, 8.2 nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam //
GarPur, 1, 43, 14.1 tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam /
GarPur, 1, 43, 15.1 uttamo 'ṅguṣṭhamānena madhyamo madhyamena tu /
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 43, 19.2 sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 43, 21.1 rocanākuṅkumenava pradyumnena tu dakṣiṇe /
GarPur, 1, 43, 22.2 āgneyādiṣu koṇeṣu rśyādīnāṃ tu kramānnyaset //
GarPur, 1, 43, 26.1 adhivāsya pavitraṃ tu trisūtreṇa navena vā /
GarPur, 1, 43, 26.2 vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam //
GarPur, 1, 43, 27.2 sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni //
GarPur, 1, 43, 31.1 dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
GarPur, 1, 43, 32.2 samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet //
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
GarPur, 1, 44, 7.2 yastu vijñānabāhmena yuktena manasā sadā //
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 8.2 vijñānasārathiryastu manaḥpragrahavānnaraḥ //
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 45, 21.1 nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ /
GarPur, 1, 46, 5.2 gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā //
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 46, 20.2 madhye catuṣpado brahmā dvipadās tvaryamādayaḥ //
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
GarPur, 1, 46, 26.2 punarguṇitamaṣṭābhir bhāgaṃ tu bhājayet //
GarPur, 1, 46, 32.2 sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā //
GarPur, 1, 46, 36.2 īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam //
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 47, 4.2 nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ //
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 8.2 śikharārdhasya cairdhena vidheyāstu pradakṣiṇāḥ //
GarPur, 1, 47, 10.1 bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 47, 18.1 maṇḍape mānametattu svarūpaṃ cāparaṃ vade /
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 47, 33.1 yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu /
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 48, 15.1 yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet /
GarPur, 1, 48, 16.1 uttare raktavarṇā tu śukleśī ca patākikā /
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
GarPur, 1, 48, 32.1 devastu kalaśe pūjyo vardhanyā vastramuttamam /
GarPur, 1, 48, 32.2 vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu //
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 39.1 bhadraṃkarṇetyatha snātvā sūtravalkalajena tu /
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 41.2 lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet //
GarPur, 1, 48, 53.1 abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 57.1 vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ /
GarPur, 1, 48, 57.2 yathāśāstraṃ nivedyāni pādamūle tu dāpayet //
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
GarPur, 1, 48, 67.1 vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet /
GarPur, 1, 48, 67.1 vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet /
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
GarPur, 1, 48, 69.1 brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 48, 72.2 pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 48, 85.2 gāyattryā vāthavācāryo vyāhṛtipraṇavena tu //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 48, 86.2 caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ //
GarPur, 1, 48, 88.2 trātāramindramurasi netrābhyāṃ tu triyambakam //
GarPur, 1, 48, 91.2 lauhabījāni siddhāni paścāddevaṃ tu vinyaset //
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 48, 92.2 īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat //
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 49, 6.1 sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 49, 30.2 yamāḥ pañca tvahiṃsādyā ahiṃsā prāṇyahiṃsanam //
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
GarPur, 1, 50, 8.1 aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 27.1 mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
GarPur, 1, 50, 62.1 prācīnāvītī pitrye tu tena tīrthena bhārata /
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
GarPur, 1, 50, 79.2 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ //
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 51, 4.1 yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
GarPur, 1, 51, 5.2 anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ //
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
GarPur, 1, 51, 12.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 19.1 brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo vā pūjayettu gadādharam //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
GarPur, 1, 51, 34.2 mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ //
GarPur, 1, 52, 2.1 pañca pātakinastvete tatsaṃyogī ca pañcamaḥ /
GarPur, 1, 52, 8.2 surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ //
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 52, 25.1 pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 54, 2.2 medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ //
GarPur, 1, 54, 6.1 ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
GarPur, 1, 54, 7.1 dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja /
GarPur, 1, 54, 13.2 nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara //
GarPur, 1, 54, 13.2 nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara //
GarPur, 1, 55, 1.2 madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ /
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 55, 5.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
GarPur, 1, 55, 6.2 andhrā dakṣiṇato rudra turaṣkās tvapi cottare //
GarPur, 1, 55, 18.2 mahākeśā mahānāsā deśāstūttarapaścime //
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 57, 1.2 saptatistu sahasrāṇi bhūmyucchrāyo 'pi kathyate /
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 57, 6.2 tathā pūyavahaḥ pāpo vahnijvālastvadhaḥśirāḥ //
GarPur, 1, 58, 3.1 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam /
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 58, 5.2 akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ //
GarPur, 1, 58, 6.2 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 58, 30.1 sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva /
GarPur, 1, 59, 2.2 kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 59, 13.2 ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī //
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 40.2 parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ //
GarPur, 1, 60, 17.2 vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ //
GarPur, 1, 60, 19.1 ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ /
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 61, 17.2 tulayā saha mīnastu kumbhena sahakarkaṭaḥ //
GarPur, 1, 63, 5.1 romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 63, 14.1 catvāriṃśacca varṣāṇi hīnarekhastu jīvati /
GarPur, 1, 63, 16.1 tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ /
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 63, 20.2 ṣaṣṭivarṣāyuṣaṃ kuryād āyūrekhā tu mānavam //
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 64, 2.2 sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā //
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 12.1 alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ /
GarPur, 1, 65, 14.1 durbalastvekavṛṣaṇo viṣamābhyāṃ calaḥ striyām /
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 65, 82.1 chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 65, 107.2 rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam /
GarPur, 1, 65, 110.2 bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ //
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 116.2 pralambinī lalāṭe tu devaraṃ hanti cāṅganā //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 66, 22.2 trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padmagam //
GarPur, 1, 66, 23.1 mṛtyuñjayo gaṇo lakṣmī rocanādyaistu lekhitaḥ /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
GarPur, 1, 67, 7.2 nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ //
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 12.1 nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā /
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 67, 21.1 tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
GarPur, 1, 67, 21.2 vaicchando vāmadevastu yadā vahati cātmani //
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
GarPur, 1, 67, 29.1 yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet /
GarPur, 1, 67, 29.2 riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ //
GarPur, 1, 67, 29.2 riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ //
GarPur, 1, 67, 31.1 anyatra vāmavāhe tu nāma vai viṣamākṣaram /
GarPur, 1, 67, 32.1 dakṣavātapravāhe tu yadi nāma samākṣaram /
GarPur, 1, 67, 32.2 jāyate nātra sandeho nāḍīmadhye tu lakṣayet //
GarPur, 1, 67, 34.2 atha saṃgrāmamadhye tu yatra nāḍī sadā vahet //
GarPur, 1, 67, 37.2 śaśisūryapravāhe tu sati yuddhaṃ samācaret //
GarPur, 1, 67, 38.1 yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam /
GarPur, 1, 67, 42.2 madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā //
GarPur, 1, 68, 6.1 teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 23.2 kauverapāṇḍyahāṭakahemakam ityākarāstvaṣṭau //
GarPur, 1, 69, 26.2 mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairapyadhikāni pañca //
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 14.1 ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 26.1 apraṇaśyati sandehe śāṇe tu parilekhayet /
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 22.2 bhallātakasya svanāttu vaiṣamyamupaiti varṇasya //
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 73, 17.1 suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
GarPur, 1, 74, 1.2 patitāyā himādrau tu tvacastasya suradviṣaḥ /
GarPur, 1, 74, 1.3 prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ //
GarPur, 1, 74, 2.1 āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 81, 7.2 ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī //
GarPur, 1, 81, 17.1 virajastu mahātīrthaṃ tīrthaṃ śrīpuruṣottamam /
GarPur, 1, 81, 22.1 kṛṣṇaveṇī bhīmarathī gaṇḍakī yā tvirāvatī /
GarPur, 1, 81, 23.2 damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā //
GarPur, 1, 82, 11.2 dharamayāgeṣu lobhāttu pratigṛhya dhanādikam //
GarPur, 1, 82, 13.2 śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ //
GarPur, 1, 83, 2.1 muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare /
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
GarPur, 1, 83, 11.2 gāyattrīṃ prātarutthāya yastu paśyati mānavaḥ //
GarPur, 1, 83, 24.1 udīci kanakānadyo nābhitīrthaṃ tu madhyataḥ /
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 39.2 pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ //
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 84, 3.2 svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade //
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 13.1 āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha /
GarPur, 1, 84, 24.1 śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
GarPur, 1, 84, 25.2 snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham //
GarPur, 1, 84, 29.2 gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet //
GarPur, 1, 84, 29.2 gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet //
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 85, 1.2 snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
GarPur, 1, 86, 9.2 mahārudrādidevaistu anādinidhano hariḥ //
GarPur, 1, 86, 27.2 subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt //
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 86, 29.2 varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt //
GarPur, 1, 86, 33.2 kedāraṃ pūjayitvā tu śivaloke mahīyate //
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 87, 36.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
GarPur, 1, 87, 42.1 dharmaputrasya putrāṃstu daśamasya manoḥ śṛṇu /
GarPur, 1, 87, 45.1 prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
GarPur, 1, 87, 46.1 rudraputrasya te putrānvakṣyāmyekādaśasya tu /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
GarPur, 1, 87, 62.2 vacovṛddhā devagaṇāḥ pañca proktāstu saptakāḥ //
GarPur, 1, 87, 63.2 eko devaścaturdhā tu vyāsarūpeṇa viṣṇunā //
GarPur, 1, 87, 64.1 kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 89, 39.1 rakṣāṃsi bhūtānyasurāṃs tathogrātrirṇāśayantu tvaśivaṃ prajānām /
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 92, 19.1 viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim //
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 94, 3.2 kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ //
GarPur, 1, 94, 7.2 adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ //
GarPur, 1, 94, 8.1 hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ /
GarPur, 1, 94, 11.1 prāṇānāyamya samprokṣya tryṛcenābdaivatena tu /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
GarPur, 1, 95, 8.1 yajñasthāyartvije daivamādāyārṣastu goyugam /
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 95, 15.2 aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet //
GarPur, 1, 95, 17.1 ā garbhasambhavaṃ gacchetpatitastvanyathā bhavet /
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 96, 2.1 jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi vā /
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
GarPur, 1, 96, 5.2 māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate //
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 96, 18.2 atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ //
GarPur, 1, 96, 20.2 pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ //
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 98, 3.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
GarPur, 1, 98, 4.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ //
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 21.1 ā tṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
GarPur, 1, 99, 32.1 āvāhanāgnaukaraṇarahitaṃ tvapasavyavat /
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
GarPur, 1, 102, 7.1 ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
GarPur, 1, 104, 4.2 tailāhārī tailapāyī pūtivaktrastu sūcakaḥ //
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 105, 24.1 dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret /
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
GarPur, 1, 105, 50.1 asaṃvikhyātadoṣastu rahasyaṃ vratamācaret /
GarPur, 1, 105, 50.2 trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam //
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 105, 61.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
GarPur, 1, 105, 72.1 anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu /
GarPur, 1, 105, 73.1 kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 106, 7.2 tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ //
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 106, 22.1 akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
GarPur, 1, 107, 3.2 pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ //
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 107, 10.1 karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
GarPur, 1, 107, 11.1 kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
GarPur, 1, 107, 11.2 yāti vipro daśāhāttu kṣatro dvādaśakāddināt //
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 107, 12.2 ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ //
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
GarPur, 1, 107, 26.1 bālahatyā tvagamanād ṛtau ca strī tu sūkari /
GarPur, 1, 107, 26.1 bālahatyā tvagamanād ṛtau ca strī tu sūkari /
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 107, 32.2 pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet //
GarPur, 1, 107, 34.1 kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
GarPur, 1, 109, 30.2 pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 13.1 kusumastabakasyeva dve gatī tu manasvinaḥ /
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
GarPur, 1, 110, 26.1 dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 113, 3.2 bandhastho 'pi tiṣṭhecca na tu rājye khalaiḥ saha //
GarPur, 1, 113, 7.1 valmīkaṃ madhujālaṃ ca śuklaṇkṣe tu candramāḥ /
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 113, 47.2 yastvekastvarito yāti kā tatra parivedanā //
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 38.1 yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
GarPur, 1, 114, 39.2 rajakasya tu yattīrthalakṣmīstatra tiṣṭhati //
GarPur, 1, 114, 43.1 ajārajaḥ khararajo yattu saṃmārjanīrajaḥ /
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 115, 63.2 putrastu sthavire kāle na strī svātantryamarhati //
GarPur, 1, 115, 64.1 tyajedvandhyāmaṣṭame 'bde navame tu mṛtaprajām /
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 117, 4.1 vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ /
GarPur, 1, 117, 4.1 vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 122, 2.2 vratametattu gṛhṇīyādyāvattriṃśaddināni tu //
GarPur, 1, 122, 2.2 vratametattu gṛhṇīyādyāvattriṃśaddināni tu //
GarPur, 1, 122, 3.2 arcayetvāmanaśraṃstu dināni triṃśadeva tu //
GarPur, 1, 122, 4.2 mriye yadyantarāle tu vratabhaṅgo na me bhavet //
GarPur, 1, 123, 6.2 naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam //
GarPur, 1, 123, 7.2 aṣṭākṣareṇa mantreṇa svāhāntena tu homayet //
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 124, 7.2 śaraḥ pramādenaikastu pracyutaḥ karapallavāt //
GarPur, 1, 124, 9.2 kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate //
GarPur, 1, 124, 16.2 mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet //
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 127, 9.2 yugapattu prajātā nihanti tripuṣkaram //
GarPur, 1, 127, 13.1 asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 127, 19.2 paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ //
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
GarPur, 1, 128, 6.2 upavāsena duṣyettu dantadhāvanamañjanam //
GarPur, 1, 128, 10.2 gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam //
GarPur, 1, 128, 13.1 agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca /
GarPur, 1, 128, 14.2 darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ //
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
GarPur, 1, 129, 31.2 dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet //
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
GarPur, 1, 130, 7.1 dhanaputrādikāmastu tyajed etad anodanaḥ /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
GarPur, 1, 133, 13.2 rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā //
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 137, 6.1 keśavaṃ mārgaśīrṣe tu ityādau kṛttikādike /
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 138, 8.2 karandhamo vibhūtestu tato jāto 'pyavikṣitaḥ //
GarPur, 1, 138, 12.1 viśālaṃ janayāmāsa tṛṇabindostvalambusā /
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
GarPur, 1, 138, 14.1 kṛśāśvātsomadattastutato 'bhūjjanamejayaḥ /
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt sā bhāryā cyavanasya tu /
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt sā bhāryā cyavanasya tu /
GarPur, 1, 138, 18.2 ikṣvākostu trayaḥ putrāḥ vikukṣinimidaṇḍakāḥ //
GarPur, 1, 138, 19.1 ikṣvākujo vikukṣistu śaśādaḥ śaśabhakṣaṇāt /
GarPur, 1, 138, 20.1 anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ /
GarPur, 1, 138, 20.1 anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ /
GarPur, 1, 138, 21.2 bṛhadaśvas tu śāvastāt tatputraḥ kuvalāśvakaḥ //
GarPur, 1, 138, 29.2 vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ //
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 138, 41.2 nabhasaḥ puṇḍarīkastu kṣemadhanvā tadātmajaḥ //
GarPur, 1, 138, 46.1 śīghrastu padmavarṇāttu śīghrātputro marustvabhūt /
GarPur, 1, 138, 46.1 śīghrastu padmavarṇāttu śīghrātputro marustvabhūt /
GarPur, 1, 138, 46.1 śīghrastu padmavarṇāttu śīghrātputro marustvabhūt /
GarPur, 1, 138, 49.1 haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat /
GarPur, 1, 138, 50.1 vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ /
GarPur, 1, 138, 50.1 vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ /
GarPur, 1, 138, 52.1 bhrātā kuśadhvajastasya sīradhvajāttu bhānumān /
GarPur, 1, 138, 53.2 sanadvājātkulirjāto 'nañjanastu kuleḥ sutaḥ //
GarPur, 1, 138, 55.2 kṣemāritas tvanenāśca tasya rāmarathaḥ smṛtaḥ //
GarPur, 1, 138, 57.2 suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ //
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 138, 59.1 sunayādvītahavyastu vītahavyāddhṛtiḥ smṛtaḥ /
GarPur, 1, 139, 3.1 budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
GarPur, 1, 139, 13.2 vibhostu suvibhuḥ putraḥ suvibhoḥ sukumārakaḥ //
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
GarPur, 1, 139, 41.2 śibestu satyakaḥ putraḥ satyakātsātyakistathā //
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
GarPur, 1, 139, 46.1 dhṛṣṭastu kukurājjajñe tasmātkāpotaromakaḥ /
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //
GarPur, 1, 139, 67.2 ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu //
GarPur, 1, 139, 67.2 ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu //
GarPur, 1, 139, 69.1 kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ /
GarPur, 1, 139, 69.2 janamejayastu tatputro mahāśālastadātmajaḥ //
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 139, 78.1 vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me //
GarPur, 1, 140, 5.1 ainilasya tu duṣyanto bharatastasya cātmajaḥ /
GarPur, 1, 140, 12.1 pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ /
GarPur, 1, 140, 15.2 kṛtastu sannateḥ putraḥ kṛtādugrāyudho 'bhavat //
GarPur, 1, 140, 16.1 ugrāyudhācca kṣemyau 'bhūtsudhīrastu tadātmajaḥ /
GarPur, 1, 140, 23.1 sahadevastasya putraḥ sahadevāttu somakaḥ /
GarPur, 1, 140, 23.2 jantustu somakājjajñe pṛṣataścāparo mahān //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 140, 31.1 vidūrathastu surathātsārvabhaumo vidūrathāt /
GarPur, 1, 140, 33.2 pratīpo 'bhūddilīpācca devāpistu pratīpataḥ //
GarPur, 1, 140, 35.2 citrāṅgadavicitrau tu satyavatyāṃ tu śantanoḥ //
GarPur, 1, 140, 35.2 citrāṅgadavicitrau tu satyavatyāṃ tu śantanoḥ //
GarPur, 1, 140, 36.1 bhārye vicitravīryasya tvambikāmbālike tayoḥ /
GarPur, 1, 140, 39.2 vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt //
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 142, 2.1 matsyādikasvarūpeṇa tvavatāraṃ karotyajaḥ /
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
GarPur, 1, 143, 3.2 tasya putrāstu catvāro mahābalaparākramāḥ //
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
GarPur, 1, 143, 17.2 caturdaśasahasreṇa rakṣasāṃ tu balena ca //
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
GarPur, 1, 144, 1.3 vasudevāttu devakyāṃ vāsudevo balo 'bhavat //
GarPur, 1, 145, 5.2 citrāṅgadaṃ tu gandharvaḥ putraṃ citrāṅgado 'vadhīt //
GarPur, 1, 145, 7.2 bhujiṣyāyāṃ tu viduro gāndhāryāṃ dhṛtarāṣṭrataḥ //
GarPur, 1, 145, 8.1 duryodhanapradhānāstu śatasaṃkhyā mahābalāḥ /
GarPur, 1, 145, 14.1 droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat /
GarPur, 1, 145, 15.2 arjuno dvāravatyāṃ tu subhadrāṃ prāptavānpriyām /
GarPur, 1, 145, 27.2 ānande tu pade līno vimale muktakilbiṣe //
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //
GarPur, 1, 146, 14.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
GarPur, 1, 147, 24.2 caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ //
GarPur, 1, 147, 30.1 kopātkope 'pi pittasya yau tu śāpābhicārajau /
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
GarPur, 1, 147, 61.1 tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati /
GarPur, 1, 147, 74.1 pralāpo glānirarucirasthige tvasthibhedanam /
GarPur, 1, 147, 76.1 śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye /
GarPur, 1, 147, 76.2 uttarottaraduḥsādhyāḥ pañcānye tu viparyaye //
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 151, 12.2 gambhīreṇa nidānena gambhīrā tu susādhayet //
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 152, 26.2 svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet //
GarPur, 1, 153, 8.1 kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam /
GarPur, 1, 154, 1.3 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ //
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 30.1 doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām /
GarPur, 1, 156, 7.1 arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
GarPur, 1, 156, 8.2 sahajāni viśeṣeṇa rūkṣadurdarśanāni tu //
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
GarPur, 1, 156, 10.2 doṣaprakopahetustu prāgukte vastrasādini //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 53.2 sahajāni tu doṣāṇi yāni cābhyantare valau //
GarPur, 1, 156, 55.2 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca //
GarPur, 1, 156, 56.2 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu //
GarPur, 1, 157, 14.1 viparīto nirāmastu kaphātko 'pi na majjati /
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 158, 22.2 binduśaśca pravarteta mūtraṃ bastau tu pīḍite //
GarPur, 1, 158, 27.1 vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram /
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 159, 30.2 masūrākṛtisaṃsthānā vijñeyā tu masūrikā //
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā //
GarPur, 1, 159, 33.2 sadyaḥ pittolbaṇāstvanyāḥ sambhavantyalpamedasaḥ //
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 6.2 hṛdaye vepamāne tu tatratatrātitīvraruk //
GarPur, 1, 160, 20.2 mṛte tu garbhage caiva sambhavecchvayathur ghanaḥ //
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 160, 49.1 so 'sādhyo raktagulmastu striyā eva prajāyate /
GarPur, 1, 160, 55.1 pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
GarPur, 1, 160, 59.1 dhanaścāṣṭhyupamo granthilo 'ṣṭhīlātu samunnatā /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 6.1 śīryamāṇairivāṅgaistu dravatā hṛdayena ca /
GarPur, 1, 162, 23.1 sarvahetuviśeṣais tu rūpabhedānnavātmakam /
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 15.1 dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
GarPur, 1, 164, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
GarPur, 1, 165, 6.2 śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te //
GarPur, 1, 166, 7.1 tebhyastu doṣapūrṇebhyaḥ pracchādya vivaraṃ tataḥ /
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //
GarPur, 1, 166, 49.2 jñeyaḥ kroṣṭukaśīrṣastu sthūlakroṣṭukaśīrṣavat //
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
GarPur, 1, 167, 35.3 majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam //
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 52.1 miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
GarPur, 1, 169, 23.2 vātaśleṣmaharaṃ tvamlaṃ sraṃsanaṃ tintiḍīphalam //
Gītagovinda
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu yā māturasagotrā ca yā /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 19.1 pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha /
GṛRĀ, Brāhmalakṣaṇa, 4.3 nāmagotre samuddiśya dadyādbrāhmo vidhistvayam //
GṛRĀ, Brāhmalakṣaṇa, 6.2 alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai /
GṛRĀ, Brāhmalakṣaṇa, 6.3 brāhmeṇa tu vivāhena dadyāt kanyāṃ supūjitām //
GṛRĀ, Āsuralakṣaṇa, 22.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
GṛRĀ, Āsuralakṣaṇa, 31.3 arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
Hitopadeśa
Hitop, 0, 13.2 sakṛd duḥkhakarāv ādyāv antimas tu pade pade //
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 1, 1.4 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Hitop, 1, 5.8 kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 7.1 kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva /
Hitop, 1, 9.2 uttaras tu caturvargo mahātmany eva tiṣṭhati //
Hitop, 1, 22.2 ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi /
Hitop, 1, 25.2 īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Hitop, 1, 37.3 saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ /
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Hitop, 1, 57.10 āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam //
Hitop, 1, 71.3 udāracaritānāṃ tu vasudhaiva kuṭumbakam //
Hitop, 1, 93.7 sujanas tu kanakaghaṭavad durbhedyaś cāśu saṃdheyaḥ //
Hitop, 1, 107.7 dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ //
Hitop, 1, 109.2 dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 119.2 arthena tu vihīnasya puruṣasyālpamedhasaḥ /
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 2, 15.1 kiṃtu /
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Hitop, 2, 35.7 kiṃtvadya tayā carcayā na prayojanam /
Hitop, 2, 37.2 yasmin jīvati jīvanti bahavaḥ sa tu jīvatu /
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 2, 52.3 anāhūto viśed yas tu apṛṣṭo bahu bhāṣate /
Hitop, 2, 73.3 nahi doṣo maṇer asti kiṃtu sādhor avijñatā //
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 122.7 buddhir yasya balaṃ tasya nirbuddhes tu kuto balam /
Hitop, 2, 123.11 trāsahetor vinītis tu kriyate jīvitāśayā /
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Hitop, 2, 148.3 sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati /
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 3, 65.2 svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ /
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 4, 7.9 utpannām āpadaṃ yas tu samādhatte sa buddhimān /
Hitop, 4, 19.12 āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat //
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 27.11 dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā //
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 43.2 ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ //
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 52.1 bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat /
Hitop, 4, 53.1 akālayuktasainyas tu hanyate kālayodhinā /
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 107.5 sujanas tu kanakaghaṭavaddurbhedyaś cāśu saṃdheyaḥ //
Hitop, 4, 113.2 sadbhāvena haren mitraṃ sambhrameṇa tu bāndhavān /
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Hitop, 4, 119.2 sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ //
Hitop, 4, 120.1 yāvad āyuḥpramāṇas tu samānārthaprayojanaḥ /
Hitop, 4, 122.1 ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ /
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Hitop, 4, 127.1 tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti /
Hitop, 4, 129.1 svasainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ /
Hitop, 4, 131.1 bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate /
Hitop, 4, 133.1 parasparopakāras tu maitrī sambandhakas tathā /
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 134.2 upahārasya bhedās tu sarve'nye maitravarjitāḥ //
Kathāsaritsāgara
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 36.1 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 1, 61.1 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
KSS, 1, 2, 32.2 atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ //
KSS, 1, 3, 13.1 tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ /
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 3, 67.2 avardhata tayoḥ prītirdaṃpatyorna tu yāminī //
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 4, 80.1 upakośāmathābhyarthya rājñā tvatikutūhalāt /
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā //
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 62.2 śivavarmā tu te mantrī praviśatyanivāritaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 138.1 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 2, 25.2 cakāra hṛdi vadhyaṃ tu vardhamānaṃ kalaṅkitaḥ //
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 2, 144.1 ekastu muktyupāyaste vidyate yadi manyase /
KSS, 2, 2, 182.1 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 15.1 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
KSS, 2, 4, 29.1 tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 5, 49.1 sa cāgacchansthitaḥ paścādahamagrata eva tu /
KSS, 2, 5, 70.1 dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
KSS, 2, 5, 71.1 sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
KSS, 2, 5, 82.2 sā tu devasmitā tatra tasthau padmārpitekṣaṇā //
KSS, 2, 5, 105.2 ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit //
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 59.1 sacivāyattasiddhestu tatprajñaivārthasādhanam /
KSS, 3, 1, 80.2 vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet //
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 2, 41.2 tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 82.2 na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 2, 106.2 kampo vāsavadattāyā hṛdaye tūdapadyata //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 71.2 mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā //
KSS, 3, 3, 72.1 ekadā tu pramodena madhūtsavavilokinīm /
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 3, 120.2 divyā strī tu manuṣyeṇa kathamicchati saṃgamam //
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
KSS, 3, 3, 168.1 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
KSS, 3, 4, 83.2 niragādarivargasya hṛdayāttu rujājvaraḥ //
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 397.1 vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 3, 5, 50.2 itarā tu jalapātatuṣārakaṇanaśvarī //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 5, 60.2 ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata //
KSS, 3, 6, 3.1 vārāṇasīpatistveṣa brahmadatto durāśayaḥ /
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 3, 6, 120.2 striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ //
KSS, 3, 6, 188.2 pativratātvāt siddhis tu tato 'py abhyadhikā mama //
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 4, 1, 73.1 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī /
KSS, 4, 1, 77.1 tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
KSS, 4, 1, 93.2 mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 1, 123.1 sa tu śāntikaro devi devaro me videśagaḥ /
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 42.1 rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
KSS, 4, 2, 206.1 pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 4, 3, 35.1 sā tu tasya samutpannaputratrayayutā śaṭhā /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
KSS, 5, 1, 158.1 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 21.1 satyavratastu vahatā dehena vahanena ca /
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 105.1 mayā tvadya praveṣṭavyā svā tanuśca purī ca sā /
KSS, 5, 3, 154.2 tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
KSS, 6, 1, 129.2 abhyajāyata tīrthasya guṇājjātismarastvabhūt //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 17.1 taditarāvasthāyāṃ tu nādhikārakatvam //
Kālikāpurāṇa
KālPur, 52, 7.2 daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ //
KālPur, 52, 8.2 bahutvād vadituṃ tasya cireṇaiva tu śakyate /
KālPur, 52, 10.3 aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam //
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 52, 23.2 dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ //
KālPur, 52, 23.2 dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ //
KālPur, 53, 2.1 oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale /
KālPur, 53, 7.1 saṃmṛjya savyahastena ghrātvā vāmakareṇa tu /
KālPur, 53, 8.1 raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam /
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
KālPur, 53, 18.2 tatastu devībījena aṇuṃ jāmbūnadākṛtim //
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
KālPur, 54, 12.1 ṣoḍaśānāṃ prakāraistu hṛdisthāṃ pūjayecchivām /
KālPur, 54, 12.2 tatastu vāyubījena dakṣiṇe ca puṭena ca //
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 54, 18.1 dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā /
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
KālPur, 54, 40.1 etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet /
KālPur, 54, 40.2 hṛcchirastu śikhāvarmanetrabāhupadāni ca //
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 54, 42.2 tato'ṣṭapatramadhye tu pūjayedaṣṭayoginīḥ //
KālPur, 54, 45.2 pūjayet padmamadhye tu balidānaṃ tataḥ param //
KālPur, 55, 21.2 balidāne tu durgāyā anyatrāpi vidhiḥ sadā //
KālPur, 55, 26.1 tattvasvarūpamekaṃ tu ṣaṭcakraṃ pratilambayet /
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
KālPur, 55, 32.2 tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam //
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
KālPur, 55, 39.1 mālābījaṃ tu japtavyaṃ spṛśennahi parasparam /
KālPur, 55, 40.1 pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet /
KālPur, 55, 43.1 akṣamālā tu kartavyā devīprītikarī parā /
KālPur, 55, 47.1 yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi /
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
KālPur, 55, 64.2 anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet //
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 55, 88.2 aśucirna mahāmāyāṃ pūjayet tu kadācana //
KālPur, 55, 89.1 avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ /
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 101.2 digvibhāge tu kauberīdik śivā prītidāyinī //
KālPur, 56, 2.1 tatra mantrādyakṣaraṃ tu vāsudevasvarūpadhṛk /
KālPur, 56, 3.1 caturtho gajavaktraśca pañcamastu divākaraḥ /
KālPur, 56, 4.1 yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvatī /
KālPur, 56, 5.1 dvitīyasya tu varṇasya caṇḍikā yoginī matā /
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
KālPur, 56, 8.2 kavacaṃ tu tataḥ paścāt ṣaḍvarṇaṃ kavacaṃ tathā //
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
KālPur, 56, 15.2 śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā //
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
KālPur, 56, 18.1 kālarātrī tu kauberyāṃ sadā rakṣatu māṃ svayam /
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
KālPur, 56, 39.2 oṃ hrīṃ hūṃ māṃ sadā tārā jihvāmūle tu tiṣṭhatu //
KālPur, 56, 45.2 oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ //
KālPur, 56, 46.1 oṃ ṭaṃ kaumārī pātu vajrāttaṃ vārāhī tu kāṇḍataḥ /
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
KālPur, 56, 54.1 sakṛd yastu paṭhedetat kavacaṃ mayakoditam /
KālPur, 56, 67.2 likhitaṃ yasya gehe tu kavacaṃ bhairavasthitam //
Kṛṣiparāśara
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 33.1 dattvā daṇḍe patākāṃ tu vātasyānukrameṇa ca /
KṛṣiPar, 1, 48.2 pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi /
KṛṣiPar, 1, 49.2 aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet //
KṛṣiPar, 1, 50.1 prātarutthāya sahasā tadaṅkaṃ tu nirūpayet /
KṛṣiPar, 1, 53.2 astaṃgate dinakare tu tadardhaśasyaṃ aiśvaryabhogamatulaṃ khalu cārdharātre //
KṛṣiPar, 1, 56.1 ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate /
KṛṣiPar, 1, 76.2 sa eva viparītastu parvatānapi plāvayet //
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 95.1 sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate /
KṛṣiPar, 1, 96.2 caturgavaṃ nṛśaṃsanāṃ dvigavaṃ tu gavāśinām //
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 98.1 ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā /
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
KṛṣiPar, 1, 111.1 tato vapanakāle tu kuryāt sāravimocanam /
KṛṣiPar, 1, 113.2 sārdhahastastu niryolo yugaṃ karṇasamānakam //
KṛṣiPar, 1, 117.2 arkasya patrasadṛśī kālikā tu navāṅgulā //
KṛṣiPar, 1, 118.1 ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ /
KṛṣiPar, 1, 118.2 navahastā tu madikā praśastā sarvakarmasu //
KṛṣiPar, 1, 143.2 pañcasaṃkhyā tu yā rekhā bahuśasyapradāyinī //
KṛṣiPar, 1, 144.1 halaṃ pravahamāṇaṃ tu kūrmamutpāṭayedyadi /
KṛṣiPar, 1, 147.1 yodhacchede tu rogaḥ syāt sasyahāniśca jāyate /
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
KṛṣiPar, 1, 149.1 hale pravāhamāṇe tu vṛṣo dhāvan yadā vrajet /
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
KṛṣiPar, 1, 155.1 jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā /
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu yā //
KṛṣiPar, 1, 156.3 dhānyaṃ nidāghakāle tu dāridryaṃ tu ghanāgame //
KṛṣiPar, 1, 156.3 dhānyaṃ nidāghakāle tu dāridryaṃ tu ghanāgame //
KṛṣiPar, 1, 159.1 ekarūpaṃ tu yadbījaṃ phalaṃ phalati nirbharam /
KṛṣiPar, 1, 168.2 vaiśākhe vapanaṃ śreṣṭhaṃ jyaiṣṭhe tu madhyamaṃ smṛtam /
KṛṣiPar, 1, 169.1 ropaṇārthaṃ tu bījānāṃ śucau vapanamuttamam /
KṛṣiPar, 1, 181.1 kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ /
KṛṣiPar, 1, 186.3 anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi //
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
KṛṣiPar, 1, 190.2 tṛṇairapi tu sampūrṇaṃ taddhānyaṃ dviguṇaṃ bhavet //
KṛṣiPar, 1, 191.1 dvivāraṃ āśvine māsi kṛtvā dhānyaṃ tu nistṛṇam /
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
KṛṣiPar, 1, 206.2 tato mārge tu samprāpte kedāre śubhavāsare /
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
KṛṣiPar, 1, 217.1 vaṭādīnāmabhāve tu kāryā strīnāmadhārikā /
KṛṣiPar, 1, 243.3 likhitvā tu svayaṃ mantraṃ dhānyāgāreṣu nikṣipet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 16.1 narake pacyamānas tu yamena paribhāṣitaḥ /
KAM, 1, 18.1 dravyāṇām apy abhāve tu salilenāpi pūjitaḥ /
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
KAM, 1, 61.1 kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge /
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 79.2 caraṇau tau tu saphalau keśavālayagāminau /
KAM, 1, 86.1 pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ /
KAM, 1, 93.1 koṭyaindavasahasrais tu māsopoṣaṇakoṭibhiḥ /
KAM, 1, 94.2 samudragās tu pakṣasya māsasya saritāṃ patiḥ //
KAM, 1, 95.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
KAM, 1, 100.1 tulasyās tu rajojuṣṭaṃ naivedyasya ca bhakṣaṇam /
KAM, 1, 110.1 svadharmaṃ tu parityajya paradharmaṃ yathā caret /
KAM, 1, 117.1 smaryatāṃ tu hṛṣīkeśo hṛṣīkeṣu dṛḍheṣu ca /
KAM, 1, 122.2 saṃtates tu vināśāya sampado haraṇāya ca //
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 129.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 130.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
KAM, 1, 139.1 ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā /
KAM, 1, 140.2 amālakṣaṃ tu dvādaśyāḥ kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 141.2 viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ /
KAM, 1, 143.1 yāni kāni ca vākyāni viddhopāsyāparāṇi tu /
KAM, 1, 148.1 ekādaśyā hy avedhe tu dvādaśīṃ na parityajet /
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
KAM, 1, 170.3 ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api //
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 183.2 paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ //
KAM, 1, 196.2 tīrthakoṭisahasrais tu snāto bhavati pratyaham //
KAM, 1, 197.1 tīrthakoṭisahasrais tu sevitaiḥ kiṃ prayojanam /
KAM, 1, 206.1 jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu /
KAM, 1, 208.1 ā caturdaśamād varṣāt karmāṇi niyamena tu /
KAM, 1, 210.1 vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī /
KAM, 1, 221.2 na tu kalpasahasrais tu bhaktihīnasya keśave //
KAM, 1, 221.2 na tu kalpasahasrais tu bhaktihīnasya keśave //
KAM, 1, 229.1 niṣkāmaṃ jñānapūrvaṃ tu nivṛttam iha cocyate /
KAM, 1, 229.2 nivṛttaṃ sevamānas tu brahmābhyeti sanātanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
MPālNigh, Abhayādivarga, 11.2 rohiṇī tu guṇārohāccetanāccetakī matā //
MPālNigh, Abhayādivarga, 13.1 pañcāṅgī tvabhayā jñeyā matā vṛttā tu rohiṇī /
MPālNigh, Abhayādivarga, 13.1 pañcāṅgī tvabhayā jñeyā matā vṛttā tu rohiṇī /
MPālNigh, Abhayādivarga, 25.2 pittādhiko garbhavatī ca nārī jvaryalpavīryastvabhayāṃ na khādet //
MPālNigh, Abhayādivarga, 97.2 apāmārgastu śikharī kiṇihī kharamañjarī //
MPālNigh, Abhayādivarga, 126.2 sehuṇḍo vajratuṇḍastu gaṇḍīro vajradaṇḍakaḥ /
MPālNigh, Abhayādivarga, 151.2 bahuphenā carmakasā phenā dīptā tu nālikā //
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
MPālNigh, Abhayādivarga, 155.3 tanmaṣī śastraghāte tu śreṣṭhā ca vraṇaropaṇe //
MPālNigh, Abhayādivarga, 231.0 dārvī tadvadviśeṣāttu netrakarṇāsyarogajit //
MPālNigh, Abhayādivarga, 232.1 prapunnāṭastveḍagajaścakramardaḥ prapunnaṭaḥ /
MPālNigh, Abhayādivarga, 267.2 caṇḍātmaguptā lāṅgūlī markaṭī syāttu harṣiṇī //
MPālNigh, Abhayādivarga, 285.2 sūryāvartā raviprītā tvanyā brahmasuvarcalā //
MPālNigh, 2, 21.3 maricena yutaṃ tattu ṣaḍūṣaṇamudīritam //
MPālNigh, 2, 22.2 avākpuṣpītvaticchatrā śvetikā māgadhī parā //
MPālNigh, 2, 25.2 ahilyālpaguṇā tasmād vājināṃ sā tu pūjitā //
MPālNigh, 2, 42.2 kustumburu tadārdraṃ tu dhānīdhāneyakālukāḥ //
MPālNigh, 4, 11.3 nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //
MPālNigh, 4, 37.2 srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam //
MPālNigh, 4, 46.2 āḍakī tuvarā tvanyā mṛttikā suramṛttikā //
Mahācīnatantra
Mahācīnatantra, 7, 35.1 pītapuṣpā tu vaiśyā ca śūdrā tu kṛṣṇapuṣpikā /
Mahācīnatantra, 7, 35.1 pītapuṣpā tu vaiśyā ca śūdrā tu kṛṣṇapuṣpikā /
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mahācīnatantra, 7, 39.1 ubhayos tu samam kṛtvā sitāṃ saṃmiśrayed ghṛte /
Maṇimāhātmya
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
MaṇiMāh, 1, 15.1 kedāraṃ pūjayed yas tu puṇyātmā bhāgyabhājanam /
MaṇiMāh, 1, 16.1 indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu /
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
MaṇiMāh, 1, 38.1 nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ /
MaṇiMāh, 1, 39.2 kṛṣṇavarṇas tu vijñeyo niḥśeṣaviṣamardanaḥ //
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 49.2 evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ //
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
MaṇiMāh, 1, 51.1 kūṣmāṇḍīpuṣpasaṃkāśo nānārūpas tu bindubhiḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
MBhT, 1, 18.2 ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam /
MBhT, 1, 20.1 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi /
MBhT, 2, 9.1 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ /
MBhT, 2, 10.1 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ /
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
MBhT, 2, 18.3 bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade //
MBhT, 3, 4.1 ādhāre tu yā śaktir bhujagākārarūpiṇī /
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 17.3 vada me parameśāna homakuṇḍaṃ tu kīdṛśam //
MBhT, 3, 18.2 maṇipūrasya bāhye tu nābhipadmaṃ manoharam /
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 5, 27.2 svayambhu kīdṛśaṃ nātha kuṇḍagolaṃ tu kīdṛśam /
MBhT, 5, 27.3 svapuṣpaṃ kīdṛśaṃ nātha vajrapuṣpaṃ tu kīdṛśam /
MBhT, 5, 29.1 bhartari vidyamāne tu yā kanyā cānyajā śive /
MBhT, 6, 11.1 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā /
MBhT, 6, 25.1 rātrau tu pañcatattvena pūjayet parameśvarīm /
MBhT, 6, 42.1 namo'ntena tu deveśi āsanaṃ ca samarcayet /
MBhT, 6, 43.2 ṣaḍaṅgena tu sampūjya parivārān prapūjayet //
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 48.2 tatas tu prapaṭhed dhīmān krameṇa pānam ācaret //
MBhT, 6, 49.1 samāpte tu vilomena punar mantraṃ śataṃ japet /
MBhT, 6, 61.1 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet /
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
MBhT, 7, 32.1 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu /
MBhT, 7, 33.1 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu /
MBhT, 7, 36.1 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 54.1 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm /
MBhT, 7, 56.2 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm //
MBhT, 7, 63.2 ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet //
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 19.2 punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet //
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 9, 25.1 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet /
MBhT, 9, 30.2 pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam //
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 10, 8.2 paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara /
MBhT, 11, 24.1 caturhastapramāṇaṃ ca madhyabhāge tu protanam /
MBhT, 11, 33.1 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage /
MBhT, 12, 4.1 pustikāyāṃ sahasraṃ tu gaṅgāyāṃ tatsamaṃ phalam /
MBhT, 12, 7.2 parivārān yajet tatra ghaṭe tu parameśvari //
MBhT, 12, 8.2 samastadevatārūpaṃ ghaṭaṃ tu paricintayet /
MBhT, 12, 9.1 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ /
MBhT, 12, 9.2 tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ //
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
MBhT, 12, 10.2 yadi kuryāt tu mohena yajed vāradvayaṃ priye //
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
MBhT, 12, 43.2 hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ //
MBhT, 13, 12.1 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet /
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
MBhT, 14, 24.1 anyathā tu svadehasya nigraho jāyate dhruvam /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 9.2 parāparavibhāgena bhidyete te tv anekadhā //
MṛgT, Vidyāpāda, 5, 8.1 īṣadarthanivṛtte tu rodhakatve tamaḥpateḥ /
MṛgT, Vidyāpāda, 7, 10.1 tadekaṃ bahusaṃkhyaṃ tu tādṛg utpattimad yataḥ /
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 9, 6.1 yad anekam acit tat tu dṛṣṭam utpattidharmakam /
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 32.0 sambandhas tv atra ṣaṭprakāraḥ parādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 40.0 prayojanaṃ tv atra tattvajñaptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 48.0 āgamas tu taṃ jñāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 35.0 śarīravattve tv asmadādivad utpattipralayayogitvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 5.0 yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 2.0 tṛtīyasyāṃ tu tatpadādhikārasamāptisamanantareṇaiva tallābhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 2.0 sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.2 prakāśate saṃvidekā tadanyattu prakāśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 1.0 tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 4.0 vyāptyupasaṃhāreṇa śaktirūpatayā tv avasthāne na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 2.3 parīkṣya bhikṣavo grāhyaṃ madvaco natu gauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 7.0 upalabdhikāraṇābhāvāt tatra ghaṭasyānupalambhaḥ na tv asattvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.3 avibhutvātkaraṇāni tu kāryam adhiṣṭhāya ceṣṭante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.2 ataḥ puruṣatattve tu bhuvanāni nibodha me /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 4.0 avairāgyalakṣaṇas tu bhāvo rājasaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 2.0 natveṣāṃ vāstavo bhedaḥ vāyurūpatvāviśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
Narmamālā
KṣNarm, 1, 58.1 anye 'pi santi sarvatra tadvidhastu na labhyate /
KṣNarm, 1, 89.1 bhavato 'dya tu kartavyā snehādupakṛtirmayā /
KṣNarm, 1, 95.2 santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu /
KṣNarm, 1, 119.1 nopayogī phalotpattau doṣodyogī tu kevalam /
KṣNarm, 2, 76.2 nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ //
KṣNarm, 3, 30.2 kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati //
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 uttamāṅgasthān tattu 'mlabhojananimitto bhūmiguṇaḥ saṃjñāntarametat karotītyarthaḥ saṃtānaśabdaḥ jīvatulyaṃ ṣaṣṭeścārvāg śukraśoṇitaṃ ārdratām nityagakāladoṣaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 punasta iti saṃyojyante garbhanābhināḍī jñātavyāni tu ṣoḍaśadineṣu prāptetyādi //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ātmasaṃnidhānajātāni strīpuruṣendriyadvayasaṃgharṣaja tv aprāptābhilaṣitapadārthā hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 4.0 tu 'jñair hṛdayotkledo'sakṛtṣṭhīvanam //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 14, 7.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityarthaḥ bhavati //
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
NiSaṃ zu Su, Sū., 24, 7.5, 4.0 tu dhamanīnāmupasneho tatsvabhāvatve yathārogamevopacāraḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kiṃtu kecicca svasnehādyutkarṣād khaṇḍitatvaṃ kiṃtu svasnehādyutkarṣād prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 7.0 kiṃcinmāṃsaspṛg cakṣūrogo tu viśleṣaḥ vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ ca eva //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 12.2, 8.0 nātra tatsaṃyogaṃ saṃdhyayostu iti hṛdayopalakṣitaḥ pratipāditas darśayannāha napuṃsakam //
NiSaṃ zu Su, Sū., 14, 3.4, 8.0 na tu sākṣāddhṛdayaṃ kutaḥ hṛdayasyaujaḥsthānatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
NiSaṃ zu Su, Sū., 1, 2.1, 10.0 atharvavedapraṇītābhicārikamantraiḥ tatkṣaṇameva atharvavedapraṇītābhicārikamantraiḥ caturthādimāseṣvindriyārthaprārthanā tvabhūtaprādurbhāvaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 tasyāpacārastu garbhaṃ mandāgner api viṣṭivarjyāni piṇḍo tasyāpacārastu viṣṭivarjyāni tasyāpacārastu dauhṛdamevāpamānitam māsenaiva //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 12.0 prajāyata na nyāyya ityasyārthasya tu iti //
NiSaṃ zu Su, Śār., 3, 4.1, 13.0 nikhilena tu pipīlikādīnām tu prajāyata vahnau talliṅgatvādityādinā sahāsthiśabdaḥ iti catasro saṃsṛjyamānaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 13.0 nikhilena tu pipīlikādīnām tu prajāyata vahnau talliṅgatvādityādinā sahāsthiśabdaḥ iti catasro saṃsṛjyamānaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 13.0 hetor ityarthaḥ apare tu virvividhaprakāre āṅ ābhimukhye śeṣaṃ samam //
NiSaṃ zu Su, Cik., 29, 12.32, 14.0 tu ceti śarīramityādi rasāt antargṛhe //
NiSaṃ zu Su, Cik., 29, 12.32, 15.0 tu kuḍavapramāṇam //
NiSaṃ zu Su, Sū., 24, 9.2, 16.0 tu iti somarasam āyatanāni abhiśaptakā cetanācyutiḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 16.0 tu vṛddhivikāraiḥ pañcaṣaṣṭir likhitaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
NiSaṃ zu Su, Sū., 14, 21.2, 21.0 tu rasādisthitavātādidoṣā nibandhakārāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 4.1 anyasyāṃ tatra tu śvetā pāṭalā kāṣṭhapāṭalā /
NighŚeṣa, 1, 6.1 malligandhe 'tra maṅgalyā kṛṣṇe tu kākatuṇḍakaḥ /
NighŚeṣa, 1, 9.2 kucandane tu pattrāṅgaṃ pattaṅgaṃ paṭṭarañjanam //
NighŚeṣa, 1, 11.2 puṃnāge tu mahānāgaḥ kesaro raktakesaraḥ //
NighŚeṣa, 1, 27.2 kākodumbarikāyāṃ tu phālgunī phalguvāṭikā //
NighŚeṣa, 1, 28.2 rājādane tu rājanyā kṣīrikā priyadarśanaḥ //
NighŚeṣa, 1, 29.2 piyāle tu rājavṛkṣo bahuvalko dhanuṣpaṭaḥ //
NighŚeṣa, 1, 32.2 kṣīrārkaparṇo rājārke tvalarko gaṇarūpakaḥ //
NighŚeṣa, 1, 36.2 karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ //
NighŚeṣa, 1, 44.1 tāveva tu śatavedhisahasravedhinau kramāt /
NighŚeṣa, 1, 49.1 site tu tatra kadaraḥ kārmakaḥ kubjakaṇṭakaḥ /
NighŚeṣa, 1, 50.1 viṭkhadire tvirimido godhāskandho 'rimedakaḥ /
NighŚeṣa, 1, 52.1 kaṇṭakāḍhyā nalaphalī picchā tu tasya veṣṭakaḥ /
NighŚeṣa, 1, 53.2 kṛṣṇasārāṅgāravarṇāgurur alpā tu śiṃśipā //
NighŚeṣa, 1, 57.2 maṅgalyā śucipattrā ca phale tasyāstu sāṅgaraḥ //
NighŚeṣa, 1, 59.1 guggulau tu puro durgo mahiṣākṣaḥ palaṅkaṣaḥ /
NighŚeṣa, 1, 73.1 śvete'tra śvetamarico rakte tu madhuśigrukaḥ /
NighŚeṣa, 1, 85.2 sa tu dvidhā śikhigrīvaḥ śreṣṭho gomūtragandhakaḥ //
NighŚeṣa, 1, 89.2 dharmaṇe tu dhanurvṛkṣo gotravṛkṣo rujāsahaḥ //
NighŚeṣa, 1, 91.1 sillake tu siddhavṛkṣaḥ kolipattre tu joraṇaḥ /
NighŚeṣa, 1, 91.1 sillake tu siddhavṛkṣaḥ kolipattre tu joraṇaḥ /
NighŚeṣa, 1, 99.1 rakte tu paṭṭikā tilvaḥ paṭṭī lākṣāprasādanaḥ /
NighŚeṣa, 1, 100.1 sthūlavalko bṛhatpattraḥ kṛṣṇarodhre tu gālavaḥ /
NighŚeṣa, 1, 105.2 vasantapādapo'sau tu sahakāro'tisaurabhaḥ //
NighŚeṣa, 1, 108.1 sugandhipattrā sānyā tu kākajambūḥ kujambukā /
NighŚeṣa, 1, 111.2 nicule tu nadīkānto'mbujo hijjala ijjalaḥ //
NighŚeṣa, 1, 119.2 nimbe tu sarvatobhadraḥ pāribhadraḥ sutiktakaḥ //
NighŚeṣa, 1, 122.2 gulmārir guḍaphalaścāthāsmiṃstu girisambhave //
NighŚeṣa, 1, 123.2 pārāvāte tu sārāmlo raktamālaḥ parāvataḥ //
NighŚeṣa, 1, 124.2 kapotāṇḍatulyaphalo rudrākṣe tu mahāmuniḥ //
NighŚeṣa, 1, 125.1 sa tu caturmukho brahmā dvimukhastu varārgalaḥ /
NighŚeṣa, 1, 125.1 sa tu caturmukho brahmā dvimukhastu varārgalaḥ /
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
NighŚeṣa, 1, 126.1 mādhavastvekavadano vijayāśastradhāraṇaḥ /
NighŚeṣa, 1, 126.2 putraṃjīve tvakṣaphalaḥ kumārajīvanāmakaḥ //
NighŚeṣa, 1, 128.1 bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī /
NighŚeṣa, 1, 128.2 markaṭyāṃ tu kṛtamāla udakīryaḥ prakīryakaḥ //
NighŚeṣa, 1, 130.2 kaṭphale tu somavalkaḥ kaiṭaryo gopabhadrikā //
NighŚeṣa, 1, 132.2 dhātakyāṃ tu dhātupuṣpī bahupuṣpyagnipuṣpikā //
NighŚeṣa, 1, 137.2 kimpāke tu mahākālaḥ kākardaḥ kākamardakaḥ //
NighŚeṣa, 1, 138.1 kampillake tu kāmpillo raktāṅgo raktacūrṇakaḥ /
NighŚeṣa, 1, 139.2 kārpāsyāṃ tu samudrāntā badarā tuṇḍikeryapi //
NighŚeṣa, 1, 140.1 sā tu vanyā bharadvājī bhadrā candanabījikā /
NighŚeṣa, 1, 141.2 sa tu kṣīravṛkṣabhavo nandīvṛkṣo jayadrumaḥ //
NighŚeṣa, 1, 144.1 kadalyāṃ tu hastiviṣā rambhā mocāṃśumatphalā /
NighŚeṣa, 1, 164.1 ketake tu rajaḥpuṣpo jambūlaḥ kramukacchadaḥ /
NighŚeṣa, 1, 164.2 hintāle tu tṛṇarājo rājavṛkṣo latāṅkuraḥ //
NighŚeṣa, 1, 165.1 tālyāṃ tu mṛtyupuṣpā syād ekapattraphalāpi ca /
NighŚeṣa, 1, 167.1 sinduvāre tu nirguṇḍī sinduko nīlasaṃdhikaḥ /
NighŚeṣa, 1, 168.2 śvetā tu śvetasurasā golomā bhūtakeśyapi //
NighŚeṣa, 1, 170.1 sā tu śuklā bhūtakeśī satyanāmnī bahukṣamā /
NighŚeṣa, 1, 175.2 śṛṅgī tu karkaṭaśṛṅgyāṃ natāṅgī śiśirephalā //
NighŚeṣa, 1, 178.2 vidāryāṃ tu svādukandā puṣpakandā mṛgālikā //
NighŚeṣa, 1, 179.2 biḍālikā vṛkṣaparṇī mahāśvetā parā tu sā //
NighŚeṣa, 1, 183.1 kaṇṭī ṣaḍaṅgī gokaṇṭastrikaṇṭastu trikastrikaḥ /
NighŚeṣa, 1, 187.1 apāmārge tvadhaḥśalyaḥ kiṇihī kharamañjarī /
NighŚeṣa, 1, 190.1 śophaghnī cāparā tveṣā kūramaṇḍalapattrakaḥ /
NighŚeṣa, 1, 196.2 prapunnāṭe tu dadrughnaścakrākaścakramardakaḥ //
NighŚeṣa, 1, 198.2 mahāśrāvaṇikāyāṃ tvavyathā kadambapuṣpikā //
NighŚeṣa, 1, 202.1 nākulyāṃ sarpagandhā tu sugandhā vāripattrakā /
NighŚeṣa, 1, 202.2 gandhanākulikāyāṃ tu sarpākṣī viṣamardinī //
NighŚeṣa, 1, 203.2 kuṭherake tvarjakaḥ syātkṣudrapattraḥ kuṭhiñjaraḥ //
NighŚeṣa, 1, 204.2 parṇāso bilvagandhaśca sa tu kṛṣṇaḥ sarālakaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 6.0 api tu bhāvānāmeva //
NŚVi zu NāṭŚ, 6, 32.2, 25.0 sthāyī tu kāvyabalādapi nānusaṃdheyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 27.0 na tu vācikābhinayarūpatayāvagamayanti //
NŚVi zu NāṭŚ, 6, 32.2, 29.0 api tu tayā nirvṛttam //
NŚVi zu NāṭŚ, 6, 32.2, 35.0 api tvabhidheyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 66.0 iha tvanukartari na tatheti viśeṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 72.0 asuśikṣitena tu tasyaiva prasiddhasya kāraṇasya //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 119.0 saptadvīpānukaraṇam ityādi tvanyathāpi śakyagamanikamiti //
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 136.0 bhaṭṭanāyakastvāha raso na pratīyate //
NŚVi zu NāṭŚ, 6, 66.2, 6.3 labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī //
NŚVi zu NāṭŚ, 6, 66.2, 13.0 rakṣodānavāstu svabhāvaraudrā iti //
NŚVi zu NāṭŚ, 6, 66.2, 16.0 api tu viparyayeṇa //
NŚVi zu NāṭŚ, 6, 66.2, 37.0 viśeṣastu pūrveṣāṃ vacanamātreṇa vyāvarṇanam //
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
NŚVi zu NāṭŚ, 6, 66.2, 44.0 idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam //
NŚVi zu NāṭŚ, 6, 72.2, 16.0 te'pi tu gurubhyo rājñaśca bhayaṃ darśayeyuḥ //
NŚVi zu NāṭŚ, 6, 72.2, 32.0 muninā tu sukhasaṃgrahāya yathāsthānaṃ niveśitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.2 vāhayet tatra dhuryāṃstu na sa pāpena lipyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.3 yadyavaśyaṃ tu vikreyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.2 kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 25.0 vinimayābhiprāye tu vacanāntareṇa saha paunaruktyam aparihāryaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.2 adattvā karṣako devi yastu dhānyaṃ praveśayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.2 devebhyaśca pitṛbhyaśca dadyādbhāgaṃ tu viṃśakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 3.0 asmābhistu śrotṛhitārthāya te'pi varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.1 tāsāmādyāścatasrastu ninditaikādaśī ca yā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 69.0 garbhasaṃskārapakṣe tu pratigarbham āvartanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.3 chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.1 āśauce tu samutpanne putrajanma yadā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.3 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 128.0 strīṇāṃ tu śrīdāsītyādi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.1 madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.2 jīvikā tasya bālasya tenaiva tu bhaviṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 194.0 athākṣarābhyāsastu kartavyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.2 prāpte tu pañcame varṣe hyaprasupte janārdane /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.2 adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.3 garbhād ekādaśe rājño garbhāttu dvādaśe viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.3 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.2 viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.1 etāsāmapyabhāve tu kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.2 muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 238.2 eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.2 sāvitryā trivṛtaṃ kuryānnavasūtraṃ tu tadbhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.1 bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 272.0 avadhāraṇamantrastu yajñopavītam ityādiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.3 alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ parityajet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.2 niyamya prayato vācamabhiśastāṃstu varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.2 samāhṛtya tu tadbhaikṣyaṃ yāvadarthamamāyayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 348.2 sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.1 ācārye tu khalu prete guruputre guṇānvite /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.3 snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.2 ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.1 āntarāṇi tu lakṣaṇānyāśvalāyanagṛhye 'bhihitāni /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 546.0 sapiṇḍatā tu puruṣe saptame vinivartate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 561.3 ekapiṇḍāḥ pṛthakśaucāḥ piṇḍas tv āvartate triṣu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 627.0 mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 648.0 upari dhāraṇaṃ tu na kvāpi prasiddham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.2 triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Rasahṛdayatantra
RHT, 2, 3.1 āsuripaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
RHT, 2, 8.1 kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /
RHT, 2, 9.1 aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
RHT, 2, 13.2 tiryakpātanavidhinā nipātyaḥ sūtarājastu //
RHT, 3, 24.2 athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 7.2 alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 46.1 sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /
RHT, 5, 51.1 vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 15.2 niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
RHT, 8, 2.1 kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /
RHT, 8, 8.1 kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /
RHT, 8, 8.2 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 8, 17.1 triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 8, 19.2 druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
RHT, 9, 7.2 ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 3.2 strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //
RHT, 12, 7.2 eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
RHT, 12, 11.2 mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //
RHT, 13, 4.2 kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //
RHT, 14, 3.1 saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /
RHT, 14, 16.1 kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /
RHT, 15, 1.1 vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /
RHT, 15, 10.2 jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //
RHT, 15, 11.1 abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
RHT, 16, 10.1 bījena triguṇena tu sūtakamanusārayetprakāśastham /
RHT, 16, 10.2 īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 16, 32.1 anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /
RHT, 16, 34.1 pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca /
RHT, 16, 35.2 pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //
RHT, 18, 3.1 aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /
RHT, 18, 5.2 jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
RHT, 18, 60.2 avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
RHT, 18, 73.2 śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //
RHT, 18, 75.1 iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
RHT, 19, 54.2 kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam //
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
Rasamañjarī
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
RMañj, 2, 29.1 ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /
RMañj, 2, 29.2 sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /
RMañj, 2, 41.2 mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //
RMañj, 2, 44.2 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 2, 59.1 śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /
RMañj, 3, 2.2 kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 3, 4.2 kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 13.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //
RMañj, 3, 14.0 tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //
RMañj, 3, 16.2 puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //
RMañj, 3, 21.1 strī tu striye pradātavyā klībe klībaṃ tathaiva ca /
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 3, 73.1 svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /
RMañj, 3, 88.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RMañj, 3, 102.2 cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //
RMañj, 4, 5.2 vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //
RMañj, 4, 6.2 ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //
RMañj, 4, 7.1 markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /
RMañj, 4, 12.1 viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /
RMañj, 4, 19.2 yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //
RMañj, 4, 25.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RMañj, 4, 34.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
RMañj, 5, 20.1 svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /
RMañj, 5, 24.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
RMañj, 5, 24.2 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RMañj, 5, 56.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 13.2 gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //
RMañj, 6, 23.2 chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut //
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 44.0 imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //
RMañj, 6, 119.1 mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /
RMañj, 6, 134.2 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //
RMañj, 6, 169.2 guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //
RMañj, 6, 170.2 cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 181.1 sarvavātavikārāṃstu nihantyākṣepakādikān /
RMañj, 6, 192.1 pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /
RMañj, 6, 207.2 guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //
RMañj, 6, 213.2 khalve saṃmardayettattu śuṣkavastreṇa gālayet //
RMañj, 6, 224.2 śilājatvarkamūlaṃ tu kadalīkandacitrakam //
RMañj, 6, 230.1 malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /
RMañj, 6, 232.2 dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //
RMañj, 6, 242.1 vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /
RMañj, 6, 242.1 vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /
RMañj, 6, 244.2 gharṣayed bahudhā tattu yāvatkajjalikā bhavet //
RMañj, 6, 247.1 ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /
RMañj, 6, 247.2 caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //
RMañj, 6, 248.1 paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 292.2 padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //
RMañj, 6, 298.2 vālukāyaṃtramadhye tu drave jīrṇe samuddharet //
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 6, 307.2 mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 326.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RMañj, 6, 337.3 jalodaraharaṃ caiva tīvreṇa recanena tu //
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RMañj, 7, 4.1 paścāttu yojayed dehe kṣetrīkaraṇamicchataḥ /
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
RMañj, 7, 7.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet //
RMañj, 7, 10.2 lehayenmāsaṣaṭkaṃ tu jarāmṛtyuvināśanam //
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 9, 5.1 caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet /
RMañj, 9, 9.1 raktāpāmārgamūlaṃ tu somavārābhimantritam /
RMañj, 9, 11.1 sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet /
RMañj, 9, 17.1 ūrṇanābhistu yo jīvo madhunā saha lepayet /
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 41.1 dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ /
RMañj, 9, 57.1 dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam /
RMañj, 9, 57.2 bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ //
RMañj, 9, 70.2 tiktaṃ tu tumbinībījaṃ guṭikāṃ kārayedbhiṣak //
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 13.2 bhūmim aṣṭādaśākārāṃ lekhābhiryastu paśyati //
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 1, 32.1 puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /
RPSudh, 1, 33.1 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 1, 34.2 lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 48.1 ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi /
RPSudh, 1, 48.3 mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //
RPSudh, 1, 50.2 amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet //
RPSudh, 1, 54.2 pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile /
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
RPSudh, 1, 75.1 vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /
RPSudh, 1, 81.2 lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 1, 108.1 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 1, 160.1 ādau tu vamanaṃ kṛtvā paścādrecanamācaret /
RPSudh, 2, 3.1 pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /
RPSudh, 2, 5.1 uttamo mūlikābandho maṇibandhastu madhyamaḥ /
RPSudh, 2, 5.2 adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ //
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
RPSudh, 2, 11.1 baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 2, 44.1 vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 61.1 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 2, 72.2 tānyeva kolamātrāṇi palamātraṃ tu sūtakam //
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 2, 77.2 triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //
RPSudh, 2, 81.1 khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /
RPSudh, 2, 83.2 paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 20.2 tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //
RPSudh, 3, 44.1 sannipātaharā sā tu pañcakolena saṃyutā /
RPSudh, 3, 48.2 āruṣkareṇa sahitā sā tu sidhmavināśinī //
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 3, 57.1 tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /
RPSudh, 3, 58.1 sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 18.4 mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 4, 27.1 bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /
RPSudh, 4, 27.2 mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //
RPSudh, 4, 28.1 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /
RPSudh, 4, 28.2 mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset //
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 4, 29.2 pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //
RPSudh, 4, 49.2 cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //
RPSudh, 4, 60.2 tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //
RPSudh, 4, 72.2 peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //
RPSudh, 4, 79.1 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /
RPSudh, 4, 84.2 śuddhabaṃgasya patrāṇi samānyeva tu kārayet //
RPSudh, 4, 99.2 lohapātre drute nāge gharṣaṇaṃ tu prakārayet //
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 5, 3.1 kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 14.1 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
RPSudh, 5, 17.2 rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 5, 33.1 śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 41.2 khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //
RPSudh, 5, 42.1 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /
RPSudh, 5, 45.2 śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 5, 49.2 peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //
RPSudh, 5, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /
RPSudh, 5, 85.2 dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 5, 113.1 śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /
RPSudh, 6, 4.1 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /
RPSudh, 6, 6.1 nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /
RPSudh, 6, 6.2 palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //
RPSudh, 6, 8.1 vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam /
RPSudh, 6, 14.2 kuṣṭharogaharā sā tu pārade bījadhāriṇī //
RPSudh, 6, 20.0 dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //
RPSudh, 6, 31.1 śvetastu khaṭikākāro lepanāllohamāraṇam /
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.1 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 6, 72.1 varāṭikā yā tu sārdhaniṣkapramāṇikā /
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 7, 64.2 yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 8, 21.1 śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ /
RPSudh, 9, 11.1 tāstu lakṣaṇasaṃyuktāḥ somadevena bhāṣitāḥ /
RPSudh, 9, 28.2 vārṣikī śālmalī jātī grīṣmavarṣā tu yūthikā //
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
RPSudh, 10, 17.1 viḍena racitā yā tu viḍenaiva pralepitā /
RPSudh, 10, 28.2 garbhamūṣā tu sā jñeyā pāradasya nibandhinī //
RPSudh, 10, 34.1 pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /
RPSudh, 10, 37.3 pātālakoṣṭhikā sā tu mṛdusattvasya pātanī //
RPSudh, 10, 38.2 upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
RPSudh, 10, 51.1 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
RPSudh, 11, 25.1 vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ /
RPSudh, 11, 26.1 piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ /
RPSudh, 11, 39.1 pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam /
RPSudh, 11, 50.3 vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ //
RPSudh, 11, 51.1 ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam /
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 61.1 sūtako dvipalaḥ kāryaḥ tu sumbilaśca catuṣpalaḥ /
RPSudh, 11, 62.1 vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ /
RPSudh, 11, 66.1 svāṃgaśītaṃ samuttārya ūrdhvalagnaṃ tu grāhayet /
RPSudh, 11, 81.2 sattvaṃ gadyāṇamekaṃ tu tanmātraṃ tārasaṃpuṭam //
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
RPSudh, 11, 83.2 tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam //
RPSudh, 11, 85.1 dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet /
RPSudh, 11, 92.1 kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam /
RPSudh, 11, 92.2 sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram //
RPSudh, 11, 95.2 mardayeddinamekaṃ tu kāṃjikena samanvitam //
RPSudh, 11, 100.1 palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam /
RPSudh, 11, 101.2 vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa //
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 105.1 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā /
RPSudh, 11, 109.1 tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam /
RPSudh, 11, 113.1 gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam /
RPSudh, 11, 117.1 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ /
RPSudh, 11, 118.1 sūtakaṃ palamekaṃ tu śaṃkhābhaṃ surmilaṃ palam /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 11, 130.2 sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate /
RPSudh, 11, 134.2 mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet //
RPSudh, 11, 135.2 tasya paṃkasya guṭikāṃ masṛṇāṃ tu prakārayet //
Rasaratnasamuccaya
RRS, 1, 67.1 śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
RRS, 1, 86.2 saṃskārastasya bhiṣajā nipuṇena tu rakṣayet //
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 2, 57.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RRS, 2, 57.2 tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 65.3 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 135.1 gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RRS, 2, 141.2 piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 3, 2.2 gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 72.2 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RRS, 3, 80.2 sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 140.0 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 3, 165.1 saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
RRS, 4, 3.2 garuḍodgārakaścaiva jñātavyā maṇayastvamī //
RRS, 4, 69.1 muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 4, 71.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
RRS, 4, 75.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRS, 4, 75.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 86.1 bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 5, 235.2 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //
RRS, 6, 17.2 amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet //
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 6, 35.1 tadabhāve surūpā tu yā kācit taruṇāṅganā /
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 42.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRS, 6, 49.3 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRS, 6, 54.1 ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
RRS, 8, 25.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 28.2 loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 9, 84.2 ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //
RRS, 10, 64.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
RRS, 11, 2.2 ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //
RRS, 11, 3.2 ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
RRS, 11, 5.2 ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 10.1 paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RRS, 11, 31.1 ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
RRS, 11, 38.0 śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 79.2 śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 11, 107.2 liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 12, 7.2 jarāyāstvanapatyānāṃ bījapoṣaṇahetave //
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 12, 62.1 gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 12, 98.2 tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 104.2 mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet //
RRS, 12, 106.2 mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 13, 52.1 sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 13, 57.1 vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
RRS, 13, 78.1 atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 14, 9.1 tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 15, 5.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RRS, 15, 5.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RRS, 15, 22.1 loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
RRS, 15, 29.2 tatastena vimardyātha piṣṭīṃ kuryādrasena tu //
RRS, 15, 61.2 lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ //
RRS, 16, 2.2 citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam //
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 16, 46.1 mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 102.1 kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
RRS, 16, 140.3 piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ //
RRS, 16, 144.2 dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet //
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
Rasaratnākara
RRĀ, R.kh., 1, 5.1 rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 3, 1.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 4, 2.1 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 4, 16.1 jayantyā mardayed drāvair dinaikaṃ tattu golakam /
RRĀ, R.kh., 4, 17.2 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //
RRĀ, R.kh., 4, 23.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, R.kh., 4, 36.2 tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /
RRĀ, R.kh., 4, 37.1 athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 5, 18.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
RRĀ, R.kh., 5, 22.1 napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, R.kh., 5, 24.1 gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, R.kh., 5, 39.1 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, R.kh., 5, 41.1 matkuṇānāṃ tu raktena saptadhātapaśoṣitam /
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 7, 41.1 tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /
RRĀ, R.kh., 7, 46.1 dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, R.kh., 7, 50.1 vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
RRĀ, R.kh., 7, 53.2 mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 6.2 aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 49.2 ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //
RRĀ, R.kh., 8, 58.1 ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, R.kh., 8, 59.1 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
RRĀ, R.kh., 8, 60.1 svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /
RRĀ, R.kh., 8, 63.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
RRĀ, R.kh., 8, 70.1 tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet /
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 8, 77.2 tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //
RRĀ, R.kh., 8, 85.1 lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /
RRĀ, R.kh., 8, 88.1 taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /
RRĀ, R.kh., 8, 90.1 kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
RRĀ, R.kh., 8, 97.1 piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, R.kh., 9, 41.1 bhāvayettu dravenaiva puṭānte yāmamātrakam /
RRĀ, R.kh., 9, 43.2 ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //
RRĀ, R.kh., 9, 45.1 gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, R.kh., 9, 50.2 svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 33.2 tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam //
RRĀ, R.kh., 10, 37.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, R.kh., 10, 58.2 sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham //
RRĀ, R.kh., 10, 67.1 rasāyanaprayogeṣu paścimaṃ tu viśiṣyate /
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 1, 12.2 rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ //
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 2, 7.1 śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
RRĀ, Ras.kh., 2, 13.2 vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam //
RRĀ, Ras.kh., 2, 13.2 vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam //
RRĀ, Ras.kh., 2, 25.2 āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet //
RRĀ, Ras.kh., 2, 40.1 uṣṇakāle tu guñjaikaṃ tāmbūlapatrasaṃyutam /
RRĀ, Ras.kh., 2, 47.2 bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ //
RRĀ, Ras.kh., 2, 52.1 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 103.2 ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet //
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 2, 114.1 jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ /
RRĀ, Ras.kh., 2, 123.2 tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 2, 136.1 raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 13.1 taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare /
RRĀ, Ras.kh., 3, 20.2 āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam //
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, Ras.kh., 3, 35.1 bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 40.1 citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
RRĀ, Ras.kh., 3, 53.2 mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 56.2 svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 61.1 kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet /
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 85.1 tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam /
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 99.1 mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
RRĀ, Ras.kh., 3, 99.2 catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet //
RRĀ, Ras.kh., 3, 100.2 mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet //
RRĀ, Ras.kh., 3, 101.1 śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet /
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 111.2 tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet //
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 3, 114.2 tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet //
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 124.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 132.1 samāṃśaṃ tu bhaved yāvattatastenaiva sārayet /
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 148.1 triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 170.1 kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
RRĀ, Ras.kh., 3, 171.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 3, 178.2 tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat //
RRĀ, Ras.kh., 3, 181.2 hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā //
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī yā tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu yā siddhā sā śaktipadadāyinī //
RRĀ, Ras.kh., 3, 190.1 parāśaktipadaṃ datte sparśavedhakarī tu yā /
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 3, 198.2 kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet //
RRĀ, Ras.kh., 3, 200.1 tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam /
RRĀ, Ras.kh., 3, 201.1 rasasevakadehotthavīryaṃ jīvastu kathyate /
RRĀ, Ras.kh., 3, 203.1 kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam /
RRĀ, Ras.kh., 3, 209.2 aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat //
RRĀ, Ras.kh., 3, 210.2 tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat //
RRĀ, Ras.kh., 4, 4.1 palāni triphalāyāstu viṃśapūrvaṃ catuḥśatam /
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 30.2 koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam //
RRĀ, Ras.kh., 4, 35.2 niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
RRĀ, Ras.kh., 4, 46.1 triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
RRĀ, Ras.kh., 4, 49.2 pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 4, 53.1 dūraśrāvī caturthe tu pañcame khegatirbhavet /
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 4, 65.1 chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha /
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 68.2 taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 70.1 cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
RRĀ, Ras.kh., 4, 74.1 puṣye śvetārkamūlaṃ tu grāhyaṃ chāyāviśoṣitam /
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 5, 14.2 nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam //
RRĀ, Ras.kh., 5, 16.1 mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ /
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 56.2 tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ //
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
RRĀ, Ras.kh., 5, 66.1 tallepena tu romāṇi suśuklāni bhavanti hi /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 36.2 śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam //
RRĀ, Ras.kh., 6, 37.1 palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
RRĀ, Ras.kh., 6, 42.2 kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare //
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 6, 63.1 cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ /
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 68.1 tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt /
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 6, 79.1 ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, Ras.kh., 7, 10.1 dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā /
RRĀ, Ras.kh., 7, 15.1 raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet /
RRĀ, Ras.kh., 7, 18.2 sahadevīyamūlaṃ tu tatsamaṃ padmakesaram //
RRĀ, Ras.kh., 7, 19.1 piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
RRĀ, Ras.kh., 7, 23.1 bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 43.2 sā yojyā kāmakāle tu nārīṇāṃ yonigahvare //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 7, 50.1 rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, Ras.kh., 7, 66.2 tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
RRĀ, Ras.kh., 8, 8.1 ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
RRĀ, Ras.kh., 8, 11.1 sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet /
RRĀ, Ras.kh., 8, 14.1 śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ /
RRĀ, Ras.kh., 8, 15.1 vidyate tasya mūle tu bhairavo dṛśyate svayam /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 25.2 pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃs tu cāharet //
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 36.2 āvartadevako nāma tatsamīpe tu paścime //
RRĀ, Ras.kh., 8, 44.1 śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam /
RRĀ, Ras.kh., 8, 45.2 athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat //
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
RRĀ, Ras.kh., 8, 54.2 adṛśyo jāyate samyakpaṭe mukte tu dṛśyate //
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, Ras.kh., 8, 57.1 navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam /
RRĀ, Ras.kh., 8, 63.2 tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam //
RRĀ, Ras.kh., 8, 64.2 yogeśvarīti vikhyātā devatā yā tv alampure //
RRĀ, Ras.kh., 8, 71.3 sahasrapalavaṅgaṃ tu drāvitaṃ stambhayeddhruvam //
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
RRĀ, Ras.kh., 8, 105.1 tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram /
RRĀ, Ras.kh., 8, 108.1 tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ /
RRĀ, Ras.kh., 8, 109.1 dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam /
RRĀ, Ras.kh., 8, 116.2 kadambeśvaradevastu āgneyyāṃ diśi vidyate //
RRĀ, Ras.kh., 8, 119.1 kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 8, 121.2 tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, Ras.kh., 8, 126.2 tanmadhye kaṭimātraṃ tu khanedgorocanopamāḥ //
RRĀ, Ras.kh., 8, 134.1 gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ /
RRĀ, Ras.kh., 8, 134.2 alābupātre saṃgṛhya koṭivedhī bhavettu saḥ //
RRĀ, Ras.kh., 8, 136.2 mudgavarṇā ca sā khyātā sparśavedhakarā tu sā //
RRĀ, Ras.kh., 8, 140.1 śrīśailasya tu vāyavye tīrthaṃ devahradaḥ sthitam /
RRĀ, Ras.kh., 8, 142.2 tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam //
RRĀ, Ras.kh., 8, 144.1 śrīśailasya tu nairṛtye nāmnā guṇḍiprabhā sthitā /
RRĀ, Ras.kh., 8, 146.2 sadāphalaṃ tu vikhyātaṃ pūrvavatsādhayet sudhīḥ //
RRĀ, Ras.kh., 8, 147.1 mahānandeśvaraṃ nāma śrīśailasya tu nairṛte /
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, Ras.kh., 8, 149.2 śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ //
RRĀ, Ras.kh., 8, 151.1 tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret /
RRĀ, Ras.kh., 8, 153.2 tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet //
RRĀ, Ras.kh., 8, 156.1 prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā /
RRĀ, Ras.kh., 8, 159.1 māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam /
RRĀ, Ras.kh., 8, 162.1 tanmadhyānnavanītaṃ tu gṛhṇīyād devāya bhāgakam /
RRĀ, Ras.kh., 8, 162.2 atitherbhāgaikaṃ tu bhāgaikaṃ bhakṣayedbudhaḥ //
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 167.1 tasya cottarapārśve tu nadī syātpūrvavāhinī /
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
RRĀ, Ras.kh., 8, 175.2 yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 177.2 gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam //
RRĀ, Ras.kh., 8, 178.1 gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ /
RRĀ, Ras.kh., 8, 179.1 mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam /
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, Ras.kh., 8, 182.1 śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ /
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 29.1 amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu yā kācit taruṇāṅganā //
RRĀ, V.kh., 1, 48.2 karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //
RRĀ, V.kh., 1, 55.1 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRĀ, V.kh., 1, 64.2 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRĀ, V.kh., 1, 69.2 ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 2, 7.2 cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //
RRĀ, V.kh., 2, 25.2 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //
RRĀ, V.kh., 2, 27.1 tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 3, 2.2 puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 3, 26.3 marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet //
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 46.1 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 3, 58.1 patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
RRĀ, V.kh., 3, 59.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 63.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
RRĀ, V.kh., 3, 77.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 98.1 hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
RRĀ, V.kh., 3, 103.1 dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
RRĀ, V.kh., 3, 103.1 dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 3, 109.2 peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 3, 116.1 tadbhasma haritālaṃ tu tulyamamlena mardayet /
RRĀ, V.kh., 3, 117.2 pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 4, 12.1 tena vedhastu tārasya drutasya śatabhāgataḥ /
RRĀ, V.kh., 4, 14.1 tad gandhaṃ karṣamekaṃ tu narapittena lolitam /
RRĀ, V.kh., 4, 22.2 gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 29.1 pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 30.2 śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 39.1 lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 41.2 mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 45.2 tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 4, 63.3 tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /
RRĀ, V.kh., 4, 67.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 68.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 70.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 73.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 73.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 73.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 4, 75.1 anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
RRĀ, V.kh., 4, 82.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 92.3 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //
RRĀ, V.kh., 4, 93.1 tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 4, 93.2 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 106.1 uddhṛtya tena tārasya patralepaṃ tu kārayet /
RRĀ, V.kh., 4, 111.2 yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 112.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat /
RRĀ, V.kh., 4, 118.1 āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 130.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /
RRĀ, V.kh., 4, 131.1 tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /
RRĀ, V.kh., 4, 133.2 tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 135.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 136.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 138.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 141.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 141.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 141.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 4, 147.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 161.1 tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /
RRĀ, V.kh., 5, 13.1 etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 5, 23.2 yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 5, 25.1 kāñjikairyāmamātraṃ tu puṭenaikena pācayet /
RRĀ, V.kh., 5, 28.1 anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 33.1 ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
RRĀ, V.kh., 5, 35.1 kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /
RRĀ, V.kh., 5, 36.1 tāmratulyaṃ śuddhahema samāvartya tu pattrayet /
RRĀ, V.kh., 5, 38.2 tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 5, 40.2 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //
RRĀ, V.kh., 5, 43.1 ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 48.1 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 53.1 aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
RRĀ, V.kh., 5, 54.1 aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
RRĀ, V.kh., 6, 7.2 vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 6, 21.1 mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /
RRĀ, V.kh., 6, 25.2 śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 6, 32.2 tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 6, 42.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 6, 46.2 marditaṃ tena tāmrasya patralepaṃ tu kārayet //
RRĀ, V.kh., 6, 48.1 taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
RRĀ, V.kh., 6, 49.1 pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
RRĀ, V.kh., 6, 49.2 bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //
RRĀ, V.kh., 6, 52.2 kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //
RRĀ, V.kh., 6, 60.1 tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /
RRĀ, V.kh., 6, 68.1 dinamaṅkolatailena pūrvavacca krameṇa tu /
RRĀ, V.kh., 6, 70.2 nīlapuṣpā śvetapatrā picchilātirasā tu sā //
RRĀ, V.kh., 6, 78.2 cālayan dinamekaṃ tu avatārya vilepayet //
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 82.2 anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //
RRĀ, V.kh., 6, 83.2 śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 6, 98.1 śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /
RRĀ, V.kh., 6, 102.1 punaḥ svarṇena tulyena samāvartaṃ tu kārayet /
RRĀ, V.kh., 6, 102.2 punardviguṇahemnā tu triguṇena tataḥ punaḥ //
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 6, 115.1 mardayettaptakhalve tu yāvadbhavati golakaḥ /
RRĀ, V.kh., 6, 115.2 pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //
RRĀ, V.kh., 6, 118.1 pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /
RRĀ, V.kh., 6, 124.2 anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //
RRĀ, V.kh., 6, 125.1 tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /
RRĀ, V.kh., 7, 8.2 mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //
RRĀ, V.kh., 7, 19.1 mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /
RRĀ, V.kh., 7, 25.2 tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 7, 28.1 prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /
RRĀ, V.kh., 7, 30.1 jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
RRĀ, V.kh., 7, 33.1 piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /
RRĀ, V.kh., 7, 38.1 nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
RRĀ, V.kh., 7, 40.2 amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //
RRĀ, V.kh., 7, 41.1 tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 50.2 trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 56.2 pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //
RRĀ, V.kh., 7, 61.2 etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 64.2 mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //
RRĀ, V.kh., 7, 64.2 mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //
RRĀ, V.kh., 7, 66.1 gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
RRĀ, V.kh., 7, 68.2 anena śatabhāgena tāravedhāttu kāñcanam //
RRĀ, V.kh., 7, 69.2 samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 70.2 anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //
RRĀ, V.kh., 7, 70.2 anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //
RRĀ, V.kh., 7, 72.1 dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /
RRĀ, V.kh., 7, 73.3 vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /
RRĀ, V.kh., 7, 82.1 amlavetasametaistu tadrasaṃ mardayeddinam /
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 84.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 92.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 96.2 jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 7, 98.1 tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /
RRĀ, V.kh., 7, 99.2 anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //
RRĀ, V.kh., 7, 101.2 candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 7, 102.2 tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 104.2 pakvabījaṃ bhavettattu drutasūte samaṃ dinam //
RRĀ, V.kh., 7, 110.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /
RRĀ, V.kh., 7, 110.2 śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //
RRĀ, V.kh., 7, 111.1 drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /
RRĀ, V.kh., 7, 114.1 bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /
RRĀ, V.kh., 7, 120.1 tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /
RRĀ, V.kh., 7, 124.2 tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 8, 20.1 kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /
RRĀ, V.kh., 8, 22.1 vasante jāyate sā tu gorambhā pītapuṣpikā /
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 42.1 hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
RRĀ, V.kh., 8, 42.2 tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //
RRĀ, V.kh., 8, 44.2 śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 8, 49.1 anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /
RRĀ, V.kh., 8, 57.1 madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
RRĀ, V.kh., 8, 60.1 mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /
RRĀ, V.kh., 8, 61.2 anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 8, 66.1 śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 8, 74.2 tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 75.1 tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 8, 82.2 svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 90.1 śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 92.0 tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 8, 103.2 daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 8, 108.2 tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
RRĀ, V.kh., 8, 111.2 tritayaṃ tu samāvartya tāmrāre drāvite same //
RRĀ, V.kh., 8, 118.1 ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 118.2 tataḥ śuddhena tāreṇa samāvartya samena tu /
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 8, 124.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 131.3 tārārdhena samāvartya śuddhatāraṃ bhavettu tat //
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 9, 10.2 taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 25.1 svarṇena tu samāvartya sāraṇātrayayogataḥ /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 32.1 anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /
RRĀ, V.kh., 9, 33.1 athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
RRĀ, V.kh., 9, 33.1 athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 37.2 tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 9, 39.1 anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
RRĀ, V.kh., 9, 40.2 anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //
RRĀ, V.kh., 9, 42.1 karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /
RRĀ, V.kh., 9, 43.1 mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 56.2 yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //
RRĀ, V.kh., 9, 59.2 anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 9, 61.2 supakvabhānupatraistu liptapatrāṇi veṣṭayet //
RRĀ, V.kh., 9, 66.2 tatastulyena svarṇena samāvartaṃ tu kārayet //
RRĀ, V.kh., 9, 69.2 mardayettaptakhalve tu tridinānte samuddharet //
RRĀ, V.kh., 9, 100.1 tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /
RRĀ, V.kh., 9, 105.2 tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //
RRĀ, V.kh., 9, 106.2 anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 9, 113.1 sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
RRĀ, V.kh., 9, 116.1 divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
RRĀ, V.kh., 9, 116.2 proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //
RRĀ, V.kh., 9, 117.1 drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /
RRĀ, V.kh., 9, 119.2 anena koṭimāṃśena drutaśulbaṃ tu vedhayet //
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 10, 4.2 pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 14.1 caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
RRĀ, V.kh., 10, 24.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RRĀ, V.kh., 10, 25.2 samena jārayetsūtaṃ dviguṇena tu sārayet //
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 10, 30.3 tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 10, 32.2 yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //
RRĀ, V.kh., 10, 36.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //
RRĀ, V.kh., 10, 37.1 drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /
RRĀ, V.kh., 10, 37.2 rañjitaṃ jāyate tattu rasarājasya rañjakam //
RRĀ, V.kh., 10, 44.1 grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 10, 57.2 mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 11, 6.2 samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //
RRĀ, V.kh., 11, 7.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RRĀ, V.kh., 11, 17.2 puṭaikena pacettaṃ tu bhūdhare vātha mardayet //
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 11, 27.2 adhaḥpātanayantre tu pātitaṃ tu samuddharet //
RRĀ, V.kh., 11, 27.2 adhaḥpātanayantre tu pātitaṃ tu samuddharet //
RRĀ, V.kh., 11, 29.0 naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
RRĀ, V.kh., 12, 2.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 10.1 taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /
RRĀ, V.kh., 12, 12.1 saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
RRĀ, V.kh., 12, 15.1 jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /
RRĀ, V.kh., 12, 16.2 triguṇena tu bījena pūrvavajjārayetpunaḥ //
RRĀ, V.kh., 12, 23.2 śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 44.1 arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 48.1 sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
RRĀ, V.kh., 12, 48.2 dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //
RRĀ, V.kh., 12, 49.0 dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 63.2 jārayettu yathāśaktyā tārakarmaṇi śasyate //
RRĀ, V.kh., 12, 70.0 koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 12, 73.1 athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 12, 83.2 sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //
RRĀ, V.kh., 12, 84.1 kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 34.2 kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 61.1 rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 13, 67.1 vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /
RRĀ, V.kh., 13, 72.1 sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
RRĀ, V.kh., 13, 78.1 rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 83.2 maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 86.1 tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
RRĀ, V.kh., 13, 87.2 nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 88.2 milanti nātra saṃdehas tīvradhmānānalena tu //
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 91.2 sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //
RRĀ, V.kh., 13, 93.2 śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 13, 99.2 palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 2.1 svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /
RRĀ, V.kh., 14, 3.2 gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 4.2 dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //
RRĀ, V.kh., 14, 11.2 saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //
RRĀ, V.kh., 14, 12.3 jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //
RRĀ, V.kh., 14, 17.1 rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /
RRĀ, V.kh., 14, 28.3 gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //
RRĀ, V.kh., 14, 30.2 ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //
RRĀ, V.kh., 14, 36.2 tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //
RRĀ, V.kh., 14, 41.1 tridhātha pakvabījaṃ tu sārayitvātha jārayet /
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 14, 47.1 saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
RRĀ, V.kh., 14, 47.1 saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
RRĀ, V.kh., 14, 52.1 sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 14, 54.2 samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 75.2 anenaiva tu bījena sārayejjārayetpunaḥ //
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 14, 83.1 tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /
RRĀ, V.kh., 14, 86.1 athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
RRĀ, V.kh., 14, 91.2 tatastu tārabījena sārayetsāraṇātrayam //
RRĀ, V.kh., 14, 92.1 tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 92.1 tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 10.1 drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 16.1 garbhadrāvitabījāttu sūtamatra vinikṣipet /
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 27.2 rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //
RRĀ, V.kh., 15, 30.2 pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 33.2 dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 35.1 tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /
RRĀ, V.kh., 15, 37.2 mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /
RRĀ, V.kh., 15, 37.3 caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 38.2 tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 15, 43.1 prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /
RRĀ, V.kh., 15, 43.3 kācakūpyāṃ prayatnena gandhanāgadrutistviyam //
RRĀ, V.kh., 15, 45.2 amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //
RRĀ, V.kh., 15, 48.2 dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //
RRĀ, V.kh., 15, 49.1 caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /
RRĀ, V.kh., 15, 52.2 garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
RRĀ, V.kh., 15, 53.2 tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //
RRĀ, V.kh., 15, 56.1 samukhe nirmukhe vātha rasarāje tu jārayet /
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 67.1 mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /
RRĀ, V.kh., 15, 71.3 drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 15, 75.2 taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //
RRĀ, V.kh., 15, 76.1 dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /
RRĀ, V.kh., 15, 80.2 iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 87.1 pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /
RRĀ, V.kh., 15, 89.1 mardayeddinamekaṃ tu garbhe dravati tad drutam /
RRĀ, V.kh., 15, 90.2 drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //
RRĀ, V.kh., 15, 96.2 mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //
RRĀ, V.kh., 15, 97.1 gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
RRĀ, V.kh., 15, 99.1 tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /
RRĀ, V.kh., 15, 100.1 tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 15, 112.2 pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //
RRĀ, V.kh., 15, 113.1 triguṇaṃ tu bhavedyāvattatastenaiva sārayet /
RRĀ, V.kh., 15, 115.1 samukhe nirmukhe vātha sūtarāje tu jārayet /
RRĀ, V.kh., 15, 115.2 dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //
RRĀ, V.kh., 15, 117.1 svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /
RRĀ, V.kh., 15, 121.1 tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /
RRĀ, V.kh., 15, 125.2 tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 15, 126.2 tatastu pakvabījena sārayejjārayettridhā //
RRĀ, V.kh., 16, 8.1 kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /
RRĀ, V.kh., 16, 9.2 tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //
RRĀ, V.kh., 16, 14.1 bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 25.1 jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /
RRĀ, V.kh., 16, 25.2 tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 26.1 tatastu pakvabījena saptaśṛṅkhalikākramāt /
RRĀ, V.kh., 16, 26.2 sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //
RRĀ, V.kh., 16, 28.2 yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //
RRĀ, V.kh., 16, 28.2 yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //
RRĀ, V.kh., 16, 29.1 dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
RRĀ, V.kh., 16, 29.2 tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 16, 29.2 tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 16, 33.1 sāraṇāyantramadhye tu pūrvavajjārayettataḥ /
RRĀ, V.kh., 16, 34.2 tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //
RRĀ, V.kh., 16, 37.1 bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet /
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 44.1 śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /
RRĀ, V.kh., 16, 46.1 śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
RRĀ, V.kh., 16, 54.1 yojayellakṣabhāgena caṃdrārke drāvite tu tam /
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 69.1 tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 75.1 tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 16, 82.1 tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /
RRĀ, V.kh., 16, 90.1 raktā pītā sitā kṛṣṇā capalā tu caturvidhā /
RRĀ, V.kh., 16, 94.2 tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 95.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 98.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 16, 105.2 vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 16, 107.2 tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //
RRĀ, V.kh., 16, 109.2 tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //
RRĀ, V.kh., 16, 113.1 śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
RRĀ, V.kh., 16, 115.2 gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //
RRĀ, V.kh., 16, 115.2 gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 10.1 kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 17, 14.2 kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //
RRĀ, V.kh., 17, 18.0 śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //
RRĀ, V.kh., 17, 26.2 mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 17, 31.2 phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //
RRĀ, V.kh., 17, 40.1 iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /
RRĀ, V.kh., 17, 58.1 pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /
RRĀ, V.kh., 17, 67.1 sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
RRĀ, V.kh., 17, 72.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRĀ, V.kh., 17, 72.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRĀ, V.kh., 18, 61.1 mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 78.1 mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /
RRĀ, V.kh., 18, 82.0 drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //
RRĀ, V.kh., 18, 89.2 pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //
RRĀ, V.kh., 18, 94.1 tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /
RRĀ, V.kh., 18, 101.2 hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 110.1 koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 118.2 triprakārā prakartavyā sāraṇā tu tridhā tridhā //
RRĀ, V.kh., 18, 119.2 ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //
RRĀ, V.kh., 18, 119.2 ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //
RRĀ, V.kh., 18, 120.1 aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 123.1 tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 18, 146.2 karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 18, 150.1 pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 18, 150.2 ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //
RRĀ, V.kh., 18, 152.1 anena kramayogena samaṃ bījaṃ tu sārayet /
RRĀ, V.kh., 18, 152.2 tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //
RRĀ, V.kh., 18, 154.1 tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 18, 161.2 anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 167.1 sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 18, 173.2 jārayedrasarājasya tvekādaśaguṇaṃ kramāt /
RRĀ, V.kh., 18, 173.3 jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //
RRĀ, V.kh., 18, 174.2 bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //
RRĀ, V.kh., 18, 174.2 bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //
RRĀ, V.kh., 18, 179.1 mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat /
RRĀ, V.kh., 18, 181.2 tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 6.1 varṣopalāstu tenaiva lālayitvā supācite /
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 10.1 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
RRĀ, V.kh., 19, 11.2 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //
RRĀ, V.kh., 19, 12.0 gomedāni tu tānyeva pravartante na saṃśayaḥ //
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 13.2 tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //
RRĀ, V.kh., 19, 14.2 varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /
RRĀ, V.kh., 19, 16.2 varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 19, 29.2 gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //
RRĀ, V.kh., 19, 33.2 prasūtāyā mahiṣyāstu pañcame divase haret //
RRĀ, V.kh., 19, 35.2 veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //
RRĀ, V.kh., 19, 39.2 supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //
RRĀ, V.kh., 19, 44.1 sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 47.1 raktaśākhinyapāmārgakuṭajasya tu bhasmakam /
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 58.1 āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 68.2 godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 75.2 paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 81.2 tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //
RRĀ, V.kh., 19, 83.2 kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 19, 124.1 pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /
RRĀ, V.kh., 19, 129.1 jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
RRĀ, V.kh., 19, 130.2 ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 20, 12.2 jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //
RRĀ, V.kh., 20, 13.2 utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
RRĀ, V.kh., 20, 24.2 ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //
RRĀ, V.kh., 20, 29.2 khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //
RRĀ, V.kh., 20, 34.3 vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 41.2 ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
RRĀ, V.kh., 20, 67.2 samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
RRĀ, V.kh., 20, 85.1 tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /
RRĀ, V.kh., 20, 94.0 bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //
RRĀ, V.kh., 20, 116.1 bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
RRĀ, V.kh., 20, 133.1 pacedatasītailena māsamātraṃ tu sādhakaḥ /
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 17.1 yāvanna śaktipātastu na yāvatpāśakṛntanam /
RCint, 1, 18.1 yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
RCint, 1, 33.1 sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt //
RCint, 1, 34.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 2, 4.0 mūrcchanāprakārastu bahuvidhaḥ //
RCint, 3, 13.1 utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /
RCint, 3, 17.2 samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //
RCint, 3, 18.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RCint, 3, 25.2 ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 43.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RCint, 3, 43.2 khalvastu piṇḍikā devi rasendro liṅgamucyate //
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 51.1 tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
RCint, 3, 62.1 svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 73.1 saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 89.1 iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
RCint, 3, 102.2 tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //
RCint, 3, 109.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RCint, 3, 110.2 jalaukāvad dvitīye tu grāsayoge sureśvari //
RCint, 3, 111.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RCint, 3, 111.2 grāsena tu caturthena dadhimaṇḍasamo bhavet //
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
RCint, 3, 116.2 kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 120.2 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RCint, 3, 120.3 yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //
RCint, 3, 121.1 sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 3, 123.1 vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
RCint, 3, 125.3 pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //
RCint, 3, 127.1 bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 3, 137.1 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RCint, 3, 137.2 drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
RCint, 3, 138.3 rāgasnehabalāni tu kamale nityaṃ praśaṃsanti //
RCint, 3, 143.1 nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
RCint, 3, 158.1 andhamūṣā tu kartavyā gostanākārasannibhā /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 161.1 khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RCint, 3, 195.2 vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 3, 223.2 ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //
RCint, 3, 223.2 ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 4, 9.2 melayati sarvadhātūnaṅgārāgnau tu dhamanena //
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 4, 18.1 kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
RCint, 4, 18.1 kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
RCint, 4, 19.1 veṣṭayedarkapatraistu samyaggajapuṭe pacet /
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 5, 15.1 tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
RCint, 5, 18.1 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /
RCint, 5, 20.1 aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 14.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RCint, 6, 25.1 śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 6, 34.2 mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 6, 64.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
RCint, 6, 67.2 tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
RCint, 6, 77.1 madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
RCint, 6, 78.1 medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
RCint, 7, 14.2 dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //
RCint, 7, 15.2 karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //
RCint, 7, 20.1 uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
RCint, 7, 21.1 viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /
RCint, 7, 28.1 śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
RCint, 7, 33.2 yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
RCint, 7, 46.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RCint, 7, 50.2 strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
RCint, 7, 64.2 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 103.2 tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //
RCint, 7, 113.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RCint, 7, 121.1 srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
RCint, 8, 10.1 same gandhe tu rogaghno dviguṇe rājayakṣmanut /
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 16.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet //
RCint, 8, 19.1 lohayen māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /
RCint, 8, 41.2 baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 58.3 varṇahrāse tu tāpyena kārayedvarṇamuttamam //
RCint, 8, 62.2 kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 72.2 aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //
RCint, 8, 73.1 aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 110.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
RCint, 8, 141.1 evaṃ navabhiramībhir meṣajarājaiḥ pacettu puṭapākam /
RCint, 8, 142.2 tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //
RCint, 8, 148.2 pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ //
RCint, 8, 150.2 mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 155.1 yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 187.1 ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
RCint, 8, 194.1 bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
RCint, 8, 199.2 puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //
RCint, 8, 204.2 karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //
RCint, 8, 217.1 raso lakṣmīvilāsastu vāsudevo jagadgurau /
RCint, 8, 222.1 yastu guggulukābhāsastiktako lavaṇānvitaḥ /
RCint, 8, 223.2 rasāyanaprayogeṣu paścimastu viśiṣyate //
RCint, 8, 227.1 vātapittakaphaghnaistu niryūhais tat subhāvitam /
RCint, 8, 233.0 mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //
RCint, 8, 233.0 mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 243.2 pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //
RCint, 8, 251.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
RCint, 8, 253.1 ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /
Rasendracūḍāmaṇi
RCūM, 4, 28.2 nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 28.2 vibhāgena vipāke tu dravyeṇānyena yogataḥ //
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
RCūM, 5, 162.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RCūM, 8, 30.1 nīrapippalikā ceti kadalyādigaṇas tvayam /
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 138.2 tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 11, 33.3 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RCūM, 11, 101.2 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 30.1 tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 48.1 mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
RCūM, 13, 72.1 dantabandhe tu saṃjāte vallamātramamuṃ rasam /
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 46.2 tāmranirdalapatrāṇi viliptāni tu sindhunā //
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
RCūM, 14, 65.1 ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /
RCūM, 14, 128.2 nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //
RCūM, 14, 148.2 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 14, 199.1 purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /
RCūM, 14, 201.2 paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //
RCūM, 14, 218.2 śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
RCūM, 15, 14.1 nīyamānastu gaṅgāyā vāyunā gauravena yat /
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
RCūM, 15, 68.1 kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /
RCūM, 16, 61.1 grāsastu saptamo deyo vāradvitayayogataḥ /
RCūM, 16, 77.2 bālastu kalpanīyena dehalohavidhāyakaḥ //
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
Rasendrasārasaṃgraha
RSS, 1, 3.2 ekīkṛtya tu te sarve likhyante yatnato mayā //
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
RSS, 1, 72.1 sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet /
RSS, 1, 78.1 evaṃ niṣpādyate pītaḥ śītaḥ sūtastu gṛhyate /
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 112.2 anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak //
RSS, 1, 116.2 kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam /
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 129.2 trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet //
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
RSS, 1, 133.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu /
RSS, 1, 140.1 tatra kṛṣṇābhrake vajraṃ pītātmani tu grāhikam /
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 163.2 veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet //
RSS, 1, 188.3 manohvā tvoṇḍrapuṣpābhā śasyate sarvakarmasu //
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 197.1 tutthake tu śikhigrīvaṃ hemasāraṃ mayūrakam /
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
RSS, 1, 208.1 svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet /
RSS, 1, 212.1 śarāvasampuṭe kṛtvā puṭedgajapuṭena tu /
RSS, 1, 219.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RSS, 1, 247.2 aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ tu mārayet //
RSS, 1, 250.1 piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati /
RSS, 1, 255.1 śuddhasūtasamaṃ svarṇaṃ khalle kṛtvā tu golakam /
RSS, 1, 268.2 eko doṣo viṣe tvaṣṭau doṣāstāmre prakīrtitāḥ //
RSS, 1, 272.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ mardyaṃ tu kanyayā /
RSS, 1, 290.2 yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat //
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
RSS, 1, 296.2 saptadhā tvabhiṣiktāni śuddhimāyāntyanuttamām //
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
RSS, 1, 302.1 kṣālane bhānupāke tu lauhatulyaṃ phalatrikam /
RSS, 1, 314.1 puṭapākena pakvaṃ tu śasyate rasakarmmasu /
RSS, 1, 315.1 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
RSS, 1, 337.2 adhastādapakṛṣṭastu mando bhavati vīryyataḥ //
RSS, 1, 344.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
RSS, 1, 361.1 strīdugdhena pravālaṃ ca bhāvayitvā tu haṇḍike /
RSS, 1, 367.1 viṣabhāgāṃścaṇakavat sthūlān kṛtvā tu bhājane /
RSS, 1, 371.2 etadbījasya madhyaṃ tu patravatparivarjayet //
RSS, 1, 374.1 cirantanīṃ jalaukāṃ tu tāmrapātreṣu rakṣayet /
RSS, 1, 378.1 vṛddhadārakabījaṃ tu palaṃ dolākṛtaṃ pacet /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
Rasādhyāya
RAdhy, 1, 17.2 viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 28.1 niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /
RAdhy, 1, 29.1 sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
RAdhy, 1, 56.2 pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //
RAdhy, 1, 57.1 evaṃ pātanayantreṇa saptavāraṃ tu pātayet /
RAdhy, 1, 63.2 ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //
RAdhy, 1, 66.2 sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 74.1 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 96.1 āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
RAdhy, 1, 126.1 kāñjike jāyate devyarasabandhe tu nityaśaḥ /
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 162.2 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 176.2 ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet /
RAdhy, 1, 176.2 ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet /
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 193.1 jārye tu jārite sūte vastreṇa gālite sati /
RAdhy, 1, 194.1 punarjāritajārye tu vastrān niḥśeṣanirgate /
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
RAdhy, 1, 231.1 nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
RAdhy, 1, 254.2 sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
RAdhy, 1, 277.1 bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /
RAdhy, 1, 297.2 karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //
RAdhy, 1, 298.1 jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
RAdhy, 1, 316.2 bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
RAdhy, 1, 358.2 saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 364.2 hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //
RAdhy, 1, 370.1 śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 418.2 dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //
RAdhy, 1, 466.1 śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 52.1, 6.0 adhike doṣo nahi hīne tu doṣaḥ //
RAdhyṬ zu RAdhy, 120.2, 3.0 atra tv ayamāmnāyaḥ //
RAdhyṬ zu RAdhy, 137.2, 5.0 rasajñās tv etaṃ dhānyābhrakaṃ vadanti //
RAdhyṬ zu RAdhy, 137.2, 8.0 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati //
RAdhyṬ zu RAdhy, 137.2, 10.0 kiṃtu mūṣāmadhye kampate //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
Rasārṇava
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 1, 12.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane //
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 1, 17.2 jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /
RArṇ, 1, 23.1 yāvanna śaktipātastu na yāvat pāśakṛntanam /
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 1, 32.2 avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 1, 44.1 adhamaḥ khagavādastu vilavādastu madhyamaḥ /
RArṇ, 1, 44.1 adhamaḥ khagavādastu vilavādastu madhyamaḥ /
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 1, 47.2 āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //
RArṇ, 1, 52.2 yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
RArṇ, 1, 56.2 kārayed rasavādaṃ tu tuṣṭena guruṇā priye //
RArṇ, 2, 12.2 brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu //
RArṇ, 2, 20.2 sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 33.2 baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm //
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 2, 37.3 rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu //
RArṇ, 2, 39.2 janā māheśvarā yatra tatra sthāne tu kārayet //
RArṇ, 2, 53.2 caturasre tu dikpālān pūjayitvā bahiḥ kramāt //
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
RArṇ, 2, 56.3 umāmuttarabhāge tu vyāpakaṃ ceśagocare //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 77.1 yathāśakti japitvā tu vidyāmeva rasāṅkuśīm /
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 2, 91.2 rasaprayogajātaṃ tu sarvataḥ siddhimicchatā //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 2, 108.2 varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam //
RArṇ, 2, 109.1 āsanaṃ tu gurormadhye niveśya suranāyike /
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
RArṇ, 2, 113.1 vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet /
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 2, 122.2 bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase //
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 3, 3.1 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
RArṇ, 3, 4.1 liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī /
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 3, 6.2 mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm //
RArṇ, 3, 7.2 bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet //
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 16.2 dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet //
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
RArṇ, 3, 24.1 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 27.2 mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet //
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 3, 29.1 rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare /
RArṇ, 3, 30.1 aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam /
RArṇ, 3, 31.1 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 4, 16.2 caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //
RArṇ, 4, 17.2 lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 4, 38.0 prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
RArṇ, 4, 47.1 viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 4, 53.2 chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /
RArṇ, 4, 53.3 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //
RArṇ, 5, 28.2 indirā ca kṣamāpālī pañcamī tu niśācarī /
RArṇ, 5, 33.2 śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ //
RArṇ, 5, 34.3 kusumbhakaṅguṇīnaktātilasarṣapajāni tu //
RArṇ, 5, 39.2 raktavargastu deveśi pītavargamataḥ śṛṇu /
RArṇ, 6, 4.2 pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //
RArṇ, 6, 5.1 dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
RArṇ, 6, 5.2 agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
RArṇ, 6, 17.2 mṛtaṃ tu pañcaniculapuṭair bahulapītakam //
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 44.1 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
RArṇ, 6, 45.1 bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 58.1 yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 6, 59.1 triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 6, 61.1 sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /
RArṇ, 6, 61.2 phalatrayakaṣāyena khalle tu parimardayet //
RArṇ, 6, 70.1 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 6, 121.1 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
RArṇ, 6, 122.1 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 6, 125.2 tatra tatra tu vaikrānto vajrākāro mahārasaḥ //
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 6, 133.2 ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 7, 3.1 kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /
RArṇ, 7, 13.2 mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 7, 22.1 śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RArṇ, 7, 22.2 piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 7, 30.2 śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //
RArṇ, 7, 33.1 rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /
RArṇ, 7, 38.2 tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 7, 53.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 7, 61.2 tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 7, 82.1 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
RArṇ, 7, 87.2 saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /
RArṇ, 7, 93.2 chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 94.2 mahārasā moditāstu pañcagavyena bhāvitāḥ //
RArṇ, 7, 97.2 lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //
RArṇ, 7, 98.2 sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 7, 111.0 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 133.2 kadalī potakī dālī kṣārameṣāṃ tu sādhayet //
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
RArṇ, 8, 6.1 rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
RArṇ, 8, 7.2 śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //
RArṇ, 8, 10.1 māṇikye tu sureśāni rāgā lakṣatrayodaśa /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
RArṇ, 8, 15.3 sparśanaṃ caivamālokya śatakoṭistu vidhyate //
RArṇ, 8, 19.2 śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 8, 29.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
RArṇ, 8, 30.2 vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //
RArṇ, 8, 31.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 8, 47.2 bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //
RArṇ, 8, 67.1 tāpyatālakavāpena sattvaṃ pītābhrakasya tu /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
RArṇ, 10, 8.3 miśrakaṃ tu vijānīyādudvāhakarmakārakam //
RArṇ, 10, 15.1 catuṣṭayī gatistasya nipuṇena tu labhyate /
RArṇ, 10, 17.2 akampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 10, 19.1 hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /
RArṇ, 10, 24.1 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
RArṇ, 10, 25.2 taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 10, 29.2 baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 10, 33.2 ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RArṇ, 10, 36.2 aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //
RArṇ, 10, 37.0 palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 4.1 khallastu pīṭhikā devi rasendro liṅgamucyate /
RArṇ, 11, 9.1 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
RArṇ, 11, 19.2 mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //
RArṇ, 11, 25.1 mūlaṃ hilamucāyāstu kauverīmūlameva ca /
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 11, 35.1 nidhāya tāmrapātre tu gharṣayettacca suvrate /
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
RArṇ, 11, 42.2 tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //
RArṇ, 11, 43.1 citrakārdrakamūlānāmekaikena tu saptadhā /
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 51.1 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
RArṇ, 11, 53.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RArṇ, 11, 53.2 grāsena tu caturthena dadhimaṇḍasamo bhavet //
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 57.1 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 66.2 vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 92.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
RArṇ, 11, 92.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
RArṇ, 11, 93.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
RArṇ, 11, 94.2 puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //
RArṇ, 11, 99.2 kaṭutumbasya bījāni tasyārdhena tu dāpayet //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 102.1 ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 118.2 tato garbhe patatyāśu jārayet tat sukhena tu //
RArṇ, 11, 120.2 paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
RArṇ, 11, 120.3 taṃ grāsadvādaśāṃśena kacchapena tu jārayet //
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 11, 123.1 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
RArṇ, 11, 125.0 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
RArṇ, 11, 132.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
RArṇ, 11, 134.1 nīlotpalāni liptāni prakṣiptāni tu sūtake /
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 11, 144.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 11, 156.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
RArṇ, 11, 157.1 kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /
RArṇ, 11, 159.1 bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /
RArṇ, 11, 167.2 caturthāṃśapramāṇena gandhakasya tu yojayet //
RArṇ, 11, 169.2 ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //
RArṇ, 11, 170.1 karañjatailamadhye tu daśarātraṃ nidhāpayet /
RArṇ, 11, 170.2 dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 11, 174.1 dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 11, 198.2 caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /
RArṇ, 11, 198.2 caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
RArṇ, 11, 211.1 garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 11, 215.1 dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /
RArṇ, 11, 216.1 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
RArṇ, 11, 217.1 tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 13.2 tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //
RArṇ, 12, 15.1 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
RArṇ, 12, 15.2 śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 25.1 tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /
RArṇ, 12, 32.1 svedatāpananighṛṣṭo mahauṣadhyā rasena tu /
RArṇ, 12, 33.1 kāmayet kāminīnāṃ tu sahasraṃ divasāntare /
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 35.2 tasya tu praviśejjīvo mṛtasyāpi varānane //
RArṇ, 12, 39.1 nirgandhā jāyate sā tu ghātayettadrasāyanam /
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 48.0 tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //
RArṇ, 12, 49.2 tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 12, 53.2 tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 56.1 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 66.2 jārayedgandhakaṃ sā tu jārayet sāpi tālakam //
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 70.1 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
RArṇ, 12, 70.2 saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /
RArṇ, 12, 72.0 tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //
RArṇ, 12, 74.0 adivyāstu tṛṇauṣadhyo jāyante girigahvare //
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 79.3 nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 104.1 mriyate nātra saṃdeho dhmātastīvrānalena tu /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 112.2 ekameva bhavennālaṃ tasya roma tu veṣṭanam //
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 12, 129.2 bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 146.2 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 149.2 sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 184.2 kapāle mṛttikāṃ nyasya secayet salilena tu //
RArṇ, 12, 187.1 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
RArṇ, 12, 187.1 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
RArṇ, 12, 187.2 tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //
RArṇ, 12, 191.1 kānicinmṛttivarṇāni rasena lavaṇāni tu /
RArṇ, 12, 191.3 candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 12, 199.2 catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
RArṇ, 12, 207.2 rasarūpā mahāghorā asiddhānāṃ tu chedinī //
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 12, 210.1 dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
RArṇ, 12, 210.2 viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //
RArṇ, 12, 211.1 kañcukī tu śilā krāntā kumārī vajrakandakam /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 240.1 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 12, 260.2 tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //
RArṇ, 12, 263.2 bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 12, 276.2 pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 284.1 brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /
RArṇ, 12, 284.2 aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
RArṇ, 12, 291.1 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
RArṇ, 12, 293.3 śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 298.2 bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
RArṇ, 12, 319.2 golakaṃ kārayitvā tu vārimadhye nidhāpayet //
RArṇ, 12, 322.1 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 12, 331.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 12, 337.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
RArṇ, 12, 337.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
RArṇ, 12, 339.1 śuddhabaddharasendrastu gandhakaṃ tatra jārayet /
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 12, 340.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /
RArṇ, 12, 341.1 tena sūtakajīrṇena vajraratnaṃ tu jārayet /
RArṇ, 12, 342.1 tadbhasma jārayate sūte triguṇe tu surārcite /
RArṇ, 12, 342.2 hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //
RArṇ, 12, 343.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
RArṇ, 12, 350.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
RArṇ, 12, 350.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 378.2 tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 13, 3.1 abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 7.1 uttamo mūlabandhastu madhyamaṃ rasabandhanam /
RArṇ, 13, 8.1 mūlabandhastu yo bandho vāsanābandha ucyate /
RArṇ, 13, 21.2 krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /
RArṇ, 13, 25.3 jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 6.3 khoṭastu jāyate devi śatavedhī mahārasaḥ //
RArṇ, 14, 7.2 ajīrṇe milite hemnā samāvartastu jāyate //
RArṇ, 14, 9.2 triguṇena tu sūtena dvitīyā saṃkalī bhavet //
RArṇ, 14, 10.1 ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /
RArṇ, 14, 16.1 pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /
RArṇ, 14, 24.2 tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //
RArṇ, 14, 25.2 māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 52.1 mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 14, 55.2 gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 58.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 14, 62.1 tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 79.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 14, 84.1 tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 84.1 tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 89.1 tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /
RArṇ, 14, 90.1 tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /
RArṇ, 14, 93.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 101.1 tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 106.2 bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 110.2 vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 111.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 113.1 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 116.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
RArṇ, 14, 118.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 14, 127.1 stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 14, 128.1 devadālī śaṅkhapuṣpī tadrasena tu mardayet /
RArṇ, 14, 128.2 mārayedbhūdhare yantre puṭānāṃ saptakena tu //
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 14, 130.2 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 132.1 kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /
RArṇ, 14, 134.2 mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 14, 146.2 tadbhasma mardayet paścāt svarṇapattrarasena tu //
RArṇ, 14, 147.0 tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //
RArṇ, 14, 150.1 timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /
RArṇ, 14, 151.0 vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //
RArṇ, 14, 152.1 kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 157.3 milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 14, 164.2 dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 15, 2.2 vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /
RArṇ, 15, 2.2 vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /
RArṇ, 15, 2.3 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 7.2 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 15, 11.2 śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 15, 21.1 raktavaikrāntasattvaṃ ca hemnā tu saha melayet /
RArṇ, 15, 21.2 samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 31.1 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /
RArṇ, 15, 33.1 vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /
RArṇ, 15, 34.0 nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 55.1 capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /
RArṇ, 15, 55.1 capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /
RArṇ, 15, 55.2 aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //
RArṇ, 15, 55.2 aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //
RArṇ, 15, 56.0 triṃśadbhāgā militvā tu bhavanti suravandite //
RArṇ, 15, 57.2 marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //
RArṇ, 15, 59.1 tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /
RArṇ, 15, 59.2 tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //
RArṇ, 15, 60.1 hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 62.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 63.4 śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 65.2 mardayet snigdhakhalle tu devadālīrasaplutam /
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 74.1 akṣīṇo milate hemni samāvartastu jāyate /
RArṇ, 15, 76.2 hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //
RArṇ, 15, 80.1 taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 93.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 102.1 tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
RArṇ, 15, 110.1 tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 15, 113.1 hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 115.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
RArṇ, 15, 116.1 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
RArṇ, 15, 118.1 guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /
RArṇ, 15, 121.1 bījadvayaṃ palāśasya palamekaṃ tu sūtakam /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 126.2 yavaciñcā tu vandhyā ca rājikā ca samanvitam //
RArṇ, 15, 127.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 15, 128.2 samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 143.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 144.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /
RArṇ, 15, 144.3 khoṭastu jāyate hemni saha hemnā tu sārayet /
RArṇ, 15, 144.3 khoṭastu jāyate hemni saha hemnā tu sārayet /
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 150.1 athavā sārayitvā tu samena saha sūtakam /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 172.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /
RArṇ, 15, 172.2 akṣīṇo milate hemni samāvartastu jāyate //
RArṇ, 15, 173.1 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /
RArṇ, 15, 176.0 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
RArṇ, 15, 179.1 ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 15, 183.1 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 15, 204.0 haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 4.2 taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //
RArṇ, 16, 7.1 tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /
RArṇ, 16, 13.2 ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 15.1 punastattu rasendrasya vajraratnāni jārayet /
RArṇ, 16, 26.2 jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //
RArṇ, 16, 29.1 śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /
RArṇ, 16, 29.2 ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 16, 31.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //
RArṇ, 16, 45.1 vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /
RArṇ, 16, 46.1 vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 60.1 śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /
RArṇ, 16, 61.1 khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /
RArṇ, 16, 65.1 ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
RArṇ, 16, 69.1 mṛtasūtapalaikaṃ tu dve pale daradasya ca /
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 16, 71.2 ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 75.1 tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 16, 80.1 phalāmlakāñjikair madhyaniraṅgāre tu khallayet /
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 16, 84.1 hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 16, 88.2 baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
RArṇ, 16, 91.1 mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 98.2 baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 16, 109.1 pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /
RArṇ, 17, 2.2 mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /
RArṇ, 17, 3.1 tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /
RArṇ, 17, 4.2 tatastriguṇahemnā tu jāyate cānusāritam //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 17, 45.1 kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 50.2 tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //
RArṇ, 17, 52.2 gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
RArṇ, 17, 57.1 śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet /
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 62.1 dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 68.1 rasakasya palaikaṃ tu hemamākṣikasaṃyutam /
RArṇ, 17, 68.2 saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 74.2 suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 90.2 svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
RArṇ, 17, 121.1 khoṭasya bhāgamekaṃ tu rasahemasamanvitam /
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 17, 145.1 prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /
RArṇ, 17, 145.2 karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 17, 148.2 nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //
RArṇ, 17, 152.0 aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 17, 157.1 ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 17, 163.1 ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /
RArṇ, 18, 11.0 kṣetrīkṛtya tato dehaṃ tato bhakṣyaṃ tu vardhayet //
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 23.2 madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 26.1 evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 28.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
RArṇ, 18, 28.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
RArṇ, 18, 30.2 athavā tārajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //
RArṇ, 18, 38.2 bhakṣaṇāttīkṣṇajīrṇasya palamekaṃ tu bhakṣayet //
RArṇ, 18, 40.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
RArṇ, 18, 48.1 kāminīnāṃ sahasraṃ tu kṣobhayeddivasāntare /
RArṇ, 18, 53.2 tādṛśyāḥ surataṃ devi bhājanaṃ tu rasāyane //
RArṇ, 18, 55.3 kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet //
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 68.1 baddhvā poṭalikāṃ tena puṭapākaṃ tu dāpayet /
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
RArṇ, 18, 78.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 18, 80.1 tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam /
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 84.1 tadbhasmapalamekaṃ tu krāmaṇena samanvitam /
RArṇ, 18, 87.2 tadbhasmabhāgam ekaṃ tu bhāgaikaṃ gandhakasya ca /
RArṇ, 18, 89.2 dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet //
RArṇ, 18, 90.1 tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam /
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 103.1 svapne taṃ bhajayitvā tu retorakte haranti tāḥ /
RArṇ, 18, 104.2 kṣatriyasya tu rūpeṇa devā vai garjayanti ca //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
RArṇ, 18, 111.1 śukraśoṇitaviṇmūtre vividhena tu bhakṣayet /
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 136.1 etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 146.3 atimārgasya dharmaiśca divasaistu caturguṇaiḥ //
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.2 saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
RArṇ, 18, 155.1 sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam /
RArṇ, 18, 157.2 uttamaṃ devadeveśi rasakaṃ tu rasāyane //
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
RArṇ, 18, 163.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā /
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 184.2 andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet //
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 195.2 samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam //
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
RArṇ, 18, 197.2 etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca //
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //
RArṇ, 18, 213.1 guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī /
RArṇ, 18, 213.3 ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam /
RArṇ, 18, 214.2 pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet //
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //
Ratnadīpikā
Ratnadīpikā, 1, 2.1 tu ya purīṣa datvā ratnadhenudidṛkṣayā /
Ratnadīpikā, 1, 10.2 strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye /
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ratnadīpikā, 1, 27.1 āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam /
Ratnadīpikā, 1, 28.2 pātreṇa yavamātreṇa durūhaṃ taṇḍulena tu //
Ratnadīpikā, 1, 37.2 kṛtrimajātivaivarṇyaṃ saha paścāttu dṛśyate //
Ratnadīpikā, 1, 38.2 yattu vāritaraṃ nāma dūrvādalasamacchavi //
Ratnadīpikā, 1, 41.2 udare vajrasaṃyogāt garbhastu śiva līyate //
Ratnadīpikā, 1, 49.1 strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate /
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //
Ratnadīpikā, 4, 1.2 utpattirvividhā tasya tvākare daivayogataḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, Gr., 14.2 āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ //
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 2, 23.1 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, 2, 36.2 mṛjjalādānatas tv ādye parṇasaṃkocitāntimā //
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, Dharaṇyādivarga, 6.2 khilam aprahataṃ prāhur dhanvā tu marur ucyate //
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 7.2 kṛṣṇamṛt kṛṣṇabhūmiḥ syāt pāṇḍubhūmis tu pāṇḍumṛt //
RājNigh, Dharaṇyādivarga, 10.2 vṛṣṭyambujais tu tair eṣa deśaḥ syād devamātṛkaḥ //
RājNigh, Dharaṇyādivarga, 17.1 madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā /
RājNigh, Dharaṇyādivarga, 18.1 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Dharaṇyādivarga, 27.2 udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api //
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
RājNigh, Dharaṇyādivarga, 30.1 niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam /
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Guḍ, 30.1 māṣaparṇī tu kāmbojī kṛṣṇavṛntā mahāsahā /
RājNigh, Guḍ, 49.1 kośātakī tu śiśirā kaṭukālpakaṣāyakā /
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Guḍ, 64.1 tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā /
RājNigh, Guḍ, 103.1 vatsādanī tu madhurā pittadāhāsradoṣanut /
RājNigh, Guḍ, 108.1 kākanāsā tu madhurā śiśirā pittahāriṇī /
RājNigh, Guḍ, 115.1 guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā /
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Guḍ, 142.1 putradātrī tu vātārir bhramarī śvetapuṣpikā /
RājNigh, Guḍ, 143.1 putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā /
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
RājNigh, Parp., 34.1 dhūmrapattrā tu dhūmrāhvā sulabhā tu svayambhuvā /
RājNigh, Parp., 34.1 dhūmrapattrā tu dhūmrāhvā sulabhā tu svayambhuvā /
RājNigh, Parp., 41.1 anyā tu vaṭapattrī syād anyā cairāvatī ca sā /
RājNigh, Parp., 46.2 kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā //
RājNigh, Parp., 50.1 barhicūḍā tu śikhinī śikhāluḥ suśikhā śikhā /
RājNigh, Parp., 67.1 brāhmī tu kṣudrapattrānyā laghubrāhmī jalodbhavā /
RājNigh, Parp., 73.1 taṇḍulīyas tu bhaṇḍīras taṇḍulī taṇḍulīyakaḥ /
RājNigh, Parp., 75.1 taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ /
RājNigh, Parp., 80.1 kuṭumbinī tu madhurā grāhiṇī kaphapittanut /
RājNigh, Parp., 81.1 sthalapadmī tu padmāhvā cāraṭī padmacāriṇī /
RājNigh, Parp., 93.1 bhūdhātrī tu kaṣāyāmlā pittamehavināśanī /
RājNigh, Parp., 96.1 golomikā tu godhūmī gojā kroṣṭukapucchikā /
RājNigh, Parp., 100.1 kṣudrāmlikā tu cāṅgerī cukrāhvā cukrikā ca sā /
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Parp., 107.2 vaiparītyā tu lajjālur hy abhidhāne prayojayet //
RājNigh, Parp., 128.1 guṇḍālā tu jalodbhūtā gucchabudhnā jalāśayā /
RājNigh, Parp., 132.1 śvetā tu churikāpattrī parvamūlāpyavipriyā /
RājNigh, Parp., 141.1 jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā /
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 21.1 granthikaṃ pippalīmūlaṃ mūlaṃ tu cavikāśiraḥ /
RājNigh, Pipp., 33.1 sitamaricaṃ tu sitākhyaṃ sitavallījaṃ ca bālakaṃ bahulam /
RājNigh, Pipp., 53.1 medhyā śvetavacā tv anyā ṣaḍgranthā dīrghapattrikā /
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, Pipp., 60.1 kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī /
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 91.1 sauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam /
RājNigh, Pipp., 99.1 gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham /
RājNigh, Pipp., 100.1 sāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam /
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 113.1 reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 151.1 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
RājNigh, Pipp., 157.1 tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā /
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Pipp., 172.1 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Pipp., 202.1 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
RājNigh, Pipp., 219.1 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
RājNigh, Pipp., 229.1 anyā tu gandhapattrā syāt sthūlāsyā tiktakandakā /
RājNigh, Pipp., 235.2 dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam //
RājNigh, Pipp., 236.2 dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Śat., 13.1 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
RājNigh, Śat., 23.2 rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 52.1 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
RājNigh, Śat., 64.2 candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ //
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śat., 74.1 anyā tu kaṇṭapuṅkhā syāt kaṇṭāluḥ kaṇṭapuṅkhikā /
RājNigh, Śat., 75.1 śaṇas tu mālyapuṣpaḥ syād vamanaḥ kaṭutiktakaḥ /
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Śat., 87.1 apāmārgas tu śikharī kiṇihī kharamañjarī /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 99.1 mahābalā tu hṛdrogavātārśaḥśophanāśanī /
RājNigh, Śat., 103.2 devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa //
RājNigh, Śat., 105.1 mahārāṣṭrī tu samproktā śāradī toyapippalī /
RājNigh, Śat., 113.2 pūrvā tu pañcanāmnī syād aparā saptadhābhidhā //
RājNigh, Śat., 130.1 jayantī tu balāmoṭā haritā ca jayā tathā /
RājNigh, Śat., 131.2 bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt //
RājNigh, Śat., 139.1 nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ /
RājNigh, Śat., 139.1 nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ /
RājNigh, Śat., 140.1 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
RājNigh, Śat., 142.1 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 148.1 kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā /
RājNigh, Śat., 154.1 śephālikā tu suvahā śuklāṅgī śītamañjarī proktā /
RājNigh, Śat., 157.2 bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā //
RājNigh, Śat., 160.1 takrāhvā takrabhakṣā tu takraparyāyavācakā /
RājNigh, Śat., 174.1 śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā /
RājNigh, Śat., 183.1 anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Śat., 192.1 kokilākṣas tu madhuraḥ śītaḥ pittātisāranut /
RājNigh, Śat., 196.1 kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam /
RājNigh, Mūl., 9.2 ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā //
RājNigh, Mūl., 23.2 bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam //
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Mūl., 38.1 viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ /
RājNigh, Mūl., 39.1 vaṃśāgraṃ tu karīro vaṃśāṅkuraś ca yavaphalāṅkuraḥ /
RājNigh, Mūl., 39.2 tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca //
RājNigh, Mūl., 48.2 peūs tu kaṭukāmlā ca rucikṛd balyadīpanī //
RājNigh, Mūl., 63.2 bahukando rucyakandaḥ śūrakandas tu ṣoḍaśaḥ //
RājNigh, Mūl., 65.1 sitaśūraṇas tu vanyo vanakando 'raṇyaśūraṇo vanajaḥ /
RājNigh, Mūl., 71.1 anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ /
RājNigh, Mūl., 90.1 viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 105.1 kṣīrakando dvidhā prokto vinālas tu sanālakaḥ /
RājNigh, Mūl., 121.1 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 124.1 cukraṃ tu cukravāstūkaṃ likucaṃ cāmlavāstukam /
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 126.2 mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī //
RājNigh, Mūl., 128.1 śvetacillī tu vāstūkī supathyā śvetacillikā /
RājNigh, Mūl., 132.1 pālakyaṃ tu palakyāyāṃ madhurā kṣurapattrikā /
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
RājNigh, Mūl., 138.1 upodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī /
RājNigh, Mūl., 152.2 śākavīras tu madhuro jīvaśākaś ca meṣakaḥ //
RājNigh, Mūl., 160.1 karkoṭikā ca kuṣmāṇḍī kumbhāṇḍī tu bṛhatphalā /
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //
RājNigh, Mūl., 173.1 hastikośātakī tv anyā bṛhatkośātakī tathā /
RājNigh, Mūl., 184.1 asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
RājNigh, Mūl., 190.1 bimbī tu madhurā śītā pittaśvāsakaphāpahā /
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Śālm., 12.1 mocaraso mocas tu mocasrāvaś ca mocaniryāsaḥ /
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Śālm., 23.1 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Śālm., 36.1 dvitīyā tu śamī śāntā śubhā bhadrāparājitā /
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 39.1 jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ /
RājNigh, Śālm., 44.2 gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ //
RājNigh, Śālm., 52.1 snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 64.1 kārī tu kārikā kāryā girijā kaṭupattrikā /
RājNigh, Śālm., 64.2 tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā //
RājNigh, Śālm., 86.1 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
RājNigh, Śālm., 94.2 yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak //
RājNigh, Śālm., 108.1 nīladūrvā tu madhurā tiktā śiśirarocanī /
RājNigh, Śālm., 115.1 gaṇḍadūrvā tu madhurā vātapittajvarāpahā /
RājNigh, Śālm., 127.2 gomūtrikā tu madhurā vṛṣyā godugdhadāyinī //
RājNigh, Śālm., 135.1 manthānakas tu harito dṛḍhamūlas tṛṇādhipaḥ /
RājNigh, Śālm., 141.1 guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ /
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
RājNigh, Śālm., 147.1 guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā /
RājNigh, Śālm., 149.1 śūlī tu śūlapattrī syād aśākhā dhūmramūlikā /
RājNigh, Śālm., 150.1 śūlī tu picchilā coṣṇā gurur gaulyā balapradā /
RājNigh, Prabh, 9.1 chardanaś cāgnidhamano jñeyā nāmnāṃ tu viṃśatiḥ //
RājNigh, Prabh, 12.1 mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ /
RājNigh, Prabh, 55.1 indrayavā tu śakrāhvā śakrabījāni vatsakaḥ /
RājNigh, Prabh, 71.1 rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ /
RājNigh, Prabh, 76.1 nīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā /
RājNigh, Prabh, 77.1 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 126.1 śiṃśapā tu mahāśyāmā kṛṣṇasārā ca dhūmrikā /
RājNigh, Prabh, 132.1 asanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ /
RājNigh, Prabh, 142.1 kāraskaras tu kimpāko viṣatindur viṣadrumaḥ /
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, Kar., 28.1 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
RājNigh, Kar., 33.1 śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ /
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Kar., 38.2 raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate //
RājNigh, Kar., 46.1 agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ /
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 58.3 hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ //
RājNigh, Kar., 61.1 kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ /
RājNigh, Kar., 63.1 bakulas tu sīdhugandhaḥ strīmukhamadhudohalaś ca madhupuṣpaḥ /
RājNigh, Kar., 64.1 karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī /
RājNigh, Kar., 68.1 krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā /
RājNigh, Kar., 69.1 svarṇādiketakī tv anyā jñeyā sā hemaketakī /
RājNigh, Kar., 74.1 jātī surabhigandhā syāt sumanā tu surapriyā /
RājNigh, Kar., 74.2 cetakī sukumārā tu saṃdhyāpuṣpī manoharā //
RājNigh, Kar., 76.1 mudgaro gandhasāras tu saptapattraś ca kardamī /
RājNigh, Kar., 78.1 śatapattrī tu sumanā suśītā śivavallabhā /
RājNigh, Kar., 80.1 mallikā bhadravallī tu gaurī ca vanacandrikā /
RājNigh, Kar., 86.2 mṛgamadavāsā tv anyā kastūrīmallikā jñeyā //
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Kar., 99.2 surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ //
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 110.1 kundas tu makarandaś ca mahāmodo manoharaḥ /
RājNigh, Kar., 122.1 japā tu kaṭur uṣṇā syād indraluptakanāśakṛt /
RājNigh, Kar., 125.2 rāmataruṇī tu sudalā bahupattrā bhṛṅgavallabhā ca daśāhvā //
RājNigh, Kar., 127.1 mahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ /
RājNigh, Kar., 134.1 nīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ /
RājNigh, Kar., 134.1 nīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ /
RājNigh, Kar., 136.1 kaṇṭakaraṇṭo jhiṇṭī sā vanyasahacarī tu sā pītā /
RājNigh, Kar., 137.1 sānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca /
RājNigh, Kar., 140.1 uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī /
RājNigh, Kar., 144.1 atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ /
RājNigh, Kar., 151.1 kṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā /
RājNigh, Kar., 152.1 maruvaḥ kharapattras tu gandhapattraḥ phaṇiñjhakaḥ /
RājNigh, Kar., 157.1 sitārjakas tu vaikuṇṭho vaṭapattraḥ kuṭherakaḥ /
RājNigh, Kar., 160.1 vanabarbarikānyā tu sugandhiḥ suprasannakaḥ /
RājNigh, Kar., 162.1 gaṅgāpattrī tu pattrī syāt sugandhā gandhapattrikā /
RājNigh, Kar., 186.1 padmabījaṃ tu padmākṣaṃ gāloḍyaṃ kandalī ca sā /
RājNigh, Kar., 190.1 padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam /
RājNigh, Kar., 196.1 dhavalotpalaṃ tu kumudaṃ kahlāraṃ kairavaṃ ca śītalakam /
RājNigh, Kar., 199.2 pāke tu tiktam atyantaṃ raktapittāpahārakam //
RājNigh, Āmr, 3.1 pārevate madhūkaṃ tu dvidhā bhavyāruke kramāt /
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Āmr, 23.2 rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam //
RājNigh, Āmr, 24.1 jambūs tu surabhipattrā nīlaphalā śyāmalā mahāskandhā /
RājNigh, Āmr, 29.1 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
RājNigh, Āmr, 32.1 panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 55.1 kharjūrī tu kharaskandhā duṣpradharṣā durāruhā /
RājNigh, Āmr, 56.1 kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā /
RājNigh, Āmr, 57.1 madhukharjūrī tv anyā madhukarkaṭikā ca kolakarkaṭikā /
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 78.2 pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ //
RājNigh, Āmr, 80.2 pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt //
RājNigh, Āmr, 86.1 madhuras tu mahāpīlur vṛṣyo viṣavināśanaḥ /
RājNigh, Āmr, 87.1 pārevataṃ tu raivatam ārevatakaṃ ca kiṃca raivatakam /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 94.1 jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ /
RājNigh, Āmr, 97.2 pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt //
RājNigh, Āmr, 108.2 mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva //
RājNigh, Āmr, 109.2 pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ //
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 117.2 kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ //
RājNigh, Āmr, 122.1 aśvatthikā tu madhurā kaṣāyā cāsrapittajit /
RājNigh, Āmr, 124.2 puṇḍro mahāvarohaś ca hrasvaparṇas tu pimpariḥ /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 162.1 ciñcā tu cukrikā cukrā sāmlikā śākacukrikā /
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
RājNigh, Āmr, 164.1 amlikāyāḥ phalaṃ tv āmam atyamlaṃ laghu pittakṛt /
RājNigh, Āmr, 164.2 pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit //
RājNigh, Āmr, 167.1 amlasāras tu śākāmlaṃ cukrāmlaṃ cāmlacukrikā /
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 170.2 pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham //
RājNigh, Āmr, 179.1 mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi /
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 191.2 phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam //
RājNigh, Āmr, 196.2 rucyas tu chedanīyaś ca jñeyo guḍaphalaḥ smṛtaḥ /
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, Āmr, 228.2 harītakī tu sā proktā tatra kīrdīptivācakaḥ //
RājNigh, Āmr, 229.1 harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe /
RājNigh, Āmr, 230.2 saṃvartakas tu vāsantaḥ kalkivṛkṣo vaheḍakaḥ //
RājNigh, Āmr, 233.1 pūgas tu pūgavṛkṣaś ca kramuko dīrghapādapaḥ /
RājNigh, Āmr, 235.1 pūgaṃ tu cikkaṇī cikkā cikkaṇaṃ ślakṣṇakaṃ tathā /
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 12, 3.1 karpūrau syāj javādis tu nandī ca jātipatrikā /
RājNigh, 12, 4.2 rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 10.2 beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi //
RājNigh, 12, 10.2 beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 16.1 pītagandhaṃ tu kālīyaṃ pītakaṃ mādhavapriyam /
RājNigh, 12, 20.1 pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam /
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
RājNigh, 12, 31.1 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
RājNigh, 12, 33.2 tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit /
RājNigh, 12, 33.4 atyantasevitā sā tu pittadoṣabhramāpahā //
RājNigh, 12, 36.1 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
RājNigh, 12, 37.1 saralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ /
RājNigh, 12, 46.1 kastūrī mṛganābhis tu madanī gandhacelikā /
RājNigh, 12, 51.1 cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca /
RājNigh, 12, 64.1 bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam /
RājNigh, 12, 64.2 sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam //
RājNigh, 12, 81.1 tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā /
RājNigh, 12, 84.1 svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ /
RājNigh, 12, 92.1 māṃsī tu jaṭilā peśī kravyādī piśitā miśī /
RājNigh, 12, 94.1 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
RājNigh, 12, 103.3 divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ //
RājNigh, 12, 111.1 rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ /
RājNigh, 12, 116.2 bhadrā candanagopā tu candanā kṛṣṇavally api //
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 147.2 śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ //
RājNigh, 13, 14.2 śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //
RājNigh, 13, 24.1 sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 41.1 lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
RājNigh, 13, 90.1 kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /
RājNigh, 13, 95.1 rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /
RājNigh, 13, 95.1 rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /
RājNigh, 13, 95.2 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //
RājNigh, 13, 103.2 cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ //
RājNigh, 13, 126.2 muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā /
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 168.1 pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /
RājNigh, 13, 175.1 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 179.1 nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /
RājNigh, 13, 185.1 gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 210.1 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 77.2 āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase //
RājNigh, Pānīyādivarga, 83.1 śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ /
RājNigh, Pānīyādivarga, 85.1 puṇḍrakastu rasālaḥ syāt rasekṣuḥ sukumārakaḥ /
RājNigh, Pānīyādivarga, 93.1 ikṣumūlaṃ tvikṣunetraṃ tacca moraṭakaṃ tathā /
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 100.1 guḍaḥ syādikṣusārastu madhuro rasapākajaḥ /
RājNigh, Pānīyādivarga, 103.1 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
RājNigh, Pānīyādivarga, 103.2 ahicchatrā tu sikatā sitā caiva guḍodbhavā //
RājNigh, Pānīyādivarga, 110.1 yavāsaśarkarā tv anyā sudhā modakamodakaḥ /
RājNigh, Pānīyādivarga, 117.2 bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate //
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
RājNigh, Pānīyādivarga, 120.1 chattrākāraṃ tu paṭalaṃ saraghāḥ pītapiṅgalāḥ /
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 149.1 gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ /
RājNigh, Pānīyādivarga, 152.1 aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam /
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 14.1 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
RājNigh, Kṣīrādivarga, 16.1 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 22.1 ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ /
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 30.2 śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat //
RājNigh, Kṣīrādivarga, 39.2 jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ //
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 65.2 śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam //
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 69.1 aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 70.1 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 73.1 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
RājNigh, Kṣīrādivarga, 74.1 navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam /
RājNigh, Kṣīrādivarga, 79.1 ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam /
RājNigh, Kṣīrādivarga, 83.1 aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam /
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 103.1 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
RājNigh, Kṣīrādivarga, 112.1 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Śālyādivarga, 3.2 śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ //
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 9.1 rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu /
RājNigh, Śālyādivarga, 23.1 gandhaśālistu kalmāṣo gandhāluḥ kalamottamaḥ /
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 30.2 vrīhisaṃdhānyam uddiṣṭaḥ ardhadhānyas tu vrīhikaḥ //
RājNigh, Śālyādivarga, 32.1 śālistu kalamādyastu kalamo nākalāyakaḥ /
RājNigh, Śālyādivarga, 32.1 śālistu kalamādyastu kalamo nākalāyakaḥ /
RājNigh, Śālyādivarga, 34.2 ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 44.1 vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ /
RājNigh, Śālyādivarga, 60.1 dhavalo yāvanālastu pāṇḍuras tārataṇḍulaḥ /
RājNigh, Śālyādivarga, 62.1 dhavalo yāvanālastu gaulyo balyastridoṣajit /
RājNigh, Śālyādivarga, 64.1 tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt /
RājNigh, Śālyādivarga, 65.1 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
RājNigh, Śālyādivarga, 69.1 yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau /
RājNigh, Śālyādivarga, 70.2 aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 73.1 mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ /
RājNigh, Śālyādivarga, 74.0 kṛṣṇamudgas tu vāsanto mādhavaś ca surāṣṭrajaḥ //
RājNigh, Śālyādivarga, 76.0 śāradas tu harinmudgo dhūsaro 'nyaśca śāradaḥ //
RājNigh, Śālyādivarga, 80.1 māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ /
RājNigh, Śālyādivarga, 84.1 caṇastu harimanthaḥ syātsugandhaḥ kṛṣṇakañcukaḥ /
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 88.1 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
RājNigh, Śālyādivarga, 94.1 masūro rāgadālistu maṅgalyaḥ pṛthubījakaḥ /
RājNigh, Śālyādivarga, 101.1 āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 111.1 tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ /
RājNigh, Śālyādivarga, 111.2 pāpaghnaḥ pūtadhānyaṃ ca jaṭilastu vanodbhavaḥ //
RājNigh, Śālyādivarga, 115.0 tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ //
RājNigh, Śālyādivarga, 136.0 rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca //
RājNigh, Śālyādivarga, 138.1 kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam /
RājNigh, Śālyādivarga, 147.0 ataptataṇḍulāste tu dugdhabījāḥ prakīrtitāḥ //
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Śālyādivarga, 151.0 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā //
RājNigh, Śālyādivarga, 152.0 sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ //
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
RājNigh, Śālyādivarga, 157.1 caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
RājNigh, Śālyādivarga, 157.2 purāṇā virasā rūkṣāstvahitā durjarābalāḥ //
RājNigh, Śālyādivarga, 162.1 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
RājNigh, Māṃsādivarga, 1.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam /
RājNigh, Māṃsādivarga, 1.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam /
RājNigh, Māṃsādivarga, 2.1 sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu /
RājNigh, Māṃsādivarga, 3.2 tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca //
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Māṃsādivarga, 8.1 punaste tu prasahanāḥ pratudā viṣkirā iti /
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 29.1 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 44.0 godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat //
RājNigh, Māṃsādivarga, 59.1 kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam /
RājNigh, Māṃsādivarga, 60.1 sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam /
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Māṃsādivarga, 81.2 te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ //
RājNigh, Māṃsādivarga, 81.2 te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ //
RājNigh, Manuṣyādivargaḥ, 8.2 ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā //
RājNigh, Manuṣyādivargaḥ, 10.0 bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ //
RājNigh, Manuṣyādivargaḥ, 12.0 veśyā tu gaṇikā bhogyā vārastrī smaradīpikā //
RājNigh, Manuṣyādivargaḥ, 13.0 brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ //
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
RājNigh, Manuṣyādivargaḥ, 15.0 vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik //
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
RājNigh, Manuṣyādivargaḥ, 21.2 kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param //
RājNigh, Manuṣyādivargaḥ, 22.1 yuvā vayaḥsthas taruṇo vṛddhastu sthaviro jaran /
RājNigh, Manuṣyādivargaḥ, 24.0 kanyā kumārī gaurī tu nagnikānāgatārtavā //
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 41.0 oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ //
RājNigh, Manuṣyādivargaḥ, 46.0 avaṭustu śiraḥpaścātsaṃdhir ghāṭā kṛkāṭikā //
RājNigh, Manuṣyādivargaḥ, 49.0 dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā //
RājNigh, Manuṣyādivargaḥ, 49.0 dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā //
RājNigh, Manuṣyādivargaḥ, 50.0 tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā //
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 56.1 aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī /
RājNigh, Manuṣyādivargaḥ, 64.0 jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam //
RājNigh, Manuṣyādivargaḥ, 71.1 kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau /
RājNigh, Manuṣyādivargaḥ, 76.1 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
RājNigh, Manuṣyādivargaḥ, 76.1 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
RājNigh, Manuṣyādivargaḥ, 77.0 jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā //
RājNigh, Manuṣyādivargaḥ, 78.0 jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi //
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
RājNigh, Manuṣyādivargaḥ, 83.1 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
RājNigh, Manuṣyādivargaḥ, 84.0 hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
RājNigh, Manuṣyādivargaḥ, 87.0 jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate //
RājNigh, Manuṣyādivargaḥ, 92.2 mūtraṃ tu guhyaniṣyandaḥ prasrāvaḥ sravaṇaṃ sravaḥ //
RājNigh, Manuṣyādivargaḥ, 96.1 rasastu rasikā proktā svedamātā vapuḥsravaḥ /
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
RājNigh, Manuṣyādivargaḥ, 98.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam /
RājNigh, Manuṣyādivargaḥ, 98.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam /
RājNigh, Manuṣyādivargaḥ, 99.0 medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā //
RājNigh, Manuṣyādivargaḥ, 101.1 asthisāras tu majjā syāt tejo bījaṃ tathāsthijam /
RājNigh, Manuṣyādivargaḥ, 104.0 tilakaṃ kloma mastiṣkaṃ snehas tu mastakodbhavaḥ //
RājNigh, Manuṣyādivargaḥ, 106.1 vasā tu vasnasā snāyurvatsoktā dehavalkalam /
RājNigh, Manuṣyādivargaḥ, 108.0 kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā //
RājNigh, Manuṣyādivargaḥ, 109.1 śarīrāsthi tu kaṅkālaṃ syātkaraṅko'sthipañjaraḥ /
RājNigh, Manuṣyādivargaḥ, 110.1 śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam /
RājNigh, Manuṣyādivargaḥ, 110.1 śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam /
RājNigh, Manuṣyādivargaḥ, 111.0 pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam //
RājNigh, Manuṣyādivargaḥ, 122.2 vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ //
RājNigh, Siṃhādivarga, 2.1 mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ /
RājNigh, Siṃhādivarga, 6.0 mṛgādastu sa vijñeyas tarakṣur ghoradarśanaḥ //
RājNigh, Siṃhādivarga, 7.1 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
RājNigh, Siṃhādivarga, 8.1 īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk /
RājNigh, Siṃhādivarga, 14.2 mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ //
RājNigh, Siṃhādivarga, 17.1 ibhī tu kariṇī jñeyā hastinī dhenukā vaśā /
RājNigh, Siṃhādivarga, 22.1 gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī /
RājNigh, Siṃhādivarga, 24.1 vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī /
RājNigh, Siṃhādivarga, 34.1 anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ /
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 43.1 vesaras tv aśvakharajaḥ sakṛdgarbho 'dhvagaḥ kṣamī /
RājNigh, Siṃhādivarga, 50.1 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
RājNigh, Siṃhādivarga, 56.0 śalyalomni tu vijñeyā śalalī śalalaṃ śalam //
RājNigh, Siṃhādivarga, 66.0 tadbāndhavāstu kumudakambalāśvatarādayaḥ //
RājNigh, Siṃhādivarga, 71.1 godhā tu godhikā jñeyā dārumatsyāhvayā ca sā /
RājNigh, Siṃhādivarga, 72.0 godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ //
RājNigh, Siṃhādivarga, 77.1 pallī tu musalī proktā gṛhagodhā gṛhālikā /
RājNigh, Siṃhādivarga, 78.0 tantuvāyastūrṇanābho lūtā markaṭakaḥ kṛmiḥ //
RājNigh, Siṃhādivarga, 79.0 hālāhalā tv añjalikā girikā bālamūṣikā //
RājNigh, Siṃhādivarga, 84.0 kṛṣṇānyā ca pipīlī tu sthūlā vṛkṣaruhā ca sā //
RājNigh, Siṃhādivarga, 86.1 yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ /
RājNigh, Siṃhādivarga, 92.0 bhavennakrastu kumbhīro galagrāho mahābalaḥ //
RājNigh, Siṃhādivarga, 97.1 jalūkā tu jalaukā syādraktapā raktapāyinī /
RājNigh, Siṃhādivarga, 98.0 jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ //
RājNigh, Siṃhādivarga, 107.1 kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ /
RājNigh, Siṃhādivarga, 108.1 kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ /
RājNigh, Siṃhādivarga, 110.1 droṇastu droṇakākaḥ syāt kākolo'raṇyavāyasaḥ /
RājNigh, Siṃhādivarga, 118.0 nīlakrauñcas tu nīlāṅgo dīrghagrīvo'tijāgaraḥ //
RājNigh, Siṃhādivarga, 134.0 kalahaṃsastu kādambaḥ kalanādo marālakaḥ //
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
RājNigh, Siṃhādivarga, 136.1 haṃsī tu varaṭā jñeyā varalā vāralā ca sā /
RājNigh, Siṃhādivarga, 144.1 kokilā tv anyapuṣṭā syānmattā parabhṛtā ca sā /
RājNigh, Siṃhādivarga, 152.0 hārītakastu hārītas tejalaśca kapiñjalaḥ //
RājNigh, Siṃhādivarga, 154.0 tailapā tu paroṣṇī syājjatukājinapattrikā //
RājNigh, Siṃhādivarga, 156.2 samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ //
RājNigh, Siṃhādivarga, 159.0 kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ //
RājNigh, Siṃhādivarga, 160.0 caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ //
RājNigh, Siṃhādivarga, 163.0 lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 168.0 prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ //
RājNigh, Siṃhādivarga, 170.0 śakragopastu varṣābhū raktavarṇendragopakau //
RājNigh, Siṃhādivarga, 176.0 makṣikā tv amṛtotpannā vamanī cāpalā ca sā //
RājNigh, Siṃhādivarga, 177.2 rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ //
RājNigh, Siṃhādivarga, 180.0 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 185.2 ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ //
RājNigh, Siṃhādivarga, 185.2 ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ //
RājNigh, Siṃhādivarga, 186.0 ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ //
RājNigh, Siṃhādivarga, 186.0 ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ //
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
RājNigh, Rogādivarga, 4.1 kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ /
RājNigh, Rogādivarga, 4.1 kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ /
RājNigh, Rogādivarga, 5.2 kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam //
RājNigh, Rogādivarga, 5.2 kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam //
RājNigh, Rogādivarga, 7.2 pītasphoṭe tu pāmā ca kṣudrasphoṭe tu kañcikā //
RājNigh, Rogādivarga, 7.2 pītasphoṭe tu pāmā ca kṣudrasphoṭe tu kañcikā //
RājNigh, Rogādivarga, 8.2 visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ //
RājNigh, Rogādivarga, 9.1 galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ /
RājNigh, Rogādivarga, 10.1 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
RājNigh, Rogādivarga, 10.2 paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam //
RājNigh, Rogādivarga, 12.1 viṣṭambhastu vibandhaḥ syādānāho malarodhanam /
RājNigh, Rogādivarga, 13.1 malavegastvatīsāro grahaṇīruk pravāhikā /
RājNigh, Rogādivarga, 14.2 jvarastu sa jvarātaṅko rogaśreṣṭho mahāgadaḥ //
RājNigh, Rogādivarga, 17.2 pānātyayo madavyādhir madas tūdriktacittatā //
RājNigh, Rogādivarga, 18.1 mūrchā tu moho mūḍhiś ca svarasādaḥ svarakṣayaḥ /
RājNigh, Rogādivarga, 19.1 mūtradoṣastu vijñeyaḥ prameho meha ityapi /
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //
RājNigh, Rogādivarga, 20.2 kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā //
RājNigh, Rogādivarga, 21.1 jṛmbhā tu jṛmbhikā jambhā jṛmbhaṇaṃ jambhikā ca sā /
RājNigh, Rogādivarga, 28.1 tandrā tu viṣayājñānaṃ pramīlā tandrikā ca sā /
RājNigh, Rogādivarga, 28.2 pralayastvindriyasvāpaś ceṣṭānāśaḥ pralīnatā //
RājNigh, Rogādivarga, 33.1 tadviśeṣāstu vijñeyās tanmatvarthīyayogataḥ /
RājNigh, Rogādivarga, 35.1 upacārastūpacaryā cikitsā rukpratikriyā /
RājNigh, Rogādivarga, 38.2 cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ //
RājNigh, Rogādivarga, 38.2 cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ //
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
RājNigh, Rogādivarga, 44.0 ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat //
RājNigh, Rogādivarga, 45.2 kalpastu paṭurullāgho nirātaṅko nirāmayaḥ //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Rogādivarga, 78.0 lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate //
RājNigh, Rogādivarga, 80.0 kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu //
RājNigh, Rogādivarga, 81.0 amlastu ciñcājambīramātuluṅgaphalādiṣu //
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
RājNigh, Rogādivarga, 96.2 caturthe caika ityete trikabhedāstu viṃśatiḥ //
RājNigh, Rogādivarga, 98.1 ādye tyakte tu pañca syuḥ svāgrimaikaikasaṃyute /
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
RājNigh, Sattvādivarga, 22.1 vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ /
RājNigh, Sattvādivarga, 22.2 vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Sattvādivarga, 25.2 triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ //
RājNigh, Sattvādivarga, 27.1 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
RājNigh, Sattvādivarga, 30.1 sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate /
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
RājNigh, Sattvādivarga, 36.1 palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ /
RājNigh, Sattvādivarga, 36.2 nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam //
RājNigh, Sattvādivarga, 42.1 ātapastu dinajyotiḥ sūryāloko dinaprabhā /
RājNigh, Sattvādivarga, 48.0 sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā //
RājNigh, Sattvādivarga, 50.1 jyotsnā tu candrikā cāndrī kaumudī kāmavallabhā /
RājNigh, Sattvādivarga, 51.1 kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā /
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Sattvādivarga, 57.0 sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi //
RājNigh, Sattvādivarga, 61.1 darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ /
RājNigh, Sattvādivarga, 61.2 sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā //
RājNigh, Sattvādivarga, 61.2 sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā //
RājNigh, Sattvādivarga, 62.0 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
RājNigh, Sattvādivarga, 64.0 caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ //
RājNigh, Sattvādivarga, 68.0 iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ //
RājNigh, Sattvādivarga, 71.0 pauṣastu pauṣikas taiṣaḥ sahasyo haimano'pi ca //
RājNigh, Sattvādivarga, 72.0 māghastapāḥ tapasyastu phālguno vatsarāntakaḥ //
RājNigh, Sattvādivarga, 75.1 hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa /
RājNigh, Sattvādivarga, 77.1 nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ /
RājNigh, Sattvādivarga, 80.0 ūṣmāpahastu hemantaḥ śaradanto himāgamaḥ //
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
RājNigh, Sattvādivarga, 97.2 uttarā dik tu kauberī daivī sā syādudīcyapi //
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 100.2 antastvabhyantaraṃ proktam antaraṃ cāntarālakam //
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
RājNigh, Sattvādivarga, 101.2 syāccaturviṃśakaistaistu hasto hastacatuṣṭayam //
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
RājNigh, Sattvādivarga, 104.2 taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu //
RājNigh, Sattvādivarga, 105.1 prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī /
RājNigh, Sattvādivarga, 105.2 tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Miśrakādivarga, 4.1 drākṣākāśmaryakharjūrīphalāni militāni tu /
RājNigh, Miśrakādivarga, 15.1 bṛhatī cāgnidamanī duḥsparśā ceti tu trayam /
RājNigh, Miśrakādivarga, 20.1 śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ /
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
RājNigh, Miśrakādivarga, 48.2 kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ //
RājNigh, Miśrakādivarga, 51.2 kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam //
RājNigh, Miśrakādivarga, 69.2 dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 1.1 śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 2.2 dantaphalastu pippalyāṃ kaserur bhadramustake //
RājNigh, Ekārthādivarga, Ekārthavarga, 3.2 vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 4.1 brahmaghnī tu kumārī syādaṅkole gūḍhamallikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 5.1 kavacaḥ syātparpaṭake lavaṇaṃ tu payodhijam /
RājNigh, Ekārthādivarga, Ekārthavarga, 6.1 kīṭapādī haṃsapādyāṃ kunaṭī tu manaḥśilā /
RājNigh, Ekārthādivarga, Ekārthavarga, 6.2 vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī //
RājNigh, Ekārthādivarga, Ekārthavarga, 8.1 śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 9.1 chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 9.2 śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate //
RājNigh, Ekārthādivarga, Ekārthavarga, 10.2 viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake //
RājNigh, Ekārthādivarga, Ekārthavarga, 11.1 kapikacchur ātmaguptā vātapothastu kiṃśuke /
RājNigh, Ekārthādivarga, Ekārthavarga, 11.2 pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 11.2 pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 16.1 jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 17.1 śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 17.1 śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 17.2 sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 18.1 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
RājNigh, Ekārthādivarga, Ekārthavarga, 20.1 viprapriyā palāśe ca jvarāristu guḍūcikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 20.2 kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī //
RājNigh, Ekārthādivarga, Ekārthavarga, 20.2 kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī //
RājNigh, Ekārthādivarga, Ekārthavarga, 21.2 gāyatrī khadire proktā syād ervārustu karkaṭī //
RājNigh, Ekārthādivarga, Ekārthavarga, 23.2 āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 25.1 tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā /
RājNigh, Ekārthādivarga, Ekārthavarga, 25.1 tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā /
RājNigh, Ekārthādivarga, Ekārthavarga, 26.1 vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā /
RājNigh, Ekārthādivarga, Ekārthavarga, 26.2 raṅgamātā tu lākṣāyām agnijvālā tu dhātakī //
RājNigh, Ekārthādivarga, Ekārthavarga, 26.2 raṅgamātā tu lākṣāyām agnijvālā tu dhātakī //
RājNigh, Ekārthādivarga, Ekārthavarga, 27.2 sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā //
RājNigh, Ekārthādivarga, Ekārthavarga, 28.2 niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā //
RājNigh, Ekārthādivarga, Ekārthavarga, 30.1 śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 33.1 nārikele rasaphalastathā tāle tu śambaraḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 35.1 ārāmavallikāyāṃ tu mūlapotī tu viśrutā /
RājNigh, Ekārthādivarga, Ekārthavarga, 35.1 ārāmavallikāyāṃ tu mūlapotī tu viśrutā /
RājNigh, Ekārthādivarga, Ekārthavarga, 35.2 makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā //
RājNigh, Ekārthādivarga, Ekārthavarga, 36.2 mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 37.1 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
RājNigh, Ekārthādivarga, Ekārthavarga, 37.2 sarje tu bastakarṇī ca śalāṭur bilvake tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 38.2 kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī //
RājNigh, Ekārthādivarga, Ekārthavarga, 39.1 durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 39.2 apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 40.2 saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 41.1 sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 42.1 brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī /
RājNigh, Ekārthādivarga, Ekārthavarga, 42.1 brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī /
RājNigh, Ekārthādivarga, Ekārthavarga, 44.1 śailajā gajapippalyāṃ kṣīriṇī tu kuṭumbinī /
RājNigh, Ekārthādivarga, Ekārthavarga, 46.1 sāgare ratnagarbhaśca ratnagarbhā tu medinī /
RājNigh, Ekārthādivarga, Ekārthavarga, 46.2 suvarṇe kāñcanaṃ jñeyaṃ hemadugdhā tu kāñcanī //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.1 mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 6.1 jantukāyāṃ tu vāstuke vijñeyā cakravartinī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.2 vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 12.1 miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 12.2 vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 15.1 kaṅguraṅgāravallī tu phañjī hastikarañjayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.2 tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 30.2 markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.1 syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.2 tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 37.2 jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 38.1 sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 38.2 matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.1 phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.1 phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 40.2 mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 41.2 arkāvarte tu maṇḍūkyāṃ hrīverapicumardayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 42.1 nimbo'tha saptalāyāṃ tu saptalā navamallikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 47.2 mūlakaṃ ca yamānī tu dīpikābastamodayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 50.1 āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 51.2 ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.1 munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.1 munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 52.2 rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.1 bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.1 pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.2 kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 61.2 ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 63.1 māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 63.1 māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 64.1 māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 65.1 aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 65.2 tiniśe śiṃśapāyāṃ tu bhasmagarbhaḥ prakīrtitaḥ //
RājNigh, Ekārthādivarga, Tryarthāḥ, 52.1 jaraṇaḥ kāsamarde tu rāmaṭhe kṛṣṇajīrake /
RājNigh, Ekārthādivarga, Caturarthāḥ, 1.1 amlikāyāṃ tu cāṅgeryāṃ mocikā cāmraciñcake /
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.2 brahmamaṇḍūkikāyāṃ tu matsyākṣī ca pracakṣate //
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.1 bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane /
SDS, Rāseśvaradarśana, 10.1 abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ /
SDS, Rāseśvaradarśana, 10.1 abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ /
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
SarvSund zu AHS, Sū., 9, 1.2, 37.0 tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi //
SarvSund zu AHS, Sū., 9, 1.2, 42.0 anye tv eva manyante //
SarvSund zu AHS, Sū., 9, 1.2, 43.0 pavanavadākāśasyāvasthāstu //
SarvSund zu AHS, Sū., 9, 1.2, 47.0 tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ na tu yatra sparśas tatrāvaśyaṃ rūpam //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 1.2, 90.0 anibiḍāvayave tu saṃniveśe ākāśaḥ prakṛṣyate //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 3.0 atrāpi vyapadeśastu bhūyasā ity adhyāhāryam //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
SarvSund zu AHS, Sū., 9, 19.2, 3.0 śiśiraṃ punaḥ śītavīryaṃ tu hlādanādīn karoti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 5.0 prabhāvas tu trīṇyapi rasādīni vijayate //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.3 tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 15, 1.2, 25.0 madhukavidulacitrakadantīvacānāṃ tu mūlāni //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 4.1, 2.0 vasā tu tailād gurutamā //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 18.2, 14.0 anyaistu paladvayapalacatuṣṭayapalaṣaṭkasaṅkhyāvacchinnā mātrā uktāḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Sū., 16, 22.2, 5.3 kevalaṃ tvadhike pitte kaphe satryūṣaṇaṃ tathā //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
SarvSund zu AHS, Utt., 39, 106.2, 2.0 ādyante indravajrākhye madhyamaṃ tūpajātiḥ //
Skandapurāṇa
SkPur, 1, 19.2 sakalāvāptavidyaistu caturvaktramivāvṛtam //
SkPur, 3, 23.2 yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha /
SkPur, 4, 19.2 asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
SkPur, 5, 42.1 vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham /
SkPur, 5, 60.1 tasya caivotpathasthasya yajñasya tu mahāmate /
SkPur, 6, 5.1 sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
SkPur, 7, 23.1 bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ /
SkPur, 8, 17.1 stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī /
SkPur, 8, 25.2 yogapravṛttirabhavatsūkṣmayuktāstatastu te //
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 37.1 tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
SkPur, 11, 8.1 atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ /
SkPur, 11, 25.1 nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā /
SkPur, 11, 25.2 āśrite dve aparṇā tu aniketā tapo 'carat /
SkPur, 11, 27.1 pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ /
SkPur, 11, 27.2 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
SkPur, 11, 33.2 asitasyaikaparṇā tu devalaṃ suṣuve sutam //
SkPur, 11, 34.1 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā /
SkPur, 11, 35.1 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
SkPur, 12, 20.2 gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam /
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 13, 1.3 abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
SkPur, 13, 18.1 tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya /
SkPur, 13, 28.2 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 39.1 atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu /
SkPur, 13, 53.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe /
SkPur, 13, 61.2 udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha //
SkPur, 13, 70.1 tumbururnārado hāhā hūhū caiva tu sāmagāḥ /
SkPur, 13, 113.1 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
SkPur, 13, 127.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame /
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 129.2 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
SkPur, 13, 134.3 vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
SkPur, 14, 1.2 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 15, 8.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
SkPur, 15, 11.1 yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
SkPur, 15, 13.2 evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam /
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 15, 17.1 pūrṇe varṣasahasre tu jvalamānamivānalam /
SkPur, 15, 18.1 dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum /
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
SkPur, 19, 8.1 tasya kālena mahatā tapasā bhāvitasya tu /
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 19, 18.2 yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
SkPur, 19, 20.2 gādheyasya tataḥ sā tu juhvato 'gniṃ divākare /
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 2.2 umāharau tu saṃgamya parasparamaninditau /
SkPur, 20, 6.1 apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ /
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 20, 28.1 tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ /
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
SkPur, 20, 47.1 tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
SkPur, 20, 49.4 prayuktavantau samyaktu nāśiṣaṃ munisattamau //
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
SkPur, 20, 60.1 bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ /
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
SkPur, 21, 14.2 japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā /
SkPur, 22, 1.2 tatastu devadeveśo bhaktyā paramayā yutam /
SkPur, 22, 2.1 karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 22, 32.1 yastu japyeśvare prāṇānparityajati dustyajān /
SkPur, 23, 40.1 sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca /
SkPur, 25, 4.3 prabhaviṣṇustrilokeśa na tu yācitumarhasi //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 55.1 saṃdhyāyām aparasyāṃ tu japanpāpaṃ divākṛtam /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Smaradīpikā
Smaradīpikā, 1, 15.1 śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
Smaradīpikā, 1, 24.3 daśāṅgulaśarīras tu medasvī vṛṣabho mataḥ //
Smaradīpikā, 1, 27.1 dvādaśāṅgulameḍhras tu kuśalo 'pi hayo mataḥ //
Smaradīpikā, 1, 52.1 śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā /
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Spandakārikā
SpandaKār, 1, 8.2 api tv ātmabalasparśāt puruṣas tatsamo bhavet //
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
SpandaKār, 1, 16.1 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam /
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, 1, 18.2 padadvaye vibhurbhāti tadanyatra tu cinmayaḥ //
SpandaKār, 1, 20.1 aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.1 anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2 unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 17.1 yatastu yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ /
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 44.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 8.0 mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 9.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 6.2 tattve niścalacittas tu bhuñjāno viṣayān api /
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 13.2, 37.0 yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa //
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.3 sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale //
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 2.3 madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 7.0 yathā tv aprabuddhān badhnanty ete tat pratipādayati //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 22.2, 2.0 ayoginastvatra mūḍhā eveti tātparyam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.2 pareśaśaktirātmeva bhāsate na tv idaṃtayā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.2 sthūlaśabdānuvedhamayas tu vikalpaḥ sarvasya svānubhavasiddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 3.2 vivṛtaṃ spandaśāstraṃ no guruṇā no mayāsya tu //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.1 viśeṣaleśaḥ saṃdohe darśitaḥ pūrvamadya tu /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 27.0 ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Tantrasāra
TantraS, 1, 2.2 ṛjuvacanaviracitam idaṃ tu tantrasāraṃ tataḥ śṛṇuta //
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 8.0 abhyāsāt tu sarvepsitasiddhyādayo 'pi //
TantraS, 5, 29.0 abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 5, 37.0 karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 4.1 deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 31.0 prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 63.0 ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti //
TantraS, 6, 72.0 udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 20.0 rāgatattvaṃ tu karmāvacchinno 'bhilāṣaḥ //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 36.0 aśuddhas tu tadviparītaḥ //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 80.0 anye tu rājasān mana ity āhuḥ //
TantraS, 8, 81.0 anye tu sāttvikāt mano rājasāc ca indriyāṇi iti //
TantraS, 8, 82.0 bhoktraṃśācchādakāt tu tamaḥpradhānāhaṃkārāt tanmātrāṇi vedyaikarūpāṇi pañca //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 10.0 svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 10.0 asadgurus tu anyaḥ sarva eva //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, Caturdaśam āhnikam, 3.0 saṃkṣiptas tu ucyate //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 10.0 asati vitte tu mahāmaṇḍalayāgo na kartavya eva //
TantraS, Caturdaśam āhnikam, 17.1 mumukṣos tu śubhāśubham ubhayam api //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, 15, 4.0 bubhukṣos tu dvitīyā pūrṇāhutiḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 12.0 tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 23.2 kṣubhnāty anucakrāṇy api tāni tadā tanmayāni na pṛthak tu //
TantraS, Dvāviṃśam āhnikam, 27.2 śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān //
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 34.2 amukta eva muktastu sarvāvacchedavarjitaḥ //
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 50.1 bauddhājñānanivṛttau tu vikalponmūlanāddhruvam /
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 1, 144.2 jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam //
TĀ, 1, 144.2 jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam //
TĀ, 1, 145.1 upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ /
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 177.1 itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ /
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 183.1 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
TĀ, 1, 189.2 aśuddhiśudhyamānatvaśuddhitastu mitho 'pi tat //
TĀ, 1, 209.1 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
TĀ, 1, 210.2 iha tūkto yatastasmāt pratiyogyavikalpakam //
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 1, 218.1 tathā saṃkocasaṃbhāravilāyanaparasya tu /
TĀ, 1, 219.2 anyopāyātra tūccārarahitatvaṃ nyarūpayat //
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 1, 239.2 tadvihantrī kriyā dīkṣā tvañjanādikakarmavat //
TĀ, 1, 249.2 kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam //
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 1, 264.2 lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam //
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 298.1 abhedabhāvanākampahāsau tvadhvopayojane /
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 2, 3.2 svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 3, 10.2 teṣāmevāsti sadvidyāmayaṃ tvapratighātakam //
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 14.1 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 19.2 ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt //
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 29.1 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
TĀ, 3, 60.2 na hānirhetumātre tu praśno 'yaṃ paryavasyati //
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 87.1 eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam /
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 123.2 saṃvideva tu vijñeyatādātmyādanapekṣiṇī //
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 128.1 mānataiva tu sā prācyapramātṛparikalpitā /
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 3, 139.1 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 3, 147.2 dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam //
TĀ, 3, 151.2 yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 3, 152.2 unmeṣāt pādivargastu yato viśvaṃ samāpyate //
TĀ, 3, 160.1 anuttarasya sājātye bhavettu dvitayī gatiḥ /
TĀ, 3, 171.2 nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam //
TĀ, 3, 177.1 yattvatra rūṣaṇāhetur eṣitavyaṃ sthitaṃ tataḥ /
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 199.1 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 219.1 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 3, 258.1 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
TĀ, 3, 260.2 praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu //
TĀ, 3, 273.1 prāktane tvāhnike kācidbhedasya kalanāpi no /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 8.2 parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā //
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 4, 31.2 tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ //
TĀ, 4, 36.1 śaktipātastu tatraiṣa kramikaḥ sampravartate /
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 4, 73.2 tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ //
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 96.1 yogāṅgatā yamādestu samādhyantasya varṇyate /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 103.2 tadādare tadarthastu cinteti paricarcyatām //
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 4, 112.2 tadeva tu samastārthanirbharātmaikagocaram //
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 4, 129.2 caturdale tu te jñeye agnīṣomātmake priye //
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 161.1 ahaṃkārastu karaṇamabhimānaikasādhanam /
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 203.2 purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ //
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
TĀ, 4, 219.2 tattve niścalacittastu bhuñjāno viṣayānapi //
TĀ, 4, 236.2 tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ //
TĀ, 4, 244.1 lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam /
TĀ, 4, 253.2 vikāsatāratamyena patijñānaṃ tu bādhakam //
TĀ, 4, 259.1 tanniṣedhastu mantrārthasārvātmyapratipattaye /
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 4, 262.2 samayādiniṣedhastu mataśāstreṣu kathyate //
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 5, 4.1 kasyacittu vikalpo 'sau svātmasaṃskaraṇaṃ prati /
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
TĀ, 5, 18.2 ādyā tu prāṇanābhikhyāparoccārātmikā bhavet //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
TĀ, 5, 95.2 taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram //
TĀ, 5, 96.1 bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ /
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 5, 114.2 dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ //
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 119.2 avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā //
TĀ, 5, 138.2 anekākārarūpeṇa sarvatrāvasthitena tu //
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 6, 18.1 tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram /
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 30.2 dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate //
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 51.1 tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ /
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 56.2 jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā //
TĀ, 6, 77.1 tayostu viśramo 'rdhe 'rdhe tithyaḥ pañcadaśetarāḥ /
TĀ, 6, 82.2 veditā vedyaviśrānto vettā tvantarmukhasthitiḥ //
TĀ, 6, 85.2 vedye viśrāntiradhikā dinadairghyāya tatra tu //
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 6, 92.1 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
TĀ, 6, 93.2 dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ //
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 6, 106.1 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 6, 126.1 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
TĀ, 6, 130.2 tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ //
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 141.1 dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam /
TĀ, 6, 144.2 kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye //
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 6, 156.1 evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
TĀ, 6, 157.1 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
TĀ, 6, 160.1 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
TĀ, 6, 162.1 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
TĀ, 6, 163.1 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
TĀ, 6, 175.1 māyātattvalaye tvete prayānti paramaṃ padam /
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 193.2 adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam //
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 6, 218.1 sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ /
TĀ, 6, 220.2 eo iti praveśe tu aiau iti dvayaṃ viduḥ //
TĀ, 6, 221.1 ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ /
TĀ, 6, 223.1 hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ /
TĀ, 6, 225.1 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
TĀ, 6, 226.1 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 6, 235.1 viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
TĀ, 6, 235.2 aṅgulārdhe 'dribhāgena tvardhamātrā purā punaḥ //
TĀ, 6, 236.1 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
TĀ, 6, 239.1 śivaśaktyavibhāgena mātraikāśītikā tviyam /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 6, 244.1 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī ravīn /
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
TĀ, 6, 247.2 yāmalasthitiyoge tu rudraśaktyavibhāgitā //
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 6, 249.2 ekonāṃ ye tu tāmāhustanmataṃ sampracakṣmahe //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 6.2 catuṣke tu sahasrāṇi pañca caiva catuḥśatī //
TĀ, 7, 8.1 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
TĀ, 7, 8.2 śataistu saptaviṃśatyā varṇāṣṭakavikalpite //
TĀ, 7, 9.1 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 14.2 saptaviṃśatisaṃkhyāte tūdayo 'ṣṭaśatātmakaḥ //
TĀ, 7, 16.2 catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam //
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
TĀ, 7, 25.1 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
TĀ, 7, 25.1 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 7, 54.1 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 7, 60.2 pūrvodaye tu viśramya dvitīyenollasedyadā //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 13.1 avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 35.2 te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate //
TĀ, 8, 36.2 anyathā ye tu vartante tadbhoganiratātmakāḥ //
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
TĀ, 8, 41.2 siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam //
TĀ, 8, 48.1 cakravāṭaścaturdikko meruratra tu lokapāḥ /
TĀ, 8, 49.2 tejovatī svadiśyagneḥ purī tāṃ paścimena tu //
TĀ, 8, 50.2 yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ //
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 93.2 syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ //
TĀ, 8, 105.1 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
TĀ, 8, 121.1 bhuvarlokastathā tvārkāllakṣamekaṃ tadantare /
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 8, 138.1 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 141.2 dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ //
TĀ, 8, 143.2 svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate //
TĀ, 8, 144.2 candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu //
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
TĀ, 8, 184.1 siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam /
TĀ, 8, 187.2 niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā //
TĀ, 8, 199.1 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam /
TĀ, 8, 201.2 abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt //
TĀ, 8, 205.1 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 8, 233.2 taratamayogena tato 'pi devayonyaṣṭakaṃ lakṣyaṃ tu //
TĀ, 8, 237.2 svacchandaśāsane tattu mūle śrīpūrvaśāsane //
TĀ, 8, 238.1 yogāṣṭakapade yattu some śraikaṇṭhameva ca /
TĀ, 8, 242.2 agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ //
TĀ, 8, 249.1 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
TĀ, 8, 254.1 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
TĀ, 8, 257.1 avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat /
TĀ, 8, 257.2 asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam //
TĀ, 8, 275.2 mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ //
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 295.1 puṃsa ūrdhvaṃ tu niyatistatrasthāḥ śaṃkarā daśa /
TĀ, 8, 295.2 hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ //
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
TĀ, 8, 324.2 niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam //
TĀ, 8, 325.2 asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam //
TĀ, 8, 327.2 anantasya samīpe tu tatsarvaṃ pariniṣṭhitam //
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
TĀ, 8, 341.1 vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam /
TĀ, 8, 348.2 nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu //
TĀ, 8, 352.2 māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ //
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 362.2 mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam //
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 390.1 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 8, 399.1 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
TĀ, 8, 402.2 anāśritaṃ tu vyāpāre nimittaṃ heturucyate //
TĀ, 8, 403.1 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
TĀ, 8, 404.1 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 410.1 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 8, 451.1 vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca /
TĀ, 8, 452.1 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 9, 37.2 kaumbhakārī tu saṃvittiravacchedāvabhāsanāt //
TĀ, 11, 10.2 svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam //
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 22.1 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 49.1 sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ /
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 11, 75.1 svātantryalābhataḥ svavākyapramālābhe tu boddhṛtā /
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 11, 84.2 anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet //
TĀ, 11, 84.2 anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet //
TĀ, 11, 88.1 anuttaratrikānāmakramamantrāstu ye kila /
TĀ, 11, 93.2 pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
TĀ, 16, 1.2 yadā tu samayasthasya putrakatve niyojanam /
TĀ, 16, 11.1 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 70.1 taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet /
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 98.1 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ /
TĀ, 16, 103.2 aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam //
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 16, 134.2 svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim //
TĀ, 16, 137.1 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 143.2 atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam //
TĀ, 16, 148.2 dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān //
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
TĀ, 16, 165.2 śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ //
TĀ, 16, 171.2 tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ //
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 182.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 16, 190.2 dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā //
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 209.1 varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ /
TĀ, 16, 209.2 māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ //
TĀ, 16, 214.2 ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake //
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 230.2 dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat //
TĀ, 16, 232.1 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
TĀ, 16, 249.1 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 264.1 vyavahārāttu sā sākṣāccitropākhyāvimarśinī /
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 16, 284.1 viśeṣatas tvamāyīyaśivatābhedaśālinaḥ /
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 305.2 jñānamayyāṃ tu dīkṣāyāṃ tad viśudhyati saṃdhitaḥ //
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
TĀ, 17, 54.1 yadā tvekena śuddhena tadantarbhāvacintanāt /
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 56.2 anye tu guravaḥ prāhurbhāvanāmayamīdṛśam //
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 17, 77.1 ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ /
TĀ, 17, 82.2 dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 17, 83.2 mūlādudayagatyā tu śivenduparisaṃplutam //
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
TĀ, 17, 85.1 tena saṃtarpayetsamyak praśāntakaraṇena tu /
TĀ, 17, 93.1 tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ /
TĀ, 17, 93.2 punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu //
TĀ, 17, 95.1 bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ /
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 17, 100.1 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
TĀ, 17, 113.2 muktāni kvāpi viṣaye rodhādbandhāya tāni tu //
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
TĀ, 17, 115.2 samastamantrairdīkṣāyāṃ niyamastveṣa kathyate //
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 17, 120.2 ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam //
TĀ, 18, 1.3 yatra tatra pradeśe tu pūjayitvā guruḥ śivam //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 19, 8.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 19, 11.2 saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu //
TĀ, 19, 21.1 śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ /
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
TĀ, 19, 33.2 paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ //
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 19, 40.2 sa tu vastusvabhāvena galitākṣo 'pi budhyate //
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 50.2 sādhakastu sadā sādhye phale niyatiyantraṇāt //
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
TĀ, 20, 6.1 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
TĀ, 20, 10.1 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
TĀ, 20, 11.1 dhyānādi tu phalātsādhyamiti siddhāmatoditam /
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 21, 15.1 mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam /
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
TĀ, 21, 43.1 jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā /
TĀ, 21, 46.2 tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam //
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
TĀ, 26, 13.1 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 18.1 sādhakasya bubhukṣostu sādhakībhāvino 'pivā /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
TĀ, 26, 33.2 anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm //
TĀ, 26, 49.1 kālena tu vijānanti pravṛttāḥ patiśāsane /
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
TĀ, 26, 74.2 svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.1 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.2 tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.1 aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.2 siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.1 tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.2 ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.2 mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.1 tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.2 tanno ghore maheśāni prajapettu pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.2 iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 61.1 mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.1 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
ToḍalT, Caturthaḥ paṭalaḥ, 12.1 tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
ToḍalT, Caturthaḥ paṭalaḥ, 16.2 maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam //
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 bindumastakabhālaṃ tu nāsā netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu //
ToḍalT, Saptamaḥ paṭalaḥ, 7.2 tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 8.2 tena rūpeṇa deveśi mūlādhāre tu jantavaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 9.2 mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 10.2 kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 16.2 sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 27.1 ḍākinīsahito brahmā mūlādhāre tu sundari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.2 pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.1 kesarasya tu madhye ca catuḥpattre sureśvari /
ToḍalT, Navamaḥ paṭalaḥ, 9.2 tatastu parameśāni mālāmantraṃ samabhyaset //
ToḍalT, Navamaḥ paṭalaḥ, 11.2 ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam //
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
ToḍalT, Navamaḥ paṭalaḥ, 26.1 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
ToḍalT, Daśamaḥ paṭalaḥ, 10.2 tripurā jāmadagnyaḥ syād balabhadrastu bhairavī //
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
VetPV, Intro, 32.1 pumāṃstu dhairyasampanno bhavatyuttarasādhakaḥ /
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
VetPV, Intro, 60.3 vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
Ānandakanda
ĀK, 1, 1, 9.1 prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ /
ĀK, 1, 1, 19.1 cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān /
ĀK, 1, 1, 20.2 paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ //
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 19.2 prātardadyāttu sā nārī kākinīsadṛśā bhavet //
ĀK, 1, 2, 95.1 kūrmarūpī tu bhagavān devatā parikīrtitā /
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 101.1 pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 123.1 pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
ĀK, 1, 2, 126.1 svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
ĀK, 1, 2, 126.1 svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
ĀK, 1, 2, 132.1 madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
ĀK, 1, 2, 143.1 niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 2, 198.1 pāradastvadhiko matto madīyatvācca sārataḥ /
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
ĀK, 1, 3, 24.2 yoginīṃ pūjayitvā tu labdhānujño gurustataḥ //
ĀK, 1, 3, 32.2 ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam //
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 9.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam //
ĀK, 1, 4, 46.2 ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ //
ĀK, 1, 4, 72.2 iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam //
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 4, 98.1 mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api /
ĀK, 1, 4, 101.2 śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān //
ĀK, 1, 4, 102.2 tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye //
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 115.2 muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet //
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 124.1 tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
ĀK, 1, 4, 130.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
ĀK, 1, 4, 133.2 pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam //
ĀK, 1, 4, 143.2 apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca //
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 163.1 taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
ĀK, 1, 4, 169.1 pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 199.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
ĀK, 1, 4, 201.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt //
ĀK, 1, 4, 208.1 strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 4, 263.1 strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
ĀK, 1, 4, 311.2 cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā //
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 328.2 vaṅgabījamidaṃ jñeyametatsūte tu jārayet //
ĀK, 1, 4, 351.2 nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye //
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 355.2 nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam //
ĀK, 1, 4, 357.1 dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ /
ĀK, 1, 4, 362.2 mardayedyāmamātraṃ tu kūrmayantre viḍānvite //
ĀK, 1, 4, 364.1 iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu /
ĀK, 1, 4, 366.1 pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
ĀK, 1, 4, 368.2 catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite //
ĀK, 1, 4, 370.1 dadhimaṇḍasamo devi caturthāṃśe tu jārite /
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 378.2 jāritastu rasendro'yaṃ vṛddho lohāni vidhyati //
ĀK, 1, 4, 384.2 khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate //
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 396.1 etadbījaṃ dravatyeva rasagarbhe tu mardanāt /
ĀK, 1, 4, 396.2 suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet //
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 424.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 455.1 tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā /
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 462.2 pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam //
ĀK, 1, 4, 469.1 mardayet taptakhalve tu pacet kacchapayantrake /
ĀK, 1, 4, 486.1 rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam /
ĀK, 1, 4, 487.1 bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam /
ĀK, 1, 4, 487.2 uddhṛtya taptakhalve tu paṭvamlair mardayeddinam //
ĀK, 1, 4, 488.1 tataḥ kacchapayantre tu savivye pācayed dinam /
ĀK, 1, 4, 489.1 evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 4, 498.1 tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari /
ĀK, 1, 4, 498.2 kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet //
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 4, 502.1 tābhiryukto rasendrastu dehe saṃkramate priye /
ĀK, 1, 4, 508.2 śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ //
ĀK, 1, 4, 508.2 śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ //
ĀK, 1, 5, 2.2 śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
ĀK, 1, 5, 3.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
ĀK, 1, 5, 3.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 5, 6.1 puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
ĀK, 1, 5, 10.2 kaṭutuṃbasya bījāni tasyārdhena tu dāpayet //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 26.1 tato garbhe patatyāśu jarate tatsukhena tu /
ĀK, 1, 5, 28.1 paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 5, 31.2 pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate //
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 42.1 nīlotpalāni liptāni nikṣiptāni tu sūtake /
ĀK, 1, 5, 52.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 64.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 5, 66.2 rogahartā rasaḥ syāttu samukhe tavadā bhavet //
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 5, 77.2 tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca //
ĀK, 1, 5, 78.2 śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu //
ĀK, 1, 5, 79.2 jalūkābho dvitīye tu grāsayoge sureśvari //
ĀK, 1, 6, 16.2 etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet //
ĀK, 1, 6, 17.1 guñjādvitayamātraṃ tu guḍena saha bhakṣayet /
ĀK, 1, 6, 30.1 punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
ĀK, 1, 6, 33.1 mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 55.2 sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ //
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 58.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
ĀK, 1, 6, 58.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
ĀK, 1, 6, 60.1 athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 6, 68.1 bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
ĀK, 1, 6, 71.1 caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
ĀK, 1, 6, 76.2 kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare //
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 6, 125.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā /
ĀK, 1, 6, 126.1 catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu /
ĀK, 1, 6, 126.2 dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet //
ĀK, 1, 6, 126.2 dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet //
ĀK, 1, 7, 8.1 pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ /
ĀK, 1, 7, 31.1 sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
ĀK, 1, 7, 46.2 rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ //
ĀK, 1, 7, 46.2 rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ //
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 88.1 teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam /
ĀK, 1, 7, 91.2 bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ //
ĀK, 1, 7, 104.2 evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet //
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 7, 129.1 māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
ĀK, 1, 7, 131.2 dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam //
ĀK, 1, 7, 141.2 śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam //
ĀK, 1, 7, 158.2 vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit //
ĀK, 1, 7, 168.2 idam abhrakasattvaṃ tu devayogyaṃ rasāyanam //
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 9, 6.1 pātayetpātanāyantre kuryādevaṃ tu saptadhā /
ĀK, 1, 9, 12.2 bhasmasājjāyate sūto yojayettu rasāyane //
ĀK, 1, 9, 45.1 sa bhavetkāntasevārhastvevamabhrakasevayā /
ĀK, 1, 9, 99.2 pātayetpātanāyantre tvevaṃ mardanapātanam //
ĀK, 1, 9, 156.1 gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 10, 4.2 śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ //
ĀK, 1, 10, 8.1 kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 35.2 yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu //
ĀK, 1, 10, 44.1 iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī /
ĀK, 1, 10, 62.2 vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet //
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 11, 12.1 ekaikatattvamadhye tu prasekaṃ tāni mardayet /
ĀK, 1, 11, 13.1 nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam /
ĀK, 1, 11, 25.1 rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet /
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 11, 41.2 abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye //
ĀK, 1, 12, 6.1 śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ /
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 18.2 vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ //
ĀK, 1, 12, 22.2 pūrvadvāre śrīgirestu vidyate tripurāntakaḥ //
ĀK, 1, 12, 23.2 dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ //
ĀK, 1, 12, 40.2 sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane //
ĀK, 1, 12, 46.2 tiṣṭhatyāvartako nāma tadāsanne tu paścime //
ĀK, 1, 12, 52.2 ekayojanamātre tu tasyā dakṣiṇabhāgataḥ //
ĀK, 1, 12, 53.1 śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 12, 56.1 amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 12, 76.1 pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 111.2 tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 162.1 sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ /
ĀK, 1, 12, 165.2 tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ //
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 12, 177.2 tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam //
ĀK, 1, 12, 193.2 alābupātre saṃsthāpya koṭivedhī bhavettu saḥ //
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 14, 16.1 rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ /
ĀK, 1, 14, 17.2 meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ //
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
ĀK, 1, 14, 21.2 mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam //
ĀK, 1, 14, 24.1 kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
ĀK, 1, 14, 38.2 tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam //
ĀK, 1, 15, 84.1 rasena devadālyāśca nayanaṃ tvañjayennaraḥ /
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 119.1 nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam /
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 143.2 uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ //
ĀK, 1, 15, 147.1 dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā /
ĀK, 1, 15, 155.2 ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 166.2 pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate //
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 1, 15, 214.1 goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 240.1 tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 282.1 sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 303.1 kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ /
ĀK, 1, 15, 336.1 saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
ĀK, 1, 15, 379.2 vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 441.2 bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī //
ĀK, 1, 15, 461.1 pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam /
ĀK, 1, 15, 464.2 dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam //
ĀK, 1, 15, 484.2 anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ //
ĀK, 1, 15, 485.1 etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati /
ĀK, 1, 15, 502.2 piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam //
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 530.1 tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 558.1 tatastu navame tvakca sthiratāṃ pratiyāti ca /
ĀK, 1, 15, 568.2 ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 610.1 ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam /
ĀK, 1, 15, 612.1 pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam /
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
ĀK, 1, 16, 86.1 veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 16, 124.3 anenaiva tu mantreṇa nikhanet siddhimūlikām //
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 17, 14.2 muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam //
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 17, 32.1 vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam /
ĀK, 1, 17, 56.2 kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam //
ĀK, 1, 17, 66.2 jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ //
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 1, 17, 68.1 sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
ĀK, 1, 17, 78.1 varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 19, 2.3 kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā //
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 19, 8.1 dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate /
ĀK, 1, 19, 10.2 evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ //
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 48.2 kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau //
ĀK, 1, 19, 57.1 atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 1, 19, 87.2 amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 19, 118.2 ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ //
ĀK, 1, 19, 163.1 taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade /
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 19, 187.2 phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ //
ĀK, 1, 19, 192.2 kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 19, 201.2 patisaṅge tu tacchuklaṃ sravanti smaramandire //
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 211.2 svasthānasthe samāne tu samo'gnirabhidhīyate //
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 19, 213.1 cirātpacettu durbhuktam acirād vātajān gadān /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
ĀK, 1, 20, 24.1 dehānteṣu tu muktiryā prāṇināṃ sāprayojanā /
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 56.1 ādhāraṃ tu gudasthāne caturdalasaroruham /
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 75.1 brahmadvāramukhaṃ sā tu svamukhena pidhāya ca /
ĀK, 1, 20, 76.2 haṭhādākuñcanād brahmadvāram udghāṭayettu sā //
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
ĀK, 1, 20, 92.2 jihvā tu khagatā yasmānmanaścarati khe tataḥ //
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
ĀK, 1, 20, 122.1 yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram /
ĀK, 1, 20, 123.1 yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram /
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 20, 127.1 uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ /
ĀK, 1, 20, 128.1 taddviṣaṭkena vidhinā dhāraṇā tu praśasyate /
ĀK, 1, 20, 132.1 saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
ĀK, 1, 20, 136.1 śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 177.2 cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate //
ĀK, 1, 20, 178.2 sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate //
ĀK, 1, 20, 179.2 yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate //
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 21, 7.2 yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate //
ĀK, 1, 21, 13.2 digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
ĀK, 1, 21, 53.1 tatastvaṣṭadale mantravarṇānguṇamitān likhet /
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
ĀK, 1, 21, 96.1 tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
ĀK, 1, 21, 102.2 ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam //
ĀK, 1, 21, 103.2 tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam //
ĀK, 1, 22, 2.1 strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān /
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 22, 11.1 nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
ĀK, 1, 22, 12.2 aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet //
ĀK, 1, 22, 13.2 aśvinyāmāhareddhīmān palāśasya tu bandhakam //
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 18.1 kṛttikāyāṃ tu katakavandākaṃ vidhināharet /
ĀK, 1, 22, 23.1 aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 24.2 katakasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 27.1 rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet /
ĀK, 1, 22, 29.2 mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 22, 35.1 nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 22, 45.1 nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet /
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 51.1 kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet /
ĀK, 1, 22, 53.1 babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake /
ĀK, 1, 22, 62.2 kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake //
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 22, 66.1 eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
ĀK, 1, 22, 67.1 dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
ĀK, 1, 22, 71.2 śirīṣasya tu vandākamuttare vidhināharet //
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.1 vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet /
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 77.2 harītakyāstu vandākaṃ pūrvabhādrapadāhṛtam //
ĀK, 1, 23, 18.2 giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 30.2 pātayetpātanāyantre kuryādevaṃ tu saptadhā //
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 50.1 kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 177.1 sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 199.2 chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet //
ĀK, 1, 23, 200.2 ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam //
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 219.2 kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 23, 228.1 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
ĀK, 1, 23, 233.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ĀK, 1, 23, 236.2 kāsīsasyāpyabhāve tu dātavyā phullatūrikā //
ĀK, 1, 23, 241.2 punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ //
ĀK, 1, 23, 248.2 māsamātreṇa deveśi jīryate tu samaṃ samam //
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 252.1 tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet /
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 256.2 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet //
ĀK, 1, 23, 258.2 grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake //
ĀK, 1, 23, 265.2 svedatāpanigharṣeṇa mahauṣadhyā rasena tu //
ĀK, 1, 23, 266.2 kāmayetkāminīnāṃ tu sahasraṃ divasāntare //
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 269.1 tasya tu praviśejjīvo mṛtasyāpi varānane /
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 272.1 nirgandhā jāyate sā tu ghātayettena pannagam /
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 280.2 tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 286.2 tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam //
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 287.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
ĀK, 1, 23, 288.1 anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 290.2 medinīyantramadhye tu sthāpayecca varānane //
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 292.2 same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ //
ĀK, 1, 23, 295.1 śivadehātsamutpannā oṣadhī tu irindirī /
ĀK, 1, 23, 295.2 jārayedgandhakaṃ sā tu jārayetsāpi tālakam //
ĀK, 1, 23, 296.1 kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet /
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 300.2 saptame dhūpavedhī syādaṣṭame tvavalokataḥ //
ĀK, 1, 23, 302.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 1, 23, 304.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 310.1 nirjīvena tu nirjīvaṃ kathaṃ jīvati śaṃkaraḥ /
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 321.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam //
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 332.2 mriyate nātra sandeho dhmātastīvrānalena tu //
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 339.1 śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt /
ĀK, 1, 23, 352.1 mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet /
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 362.2 raktacitrakabhallātatailaliptaṃ puṭena tu //
ĀK, 1, 23, 368.1 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 371.1 śaśvacchinnā mahādevi dagdhā sā pāvakena tu /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 376.2 kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu //
ĀK, 1, 23, 377.1 tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet /
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
ĀK, 1, 23, 385.2 pañcaviṃśaddinānte tu jāyate kanakottamam //
ĀK, 1, 23, 387.2 meghānāṃ tu ninādena saṃjātair upaśobhitam //
ĀK, 1, 23, 389.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ /
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 403.1 kapāle mṛttikāṃ nyasya secayetsalilena tu /
ĀK, 1, 23, 403.2 bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet //
ĀK, 1, 23, 405.2 śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam //
ĀK, 1, 23, 405.2 śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam //
ĀK, 1, 23, 406.1 tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 23, 415.1 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām /
ĀK, 1, 23, 415.2 dīptena rodhayettāṃ tu stambhayed dīpanena tu //
ĀK, 1, 23, 415.2 dīptena rodhayettāṃ tu stambhayed dīpanena tu //
ĀK, 1, 23, 416.1 niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet /
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
ĀK, 1, 23, 419.1 caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ĀK, 1, 23, 420.2 candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam //
ĀK, 1, 23, 421.1 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
ĀK, 1, 23, 422.1 candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 435.2 sthāpayeddhānyamadhye tu divasānekaviṃśatim //
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
ĀK, 1, 23, 436.2 pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam //
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 449.1 dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
ĀK, 1, 23, 451.2 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ //
ĀK, 1, 23, 457.1 mardayettena toyena pibettattu vicakṣaṇaḥ /
ĀK, 1, 23, 457.2 ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ //
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 463.2 svedayetsaptarātraṃ tu trilohena ca veṣṭayet //
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 23, 467.2 bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam //
ĀK, 1, 23, 469.2 śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu //
ĀK, 1, 23, 474.1 vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
ĀK, 1, 23, 476.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā //
ĀK, 1, 23, 483.1 eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 486.2 brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram //
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 1, 23, 488.1 vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca /
ĀK, 1, 23, 488.1 vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca /
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 496.1 śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 501.1 bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
ĀK, 1, 23, 510.2 ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 23, 520.2 golakaṃ kārayitvā tu vārimadhye vinikṣipet //
ĀK, 1, 23, 522.2 śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ //
ĀK, 1, 23, 525.1 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
ĀK, 1, 23, 530.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
ĀK, 1, 23, 531.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
ĀK, 1, 23, 536.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
ĀK, 1, 23, 536.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
ĀK, 1, 23, 538.1 śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet /
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
ĀK, 1, 23, 539.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 541.2 hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet //
ĀK, 1, 23, 542.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
ĀK, 1, 23, 549.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
ĀK, 1, 23, 549.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 563.2 uttamo mūlabandhastu madhyamaṃ sārabandhanam //
ĀK, 1, 23, 564.1 adhamaḥ pākabandhastu evaṃ trividhabandhanam /
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 23, 586.2 sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ //
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 23, 588.1 uttamo mūlabandhastu madhyamaṃ sārabandhanam /
ĀK, 1, 23, 588.2 adhamaḥ pākabandhastu evaṃ trividhabandhanam //
ĀK, 1, 23, 589.1 mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat /
ĀK, 1, 23, 589.2 sārabandhastu yo bandho vāsanābandha ucyate //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 601.2 pādāṃśena suvarṇena pattralepaṃ tu kārayet //
ĀK, 1, 23, 604.1 khoṭastu jāyate devi śatavedhī mahārasaḥ /
ĀK, 1, 23, 606.2 triguṇena tu sūtena dvitīyā saṃkalocyate //
ĀK, 1, 23, 607.1 ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet /
ĀK, 1, 23, 611.1 evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 1, 23, 618.2 tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm //
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 23, 620.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 23, 636.2 anena kramayogena yāvacchakyaṃ tu mārayet //
ĀK, 1, 23, 637.2 hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ //
ĀK, 1, 23, 642.2 eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet //
ĀK, 1, 23, 646.1 gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 23, 649.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet /
ĀK, 1, 23, 651.1 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet /
ĀK, 1, 23, 651.1 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet /
ĀK, 1, 23, 652.2 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca //
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 662.1 tadbhasma tu punaḥ paścānmadhyamāmlena mardayet /
ĀK, 1, 23, 666.2 tadbhasma palamekaṃ tu palamekaṃ ca gandhakam //
ĀK, 1, 23, 670.2 tadbhasma tu punaḥ paścādgopittena tu mardayet //
ĀK, 1, 23, 670.2 tadbhasma tu punaḥ paścādgopittena tu mardayet //
ĀK, 1, 23, 671.1 taccaturdaśavārāṃstu puṭayedbhasmayettataḥ /
ĀK, 1, 23, 671.2 tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam //
ĀK, 1, 23, 672.2 tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam //
ĀK, 1, 23, 676.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam /
ĀK, 1, 23, 678.2 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam //
ĀK, 1, 23, 678.2 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam //
ĀK, 1, 23, 684.1 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca /
ĀK, 1, 23, 686.1 taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 689.2 bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet //
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 1, 23, 693.1 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
ĀK, 1, 23, 693.2 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca //
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 696.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
ĀK, 1, 23, 698.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 23, 708.1 devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
ĀK, 1, 23, 708.2 mārayed bhūdhare yantre puṭānāṃ saptakena tu //
ĀK, 1, 23, 709.1 tadbhasma tu punaḥ paścāddīpayantreṇa pācayet /
ĀK, 1, 23, 710.1 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ĀK, 1, 23, 710.1 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ĀK, 1, 23, 712.1 kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
ĀK, 1, 23, 714.1 mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 23, 728.2 timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam //
ĀK, 1, 23, 729.2 vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet //
ĀK, 1, 23, 730.1 kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 734.2 śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet //
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
ĀK, 1, 23, 739.1 kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet /
ĀK, 1, 23, 740.2 dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram //
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 2.2 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 4.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 7.1 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 24, 10.2 śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam //
ĀK, 1, 24, 11.2 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet //
ĀK, 1, 24, 18.1 tadbhasma rasarāje tu punarhemnā tu melayet /
ĀK, 1, 24, 18.1 tadbhasma rasarāje tu punarhemnā tu melayet /
ĀK, 1, 24, 19.2 raktavaikrāntasattvaṃ tu hemnā tu saha melayet //
ĀK, 1, 24, 19.2 raktavaikrāntasattvaṃ tu hemnā tu saha melayet //
ĀK, 1, 24, 20.1 samaṃ tu jārayetsūte sārayitvā samena tu /
ĀK, 1, 24, 20.1 samaṃ tu jārayetsūte sārayitvā samena tu /
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 26.2 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam //
ĀK, 1, 24, 27.1 pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ /
ĀK, 1, 24, 28.1 nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
ĀK, 1, 24, 36.2 tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam //
ĀK, 1, 24, 39.2 sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet //
ĀK, 1, 24, 39.2 sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet //
ĀK, 1, 24, 41.1 vedhayet sparśamātreṇa sa tu lohāni sundari /
ĀK, 1, 24, 42.1 strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 45.2 capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca //
ĀK, 1, 24, 45.2 capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca //
ĀK, 1, 24, 46.1 aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
ĀK, 1, 24, 46.2 triṃśadbhāgā militvā tu bhavanti suravandite //
ĀK, 1, 24, 47.2 marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet //
ĀK, 1, 24, 49.1 tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet /
ĀK, 1, 24, 49.2 tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 52.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 53.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet //
ĀK, 1, 24, 58.1 mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
ĀK, 1, 24, 58.1 mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 24, 69.2 taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate //
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 80.1 bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
ĀK, 1, 24, 80.1 bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
ĀK, 1, 24, 82.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati /
ĀK, 1, 24, 83.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
ĀK, 1, 24, 85.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
ĀK, 1, 24, 85.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
ĀK, 1, 24, 87.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 24, 94.1 bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
ĀK, 1, 24, 96.1 śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca /
ĀK, 1, 24, 104.1 hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu /
ĀK, 1, 24, 107.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
ĀK, 1, 24, 108.2 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā //
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 110.2 ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet //
ĀK, 1, 24, 113.2 bījadvayaṃ palāśasya palamekaṃ tu sūtakam //
ĀK, 1, 24, 114.1 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 119.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
ĀK, 1, 24, 120.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
ĀK, 1, 24, 120.2 samāvartya tu taṃ sūtaṃ samahemnā niyojitam //
ĀK, 1, 24, 121.1 śatāṃśena tu candrārkaṃ vedhayet suravandite /
ĀK, 1, 24, 121.2 punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet //
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 1, 24, 133.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
ĀK, 1, 24, 134.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 134.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet //
ĀK, 1, 24, 135.1 khoṭavajjāyate devi saha hemnā tu dhāmayet /
ĀK, 1, 24, 137.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
ĀK, 1, 24, 139.1 athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
ĀK, 1, 24, 141.2 athavā sārayitvā tu samena samasūtakam //
ĀK, 1, 24, 143.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 157.1 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ĀK, 1, 24, 159.1 kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 162.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 165.1 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet /
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
ĀK, 1, 24, 166.2 ebhistu nigale baddhaḥ pāradīyo mahārasaḥ //
ĀK, 1, 24, 170.2 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ //
ĀK, 1, 24, 173.2 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu //
ĀK, 1, 24, 174.1 loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet /
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 24, 187.2 tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet //
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 195.1 nārīṇāmṛtukāle tu sā yojyā yonigahvare /
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 24, 208.1 badhyate sūtako yastu jalūkābandhalakṣaṇam //
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 1, 25, 26.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 60.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 26, 22.1 upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 104.1 loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 118.2 koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //
ĀK, 1, 26, 122.1 mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 146.2 evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //
ĀK, 1, 26, 182.1 dravyanirvahaṇe sā ca vārtikaistu praśasyate /
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 1, 26, 190.2 samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
ĀK, 1, 26, 195.2 viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //
ĀK, 1, 26, 197.2 viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //
ĀK, 1, 26, 237.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
ĀK, 1, 26, 243.2 sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //
ĀK, 2, 1, 12.1 sūryakāntaś candrakāntas tārakāntastu kāntakaḥ /
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 1, 32.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 37.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //
ĀK, 2, 1, 39.1 gandhakastu kuberākṣītailena ciramarditaḥ /
ĀK, 2, 1, 51.1 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /
ĀK, 2, 1, 52.2 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //
ĀK, 2, 1, 111.2 mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 1, 146.2 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //
ĀK, 2, 1, 151.1 sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /
ĀK, 2, 1, 173.1 ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
ĀK, 2, 1, 177.1 yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 1, 226.2 bhakṣayettu śaratkāle nityaṃ tanmalamāharet //
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 1, 270.1 khagastu phaṭakī dugdhapāṣāṇo netrarogahā /
ĀK, 2, 1, 276.2 rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //
ĀK, 2, 1, 276.2 rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //
ĀK, 2, 1, 277.1 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /
ĀK, 2, 1, 290.2 teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 301.1 muktāsphoṭastautikastu mauktikaprasavā ca sā /
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 1, 319.2 rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //
ĀK, 2, 1, 323.1 padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /
ĀK, 2, 1, 334.2 sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam //
ĀK, 2, 2, 16.1 piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 3, 1.3 rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam //
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 4, 27.2 ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam //
ĀK, 2, 4, 29.1 ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet /
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 4, 44.1 dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam /
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 23.1 secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
ĀK, 2, 5, 27.2 tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ //
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 5, 67.2 paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ //
ĀK, 2, 5, 81.1 cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam /
ĀK, 2, 6, 1.3 khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam //
ĀK, 2, 6, 16.2 sīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam //
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 23.2 yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet //
ĀK, 2, 6, 24.1 tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā /
ĀK, 2, 6, 28.1 evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ /
ĀK, 2, 6, 32.2 dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet //
ĀK, 2, 7, 8.1 rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ /
ĀK, 2, 7, 17.2 kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam //
ĀK, 2, 7, 27.2 tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena //
ĀK, 2, 7, 32.1 mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā /
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 81.1 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate /
ĀK, 2, 7, 85.2 tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu //
ĀK, 2, 7, 87.1 paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ /
ĀK, 2, 8, 8.2 tatastu śāstratasteṣāṃ parīkṣādikamucyate //
ĀK, 2, 8, 10.1 siṃhale tu bhavedraktaṃ padmarāgam anuttamam /
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 41.1 pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca /
ĀK, 2, 8, 66.2 vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet //
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 75.2 strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ //
ĀK, 2, 8, 78.2 tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam //
ĀK, 2, 8, 103.2 kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam //
ĀK, 2, 8, 106.1 vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
ĀK, 2, 8, 106.2 kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet //
ĀK, 2, 8, 110.2 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā //
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 139.2 nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ //
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
ĀK, 2, 8, 149.2 gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ //
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //
ĀK, 2, 8, 174.1 candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut /
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 8, 184.2 vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
ĀK, 2, 8, 191.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
ĀK, 2, 8, 202.2 rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet //
ĀK, 2, 9, 2.2 nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara //
ĀK, 2, 9, 6.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 2, 9, 8.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
ĀK, 2, 9, 41.1 caturvidhā tu sā jñeyā pītā raktā sitāsitā /
ĀK, 2, 10, 3.2 kṛmiśoṣodaraghnī ca pittajvaraharā tu sā //
ĀK, 2, 10, 6.2 tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā //
ĀK, 2, 10, 26.1 devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā /
ĀK, 2, 10, 34.2 gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī //
ĀK, 2, 10, 56.1 anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā /
ĀK, 2, 10, 57.2 sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ //
Āryāsaptaśatī
Āsapt, 1, 41.2 rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva //
Āsapt, 2, 66.2 ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati //
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 295.2 tejaḥ svavināśāya tu nṛṇāṃ tṛṇānām iva laghūnām //
Āsapt, 2, 322.2 premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya //
Āsapt, 2, 359.1 prathamāgata sotkaṇṭhā ciracaliteyaṃ vilambadoṣe tu /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āsapt, 2, 658.2 sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva //
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 1, 43.0 atiprasaktiniṣedhas tūktanyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 6, 4.2, 5.0 iheti iha prakaraṇe ṣaḍaṅgaṃ vidyāt anyatra tu rogabhiṣagjitīyādau tattatkāryavaśād anyathāpi //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 8.1 sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 5.0 dvayostu ityādinā īraṇam //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 21.1, 7.0 yujyete tv ityādinā caikam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 27.2, 4.0 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 17.0 vibhāgamāha vibhāgas tv ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 43.2, 5.0 āyuṣyastu āyuḥprakarṣakāritvena //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 8.0 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 20.0 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 10.0 snehayatītyādau tu tatkaroti tadācaṣṭe iti ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 46.2, 11.0 śaśastu suśrute bileśayeṣu paṭhitaḥ tadadūrāntarārtham //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 53.1, 9.0 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 98.1, 20.0 kulakaḥ kāravellakaḥ kecit tu kulakaṃ paṭolabhedam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 2.0 kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 32.0 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 39.0 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.2 kiṭṭamannasya viṇmūtraṃ rasasya tu kapho 'sṛjaḥ /
ĀVDīp zu Ca, Sū., 28, 4.7, 6.3 pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 11.0 rasapoṣyam āha puṣyanti tv ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 2.0 saṃgotsargāv atīva ceti atīva saṅgaḥ apravṛttiḥ atyutsargastu atipravṛttiḥ //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 7.0 nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 15.0 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 13.3, 4.0 anye tu tatraiṣa rasaprabhāva uddiṣṭo bhavati iti paṭhanti //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 20.5, 6.0 saptavidhaṃ tu ekaikarasena ṣaṭ saṃsṛṣṭarasopayogāccaikam evaṃ saptavidham //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.5, 1.0 saṃyogam āha saṃyogas tv ityādi //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.9, 7.0 okasātmyaṃ tu upayoktṛgrahaṇena gṛhītam //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 6.0 tena ahetuka evābhāvo bhavati bhāvastu sahetukaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 11.0 buddhistu ūhāpohajñānam //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 76, 2.0 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
ĀVDīp zu Ca, Cik., 2, 3.4, 8.0 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.1 idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi /
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 6.0 carakasaṃskārāpūrṇatāṃ darśayan dṛḍhabala āha tattvityādi //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 1.0 matsyākhyako macchu iti loke khyātaḥ anye tu aindrībhedaṃ matsyākhyakam āhuḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.1 teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm /
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 16.1 kāṣṭhopamo'sau jitaroṣadoṣaḥ saṃdarśanārthaṃ tu maheśvarasya /
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
ŚivaPur, Dharmasaṃhitā, 4, 36.2 tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 3.1, 11.0 kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 10.1, 6.0 vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate //
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 4.0 yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 2, 3.1, 9.0 mahāhradānusaṃdhānaprakārāveditaṃ tv api //
ŚSūtraV zu ŚSūtra, 2, 3.1, 12.0 bindunādādijātāyāṃ teṣāṃ tu mitayoginām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 8.0 ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat //
ŚSūtraV zu ŚSūtra, 2, 7.1, 31.0 yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 2, 10.1, 1.0 vidyeti jñānavisphārarūpā yā tu puroditā //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 7.0 māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 14.0 āṇavopāyasādhyaṃ tu yatneneti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
ŚSūtraV zu ŚSūtra, 3, 6.1, 8.0 sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 18.1, 5.0 yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati //
ŚSūtraV zu ŚSūtra, 3, 19.1, 10.0 idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
ŚSūtraV zu ŚSūtra, 3, 20.1, 13.0 darśitānena sūtreṇa tv āṇavopāyayuktitaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 3.0 saṃdhānaṃ tu samastaṃ tad aham ity anusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 6.0 anyas tu śakticakreṇa paratantrīkṛtatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 35.1, 6.0 svātantryayogaḥ sahajaḥ prādurasti tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
Śukasaptati
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śusa, 1, 2.12 haridattastu taṃ śukaṃ gṛhītvā putrāya samarpayāmāsa /
Śusa, 1, 3.3 tadbhāryā dharmaśīlānāmnī putrastu devaśarmā /
Śusa, 1, 14.13 adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre /
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śusa, 2, 3.16 anayā tu naiva /
Śusa, 3, 3.9 paścāttu tau puruṣau pṛṣṭau parasparaṃ visaṃvadantau /
Śusa, 3, 3.11 itarastu dhūrto rājñā nirvāsitaḥ /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 4, 2.10 sā vidagdhā govindastu mūrkhaḥ laghuvayāśca /
Śusa, 4, 6.8 govindastu viṣṇunā viṣakanyāprabhāveṇa nirjitaḥ /
Śusa, 4, 6.18 trayamapi tu saṃvadati tataḥ kathaṃ niścayaḥ /
Śusa, 4, 6.23 yacca tayā bhuktaṃ tadgovindo jānāti itarastu na /
Śusa, 6, 7.4 kathite tu madvaco vitathaṃ bhaviṣyati /
Śusa, 9, 1.3 mayā tu kimapi na jñātam /
Śusa, 9, 3.1 tathāpi tu rājājñā mahatī /
Śusa, 13, 2.7 patistu gṛhe kṣudhārtaḥ kruddhaśca /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 14, 4.1 anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
Śusa, 16, 1.3 manastu mugdhikā yadvadaśakyānkhedayatyalam //
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śusa, 21, 15.4 tataḥ saṃmānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā /
Śusa, 23, 6.3 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
Śusa, 25, 2.7 brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
Śusa, 26, 1.4 ratnādevīva patyā tu prāptā jāradvayānvitā //
Śyainikaśāstra
Śyainikaśāstra, 1, 13.1 karmamātraparityāgaḥ sa tu mokṣāya kevalam /
Śyainikaśāstra, 1, 14.1 sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ /
Śyainikaśāstra, 1, 23.2 bhogaḥ phalānāṃ prāptānāṃ sa tu saṃgavivarjitaḥ //
Śyainikaśāstra, 1, 25.2 svajātyuktābhicaraṇāt svargastu sulabho nṛṇām //
Śyainikaśāstra, 2, 7.2 vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate //
Śyainikaśāstra, 2, 10.3 tat prayatnena cāptaistu kārayet paramaṇḍale //
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 3, 1.1 athedānīṃ mṛgavyā tu samāsavyāsayogataḥ /
Śyainikaśāstra, 3, 29.2 śāstrakāraiḥ kilaitāvān sūkṣmabhedastu darśitaḥ //
Śyainikaśāstra, 3, 32.2 mṛgayāyāstu saṃkṣepāt parijñānāya kathyate //
Śyainikaśāstra, 3, 38.2 tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā //
Śyainikaśāstra, 3, 39.2 viśrambhāttu nijāśvasya sādinā bhāvyamañjasā //
Śyainikaśāstra, 3, 41.1 dṛptaṃ mṛgendramapi ca taralāśvaistu dhanvinaḥ /
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 3, 48.2 sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate //
Śyainikaśāstra, 3, 57.1 cātyāyāsakarī sā tu pramodāyopajāyate //
Śyainikaśāstra, 3, 59.1 vibhītakādau kṣetre vā nipāne sā tu sidhyati /
Śyainikaśāstra, 3, 69.1 daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu /
Śyainikaśāstra, 3, 75.1 te tu svodaraparyyāptimātramāṃsāya kevalam /
Śyainikaśāstra, 3, 75.2 hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate //
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śyainikaśāstra, 4, 23.2 ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet //
Śyainikaśāstra, 4, 26.1 atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ /
Śyainikaśāstra, 4, 32.2 jūrāśceṭā dhūtiṭunāstathā puṃvyaktayas tvamī //
Śyainikaśāstra, 4, 38.1 taṃ prayatnena rakṣettu nākṣveḍādiṣu yojayet /
Śyainikaśāstra, 4, 48.1 sthūlo'dhamo māṇikastu cūlikāṅkastu madhyamaḥ /
Śyainikaśāstra, 4, 48.1 sthūlo'dhamo māṇikastu cūlikāṅkastu madhyamaḥ /
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 5, 3.2 jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā //
Śyainikaśāstra, 5, 4.1 te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet /
Śyainikaśāstra, 5, 4.2 pakṣakākalikāyāstu pañcahīnā tato bhavet //
Śyainikaśāstra, 5, 5.2 śuddhānāṃ vesarāṇāṃ tu cūlāṅkānāṃ puroditāḥ //
Śyainikaśāstra, 5, 7.1 tathā turumutīnāṃ tu navaṭaṅkaiḥ prakalpitā /
Śyainikaśāstra, 5, 23.1 samārutapracāraṃ tu sāvakāśaṃ prakalpayet /
Śyainikaśāstra, 5, 35.1 tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān /
Śyainikaśāstra, 5, 39.2 laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam //
Śyainikaśāstra, 5, 43.1 kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā /
Śyainikaśāstra, 5, 46.2 kastūrikāpi deyā tu tadupadravaśāntaye //
Śyainikaśāstra, 5, 53.2 mātrāṃ teṣāṃ tu sūkṣmāṇāṃ tadarddhamupakalpayet //
Śyainikaśāstra, 5, 54.2 sūkṣmāṇāṃ kṛṣṇalaikā tu mātrā bhavati cauṣadhe //
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śyainikaśāstra, 5, 70.1 jalūkāṃ pātayitvā tu niśāsaindhavasaṃyutām /
Śyainikaśāstra, 5, 70.2 navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet //
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Śyainikaśāstra, 6, 8.1 samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva /
Śyainikaśāstra, 6, 15.1 athavā yāmaśeṣe tu vāsare mṛgayāmiyāt /
Śyainikaśāstra, 6, 15.2 śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam //
Śyainikaśāstra, 6, 18.2 viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ //
Śyainikaśāstra, 6, 24.1 maṇḍale baharī tvekā kuhyapyekā trivājikā /
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Śyainikaśāstra, 6, 60.2 teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu //
Śyainikaśāstra, 7, 14.1 tathādhamenāmunā tu tiryak kṣipto na cotthitaḥ /
Śyainikaśāstra, 7, 21.2 māṃsaṃ tu [... au3 letterausjhjh] sarvarājabhiḥ //
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /
Śyainikaśāstra, 7, 28.2 vasante tu prakarṣeṇa balārogyamabhīpsubhiḥ //
Śāktavijñāna
ŚāktaVij, 1, 9.1 kandacakrasya madhyasthā tv anāhatamayī kalā /
ŚāktaVij, 1, 12.1 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
ŚāktaVij, 1, 15.1 bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
ŚāktaVij, 1, 25.1 antāvasthā samākhyātā viśrāmas tv adhunocyate /
ŚāktaVij, 1, 26.1 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
ŚāktaVij, 1, 30.2 tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 15.2 tatastu gālite hemni kalko'yaṃ dīyate samaḥ //
ŚdhSaṃh, 2, 11, 43.2 evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
ŚdhSaṃh, 2, 11, 56.1 bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /
ŚdhSaṃh, 2, 11, 59.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 61.2 kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //
ŚdhSaṃh, 2, 11, 65.1 mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 87.1 tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 72.2 pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
ŚdhSaṃh, 2, 12, 119.2 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
ŚdhSaṃh, 2, 12, 132.2 arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //
ŚdhSaṃh, 2, 12, 135.2 mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 159.2 svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
ŚdhSaṃh, 2, 12, 174.1 bījapūrakamūlaṃ tu sajalaṃ cānupāyayet /
ŚdhSaṃh, 2, 12, 177.1 puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
ŚdhSaṃh, 2, 12, 203.1 palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 233.1 sarvānvātavikārāṃstu nihantyākṣepakādikān /
ŚdhSaṃh, 2, 12, 236.1 mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
ŚdhSaṃh, 2, 12, 293.2 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 7.0 yato rogastu doṣavaiṣamyam ityādivacanāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 4.0 pittaprakopatastu kuliṅgādīnāṃ gatiṃ dhatte kuliṅgo gṛhacaṭakaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.4 śulvaṃ tu sūryasya sahasraraśmeścandrasya raupyaṃ parameśvarasya //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 12.0 tasmād ārasaṃjñastvaupādhikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.3 viṣasya caikadoṣastu śulbadoṣo'ṣṭadhā mataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 21.0 na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 21.0 na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.5 tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 8.0 natu pratyekapuṭe vāraṃvāraṃ pralepanam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 9.0 pralepanaṃ tvekavāramekapuṭaṃ pratītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 3.0 mṛdupuṭaṃ tu kukkuṭapuṭaprabhṛtikaṃ paścād dadhnā kṛtvā puṭamekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.2 vajrābhrakaṃ tu vahnisthaṃ na kvacidvikṛtiṃ vrajet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 2.0 dhānyābhrakavidhānaṃ tu tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 11.0 eke cātra yogatrayaṃ manyante tanmate tu mustaprabhṛticitrakāntair eko yogaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 3.0 naramūtrairgomūtraiśca pṛthak pacet na tu militamūtradvayaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kā kathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.1 pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.1 napuṃsakāstvalpavīryā akāmāḥ sattvavarjitāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 12.2 taptādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.3 pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.1 punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.1 punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.1 yadā viśuddhaṃ jalam acchaṃ mardya pracchannabhāvān malayet tu tasmāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 13.3 tacchīrṇaṃ grāhayet teṣāṃ maṇḍūraṃ tu prayojayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.2 iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 4.3 kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 11.1 kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 11.1 kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 15.0 kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.1 kacchapastriguṇaistaistu kaukkuṭaḥ kacchapaistribhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 18.0 atra gandhakavidhānaṃ tu asyaiva sampradāyato vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 10.0 anye tu śaṅkhaśakalāni varāṭikābhiḥ saha puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 5.0 piṣṭīvidhānaṃ tu pūrvavadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 12.0 tatastu puṭaṣaṭkaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 3.0 sa tu pradhamanarūpo jñeyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 5.0 maricājyapramāṇaṃ tu doṣāpekṣayāvagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 20.0 anupāne tu vākucī somarājīphalāni ājyamatrāpi māhiṣam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.1 caturmāṣakaḥ anupāne tu mahānimbo vakāinasaṃjñakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 11.0 bhūdharayantraṃ tu pūrvaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 madhyapuṭaṃ tu laghupuṭasaṃjñaṃ tacca ṣoḍaśāṅgulagarte pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 kiṃtu mṛtapāradasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 7.2 kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya //
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //
ACint, 1, 13.1 avijñāya tu śāstrārthaṃ prayogaṃ kārayed bhiṣak /
ACint, 1, 27.1 yavaḥ syāt sarṣapaiḥ ṣaḍbhir guñjā tu syāt tribhir yavaiḥ /
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
ACint, 1, 45.2 drākṣābhāve tu kāśmīryaṃ vṛkṣāmlaṃ dāḍime 'sati //
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
ACint, 1, 50.2 karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam //
ACint, 1, 51.1 tatas tu kuḍavo yāvat toyam aṣṭaguṇaṃ bhavet /
ACint, 1, 58.2 mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam /
ACint, 1, 65.1 yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ /
ACint, 1, 72.1 vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale /
ACint, 1, 83.1 annaṃ pañcaguṇe sādhyaṃ vilepī tu caturguṇe /
ACint, 1, 85.1 kvāthyamānaṃ tu yat toyaṃ niṣphenaṃ nirmalīkṛtam /
ACint, 1, 86.2 kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ //
ACint, 1, 97.3 bhuktābhuktaṃ tu vamanaṃ jīrṇājīrṇaṃ virecanam //
ACint, 1, 118.2 ūrdhvaṃ śūlaviṣadoṣaharaṃ tadrocanaṃ tu tanukāntikaraṃ ca //
ACint, 1, 122.1 mudgaparṇīmāṣaparṇī jīvanīyagaṇas tv ayam /
ACint, 1, 124.2 ṛddhyabhāve balā grāhyā vṛddhau tv atibalā tathā //
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //
ACint, 2, 12.2 saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ //
ACint, 2, 14.1 dvipalaṃ śuddhasūtaṃ tu tadarddhaśuddhagandhakam /
ACint, 2, 14.2 kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet /
Agastīyaratnaparīkṣā
AgRPar, 1, 13.1 nirdoṣe yavamātre tu sarvataḥ kāntisaṃghṛte /
AgRPar, 1, 14.2 caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā //
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
AgRPar, 1, 23.1 varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu /
AgRPar, 1, 33.1 badarīphalamātraṃ tu uditārkasamaprabham /
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
Bhāvaprakāśa
BhPr, 6, 2, 1.3 kuto harītakī jātā tasyāstu kati jātayaḥ //
BhPr, 6, 2, 14.2 ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā //
BhPr, 6, 2, 17.1 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
BhPr, 6, 2, 17.2 tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ //
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 36.1 vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ /
BhPr, 6, 2, 40.1 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
BhPr, 6, 2, 48.2 saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā //
BhPr, 6, 2, 49.1 vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet /
BhPr, 6, 2, 57.2 pittapraśamanī sā tu śuṣkā pittaprakopiṇī //
BhPr, 6, 2, 63.2 kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate //
BhPr, 6, 2, 68.1 bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā /
BhPr, 6, 2, 75.2 pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham //
BhPr, 6, 2, 81.1 pārasīkayavānī tu yavānīsadṛśī guṇaiḥ /
BhPr, 6, 2, 83.2 kālājājī tu suṣavī kālikā copakālikā //
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
BhPr, 6, 2, 96.2 tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā //
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
BhPr, 6, 2, 143.1 rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ /
BhPr, 6, 2, 145.2 anyat klītanakaṃ tattu bhavettoye madhūlikā //
BhPr, 6, 2, 151.0 jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param //
BhPr, 6, 2, 152.1 kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā /
BhPr, 6, 2, 153.2 kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ //
BhPr, 6, 2, 158.1 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
BhPr, 6, 2, 176.1 uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat /
BhPr, 6, 2, 180.2 ajaśṛṅgī tu cakrā ca karkaṭākhyā ca kīrtitā //
BhPr, 6, 2, 204.2 dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut //
BhPr, 6, 2, 215.1 viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā /
BhPr, 6, 2, 220.1 laśunastu rasonaḥ syādugragandho mahauṣadham /
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 228.2 palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ //
BhPr, 6, 2, 246.1 sāmudraṃ yattu lavaṇam akṣībaṃ vaśiraṃ ca tat /
BhPr, 6, 2, 259.2 ṭaṅkaṇena yutaṃ tattu kṣāratrayamudīritam //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, Karpūrādivarga, 5.1 mṛganābhir mṛgamadaḥ kathitastu sahasrabhit /
BhPr, 6, Karpūrādivarga, 10.1 gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt /
BhPr, 6, Karpūrādivarga, 14.0 kālīyakaṃ tu kālīyaṃ pītābhaṃ haricandanam //
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
BhPr, 6, Karpūrādivarga, 23.1 kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati /
BhPr, 6, Karpūrādivarga, 34.1 bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ /
BhPr, 6, Karpūrādivarga, 34.2 mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ //
BhPr, 6, Karpūrādivarga, 35.2 hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam //
BhPr, 6, Karpūrādivarga, 42.0 sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ //
BhPr, 6, Karpūrādivarga, 43.2 nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ //
BhPr, 6, Karpūrādivarga, 44.2 purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ //
BhPr, 6, Karpūrādivarga, 48.1 rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 50.0 kundurustu mukundaḥ syātsugandhaḥ kunda ityapi //
BhPr, 6, Karpūrādivarga, 52.1 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
BhPr, 6, Karpūrādivarga, 63.3 rase tu kaṭukā śītā laghvī vātaharī matā //
BhPr, 6, Karpūrādivarga, 66.0 tvaksvādvī tu tanutvaksyāttathā dārusitā matā //
BhPr, 6, Karpūrādivarga, 79.1 gorocanā tu maṅgalyā vandyā gaurī ca rocanā /
BhPr, 6, Karpūrādivarga, 86.1 vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat /
BhPr, 6, Karpūrādivarga, 90.0 śaileyaṃ tu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam //
BhPr, 6, Karpūrādivarga, 100.1 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
BhPr, 6, Guḍūcyādivarga, 38.1 kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā /
BhPr, 6, 8, 16.1 dvitīyād apatannetrād aśrubindustu vāmakāt /
BhPr, 6, 8, 17.2 rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //
BhPr, 6, 8, 28.1 eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /
BhPr, 6, 8, 30.0 uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //
BhPr, 6, 8, 34.0 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 40.2 aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
BhPr, 6, 8, 58.1 kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /
BhPr, 6, 8, 62.1 tāramākṣikamanyattu tadbhavedrajatopamam /
BhPr, 6, 8, 70.1 kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /
BhPr, 6, 8, 72.1 pīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate /
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 88.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //
BhPr, 6, 8, 89.3 dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //
BhPr, 6, 8, 106.1 ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 6, 8, 117.1 praśasyate sitaṃ tāre raktaṃ tattu rasāyane /
BhPr, 6, 8, 117.2 pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //
BhPr, 6, 8, 119.2 darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //
BhPr, 6, 8, 120.2 nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati //
BhPr, 6, 8, 121.1 tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 127.1 haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /
BhPr, 6, 8, 135.2 tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //
BhPr, 6, 8, 136.2 ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //
BhPr, 6, 8, 137.1 srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /
BhPr, 6, 8, 139.2 kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //
BhPr, 6, 8, 142.1 sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /
BhPr, 6, 8, 145.2 suvarṇagairikaṃ tvanyattato raktataraṃ hi tat //
BhPr, 6, 8, 151.2 tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //
BhPr, 6, 8, 156.1 paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
BhPr, 6, 8, 169.2 sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /
BhPr, 6, 8, 175.2 napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //
BhPr, 6, 8, 185.0 puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //
BhPr, 6, 8, 187.2 māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /
BhPr, 6, 8, 189.2 kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //
BhPr, 6, 8, 190.1 viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 8.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //
BhPr, 7, 3, 17.1 tatastu galite hemni kalko'yaṃ dīyate samaḥ /
BhPr, 7, 3, 29.2 kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //
BhPr, 7, 3, 47.1 rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /
BhPr, 7, 3, 57.1 eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /
BhPr, 7, 3, 58.1 viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
BhPr, 7, 3, 58.2 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //
BhPr, 7, 3, 65.2 mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //
BhPr, 7, 3, 70.1 eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /
BhPr, 7, 3, 71.2 tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //
BhPr, 7, 3, 71.2 tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //
BhPr, 7, 3, 78.2 nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
BhPr, 7, 3, 109.2 bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //
BhPr, 7, 3, 125.1 rītikā tu bhaved rūkṣā satiktā lavaṇā rase /
BhPr, 7, 3, 129.1 vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
BhPr, 7, 3, 148.2 samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //
BhPr, 7, 3, 149.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /
BhPr, 7, 3, 163.2 yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
BhPr, 7, 3, 174.1 adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /
BhPr, 7, 3, 194.1 mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet /
BhPr, 7, 3, 202.2 ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
BhPr, 7, 3, 214.2 ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //
BhPr, 7, 3, 222.1 sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /
BhPr, 7, 3, 229.2 tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //
BhPr, 7, 3, 249.3 dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //
BhPr, 7, 3, 252.2 tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //
BhPr, 7, 3, 254.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 6.0 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 4.0 saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 33.1, 7.0 tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye //
KādSvīSComm zu KādSvīS, 33.1, 10.0 urvaśīlokam āpnoti antakāle tu saḥ pumān //
Dhanurveda
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 17.1 kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ /
DhanV, 1, 19.2 brahmāṇaṃ nābhimadhye tu jaṅghayośca gaṇādhipam /
DhanV, 1, 29.1 varaṃ prāṇādhiko dhanvī natu prāṇādhikaṃ dhanuḥ /
DhanV, 1, 29.2 dhanuṣā pīḍyamānastu dhanvī lakṣyaṃ na paśyati //
DhanV, 1, 39.1 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
DhanV, 1, 39.2 jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
DhanV, 1, 41.1 hīne tu saṃdhite bāṇe saṃgrāme bhaṅgakārakam /
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
DhanV, 1, 45.1 pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam /
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
DhanV, 1, 54.1 phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam /
DhanV, 1, 64.2 tatastu vimalaṃ jñeyaṃ pāyayecchastram uttamam //
DhanV, 1, 65.1 sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ /
DhanV, 1, 68.2 ālīḍhe tu prakartakaṃ tathā caivānu kuñcitam //
DhanV, 1, 69.1 dakṣiṇaṃ tu purastādvā dūrapāte viśiṣyate /
DhanV, 1, 74.1 padmāsanaṃ prasiddhaṃ tu upaviśya yathākramam /
DhanV, 1, 76.1 dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam /
DhanV, 1, 77.2 guṇamuṣṭistu sā jñeyā sthūle nārācamocaṇaiḥ //
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
DhanV, 1, 79.1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam /
DhanV, 1, 80.1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam /
DhanV, 1, 87.2 vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
DhanV, 1, 88.1 calaṃ tu vedhayedyastu ātmanā sthirasaṃsthitaḥ /
DhanV, 1, 88.1 calaṃ tu vedhayedyastu ātmanā sthirasaṃsthitaḥ /
DhanV, 1, 89.1 dhanvī tu calate yatra sthiralakṣye samāhitaḥ /
DhanV, 1, 92.2 tasmād gurusamīpe tu śramaḥ kāryo vijānatā //
DhanV, 1, 102.1 ūrdhvavedhī bhavecchreṣṭho nābhivedhī tu madhyamaḥ /
DhanV, 1, 106.1 vidheyāḥ śaramāṇe tu candreṇākarṣayettataḥ /
DhanV, 1, 116.2 sthānakaṃ tu tataḥ kuryād bāṇopari karaṃ nyaset //
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
DhanV, 1, 117.2 ādānaṃ tu tataḥ kṛtvā sandhānaṃ tu tataḥ param //
DhanV, 1, 121.1 ṣaṇmāsāt sidhyate muṣṭiḥ śarāḥ saṃvatsareṇa tu /
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
DhanV, 1, 135.1 karkaśe na tu cāpena yat kṛṣyeddhīnamuṣṭinā /
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
DhanV, 1, 138.1 kampate guṇamuṣṭistu mārgaṇasya tu pṛṣṭhataḥ /
DhanV, 1, 138.1 kampate guṇamuṣṭistu mārgaṇasya tu pṛṣṭhataḥ /
DhanV, 1, 139.2 pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ //
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 149.2 bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate //
DhanV, 1, 150.1 ayastu kākatuṇḍena carma cārāmukhena hi /
DhanV, 1, 156.2 hāstikaṃ bindukaṃ yastu citrabhedī sa ucyate //
DhanV, 1, 170.1 tatastu sādhayenmantrān vedoktān āgamoditān /
DhanV, 1, 204.2 aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu //
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Gheraṇḍasaṃhitā
GherS, 1, 23.2 dhārayed ardhayāmaṃ tu cālayed ardhavartmanā /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 31.2 veśayed galamadhye tu mārjayel lambikāmalam /
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 1, 38.2 hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ //
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 2, 11.2 śirogrīvāsame kāye muktāsanaṃ tu siddhidam //
GherS, 2, 19.1 uttānaṃ śavavad bhūmau śayānaṃ tu śavāsanam /
GherS, 2, 21.2 kūrparābhyāṃ śiro veṣṭya matsyāsanaṃ tu rogahā //
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 3, 10.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet /
GherS, 3, 10.3 uḍḍīyānaṃ tv asau bandho mṛtyumātaṃgakesarī //
GherS, 3, 17.2 sādhayed yatnatas tarhi maunī tu vijitālasaḥ //
GherS, 3, 23.2 pratyahaṃ kurute yas tu sa yogī yogavittamaḥ //
GherS, 3, 27.1 rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet /
GherS, 3, 56.3 śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet //
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
GherS, 5, 15.1 vasante vāpi śaradi yogārambhaṃ tu samācaret /
GherS, 5, 16.1 mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
GherS, 5, 16.1 mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
GherS, 5, 22.1 annena pūrayed ardhaṃ toyena tu tṛtīyakam /
GherS, 5, 27.2 drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam //
GherS, 5, 34.2 nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
GherS, 5, 50.2 pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ //
GherS, 5, 53.2 iḍayā recayet paścāt tadbījena krameṇa tu //
GherS, 5, 55.1 prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate /
GherS, 5, 62.2 samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ /
GherS, 5, 62.3 vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
GherS, 5, 65.2 kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu /
GherS, 5, 68.1 recayitvā sādhayet tu krameṇa ca punaḥ punaḥ /
GherS, 5, 68.2 kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ //
GherS, 5, 82.1 tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam /
GherS, 6, 2.2 tanmadhye ratnadvīpaṃ tu suratnavālukāmayam //
GherS, 6, 7.1 tanmadhye tu smared yogī paryaṅkaṃ sumanoharam /
GherS, 6, 11.1 tanmadhye karṇikāyāṃ tu akathādirekhātrayam /
GherS, 6, 15.1 kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śṛṇuṣva me /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.1 anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām /
GokPurS, 1, 45.3 rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api //
GokPurS, 1, 60.1 atrāntare nāradas tu gataḥ kailāsaparvatam /
GokPurS, 1, 75.1 pitṛsthālīsamīpe tu yāvad gacchati rāvaṇaḥ /
GokPurS, 1, 84.2 tretāyuge tv īśvarābde śaratkāle nṛpottama //
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 2, 33.1 tasmin kāle tu yad dattam ekaṃ koṭiphalapradam /
GokPurS, 2, 92.1 ekabindvādibindūnāṃ catuṣkaṃ tv ekam ucyate /
GokPurS, 2, 92.2 etāny ekaikakoṭīnāṃ tīrthānāṃ nāyakāni tu //
GokPurS, 3, 5.1 athaikadā tu garuḍaḥ sarpaṃ durmukhanāmakam /
GokPurS, 3, 13.1 avatārya giriṃ tatra rudrayonyās tu dakṣiṇe /
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 3, 47.1 tvaṃ tu janmāntare jāto veśyāyāṃ śūdrapūruṣāt /
GokPurS, 3, 51.1 tat sarvaṃ dṛṣṭavāṃs tvaṃ tu madavihvalito bhṛśam /
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 3, 57.1 pūrvajanmārjitāt pāpād bhuṅkṣe rogādikaṃ tv iha /
GokPurS, 3, 64.2 purā tu vighaso nāma brāhmaṇo bhṛguvākyataḥ //
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 21.2 āśvine kṛṣṇapakṣe tu caturdaśyāṃ nṛpottama //
GokPurS, 4, 24.2 evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama //
GokPurS, 4, 29.1 pitṛsthālīsamīpe tu saṅgatā saritāṃ patim /
GokPurS, 4, 30.2 tasmāt tīrthavarā sā tu nadīnām uttamottamā //
GokPurS, 4, 35.2 kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ //
GokPurS, 4, 36.2 śākhāntare niviṣṭas tu vedanām asahan mṛtaḥ //
GokPurS, 4, 37.1 tataḥ katipayāhaḥsu viklinnāt tu kalevarāt /
GokPurS, 4, 38.2 saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ //
GokPurS, 4, 39.2 śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam //
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 42.2 atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum //
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 4, 45.1 kadācit plavamānas tu prāpto gokarṇam uttamam /
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 4, 63.2 iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā //
GokPurS, 5, 15.1 etalliṅgārcakānāṃ tu mahatīṃ śriyam eva ca /
GokPurS, 5, 19.1 surabhis tu tataḥ siddhakāmovāsa yathāsukham /
GokPurS, 5, 21.1 tasyās tv ahorātram etan nṛṇāṃ saṃvatsaraṃ nṛpa /
GokPurS, 5, 25.2 ato vidhūtapāpā sā sthālī tu nṛpasattama //
GokPurS, 5, 28.2 sā sandhyā saha putrais tu tapas taptum upākramat //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 5, 61.1 dharmaguptas tu taṃ dṛṣṭvā jighāṃsur bhakṣaṇecchayā /
GokPurS, 5, 68.2 tatra śrāddhaṃ pitṛsthālyāṃ vidhivat tvatkṛte tv aham //
GokPurS, 6, 13.2 abhyadravad ghorarūpas tv antaraṃ prepsur antakaḥ //
GokPurS, 6, 31.2 prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam /
GokPurS, 6, 52.4 tatas tu dāruṇo nāma ekākī vanam āśritaḥ /
GokPurS, 6, 57.3 kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam /
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 6, 65.1 varaṃ labdhvā maheśāt tu śatrūn jitvā svakāṃ purīm /
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 17.1 śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 19.2 purā tu bhārgavo rāmo hatvā kṣatriyasantatim //
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 37.2 tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi //
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 44.2 bhṛguputra ṛcīkas tu hy upayeme ca kanyakām //
GokPurS, 7, 47.2 athaitad anyathā te tu cakrāte varayoṣitau //
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 7, 58.2 vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt //
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 8, 21.2 darśayitvā tu tad rūpaṃ śaṅkarāya tadā hariḥ //
GokPurS, 8, 27.1 uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam /
GokPurS, 8, 27.2 tatra māsam uṣitvā tu gāyatrījapam ācaret //
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 8, 31.1 prayāṇasamaye yas tu tatra śete hariṃ smaran /
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
GokPurS, 8, 58.2 ūrdhvaṃ tu candraṃ saṃsthāpya aurvam āha janārdanaḥ //
GokPurS, 8, 67.1 tataḥ kṣayābhibhūtas tu candramāḥ pitṛvākyataḥ /
GokPurS, 9, 11.2 tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam //
GokPurS, 9, 14.2 pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt //
GokPurS, 9, 16.2 kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
GokPurS, 9, 28.2 araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān /
GokPurS, 9, 34.2 tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam //
GokPurS, 9, 35.1 dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ /
GokPurS, 9, 47.2 divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram //
GokPurS, 9, 53.1 anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi /
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 77.1 kumbhakarṇo mahānidrāṃ kanīyāṃs tu vibhīṣaṇaḥ /
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 9, 84.1 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā tu bhaktitaḥ /
GokPurS, 9, 87.1 kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet //
GokPurS, 10, 5.1 dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ /
GokPurS, 10, 7.1 tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram /
GokPurS, 10, 14.2 yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu //
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 24.1 gaccha śīghraṃ kurukṣetraṃ viṣṇur mokṣyati tatra tu /
GokPurS, 10, 26.2 tatra kṣiptvā kapālaṃ tu gokarṇaṃ punar āgamat //
GokPurS, 10, 35.2 mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana //
GokPurS, 10, 47.1 vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ /
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 10, 50.2 sa snātvā koṭitīrthe tu pūjayitvā mahābalam //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 58.3 vyāsāvatāraṃ kṛtvā tu tīrthayātrāpadeśataḥ //
GokPurS, 10, 64.2 ity uktvāntardadhe śambhur vyāsas tu tadanantaram //
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
GokPurS, 11, 6.2 krandamānān sa dṛṣṭvā tu vegena mahatā yayau //
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
GokPurS, 11, 9.2 patamānāṃs tu narake tvam uddhartum ihārhasi //
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 22.1 kanyāmāse tu kutupe atrāgatya narottamaḥ /
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
GokPurS, 11, 29.1 nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam /
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 11, 44.1 tasmād ānīya gaṅgāṃ tu pātāle bhasmaśeṣitān /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
GokPurS, 11, 54.2 ekadā māṃ pṛthugrīvas tūvāca śṛṇu me vacaḥ //
GokPurS, 11, 55.2 romapādena tat sarvam uktaṃ sa tu vicāryatām //
GokPurS, 11, 66.1 gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā /
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 72.2 tato jahnus tu gokarṇe śālmalītīram āgamat //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
GokPurS, 12, 18.2 śilā tu kuṇḍikākārā samudropari vartate //
GokPurS, 12, 19.1 darśanād eva tasyās tu sarvapāpaṃ vyapohati /
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 35.3 purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa //
GokPurS, 12, 43.2 adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham //
GokPurS, 12, 52.2 vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān //
GokPurS, 12, 60.1 talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān /
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 76.1 dūtān ājñāpayāmāsa pātyetāṃ narake tv imau /
GokPurS, 12, 77.1 paścāt sānaṅgalekhā tu babhūva nakulī dvija /
Gorakṣaśataka
GorŚ, 1, 8.1 āsanāni tu tāvanti yāvatyo jīvajātayaḥ /
GorŚ, 1, 29.2 suṣumṇā madhyadeśe tu gāndhārī vāmacakṣuṣi //
GorŚ, 1, 31.1 kuhūś ca liṅgadeśe tu mūlasthāne ca śaṅkhinī /
GorŚ, 1, 42.1 ṣaṭśatāni tv ahorātre sahasrāṇy ekaviṃśatiḥ /
GorŚ, 1, 50.1 udghaṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt /
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
GorŚ, 1, 61.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
GorŚ, 1, 67.1 bindumālaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ /
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.2 brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.1 tatastūlkābhisamaye tasmāt kasmācca locanāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.1 dvitīyasmāt paraṃ netrāddaśabindustu krāmukāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.3 sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.7 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.3 tālakaṃ tu dvayostulyaṃ śaṭhīdrāveṇa mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.1 bahumūtraharaṃ tattu pāribhadrarasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.1 bahumūtraharaṃ tattu pāribhadrarasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.1 śarkarāmadhusaṃyuktaṃ kūṣmāṇḍasya rasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.3 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.2 pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.1 muṇḍikā śatamūlī ca citrāṅgakarikarṇakeśarājaistu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.3 ajīrṇaṃ śambhubījaṃ tu sūtakaṃ yastu jārayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.3 ajīrṇaṃ śambhubījaṃ tu sūtakaṃ yastu jārayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
Haribhaktivilāsa
HBhVil, 1, 52.1 vidyamāne tu yaḥ kuryāt yatra tatra viparyayam /
HBhVil, 1, 79.1 kramadīpikāyāṃ tu /
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
HBhVil, 1, 87.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
HBhVil, 1, 114.2 yas tu viṣṇuṃ parityajya mohād anyam upāsate /
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 142.1 viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā /
HBhVil, 1, 147.6 yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 1, 152.2 dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam //
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 1, 189.1 yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam /
HBhVil, 1, 205.2 pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān //
HBhVil, 1, 206.2 caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye //
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 235.1 mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam /
HBhVil, 1, 237.2 japyamānasya mantrasya gopanaṃ tv aprakāśanam //
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 13.3 vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 14.1 āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham /
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 17.3 vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 19.2 pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam /
HBhVil, 2, 20.2 kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī /
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 2, 33.3 dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau //
HBhVil, 2, 44.1 homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā /
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
HBhVil, 2, 49.1 śokas tu mekhalonatve tadādhikye paśukṣayaḥ /
HBhVil, 2, 50.3 jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā //
HBhVil, 2, 108.1 darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran /
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 191.2 alakṣmīvān aputras tu yo bhavet puruṣo bhuvi /
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 193.1 pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā /
HBhVil, 2, 194.1 kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ /
HBhVil, 2, 200.2 icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana //
HBhVil, 2, 201.2 abhyarcya tadanujñāto daśamyāṃ kārttikasya tu //
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
HBhVil, 2, 207.2 tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet //
HBhVil, 2, 210.3 pūjayed vāsudevaṃ tu sarvapātakaśāntidam //
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 2, 216.1 jayapratāpakāmāṃs tu āgneyenābhiṣecayet /
HBhVil, 2, 218.2 raudreṇa jñānahetus tu lokapālaghaṭās tv ime //
HBhVil, 2, 218.2 raudreṇa jñānahetus tu lokapālaghaṭās tv ime //
HBhVil, 2, 221.2 pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ //
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 2, 225.1 evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet /
HBhVil, 2, 225.1 evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet /
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 2, 231.2 tad aśakyaṃ tu gaditum api varṣaśatair api //
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 35.2 śayanād utthito yas tu kīrtayen madhusūdanam /
HBhVil, 3, 36.2 smaraṇasya tu māhātmyam adhunā likhyate kiyat //
HBhVil, 3, 43.1 śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam /
HBhVil, 3, 43.1 śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam /
HBhVil, 3, 50.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 104.2 rātres tu paścime yāme muhūrto brāhmya ucyate //
HBhVil, 3, 105.2 lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate //
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 141.1 nirmālyasya vilambe tu prāyaścittam athocyate /
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 3, 164.1 prāvṛtya tu śiraḥ kuryād viṇmūtrasya visarjanam /
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 3, 180.2 mṛttikā tu samuddiṣṭā triparvī pūryate yayā //
HBhVil, 3, 181.2 ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā /
HBhVil, 3, 182.2 ekā liṅge tu savye trir ubhayor mṛddvayaṃ smṛtam //
HBhVil, 3, 183.3 ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam //
HBhVil, 3, 185.1 niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ /
HBhVil, 3, 189.1 aṅguṣṭhānāmikābhyāṃ tu cakṣuḥśrotre punaḥ punaḥ /
HBhVil, 3, 189.2 kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai /
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 204.2 padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ //
HBhVil, 3, 206.2 dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi /
HBhVil, 3, 211.2 dantakāṣṭham akhāditvā yas tu mām upasarpati /
HBhVil, 3, 217.1 dineṣv eteṣu kāṣṭhair hi dantānāṃ dhāvanasya tu /
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 255.1 prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye /
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 3, 273.1 darbhapāṇis tu vidhivad ācāntaḥ praṇato bhuvi /
HBhVil, 3, 274.3 trāhi nas tvenasas tasmād ā janmamaraṇāntikāt //
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 288.2 mahimātra tu tattīrthenābhiṣekasya likhyate //
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
HBhVil, 3, 291.1 koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam /
HBhVil, 3, 300.1 ṣaṇmāsaphaladā godā vatsarasya tu jāhnavī /
HBhVil, 3, 349.3 utthāya vāsasī śukle śuddhe tu paridhāya vai /
HBhVil, 3, 349.4 tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai //
HBhVil, 3, 350.2 niṣpīḍayitvā vastraṃ tu paścāt sandhyāṃ samācaret /
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 4, 3.3 pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet //
HBhVil, 4, 9.2 saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye /
HBhVil, 4, 14.3 sarvasaṅgāt parityajya mama lokaṃ tu gacchati //
HBhVil, 4, 15.3 yāvatas tu padāṃs tatra samantād upalepayet /
HBhVil, 4, 18.2 tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate //
HBhVil, 4, 19.2 ekenaiva tu lepena goyonyā vipramucyate //
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 28.2 abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye /
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
HBhVil, 4, 33.1 aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 34.2 kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam //
HBhVil, 4, 36.1 gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 37.2 devasya kurute yas tu krīḍate bhuvanatraye //
HBhVil, 4, 44.1 dhvajam āropayed yas tu prāsādopari bhaktitaḥ /
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 52.1 dodhūyate yathā sā tu vāyunā keśavālaye /
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
HBhVil, 4, 60.1 nirlepāni tu śudhyanti kevalenodakena tu /
HBhVil, 4, 60.1 nirlepāni tu śudhyanti kevalenodakena tu /
HBhVil, 4, 61.1 atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe /
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 69.2 mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate //
HBhVil, 4, 71.2 saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate /
HBhVil, 4, 81.2 adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
HBhVil, 4, 81.3 prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate //
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
HBhVil, 4, 93.1 avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu /
HBhVil, 4, 93.2 ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam //
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 120.1 tat tu kāmyanaimittikaviṣayam /
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 143.3 śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane /
HBhVil, 4, 154.3 āvikena tu vastreṇa mānavaḥ śrāddham ācaret /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 162.2 yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet /
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 170.3 vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake //
HBhVil, 4, 171.2 trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake //
HBhVil, 4, 172.1 śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare /
HBhVil, 4, 172.1 śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare /
HBhVil, 4, 172.2 pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset //
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 4, 174.2 ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam /
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 4, 179.2 ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ /
HBhVil, 4, 180.1 ūrdhvapuṇḍrair vihīnas tu sandhyākarmādikaṃ caret /
HBhVil, 4, 187.3 anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ //
HBhVil, 4, 194.2 ūrdhvapuṇḍrasya madhye tu viśāle sumanohare /
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 4, 205.1 daśāṅgulapramāṇaṃ tu uttamottamam ucyate /
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 214.1 acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ /
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 242.2 pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati //
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
HBhVil, 4, 256.1 śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ /
HBhVil, 4, 260.2 yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam /
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
HBhVil, 4, 282.1 dhatte bhāgavato yas tu kalikāle viśeṣataḥ /
HBhVil, 4, 284.1 kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi /
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 294.1 dvādaśākṣaramantrais tu niyuktāni kalevare /
HBhVil, 4, 300.2 dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam /
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 4, 305.1 dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 337.1 tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ /
HBhVil, 4, 340.2 pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam //
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 4, 345.2 gurau saṃnihite yas tu pūjayed anyam agrataḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 4, 362.2 yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ //
HBhVil, 4, 365.2 pratipadya guruṃ yas tu mohād vipratipadyate /
HBhVil, 4, 372.3 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
HBhVil, 5, 3.3 dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 8.2 dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam //
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 40.3 nyased arcanakāle tu kṛṣṇasyātīva vallabham //
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 49.3 madhunas tu alābhe tu guḍena saha miśrayet //
HBhVil, 5, 49.3 madhunas tu alābhe tu guḍena saha miśrayet //
HBhVil, 5, 50.2 tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet //
HBhVil, 5, 51.2 nāradas tv āha vimalenodakenaiva pūryate //
HBhVil, 5, 71.2 tatas tasmāt samākṛṣya praṇavena tu mantravit /
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 79.2 caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet //
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 85.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 133.1 ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu /
HBhVil, 5, 149.1 bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ /
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
HBhVil, 5, 251.1 tatra tv anekaśaḥ santi pūjāsthānāni tatra ca /
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 254.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
HBhVil, 5, 260.2 snapanaṃ tv avilepyāyām anyatra parimārjanam //
HBhVil, 5, 263.3 ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate //
HBhVil, 5, 264.1 adharottarabhāvena kṛtam etat tu yatra vai /
HBhVil, 5, 265.3 ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate //
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 275.1 dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam /
HBhVil, 5, 276.1 eteṣāṃ tu striyau kārye padmavīṇādhare śubhe //
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 301.1 sthūlā nihanti caivāyur niṣphalā tu alāñchitā /
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 308.1 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 310.3 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 317.1 aniruddhas tu nīlābho vartulaś cātiśobhanaḥ /
HBhVil, 5, 317.2 rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 325.1 sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam /
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 336.3 padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ //
HBhVil, 5, 338.1 śrīdharas tu tathā devaś cihnito vanamālayā /
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
HBhVil, 5, 346.2 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 347.3 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 349.2 tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet //
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 355.3 goṣpadena tu cihnena janus tena samāpyate //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
HBhVil, 5, 376.1 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 377.1 liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 377.1 liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 377.2 śālagrāmaśilāyāṃ tu ekenāpīha tat phalam //
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 381.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
HBhVil, 5, 383.2 śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram /
HBhVil, 5, 391.2 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 394.1 śālagrāmaśilāyāṃ tu sadā putra vasāmy aham /
HBhVil, 5, 395.1 padmakoṭisahasrais tu pūjite mayi yat phalam /
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 402.1 malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 405.1 śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ /
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 422.1 śālagrāmasamīpe tu krośamātraṃ samantataḥ /
HBhVil, 5, 425.2 śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ /
HBhVil, 5, 426.1 kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ /
HBhVil, 5, 431.1 koṭidvādaśaliṅgais tu pūjitaiḥ svarṇapaṅkajaiḥ /
HBhVil, 5, 434.1 koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe /
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
HBhVil, 5, 438.2 śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate /
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
HBhVil, 5, 445.3 śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ //
HBhVil, 5, 461.1 pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate /
HBhVil, 5, 461.2 saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ //
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
HBhVil, 5, 472.1 rājyaprado daśabhis tu daśāvatārakaḥ smṛtaḥ /
HBhVil, 5, 474.3 asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
Haṃsadūta
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
HYP, Prathama upadeśaḥ, 25.2 padmāsanaṃ tu saṃsthāpya jānūrvor antare karau //
HYP, Prathama upadeśaḥ, 27.2 pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi //
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Prathama upadeśaḥ, 54.1 dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake /
HYP, Prathama upadeśaḥ, 54.1 dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake /
HYP, Prathama upadeśaḥ, 54.2 hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca //
HYP, Prathama upadeśaḥ, 57.1 savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe /
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
HYP, Dvitīya upadeśaḥ, 38.1 ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam /
HYP, Dvitīya upadeśaḥ, 45.2 pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ //
HYP, Dvitīya upadeśaḥ, 46.1 kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ /
HYP, Dvitīya upadeśaḥ, 51.3 yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam //
HYP, Dvitīya upadeśaḥ, 53.2 gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam //
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Tṛtīya upadeshaḥ, 15.1 candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
HYP, Tṛtīya upadeshaḥ, 17.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
HYP, Tṛtīya upadeshaḥ, 21.2 savyāṅge tu samabhyasya dakṣāṅge punar abhyaset //
HYP, Tṛtīya upadeshaḥ, 22.1 matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet /
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
HYP, Tṛtīya upadeshaḥ, 55.1 baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
HYP, Tṛtīya upadeshaḥ, 58.1 uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
HYP, Tṛtīya upadeshaḥ, 58.2 abhyaset satataṃ yas tu vṛddho'pi taruṇāyate //
HYP, Tṛtīya upadeshaḥ, 63.1 gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt /
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
HYP, Tṛtīya upadeshaḥ, 74.1 mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet /
HYP, Tṛtīya upadeshaḥ, 78.2 gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ //
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
HYP, Tṛtīya upadeshaḥ, 95.2 nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām //
HYP, Tṛtīya upadeshaḥ, 105.1 udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt /
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
HYP, Tṛtīya upadeshaḥ, 122.1 kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
HYP, Tṛtīya upadeshaḥ, 124.1 iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
HYP, Tṛtīya upadeshaḥ, 125.1 abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //
HYP, Caturthopadeśaḥ, 20.2 anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām //
HYP, Caturthopadeśaḥ, 22.1 hetudvayaṃ tu cittasya vāsanā ca samīraṇaḥ /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 74.1 tṛtīyāyāṃ tu vijñeyo vihāyo mardaladhvaniḥ /
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Janmamaraṇavicāra
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 51.1 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
JanMVic, 1, 70.0 sāmyāt klības tu vātena bhedāt syād bahvapatyatā //
JanMVic, 1, 75.2 catvāry aratnikāsthīni jaṅghayos tāvad eva tu //
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
JanMVic, 1, 87.2 dhamanīnāṃ śate dve tu pañcapeśīśatāni ca //
JanMVic, 1, 90.2 ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ //
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 92.2 sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 104.0 sa jñeyas taṃ viditveha punar ājāyate na tu //
JanMVic, 1, 106.0 darśanena vihīnas tu saṃsāraṃ pratipadyate //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 132.1 yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ /
JanMVic, 1, 134.2 yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt /
JanMVic, 1, 147.2 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ //
JanMVic, 1, 149.2 ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām /
JanMVic, 1, 152.2 paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu /
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //
JanMVic, 1, 153.1 yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ /
JanMVic, 1, 154.1 dīkṣāyatanavijñānadveṣiṇo ye tu cetasā /
JanMVic, 1, 157.2 smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite /
JanMVic, 1, 162.1 dehasaṃnyāsakāle tu viśrānto yatra kutracit /
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
Kaiyadevanighaṇṭu
KaiNigh, 2, 23.2 siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ //
KaiNigh, 2, 39.2 suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
KaiNigh, 2, 49.1 gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā /
KaiNigh, 2, 72.1 ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /
KaiNigh, 2, 114.2 kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //
KaiNigh, 2, 118.1 lavaṇānāṃ prayoge tu saindhavādi prayojayet /
KaiNigh, 2, 144.2 maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 3.2, 9.2 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
MuA zu RHT, 1, 3.2, 15.2 poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ /
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 1, 3.2, 24.2 abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ //
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 33.2, 6.0 dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā //
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 2, 3.2, 15.2 baddhvā tu svedayedetaddolāyantramiti smṛtam /
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 4.2, 9.0 atra yantraṃ tu khalvākhyaṃ jñeyam //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 6.2, 20.2 ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ //
MuA zu RHT, 2, 7.2, 10.1 atra yantraṃ tu /
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 7.1 aṣṭāṅgulavistīrṇaṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 17.2, 10.1 yantralakṣaṇaṃ tu /
MuA zu RHT, 2, 18.2, 10.2 saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam //
MuA zu RHT, 3, 3.2, 7.2 auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 11.2 saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam //
MuA zu RHT, 3, 4.2, 12.1 taccāranālasaṃyuktaṃ tāmrabhāṇḍe tu saṃdhayet /
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 5.2, 6.0 tadā tu ḍekayantreṇa drāvayedagniyogataḥ //
MuA zu RHT, 3, 5.2, 14.2 niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam //
MuA zu RHT, 3, 6.2, 11.2 mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet /
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 6.2, 16.2 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
MuA zu RHT, 3, 6.2, 16.3 tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet //
MuA zu RHT, 3, 6.2, 17.1 citrakārdrakamūlānām ekaikena tu saptadhā /
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 3, 15.2, 7.3 bhāvayetsaptavāraṃ tu strīraktena ca saptadhā //
MuA zu RHT, 3, 15.2, 8.1 śuddhasūtaṃ palaikaṃ tu kharpare dāpayettataḥ /
MuA zu RHT, 3, 17.2, 7.2 bhasmakṣārān suśuṣkāṃstu kṣārāṃśca lavaṇāni ca /
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 3, 19.2, 3.0 tu punaḥ //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā yā tu karkaṭasya vasāthavā /
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 12.2, 6.1 patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
MuA zu RHT, 4, 12.2, 7.1 nirguṇaṃ lakṣayitvā tu punar dhāmyo yathāvatā /
MuA zu RHT, 4, 12.2, 7.2 dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati //
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
MuA zu RHT, 5, 7.2, 3.3 same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 22.1 jāraṇabhedāstu /
MuA zu RHT, 7, 3.2, 3.2 bhekamatsyavasā yā tu kukkuṭasya vasāthavā /
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 12, 13.1, 2.3 kāntasatvasya vābhāve tīkṣṇalohaṃ tu dāpayet /
MuA zu RHT, 13, 1.2, 4.2 bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 8.1 tathā mantrastu /
MuA zu RHT, 19, 41.2, 2.2 ṣaṭsarṣapair yavastveko guñjaikā tu yavaistribhiḥ /
MuA zu RHT, 19, 41.2, 2.2 ṣaṭsarṣapair yavastveko guñjaikā tu yavaistribhiḥ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.1 aṅguṣṭhamūlasaṃsthā tu viśeṣeṇa parīkṣyate /
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Nāḍīparīkṣā, 1, 10.2 sphuraṇaṃ nāḍikāyāstu śāstreṇānubhavairnijaiḥ /
Nāḍīparīkṣā, 1, 16.2 śleṣmaṇā stimitā stabdhā miśrāṃ miśraistu lakṣayet //
Nāḍīparīkṣā, 1, 17.2 pittodreke tu sā nāḍī kākamaṇḍūkayorgatim /
Nāḍīparīkṣā, 1, 18.1 nāḍī dhatte tridoṣe tu gatiṃ tittiralāvayoḥ /
Nāḍīparīkṣā, 1, 27.2 sukhinastu bhavennāḍī sthirā balavatī tathā //
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Nāḍīparīkṣā, 1, 62.1 māṃsavṛddhau tu sā dhatte jvarātīsārayorgatim /
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 82.3 mukhasthāne tu rugṇasya caturthe maraṇaṃ dine //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Nāḍīparīkṣā, 1, 92.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.1 tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
ParDhSmṛti, 1, 9.1 kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha /
ParDhSmṛti, 1, 18.2 vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ //
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
ParDhSmṛti, 1, 25.2 dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge //
ParDhSmṛti, 1, 25.2 dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge //
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 1, 27.2 dvāpare caikamāsena kalau saṃvatsareṇa tu //
ParDhSmṛti, 1, 29.1 abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
ParDhSmṛti, 1, 29.2 adhamaṃ yācamānāya sevādānaṃ tu niṣphalam //
ParDhSmṛti, 1, 32.1 kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
ParDhSmṛti, 1, 34.1 yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam /
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 1, 50.1 vaiśvadeve tu samprāpte bhikṣuke gṛham āgate /
ParDhSmṛti, 1, 50.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 58.2 vaiśvadeve tu samprāptaḥ so 'tithiḥ svargasaṃkramaḥ //
ParDhSmṛti, 2, 12.2 rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam //
ParDhSmṛti, 3, 3.1 upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 6.2 nāmadhārakavipras tu daśāhaṃ sūtakī bhavet //
ParDhSmṛti, 3, 7.1 ekapiṇḍās tu dāyādāḥ pṛthagdāraniketanāḥ /
ParDhSmṛti, 3, 8.1 tāvat tat sūtakaṃ gotre caturthapuruṣeṇa tu /
ParDhSmṛti, 3, 9.2 ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt //
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
ParDhSmṛti, 3, 15.2 yāvanmāsaṃ sthito garbho dinaṃ tāvat tu sūtakam //
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ParDhSmṛti, 3, 26.2 sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit //
ParDhSmṛti, 3, 28.1 vivāhotsavayajñeṣu tv antarā mṛtasūtake /
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
ParDhSmṛti, 3, 35.2 devakanyās tu taṃ vīraṃ haranti ramayanti ca //
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 3, 46.1 pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
ParDhSmṛti, 4, 2.1 pūyaśoṇitasampūrṇe tv andhe tamasi majjati /
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 11.2 tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 4, 12.2 kuryāccāndrāyaṇaṃ ṣaṣṭhe saptame tv aindavadvayam //
ParDhSmṛti, 4, 14.1 ṛtusnātā tu yā nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu yā /
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 4, 26.1 dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca /
ParDhSmṛti, 4, 26.2 kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //
ParDhSmṛti, 4, 29.2 anujñātas tu kurvīta śaṅkhasya vacanaṃ yathā //
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
ParDhSmṛti, 5, 13.1 punar dahet svāgninā tu svatantreṇa pṛthak pṛthak /
ParDhSmṛti, 5, 15.1 kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim /
ParDhSmṛti, 5, 16.1 catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset /
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
ParDhSmṛti, 5, 17.2 dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset //
ParDhSmṛti, 5, 19.2 juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset //
ParDhSmṛti, 5, 21.1 śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 5, 24.2 dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //
ParDhSmṛti, 5, 25.1 anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
ParDhSmṛti, 6, 13.1 kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan /
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
ParDhSmṛti, 6, 22.2 dvijasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet //
ParDhSmṛti, 6, 23.1 caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet /
ParDhSmṛti, 6, 25.2 ajñānāccaikabhaktena tv ahorātreṇa śudhyati //
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 6, 30.1 bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
ParDhSmṛti, 6, 31.1 brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ /
ParDhSmṛti, 6, 33.2 daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet //
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 34.2 vijñāte tūpasannasya dvijāḥ kurvanty anugraham //
ParDhSmṛti, 6, 38.2 dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu //
ParDhSmṛti, 6, 39.1 bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ /
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
ParDhSmṛti, 6, 44.2 cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //
ParDhSmṛti, 6, 44.2 cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati //
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 6, 46.2 tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet //
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
ParDhSmṛti, 6, 50.1 kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu /
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 6, 57.1 kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //
ParDhSmṛti, 6, 61.1 kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
ParDhSmṛti, 6, 69.2 kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet //
ParDhSmṛti, 6, 71.2 kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā //
ParDhSmṛti, 7, 1.1 athāto dravyaśuddhis tu parāśaravaco yathā /
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 7, 15.2 snātā rajasvalā yā tu caturthe 'hani śudhyati //
ParDhSmṛti, 7, 16.1 kuryād rajo nivṛttau tu daivapitryādi karma ca /
ParDhSmṛti, 7, 16.2 rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 8, 17.1 grāmasthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ /
ParDhSmṛti, 8, 23.1 amedhyāni tu sarvāṇi prakṣipyante yathodake /
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 5.1 nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe /
ParDhSmṛti, 9, 10.1 aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ /
ParDhSmṛti, 9, 10.2 ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //
ParDhSmṛti, 9, 11.1 mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu /
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 9, 13.1 piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 16.1 niṣpannasarvagātras tu dṛśyate vā sacetanaḥ /
ParDhSmṛti, 9, 18.1 lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane /
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 20.1 vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā /
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 24.1 caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake /
ParDhSmṛti, 9, 24.2 taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam //
ParDhSmṛti, 9, 29.2 nāsikye padahīnaṃ tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
ParDhSmṛti, 9, 33.2 etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā //
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 38.2 sa eva mriyate tatra trīn pādāṃs tu samācaret //
ParDhSmṛti, 9, 49.2 pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 10, 3.1 kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 9.2 etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
ParDhSmṛti, 10, 15.2 mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati //
ParDhSmṛti, 10, 18.2 tatra sthitvā nirāhārā tvahorātreṇa niṣkramet //
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
ParDhSmṛti, 10, 23.2 yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet //
ParDhSmṛti, 10, 25.1 sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ /
ParDhSmṛti, 10, 27.1 gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret /
ParDhSmṛti, 10, 29.2 brāhmaṇī tu yadā gacchet parapuṃsā samanvitā //
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 10, 35.1 gatvā puṃsāṃ śataṃ yāti tyajeyustāṃ tu gotriṇaḥ /
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 11, 1.2 yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
ParDhSmṛti, 11, 5.2 jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam //
ParDhSmṛti, 11, 11.1 maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca /
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
ParDhSmṛti, 11, 23.1 kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 28.2 nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam //
ParDhSmṛti, 11, 30.2 mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam //
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
ParDhSmṛti, 11, 36.2 āloḍya praṇavenaiva nirmanthya praṇavena tu //
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
ParDhSmṛti, 11, 42.1 nāraṃ tu kuṇapaṃ kākaṃ viḍvarāhakharoṣṭrakam /
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
ParDhSmṛti, 11, 49.1 satataṃ prātar utthāya parapākaratas tu saḥ /
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
ParDhSmṛti, 12, 10.1 āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 11.2 tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ //
ParDhSmṛti, 12, 12.2 vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ //
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 21.2 sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //
ParDhSmṛti, 12, 23.2 anyadā tv aśucī rātris tasmāt tāṃ parivarjayet //
ParDhSmṛti, 12, 24.2 sarve some pralīyante tasmād dānaṃ tu tadgrahe //
ParDhSmṛti, 12, 27.1 mahāniśā tu vijñeyā madhyasthaṃ praharadvayam /
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
ParDhSmṛti, 12, 35.1 śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa tu sahāsanam /
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 39.2 brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet //
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
ParDhSmṛti, 12, 65.2 caturvidyopapannas tu vidhivad brahmaghātake //
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
ParDhSmṛti, 12, 71.2 setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram //
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
ParDhSmṛti, 12, 77.2 apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
ParDhSmṛti, 12, 80.2 cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca //
Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
RKDh, 1, 1, 12.1 lohair nivartito yastu taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
RKDh, 1, 1, 14.2 lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //
RKDh, 1, 1, 24.1 tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 24.2 baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //
RKDh, 1, 1, 26.1 tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 31.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
RKDh, 1, 1, 41.1 uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 1, 48.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
RKDh, 1, 1, 49.2 uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //
RKDh, 1, 1, 50.1 ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /
RKDh, 1, 1, 54.3 adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 67.6 rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /
RKDh, 1, 1, 71.3 gandhādayastu divyauṣadhisaṃbhāvitā eva /
RKDh, 1, 1, 73.1 haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /
RKDh, 1, 1, 77.1 rasasāre tv idam eva cakrayantram /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 99.1 lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /
RKDh, 1, 1, 100.2 idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 110.1 upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /
RKDh, 1, 1, 115.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 133.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RKDh, 1, 1, 138.2 ūrdhvagā ca jaṭharojjvālā ghaṭī tūrdhvapātanavidhau praśasyate //
RKDh, 1, 1, 152.1 vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /
RKDh, 1, 1, 152.2 paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //
RKDh, 1, 1, 154.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RKDh, 1, 1, 162.1 nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /
RKDh, 1, 1, 172.2 tayā mūṣā prakartavyā trividhā sādhakena tu //
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
RKDh, 1, 1, 187.1 prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /
RKDh, 1, 1, 188.1 andhabhūtā tu kartavyā gostanākārasaṃnibhā /
RKDh, 1, 1, 191.2 mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //
RKDh, 1, 1, 192.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
RKDh, 1, 1, 193.1 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā /
RKDh, 1, 1, 218.1 viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 225.4 vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
RKDh, 1, 1, 236.2 kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ //
RKDh, 1, 1, 239.1 snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /
RKDh, 1, 1, 241.1 bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /
RKDh, 1, 1, 245.2 jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //
RKDh, 1, 1, 247.2 piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //
RKDh, 1, 1, 248.0 lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
RKDh, 1, 1, 257.1 audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /
RKDh, 1, 1, 262.2 khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //
RKDh, 1, 1, 269.2 śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ //
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 9.1 sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RKDh, 1, 2, 18.2 chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //
RKDh, 1, 2, 19.1 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /
RKDh, 1, 2, 20.2 śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //
RKDh, 1, 2, 23.1 atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /
RKDh, 1, 2, 24.2 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RKDh, 1, 2, 24.3 daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
RKDh, 1, 2, 26.1 rasapaddhatiṭīkākārastu prāha /
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 2, 42.2 anuktapuṭamāne tu sādhyadravyabalābalam /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RKDh, 1, 2, 50.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RKDh, 1, 2, 60.10 viḍasaṃjñāṃ tu labhate taditi pratibodhitam //
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RKDh, 1, 2, 62.2 ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RKDh, 1, 2, 64.1 dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RKDh, 1, 5, 3.2 mūlaṃ sitamumāyāstu kauberīmūlameva ca //
RKDh, 1, 5, 5.1 tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu /
RKDh, 1, 5, 7.6 kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam //
RKDh, 1, 5, 12.2 nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate //
RKDh, 1, 5, 13.1 navavāraṃ tato devi lohapātre tu jārayet /
RKDh, 1, 5, 14.1 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate /
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
RKDh, 1, 5, 23.2 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu /
RKDh, 1, 5, 23.2 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu /
RKDh, 1, 5, 30.1 devendragiristvāha /
RKDh, 1, 5, 34.1 śuddhaṃ miśraṃ tu saṃyogādyathālābhaṃ sureśvari /
RKDh, 1, 5, 39.2 haṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //
RKDh, 1, 5, 43.1 rasasāre tu melanakarma /
RKDh, 1, 5, 43.2 ādāveva tu bījānāṃ kuryānmelaṃ yathocitam /
RKDh, 1, 5, 43.3 nirvāhya sarvabījāni vāpayetsecanena tu //
RKDh, 1, 5, 46.2 triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 68.2 tāpyatālakavāpena sattvaṃ pītābhrakasya tu //
RKDh, 1, 5, 72.1 tathā ca vistaratastu rasasāre /
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RKDh, 1, 5, 109.2 anenaiva tu bījena jārayetsārayetpunaḥ //
RKDh, 1, 5, 114.2 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 4.2 yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam /
RRSBoṬ zu RRS, 2, 104.2, 5.2 rasāyanaprayogeṣu paścimaṃ tu viśiṣyate //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
RRSBoṬ zu RRS, 8, 29.2, 2.3 mitrapañcakametattu gaṇitaṃ dhātumelane //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 88.2, 4.0 andhamūṣā tu kartavyā gostanākārasaṃnibhā //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 3.0 tanmayāstu suvarṇādilohāḥ //
RRSṬīkā zu RRS, 1, 85.1, 11.0 sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 14.0 sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 1, 85.1, 18.0 sā tu jīvagatirityucyate //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 2, 91.2, 1.0 kecittu vimalo raupyamākṣīkam iti vadanti //
RRSṬīkā zu RRS, 2, 91.2, 2.0 tattu na samyak //
RRSṬīkā zu RRS, 2, 136.1, 5.0 kṛtrimastu paribhāṣādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 145.2, 5.0 loke'tiprasiddhastu nāgasaṃbhava eva //
RRSṬīkā zu RRS, 3, 149, 10.0 prathamastu hīnaśvetareṣo'lpaguṇaḥ //
RRSṬīkā zu RRS, 3, 149, 11.0 sa tu carmāra iti nigadyate //
RRSṬīkā zu RRS, 5, 8.2, 3.2 syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ //
RRSṬīkā zu RRS, 5, 8.2, 6.2 pāṭalo'tho markaṭe tu kapiśaḥ kṛṣṇalohite //
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 8, 7.2, 9.0 sa tu nānārūpapiṣṭīṣu samāna eva //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 26.2, 6.0 ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 21.0 atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt //
RRSṬīkā zu RRS, 8, 32.2, 24.0 nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti //
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 41.2, 10.0 nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva //
RRSṬīkā zu RRS, 8, 49.2, 4.0 etasyopayogastu kharasattvotpādanārthaṃ pañcamādhyāye prāgabhihita eva //
RRSṬīkā zu RRS, 8, 51.2, 4.0 hemakṛṣṭerlakṣaṇaṃ tu //
RRSṬīkā zu RRS, 8, 51.2, 11.2 aṣṭānavatir bhāgāstārastveko'pi kanakabhāgaḥ syāt /
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 62.2, 8.2 samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet //
RRSṬīkā zu RRS, 8, 62.2, 9.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 64.2, 12.0 doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ //
RRSṬīkā zu RRS, 8, 73, 4.0 pariṇāmārthastu prāgukta eva //
RRSṬīkā zu RRS, 8, 85.2, 7.0 taptakhalve mardanaṃ tu sarvatra prākkāryam eva //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 87.2, 4.0 jāraṇāvidhistu triṃśattame'dhyāye sphuṭībhaviṣyati //
RRSṬīkā zu RRS, 8, 87.2, 13.0 kuṭile balamadhikaṃ rāgastīkṣṇe tu pannage snehaḥ //
RRSṬīkā zu RRS, 8, 87.2, 14.0 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 30.2, 9.1 cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
RRSṬīkā zu RRS, 9, 30.2, 9.2 dīyate tattu kṛtibhirgovaraṃ samudāhṛtam //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 41.2, 5.0 bhūdharapuṭe tu na vālukāsaṃbandhaḥ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //
RRSṬīkā zu RRS, 9, 78.3, 4.0 gharṣaṇī tu dvādaśāṅguladīrghā syāt //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 25.2, 5.0 yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 32.2, 11.0 idānīm ucyamānāstu sarvā bhūmikoṣṭhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 20.0 sāṃnidhye tu pramādena maithunam //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 60.3, 3.0 tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 60.3, 8.0 atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti //
RRSṬīkā zu RRS, 11, 71.2, 2.1 khoṭakaraṇaprakārastu rasasāra uvāca /
RRSṬīkā zu RRS, 11, 71.2, 9.2 mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet //
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
RRSṬīkā zu RRS, 11, 71.2, 12.0 piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate //
RRSṬīkā zu RRS, 11, 71.2, 13.1 khoṭalakṣaṇaṃ granthāntare tu /
RRSṬīkā zu RRS, 11, 75.2, 5.0 bhasmakāryaṃ jarāmaraṇābhāvarūpaṃ sa tu na karoti //
RRSṬīkā zu RRS, 11, 77.2, 1.0 nirbījabandhaṃ lakṣayati rasastviti //
RRSṬīkā zu RRS, 11, 77.2, 2.0 atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam //
RRSṬīkā zu RRS, 11, 79.3, 3.0 etanmāraṇaprakārastu rasārṇave uktaḥ //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 18.1 pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ /
RSK, 1, 23.1 pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 2, 1.2 akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //
RSK, 2, 7.1 amlena mardayitvā tu kṛtvā tasya ca golakam /
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
RSK, 2, 16.1 tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
RSK, 2, 16.2 eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 45.2 triṃśaddināni gharme tu tato vāritaraṃ bhavet //
RSK, 2, 47.1 varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
RSK, 2, 53.1 mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
RSK, 3, 10.1 samudre mathyamāne tu vāsukervadanāddrutaḥ /
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 22.1 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 64.1 gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet /
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 82.2 kāse śvāse kṣaye śūle sarvaroge tu yojayet //
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 93.2 pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ //
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //
RSK, 5, 16.3 etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ /
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
RSK, 5, 30.2 sannipātaṃ tvacaitanyaṃ nāśayet supracetanam //
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Rasataraṅgiṇī
RTar, 2, 11.2 ato viśeṣānuktau tu gomūtraṃ viniyojayet //
RTar, 2, 13.1 jambīraṃ nimbukaṃ caiva tvamlavetasamamlikā /
RTar, 2, 16.2 pañcāmlakaṃ samākhyātaṃ tvamlapañcakameva ca //
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā vā guṇādhikā //
RTar, 2, 24.1 kariṇī ghoṭikā dhenustvavikā chāgikoṣṭrikā /
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 2, 36.1 saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat /
RTar, 2, 37.2 etattu militaṃ vijñairmitrapañcakamucyate //
RTar, 2, 38.1 vividhānāṃ tu lohānāṃ drāvaṇāya viśeṣataḥ /
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
RTar, 2, 41.1 yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
RTar, 2, 58.2 kriyate yastu saṃskāra amṛtīkaraṇaṃ matam //
RTar, 2, 61.1 ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ /
RTar, 2, 61.1 ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ /
RTar, 2, 62.1 vasusaṃkhyonmitābhiśca raktikābhistu māṣakaḥ /
RTar, 2, 65.1 karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate /
RTar, 2, 66.1 śuktibhyāṃ tu palaṃ jñeyaṃ muṣṭiḥ ṣoḍaśikā ca sā /
RTar, 2, 69.1 daśabhiśca palairatra serastvādhunikaḥ smṛtaḥ /
RTar, 2, 70.2 pādastu mṛtadhātvāderavalehasya cāṣṭamaḥ //
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
RTar, 2, 72.2 pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ //
RTar, 3, 4.2 ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate //
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 8.1 trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā /
RTar, 3, 8.2 bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca //
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā /
RTar, 3, 13.2 vidhīyate ca kiṭṭādyair gāramūṣā tu sā matā //
RTar, 3, 17.2 vistṛtāsyā ca yā mūṣā mahāmūṣā tu sā matā //
RTar, 3, 19.2 nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā //
RTar, 3, 21.2 niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam //
RTar, 3, 24.2 vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate //
RTar, 3, 36.1 mūṣāgate tu lohādau puṭanīye viśedyathā /
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
RTar, 3, 41.2 puṭaṃ yad dīyate tattu vārāhapuṭamucyate //
RTar, 3, 42.2 puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 3, 46.2 yad dīyate puṭaṃ tattu vālukāpuṭamucyate //
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 4, 1.2 yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam //
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
RTar, 4, 15.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RTar, 4, 23.1 vyāvartanapidhānena saṃyuktaṃ tvekapārśvataḥ /
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
RTar, 4, 35.1 nīrapūritagarbhe tu pātre pātraṃ niveśayet /
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
RTar, 4, 42.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
RTar, 4, 42.2 adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet //
RTar, 4, 43.2 uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //
RTar, 4, 44.1 etāṃ tu nāḍikāṃ prājñā yatnataḥ kuṇḍalīkṛtām /
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
RTar, 4, 51.1 uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
RTar, 4, 62.2 adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 14.2 vastuni yatraikasminnanekaviṣayastu bhavati saṃdehaḥ /
Rasārṇavakalpa
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 55.1 sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ /
RAK, 1, 59.1 sūkṣmaṃ niṣpīḍayet paścāc chāyāśuṣkaṃ tu sarvadā /
RAK, 1, 61.1 śambhuṃ caivārkavallīṃ tu vellakāraṃ suśīrakīm /
RAK, 1, 63.2 ṣaṭpuṭaṃ nayamānaṃ tu chādanīyaṃ prayatnataḥ //
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 73.1 tāvattu tāḍayetteṣāṃ yāvadbadhnāti piṇḍikām /
RAK, 1, 78.2 tamatra saptavāraṃ tu dvipadyāśca rasena tu //
RAK, 1, 78.2 tamatra saptavāraṃ tu dvipadyāśca rasena tu //
RAK, 1, 79.1 tārapatrasya lepena tvarddhārddhaṃ kāñcanopamam /
RAK, 1, 80.2 tataśca tāramadhye tu triguṇaṃ vāhayettataḥ //
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 83.2 śulvaṃ tu dāpayettārais tattāraṃ kāñcanaṃ bhavet //
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 88.1 tato rasasamaṃ grāhyaṃ tena siktaṃ tu vāpitam /
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 92.1 niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 98.2 svedatāpananirghṛṣṭo mahauṣadhirasena tu //
RAK, 1, 107.1 nirgandhā jāyate sā tu ghātayettena pannagam /
RAK, 1, 107.2 tāre tāmre tu tallepāt koṭivedhīsamena tu //
RAK, 1, 107.2 tāre tāmre tu tallepāt koṭivedhīsamena tu //
RAK, 1, 114.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RAK, 1, 116.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 118.2 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru //
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 123.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RAK, 1, 123.2 medinīyantramadhye tu sthāpayecca varānane //
RAK, 1, 124.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RAK, 1, 125.2 same tu gagane jīrṇe baddhaṃ tiṣṭhati sūtakam //
RAK, 1, 126.1 bhastrāphutkārayukte ca dhāmyamāne rasasya tu /
RAK, 1, 127.2 jārayed gandhakaṃ sā tu tālakaṃ jārayettu sā //
RAK, 1, 127.2 jārayed gandhakaṃ sā tu tālakaṃ jārayettu sā //
RAK, 1, 129.1 pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā /
RAK, 1, 129.1 pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā /
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 132.1 same tu kanake jīrṇe daśalakṣaṃ tu vedhayet /
RAK, 1, 132.1 same tu kanake jīrṇe daśalakṣaṃ tu vedhayet /
RAK, 1, 136.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
RAK, 1, 138.2 yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam /
RAK, 1, 138.2 yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 139.3 nirjīvasya tu nirjīvaḥ kathaṃ jīvayate rasaḥ //
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 150.1 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 159.1 mriyate nātra sandeho dhmātastīvrānalena tu /
RAK, 1, 164.2 śulvapatraṃ viliptaṃ tu bhaveddhemapuṭatrayam //
RAK, 1, 167.2 tatpatrāṇi tu deveśi śukapakṣanibhāni ca //
RAK, 1, 172.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 174.1 āṣāḍhe pūrvapakṣe tu gṛhītvā bījamuttamam /
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 176.2 śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam //
RAK, 1, 177.2 sparśavedhe tu sā jñeyā dharmakāmārthasādhinī //
RAK, 1, 178.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
RAK, 1, 182.1 snuhīkṣīreṇa śulvasya pattralepaṃ tu kārayet /
RAK, 1, 187.1 raktacitrakabhallātatailaliptapuṭena tu /
RAK, 1, 189.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 193.2 caturvarṇānāṃ madhye tu raktakandaṃ praśasyate //
RAK, 1, 199.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RAK, 1, 201.2 tadrasena sūtaṃ mardyaṃ saptarātraṃ tu bhāvayet //
RAK, 1, 208.3 nāmabhistu samākhyātā nāradena mahātmanā //
RAK, 1, 239.0 brahmadaṇḍīyamūlaṃ tu kṛṣṇasūtreṇa veṣṭitam //
RAK, 1, 248.1 śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam /
RAK, 1, 253.1 puṣyanakṣatrayoge ca sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 256.2 ghṛtapūrṇaṃ tu tatkṛtvā madhubhāṇḍe niveśayet /
RAK, 1, 256.3 bhakṣayet trirātraṃ tu sarvavyādhivināśinīm //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
RAK, 1, 269.1 etāni samabhāgāni karṣam ekaṃ tu cūrṇayet /
RAK, 1, 269.2 prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari //
RAK, 1, 270.1 snigdhabhāṇḍe tu saṃsthāpya dhānyarāśau nidhāpayet /
RAK, 1, 270.2 palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā //
RAK, 1, 274.2 bhavetsūryasamaṃ tejaḥ sa bhavettu sadāśivaḥ //
RAK, 1, 283.2 ṣaṇmāsena tu nirdehasiddhir bhavati nānyathā //
RAK, 1, 285.2 sevate saptamāsaṃ tu yo devi suvinītavān //
RAK, 1, 296.0 sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam //
RAK, 1, 319.1 pañcāṅgaṃ tasya saṃgṛhya chāyāśuṣkaṃ tu kārayet /
RAK, 1, 325.2 śṛṇu devi pravakṣyāmi yathotpannastu gandhakaḥ /
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
RAK, 1, 347.1 gandhakasya palaikaṃ tu pibet kṣīreṇa saṃyutam /
RAK, 1, 348.2 gavyaṃ ghṛtaṃ palaikaṃ tu tadarddhaṃ gandhakasya ca //
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
RAK, 1, 352.1 gandhakasya palaikaṃ tu kanyāyāśca palatrayam /
RAK, 1, 355.1 ardhapalaṃ tu khaṇḍasya ṣaṇmāsasya prayojanāt /
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
RAK, 1, 366.2 nirbījaṃ tu samākhyātaṃ hemaṃ bhavati śobhanam //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 387.2 tālaṃ saṃsthāpya tanmadhye goṣṭhe ca nikhanettvidam //
RAK, 1, 388.2 tāmbūlairmāsamekaikaṃ bhakṣayettu dine dine //
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
RAK, 1, 401.1 yastu dadhipayoyuktaṃ marditaṃ lohabhājane /
RAK, 1, 406.1 prasthaṃ tu bhakṣayetprājño māsaikena sumantritam /
RAK, 1, 406.3 kāñcanaṃ kurute divyaṃ puṭena tu na saṃśayaḥ //
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 416.2 ekanālā bhavetsā tu varṇena vaṃśanālikā //
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
RAK, 1, 421.1 tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ /
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 431.2 uccaṭāyā rasaṃ dattvā rasakarṣaṃ tu mardayet //
RAK, 1, 441.2 vahnimadhye dhamettaṃ tu dahet tīvrena vahninā //
RAK, 1, 450.2 kṛṣṇanālā bhavetsā tu patraistāmbūlasannibhā //
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //
RAK, 1, 463.1 īśvarīmūlacūrṇaṃ tu vaṅgaṃ stambhakaraṃ tribhiḥ /
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
RAK, 1, 484.1 guṭikā jāyate sā tu sarvalohāni vidhyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 48.2 api tu praṇidhānavaśena dharmaṃ deśayiṣyati //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //
SDhPS, 5, 124.1 na tu bhavān kiṃcijjānāti //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 178.1 aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu /
SDhPS, 5, 180.1 yānabhedaṃ varṇayanti buddhayānaṃ tu niścitam /
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 5, 198.1 pañcayojanamātraṃ tu yaḥ śabdo niścarediha /
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 281.1 api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 230.1 samyaksaṃbuddhatvaṃ tu durlabham //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 6.2 vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti //
SDhPS, 12, 8.1 vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu //
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 24.2 vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti //
SDhPS, 13, 59.1 api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 15, 12.1 api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, 1, 35.1 caturviṃśatisaṃkhyātaṃ sahasrāṇi tu śaunaka /
SkPur (Rkh), Revākhaṇḍa, 1, 37.1 āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 1, 37.2 aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 42.1 tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 45.2 aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 1, 49.2 śaukeyaṃ hi tṛtīyaṃ tu purāṇe vaiṣṇave matam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.1 narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 4.2 vaiśaṃpāyanasaṃjñaṃ tu śiṣyaṃ dvaipāyanasya ha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 16.1 pitāmahāstu te pañca pāṇḍavāḥ saha kṛṣṇayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.1 jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 30.1 pañcāsyāḥ potakebhāśca bhoginastu kalāpinaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.2 ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.3 taṃ tu snehādupāghrāya āsane upaveśayat //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.1 gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 16.2 madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.2 aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.2 nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.2 etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.2 mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.2 divyavarṣasahasraṃ tu bhrāmitāste tayā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.1 na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.2 teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.1 trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 18.2 jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.2 dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.2 tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.1 pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 7, 14.2 yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 7, 22.2 stuvantīṃ devadeveśamutthitāṃ tu jalāttadā //
SkPur (Rkh), Revākhaṇḍa, 8, 11.1 tato 'haṃ tasya pakṣānte pralīnastu bhramañjale /
SkPur (Rkh), Revākhaṇḍa, 8, 18.2 triṃśadyojanasāhasraṃ yāvadbhūmaṇḍalaṃ tviti //
SkPur (Rkh), Revākhaṇḍa, 8, 20.1 yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam /
SkPur (Rkh), Revākhaṇḍa, 8, 28.1 parivārya tatastaṃ tu prasuptāndevadānavān /
SkPur (Rkh), Revākhaṇḍa, 8, 31.1 tatastvabhyarcya talliṅgaṃ tasminneva purottame /
SkPur (Rkh), Revākhaṇḍa, 8, 41.1 yābhistviha samānītaḥ pakṣirājasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 9, 4.1 tatastvekārṇavībhūte sarvataḥ salilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 9, 8.1 viśvarūpā tu sā nārī viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 9, 43.1 eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 45.1 gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 10, 3.1 atīte tu purā kalpe yatheyaṃ vartate 'nagha /
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 9.1 kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 14.1 taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 32.2 evamuktāstu te sarve sametānucaraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 54.2 tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 10, 72.1 bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 7.2 janmāntarairanekaistu mānuṣyamupalabhyate /
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 24.1 ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt /
SkPur (Rkh), Revākhaṇḍa, 11, 28.2 śūdrānnena vihīnāstu te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 30.2 te tapojñānahīnāstu kākā gṛdhrā bhavanti te //
SkPur (Rkh), Revākhaṇḍa, 11, 36.2 kliśyamānāstu kalena te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 40.1 evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 44.2 saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā //
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 66.1 bījayonyaviśuddhastu yathā rudraṃ na vindati /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 75.2 ṛṣīṇāṃ daśakoṭyastu kurukṣetranivāsinām //
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 11, 81.2 tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 12, 12.2 muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 13, 8.1 abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu /
SkPur (Rkh), Revākhaṇḍa, 13, 13.1 mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 46.2 ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 14, 5.1 madrūpaṃ tu samāsthāya tvayā caitadvinirmitam /
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 19, 1.2 tatastvekārṇave tasmin mumūrṣurahamāturaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 16.1 dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā /
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 19, 24.2 kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam //
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 20, 7.2 kāṣṭhabhūte tu saṃjāte trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 20, 17.2 tadardhaṃ tu pṛthaktvena kāñcanaṃ ratnabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 20, 18.2 śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam //
SkPur (Rkh), Revākhaṇḍa, 20, 24.1 śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu /
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 20, 38.1 yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet /
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 20, 47.2 viprasya tu stanaṃ dattvā paścāddāsyāmi bālake //
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 20, 52.2 puṃsavanaṃ tṛtīyaṃ tu sīmantaṃ ca caturthakam //
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 64.1 mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam /
SkPur (Rkh), Revākhaṇḍa, 20, 79.2 revānadī tu vikhyātā na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 20, 82.1 evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 21, 22.2 uttare narmadāyāstu carukeśvaram uttamam //
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 38.1 sarvahiṃsānivṛttastu labhate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 38.2 evaṃ dharmasamācāro yastu prāṇānparityajet //
SkPur (Rkh), Revākhaṇḍa, 21, 45.1 tasmingṛhe vasitvā tu krīḍābhogasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 21, 50.1 patanaṃ kurute yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 53.1 tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime /
SkPur (Rkh), Revākhaṇḍa, 21, 54.1 tatra piṇḍapradānena sandhyopāsanakena tu /
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra yā proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 21, 69.2 utpannā tu kathaṃ tāta viśalyā kapilā katham /
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 73.1 sahitānucarībhistu indrāyudhanibhaṃ bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 21, 73.2 tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 77.1 kapilaṃ jalamiśraistu tasmādeṣā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 22, 4.1 agnirāhavanīyastu dakṣiṇāgnistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 22, 4.2 gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate //
SkPur (Rkh), Revākhaṇḍa, 22, 11.2 etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 22, 18.1 tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 33.1 praviṣṭamātre tu hrade kāpile pāpanāśini /
SkPur (Rkh), Revākhaṇḍa, 22, 35.1 anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 23, 11.1 evaṃ tu kapilā caiva viśalyā rājasattama /
SkPur (Rkh), Revākhaṇḍa, 26, 1.3 tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 9.1 tacchrutvā tu vaco devo devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 26, 13.2 muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 30.2 tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 70.1 vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 93.3 yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate //
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 104.2 dvitīyāyāṃ tu yā nārī navanītamudānvitā //
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 117.2 gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 26, 124.2 yasyāṃ yasyāṃ mṛtā jāyed bhūyo yonyāṃ tu janmani //
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 142.1 karakaṃ vārisampūrṇaṃ saubhāgyena tu saṃyutam /
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 26, 145.1 phālgunasya tṛtīyāyāṃ śuklāyāṃ tu samāpyate /
SkPur (Rkh), Revākhaṇḍa, 26, 146.1 āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe /
SkPur (Rkh), Revākhaṇḍa, 26, 146.2 mudgā deyā nabhasye tu śālimāśvayuje tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 147.2 mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 26, 150.2 tasmai sarvaṃ tu viprāya ācāryāya pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 157.1 bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā yā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 27, 3.1 rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 4.1 vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 27, 12.1 jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 12.2 ādityacandrau cakre tu gandharvānārakādiṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 21.2 sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 23.2 yadā trīṇi sametāni antarikṣasthitāni tu //
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
SkPur (Rkh), Revākhaṇḍa, 28, 53.2 śvetavastrottarīyā tu papāta dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 76.2 ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 28, 78.2 sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 78.2 sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 108.2 ekaṃ tu patitaṃ tatra śrīśaile khaṇḍamuttaram //
SkPur (Rkh), Revākhaṇḍa, 28, 110.1 dagdhe tu tripure rājanpatite khaṇḍa uttame /
SkPur (Rkh), Revākhaṇḍa, 28, 111.1 hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 112.1 manasāpi smared yastu bhaktyā hyamarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 28, 129.1 jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 28, 132.1 anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 29, 4.2 yathā dharmaprasaṅge tu mune dharmo 'pi jāyate //
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 29, 21.1 pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 30.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 29, 36.2 triṣu lokeṣu kā tvanyā dṛśyate saritā samā //
SkPur (Rkh), Revākhaṇḍa, 29, 40.1 bhaume tu bhūtajāyoge vyatīpāte ca saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 29, 42.1 gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate /
SkPur (Rkh), Revākhaṇḍa, 29, 43.1 amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 43.2 te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 43.2 te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 43.2 te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 1.2 narmadottarakūle tu dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 30, 6.1 tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 32, 2.3 putraḥ kasya tu ko heturetadicchāmi veditum //
SkPur (Rkh), Revākhaṇḍa, 32, 12.2 gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 32, 20.2 pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 7.1 sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam /
SkPur (Rkh), Revākhaṇḍa, 33, 17.2 mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 27.1 annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 44.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 33, 45.1 sa mṛto hyagniloke tu krīḍate surapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 35, 8.3 bhāryā tejovatī nāma tasyāstu tanayā śubhā //
SkPur (Rkh), Revākhaṇḍa, 35, 14.1 kenacittvatha kālena rāvaṇo lokarāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 26.1 pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 35, 27.2 piṇḍadānaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 35, 29.1 yastu bhojayate vipraṃ ṣaḍrasātrena bhārata /
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 36, 12.1 bhaktyā tu parayā rājanyāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 18.1 tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 18.2 sa tu viprasahasrasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 37, 16.2 yastu bhojayate viprāṃstasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 37, 18.1 saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 58.2 vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 38, 71.1 yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 75.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 38, 77.1 etaṃ kīrtayate yastu narmadeśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /
SkPur (Rkh), Revākhaṇḍa, 39, 13.1 kālarātristu bhūtānāṃ kumārī parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 15.1 evaṃ stutā tu mānena kapilā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 26.1 tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame /
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 39, 30.1 lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau /
SkPur (Rkh), Revākhaṇḍa, 39, 33.2 prātar utthāya yastasyāḥ kurute tu pradakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 39, 35.1 upavāsaparo yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 40, 1.2 tato gacchettu rājendra karañjeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 40, 19.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 20.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 40, 24.2 tīrthasya tu phalaṃ tasya snānadāneṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.1 tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 24.1 tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 41, 24.2 ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 41, 28.2 evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha //
SkPur (Rkh), Revākhaṇḍa, 42, 1.2 tato gacchettu rājendra pippaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 42, 20.2 tavodare tu garbho yastatra daivaṃ parāyaṇam //
SkPur (Rkh), Revākhaṇḍa, 42, 25.1 evamuktvā gatā sā tu brāhmaṇī nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 25.2 tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam //
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 62.1 preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 43, 1.2 tato gacchettu rājendra vimaleśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 2.1 tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 5.1 tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 43, 10.2 tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 44, 5.3 śrute yasya prabhāve tu mucyate cābdikādaghāt //
SkPur (Rkh), Revākhaṇḍa, 44, 7.1 pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 33.2 śrute yasya prabhāve tu mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 10.2 dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 45, 20.2 asthicarmāvaśeṣastu dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 46, 14.1 varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 47, 22.1 svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 2.3 pātālalokamāśritya kanyā vidhvaṃsate tu saḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 48.2 rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt //
SkPur (Rkh), Revākhaṇḍa, 48, 57.1 vṛṣāṅkena vimuktāstu samare dānavaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 48, 62.2 mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 48, 72.2 vyākulastu tato devo dānavena tarasvinā //
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 85.2 saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 28.2 dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 29.2 idaṃ tīrthaṃ tu deveśa gayātīrthena te samam //
SkPur (Rkh), Revākhaṇḍa, 49, 34.2 tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 51, 6.1 phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā /
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 18.2 liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 51, 21.2 sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā //
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 24.2 guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 25.2 śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi //
SkPur (Rkh), Revākhaṇḍa, 51, 27.1 sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 51, 31.2 vānaspatyaṃ bhavet ṣaṣṭhaṃ prājāpatyaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 34.1 prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā /
SkPur (Rkh), Revākhaṇḍa, 51, 34.1 prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā /
SkPur (Rkh), Revākhaṇḍa, 51, 35.1 tṛtīyaṃ tu dayā puṣpaṃ kṣamā puṣpaṃ caturthakam /
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 44.1 agnim ityādi jāpyāni ṛgvedī japate tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 46.1 etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi /
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 51, 62.1 punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 13.2 tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 2.3 śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 16.1 adṛśyāṃstu mṛgānmatvā diśo rājā vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 53, 20.1 kamalāni gṛhītvā tu tataḥ snānaṃ samācarat /
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 1.3 kathaṃ yāmi gṛhaṃ tvadya vārāṇasyām ahaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 55, 14.2 matsamīpe tu bhavata ādau pūjā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 22.1 viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 30.1 tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 9.2 devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 11.1 tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 19.2 tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 56, 29.2 avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 36.2 cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 37.1 atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 41.1 vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam /
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 53.1 dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 55.2 evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 58.2 anyad devaśilāyāstu māhātmyaṃ śṛṇu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 56, 62.1 devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 63.2 uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 64.1 śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 81.2 ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 83.1 yasyāstu kumude datte tayā rājñyai niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 89.1 tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 56, 101.1 devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 56, 104.2 madhyamaṃ phalamārāme tvadhamaṃ krītameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 106.2 śrīphalāni sapadmāni dattāni śabareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 56, 107.2 śabarastu tato bhāryām idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 110.1 snāti vai śūlabhede tu devanadyāṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 56, 114.2 pāyasena tu gavyena kṛtānnena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 56, 134.2 caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam //
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 58, 8.1 tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 18.1 rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 1.3 śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 59, 5.1 yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 6.1 sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 9.2 durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 12.2 tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 22.1 ūcuste tu samūhena brāhmaṇāṃstapasi sthitān /
SkPur (Rkh), Revākhaṇḍa, 60, 29.2 spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu //
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 41.1 pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 60, 57.1 surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 58.2 brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 60.1 na kvacitpātakānāṃ tu praveśaścātra jāyate /
SkPur (Rkh), Revākhaṇḍa, 60, 61.1 citrabhānuḥ smṛtastaistu vicintya hṛdaye harim /
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 60, 62.2 pradakṣiṇaṃ tu taṃ bhaktyā jvalantaṃ jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 62, 1.2 tato gacchettu rājendra karoḍīśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 62, 7.1 vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 62, 9.2 śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 20.2 mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 1.2 tato gacchet tu rājendra kumāreśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 63, 4.2 tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 65, 1.2 tato gacchettu rājendra ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 5.2 tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 5.2 dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 32.2 sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 41.2 gatvā tu keśavaṃ devaṃ nivedaya mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 42.2 na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī /
SkPur (Rkh), Revākhaṇḍa, 67, 49.2 apsarogīyamānaṃ tu bhaktyānamya ca keśavam //
SkPur (Rkh), Revākhaṇḍa, 67, 52.2 svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 61.3 parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 62.1 strījitena mayā viṣṇo varo dattastu dānave /
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 69.2 viṣṇostu vacanādeva praviṣṭo hradamuttamam //
SkPur (Rkh), Revākhaṇḍa, 67, 83.2 patitena tu dṛṣṭaikā kanyā vaṭatale sthitā //
SkPur (Rkh), Revākhaṇḍa, 67, 84.1 āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 84.2 gṛhītvā hemadaṇḍaṃ tu tāṃ pātayitum icchati //
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 97.1 keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā /
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 67, 105.2 sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam //
SkPur (Rkh), Revākhaṇḍa, 68, 1.2 dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 69, 1.2 tato gacchettu rājendra maṅgaleśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 2.1 tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 72, 17.1 satyānṛte tu vacane paṇastava mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 17.1 satyānṛte tu vacane paṇastava mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 19.1 yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 23.3 viśadhvaṃ romakūpeṣu hyuccaiḥśravahayasya tu //
SkPur (Rkh), Revākhaṇḍa, 72, 24.1 ekaṃ muhūrtamātraṃ tu yāvat kṛṣṇaḥ sa dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 47.1 vṛṣalīmandire yasya mahiṣīṃ yastu pālayet /
SkPur (Rkh), Revākhaṇḍa, 72, 65.2 tatphalaṃ samavāpnoti ākhyānaśravaṇena tu //
SkPur (Rkh), Revākhaṇḍa, 73, 4.2 niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 9.1 gopāreśvaragodānaṃ yastu bhaktyā ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 73, 15.1 tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 73, 17.2 sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 22.1 śivaloke vasitvā tu yadā martyeṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 74, 2.2 svargasopānarūpaṃ tu tīrthaṃ puṃsāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 75, 3.1 tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 3.2 snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 75, 5.1 tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet /
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 76, 6.2 tīrthe cātra bhaved devi sannidhānavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 76, 9.2 acchedyam apratarkyaṃ ca devānāṃ tu durāsadam //
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 12.2 māsi mārgaśire caiva śuklapakṣe tu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 76, 18.1 strīṇāṃ caiva tu śūdrāṇām āmaśrāddhaṃ praśasyate /
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 4.1 daśabhir janmabhir jātaṃ śatena tu purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 77, 6.2 ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana //
SkPur (Rkh), Revākhaṇḍa, 77, 7.1 tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 1.2 tato gacchettu rājendra naradeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 78, 1.3 tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ nāradena tu //
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 78, 10.2 evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 16.1 pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 78, 28.2 kulīnāśca suveṣāśca sarvakālaṃ dhanena tu //
SkPur (Rkh), Revākhaṇḍa, 78, 32.1 sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 80, 1.2 tato gacchettu rājendra nandikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 80, 3.1 dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati /
SkPur (Rkh), Revākhaṇḍa, 80, 8.1 tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 80, 9.1 tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet /
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 7.1 tatratīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 82, 3.1 tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 82, 4.1 bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 7.1 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 83, 4.1 tava snehātpravakṣyāmi pīḍito vārddhakena tu /
SkPur (Rkh), Revākhaṇḍa, 83, 12.2 āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 62.1 dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat /
SkPur (Rkh), Revākhaṇḍa, 83, 64.2 bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 83, 70.2 preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu //
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 79.2 evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa //
SkPur (Rkh), Revākhaṇḍa, 84, 18.1 tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 1.2 tato gacchettu rājendra narmadāyāḥ purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 35.1 praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 47.3 vacanād brahmaṇasyaiṣā na jñātā pārthivena tu //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 87.2 mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet //
SkPur (Rkh), Revākhaṇḍa, 85, 89.1 jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 85, 96.2 tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam //
SkPur (Rkh), Revākhaṇḍa, 87, 4.2 tatra tīrthe tu yo rājannekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 1.2 tato gacchettu rājendra pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 89, 2.1 sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 90, 58.1 vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 90, 83.2 pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 90, 98.1 śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 90, 100.2 ratnapṛṣṭhī tu dātavyā kāṃsyapātrāvadohinī //
SkPur (Rkh), Revākhaṇḍa, 90, 107.2 dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 112.2 pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata //
SkPur (Rkh), Revākhaṇḍa, 91, 8.3 mucyate sarvapāpaistu pratiyāti puraṃ raveḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 92, 23.1 kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte /
SkPur (Rkh), Revākhaṇḍa, 92, 23.1 kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte /
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 93, 1.2 tato gacchettu rājendra kalhoḍītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 1.2 tato gacchettu rājendra badaryāśramamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 16.2 āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te //
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā //
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 96, 4.2 snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 5.1 visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 6.2 antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 6.2 antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 14.2 evamuktā tu sā tena praṇamya ṛṣipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 97, 21.2 śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu //
SkPur (Rkh), Revākhaṇḍa, 97, 26.2 nārīṇāṃ tu sadākālaṃ manmatho hyadhiko bhavet //
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 97, 32.1 samudraṃ laṅghayitvā tu śakuntā yānti sundari /
SkPur (Rkh), Revākhaṇḍa, 97, 34.1 ṛtukālo 'dya saṃjāto likha lekhaṃ tu lekhakaṃ /
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 39.1 lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 48.2 evamuktvā tu sā tena dattātmānaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 49.2 tatastena tu sā bālā divyagandhādhivāsitā //
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 76.2 tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 97, 165.2 dāpayetsvargakāmastu iti me satyabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 97, 179.1 tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca /
SkPur (Rkh), Revākhaṇḍa, 98, 1.2 tato gacchettu rājendra prabhāseśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 23.2 tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 99, 1.3 sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 10.3 āgatastatsamīpaṃ tu ślakṣṇāṃ vāṇīmudāharat //
SkPur (Rkh), Revākhaṇḍa, 100, 3.1 sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham /
SkPur (Rkh), Revākhaṇḍa, 101, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 102, 4.1 kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 2.1 etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 103, 29.2 etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 41.1 samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye /
SkPur (Rkh), Revākhaṇḍa, 103, 43.2 darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 51.1 tasyā vākyāvasāne tu svarūpaṃ darśayanti te /
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 56.1 vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 59.2 kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 73.2 yāvadyugasahasraṃ tu rudraloke vasanti te //
SkPur (Rkh), Revākhaṇḍa, 103, 79.3 nānyathā caiva kartavyā mama putraiṣaṇā tu yā //
SkPur (Rkh), Revākhaṇḍa, 103, 80.2 pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 80.3 tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane //
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 84.2 varaprāptā tu sā devī gatā māhendraparvatam //
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 91.2 tasya madhye tu deveśi puruṣo divyarūpadhṛk //
SkPur (Rkh), Revākhaṇḍa, 103, 93.2 iṣṭāpūrte ca saṃpāti kalāṣoḍaśakena tu //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 101.1 amāvasyāṃ mahādevi yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 122.1 dvāvetau muktakeśau tu bhūmau nipatitau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 142.1 mṛṣṭānnaṃ brāhmaṇasyārthe svarge vāsaṃ tu yānti te /
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 149.1 paśupālastu mahiṣīmuktvāraṇye 'gamadgṛhāt /
SkPur (Rkh), Revākhaṇḍa, 103, 152.1 dhāvamānaśca viprastu eraṇḍīsaṅgame gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 152.2 tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame //
SkPur (Rkh), Revākhaṇḍa, 103, 152.2 tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame //
SkPur (Rkh), Revākhaṇḍa, 103, 153.1 tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 155.1 nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 155.2 punastaccārdharātre tu tasya bhāryā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 103, 160.2 smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
SkPur (Rkh), Revākhaṇḍa, 103, 194.1 kāṃsyapātre tu saṃsthāpya putrārthī deśikottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 208.1 eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 104, 8.1 tataḥ svargāvatīrṇastu jāyate viśade kule /
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 105, 2.1 arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 9.2 tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 10.1 so 'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 10.2 guggulaṃ dahate yastu dvidhā cittavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 8.1 etacchrutaṃ tu vacanaṃ padmanābhasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 108, 17.2 etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 108, 20.1 saṃjātā sarvakālaṃ tu vallabhā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 20.2 tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 109, 8.1 tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 10.2 tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 13.1 cakratīrthe tu yaḥ snātvā pūjayed devamacyutam /
SkPur (Rkh), Revākhaṇḍa, 109, 14.1 tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 109, 15.1 tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 19.1 asahantī tu tattejo gaṅgāpi saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 23.1 ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt /
SkPur (Rkh), Revākhaṇḍa, 111, 31.2 tathetyuktvā tu snehena premṇā taṃ pariṣasvaje //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 111, 38.1 skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 41.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 111, 42.1 kalpamekaṃ vasitvā tu devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 42.2 atra bhāratavarṣe tu jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 112, 1.2 tato gacchettu rājendra tīrthamāṅgirasasya tu /
SkPur (Rkh), Revākhaṇḍa, 112, 5.1 vavre sa tu mahādevaṃ putraṃ putravatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 3.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 3.2 pūjite tu mahādeve vājapeyaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 114, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 114, 3.1 tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 9.1 tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 117, 2.1 tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 118, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 3.1 etacchrutvā tu vacanaṃ dharmaputrasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 118, 20.1 sahasā bhagavāndevastu tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 31.2 asaṃgrāhyā tvasaṃgrāhyā tena jātā rajasvalā //
SkPur (Rkh), Revākhaṇḍa, 118, 32.2 caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 39.1 indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 40.1 indratīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 119, 1.2 tato gacchettu rājendra kahloḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 8.2 pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 120, 24.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 8.1 nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 121, 18.1 candrahāse tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 20.2 candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 23.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 121, 26.1 candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 122, 7.1 tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran /
SkPur (Rkh), Revākhaṇḍa, 122, 14.1 kṣatriyastu sthito rājye pālayitvā vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 122, 25.1 dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 122, 35.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 1.2 tato gacchettu rājendra karmadītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //
SkPur (Rkh), Revākhaṇḍa, 125, 19.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 125, 42.1 tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 42.2 sa gatastatra devaistu pūjyamāno maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 126, 8.1 tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 126, 14.1 tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam /
SkPur (Rkh), Revākhaṇḍa, 126, 15.1 athavā bhaktiyuktastu teṣāṃ dānte jitendriye /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 128, 1.2 tato gacchettu rājendra bhṛkuṭeśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 3.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 128, 4.2 bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 128, 5.2 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam //
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 129, 7.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 8.1 tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati /
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 7.2 kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 131, 16.2 satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 131, 16.2 satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 131, 17.2 parityajya ubhe te tu krodhamūrchitamūrchite //
SkPur (Rkh), Revākhaṇḍa, 131, 18.1 bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam /
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 132, 1.2 tato gacchettu rājendra uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 132, 3.1 tatra tīrthe tu yaḥ snātvā pūjayed dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 132, 8.1 yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 133, 2.1 kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 133, 7.1 evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 11.3 yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti //
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 16.1 gate maheśvare deve yathāsthānaṃ tu te sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 17.2 varuṇo varuṇeśaṃ tu vāto vāteśvaraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 21.1 cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata /
SkPur (Rkh), Revākhaṇḍa, 133, 21.2 evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 133, 33.1 evamuktvā tu tān sarvāṃllokapālān dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 133, 40.1 yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 41.1 pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 134, 2.1 tatra tīrthe tu ye snātvā pūjayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 136, 1.3 yatra siddhā mahābhāgā tvahalyā tāpasī purā //
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 136, 21.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 137, 8.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 7.1 etadbhagasahasraṃ tu purā jātaṃ śatakrato /
SkPur (Rkh), Revākhaṇḍa, 138, 7.2 tallocanasahasraṃ tu matprasādād bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 138, 10.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 139, 2.1 tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 139, 4.1 tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 6.1 sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet /
SkPur (Rkh), Revākhaṇḍa, 139, 6.1 sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet /
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 139, 12.1 saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 140, 6.1 tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 140, 9.1 tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 141, 2.1 jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā /
SkPur (Rkh), Revākhaṇḍa, 141, 2.2 vyādho vismitacittastu tāṃ mṛgīmavalokya ca //
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 4.1 atīte tu tataḥ kāle parituṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 8.2 tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 3.1 yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 142, 24.1 nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu /
SkPur (Rkh), Revākhaṇḍa, 142, 30.2 yayau kanyāṃ gṛhītvā tu rathamāropya satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 47.1 evamuktastu rukmiṇyā darśayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 142, 68.1 evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 142, 70.2 gacchamānaṃ tu taṃ dṛṣṭvā keśavaṃ kleśanāśanam //
SkPur (Rkh), Revākhaṇḍa, 142, 73.1 kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate /
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 77.1 avatīrṇastribhāgena prādurbhāve tu māthure /
SkPur (Rkh), Revākhaṇḍa, 142, 79.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 142, 80.1 upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 81.1 tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 87.1 jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 88.1 anāśake mṛtānāṃ tu tatra tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 142, 89.1 tatra tīrthe tu yo dadyāt kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 89.2 vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 142, 94.2 tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 143, 9.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /
SkPur (Rkh), Revākhaṇḍa, 143, 11.1 yāvatastatra tīrthe tu vṛkṣān paśyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 146, 5.1 somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 146, 13.2 ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau //
SkPur (Rkh), Revākhaṇḍa, 146, 14.1 suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam /
SkPur (Rkh), Revākhaṇḍa, 146, 16.2 asmāhakaṃ samāsādya yastu prāṇān parityajet //
SkPur (Rkh), Revākhaṇḍa, 146, 26.2 sanātanastu kapilo vāhniḥ pañcaśikhastathā //
SkPur (Rkh), Revākhaṇḍa, 146, 31.2 gacchate vāyubhūtastu śubhāśubhasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 75.1 tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 146, 88.1 garjanprāvṛṣi kāle tu viṣāṇābhyāṃ bhuvaṃ likhan /
SkPur (Rkh), Revākhaṇḍa, 146, 91.1 snātvā tu vimale toye darbhagranthiṃ nibandhayet /
SkPur (Rkh), Revākhaṇḍa, 146, 98.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 100.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 101.2 evaṃ tānvācayitvā tu tato viprānvisarjayet //
SkPur (Rkh), Revākhaṇḍa, 146, 106.1 tatra tīrthe tu yo rājan sūryagrahaṇam ācaret /
SkPur (Rkh), Revākhaṇḍa, 146, 107.1 tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 147, 2.1 tatra tīrthe tu yaḥ snātvā pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 147, 3.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 147, 4.1 tatra tīrthe mṛtānāṃ tu jantūnāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 149, 2.1 kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //
SkPur (Rkh), Revākhaṇḍa, 149, 11.2 dāmodaraṃ kārttike tu kīrtayan nāvasīdati //
SkPur (Rkh), Revākhaṇḍa, 150, 5.2 aṅgibhṛtasya nāśatvamanaṅgasya tu me vada /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 41.1 tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 151, 3.1 tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam /
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 152, 2.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 152, 3.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 153, 6.1 tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 10.2 śatamindukṣaye dānaṃ sahasraṃ tu dinakṣaye //
SkPur (Rkh), Revākhaṇḍa, 153, 11.1 saṃkrāntau śatasāhasraṃ vyatīpāte tvanantakam //
SkPur (Rkh), Revākhaṇḍa, 153, 15.2 ṛtukāle tu sā gatvā bhartāram idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 153, 16.2 bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm //
SkPur (Rkh), Revākhaṇḍa, 153, 27.1 vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā /
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 39.1 yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare /
SkPur (Rkh), Revākhaṇḍa, 153, 42.1 yastu śrāddhapradastatra pitṝnuddiśya saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 154, 6.1 tatra tīrthe tu yaḥ snātvā vīkṣetkalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 9.2 prādurbhūtastu sahasā tatra tīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 155, 16.1 grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī /
SkPur (Rkh), Revākhaṇḍa, 155, 44.1 gataḥ kutra durācāraścāṇakyo nāmatastviha /
SkPur (Rkh), Revākhaṇḍa, 155, 44.2 anviṣyatāṃ purāṇeṣu tvitihāseṣu yā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 45.1 tatas tair dharmapālais tu dharmarājapracoditaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 47.1 śuklatīrthe mṛtānāṃ tu narmadāvimale jale /
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 155, 66.1 nāyāto mama loke tu sarvapāpabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 155, 66.2 śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 155, 89.2 mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye //
SkPur (Rkh), Revākhaṇḍa, 155, 91.1 iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 101.2 gurudāraratānāṃ tu mahāpātakināmapi //
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 156, 5.1 kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama /
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 156, 26.2 śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 33.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 156, 38.2 śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 40.2 śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet //
SkPur (Rkh), Revākhaṇḍa, 157, 1.3 vāsudevasya tīrthaṃ tu sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 157, 10.2 nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya //
SkPur (Rkh), Revākhaṇḍa, 157, 10.2 nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya //
SkPur (Rkh), Revākhaṇḍa, 158, 8.2 śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 158, 15.1 śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 3.3 jāyante lakṣaṇairyaistu tāni me vada sattama //
SkPur (Rkh), Revākhaṇḍa, 159, 10.1 gatvā manuṣyabhāve tu pāpacihnā bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 23.1 mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate /
SkPur (Rkh), Revākhaṇḍa, 159, 30.1 svakarmavihitānyeva dṛśyante yaistu mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 35.1 māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 35.3 vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 39.1 sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 43.2 aṣṭottaraṃ marmaśataṃ tatrāsthā tu śatatrayam //
SkPur (Rkh), Revākhaṇḍa, 159, 47.1 gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 52.1 tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 53.1 tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 55.1 kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 159, 63.1 taranti tasyāṃ saddānairanyathā tu patanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 64.1 avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 65.1 parityajanti ye pāpāḥ saṃtataṃ tu vasanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 159, 72.1 kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 72.2 śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī //
SkPur (Rkh), Revākhaṇḍa, 159, 89.1 mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 159, 96.2 tatra tīrthe mṛtānāṃ tu narāṇāṃ vidhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 160, 5.1 tatra pravāhamadhye tu patitā tamahā nadī /
SkPur (Rkh), Revākhaṇḍa, 160, 6.1 ṛgyajuḥsāmasaṃjñānām abhyastānāṃ tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 160, 6.2 samyagjaptvā tu vidhinā gāyatrīṃ tatra tallabhet //
SkPur (Rkh), Revākhaṇḍa, 160, 8.1 tatra tīrthe mṛtānāṃ tu saṃnyāsena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 161, 5.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 6.1 snātānāṃ sarpatīrthe tu narāṇāṃ bhuvi bhārata /
SkPur (Rkh), Revākhaṇḍa, 162, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 162, 3.1 tatra tīrthe tu yaḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 163, 3.2 tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 164, 6.2 dakṣiṇe paścime snātvā tatra tīrthe tu tat phalam //
SkPur (Rkh), Revākhaṇḍa, 165, 4.2 tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam //
SkPur (Rkh), Revākhaṇḍa, 166, 3.1 mṛtavatsā tu yā nārī vandhyā strījananī tathā /
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 5.1 saṅgame tu tataḥ snātā nārī vā puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 26.2 mṛtaprajā tu yā nārī vandhyā strījananī tathā //
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 11.1 kenacit tvatha kālena putraḥ putraguṇairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 15.1 tatastvanantare kāle kaikasī nāma rākṣasī /
SkPur (Rkh), Revākhaṇḍa, 168, 32.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 37.2 sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca //
SkPur (Rkh), Revākhaṇḍa, 168, 38.2 tatra tīrthe tu yaddānaṃ devamuddiśya dīyate //
SkPur (Rkh), Revākhaṇḍa, 168, 39.1 snātvā tu vidhivatpātre tadakṣayamudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā //
SkPur (Rkh), Revākhaṇḍa, 170, 1.2 kāmapramodinīsakhyo nīyamānāṃ ca tena tu /
SkPur (Rkh), Revākhaṇḍa, 170, 6.1 tasya rājñastu duḥkhena duḥkhito nāgaro janaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 14.1 gṛhītvābharaṇaṃ tasyāstvaṅgapratyaṅgikaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 170, 15.1 nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 170, 15.2 tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 170, 21.1 śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai /
SkPur (Rkh), Revākhaṇḍa, 171, 1.3 nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 12.1 māṇḍavyasya samīpe tu hyapṛcchaṃste dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 13.1 apāpasya tu yeneha kṛtamasya jighāṃsanam /
SkPur (Rkh), Revākhaṇḍa, 171, 16.2 mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 19.2 vrajanti narake ghore yānti te tvantyajāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 171, 31.2 bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 34.1 śrutvā tu tasya tadvākyaṃ māṇḍavyasya maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 171, 47.3 pativratāṃ tu māṃ sarve jānantu tapasi sthitām //
SkPur (Rkh), Revākhaṇḍa, 171, 56.1 bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 172, 6.1 ṛṣidevasamāje tu nityaṃ harṣapramodane /
SkPur (Rkh), Revākhaṇḍa, 172, 10.3 anugrahaṃ tu śāṇḍilyāḥ prārthayāma dvijottama //
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 25.2 tiṣṭha tvamandhakāre tu necchāmi raviṇodayam //
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 37.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 38.1 devagṛhe tu pakṣādau yaḥ karoti vilepanam /
SkPur (Rkh), Revākhaṇḍa, 172, 39.1 upalepanena dviguṇamarcane tu caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 172, 43.1 ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te /
SkPur (Rkh), Revākhaṇḍa, 172, 43.1 ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te /
SkPur (Rkh), Revākhaṇḍa, 172, 45.2 devālayaṃ tu yaḥ kuryād vaiṣṇavaṃ māṇḍaveśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 54.1 kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 77.2 ṛcamekāṃ tu ṛgvede yajurvede yajustathā //
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 83.1 upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 172, 88.1 vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 173, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 173, 6.2 patite tu kapāle ca brahmahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 173, 14.2 śuddheśvarābhidhānaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 174, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 174, 8.1 tasmiṃstīrthe tu rājendra liṅgapūraṇakaṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 1.3 kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 175, 7.1 bhasmībhūtāṃstu tāndṛṣṭvā kapilo munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 9.2 gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 10.1 pātālaṃ tu tato muktvā kapilo munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 12.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 175, 18.1 tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 175, 19.1 tatra tīrthe mṛtānāṃ tu jantūnāṃ sarvadā kila /
SkPur (Rkh), Revākhaṇḍa, 175, 19.2 anivartikā bhavetteṣāṃ gatistu śivamandirāt //
SkPur (Rkh), Revākhaṇḍa, 176, 5.2 kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 176, 6.2 yadā tu śūlaśuddhyarthaṃ rudro devagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 8.1 śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 176, 15.3 kṛtvā tu tasya tadrogam apānudata śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 176, 28.1 śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 2.2 uddhūlanaṃ kṛtaṃ gātre tena bhūtīśvaraṃ tu tat //
SkPur (Rkh), Revākhaṇḍa, 177, 4.1 tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam /
SkPur (Rkh), Revākhaṇḍa, 177, 8.2 vāyavyāduttamaṃ brāhmyaṃ varaṃ brāhmyāt tu vāruṇam //
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 177, 13.1 tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 14.1 tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 177, 15.1 muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 1.2 tato gacchettu rājendra gaṅgāvāhakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 178, 16.2 nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 178, 27.1 puṇyaṃ tvaśeṣapuṇyānāṃ maṅgalānāṃ ca maṅgalam /
SkPur (Rkh), Revākhaṇḍa, 178, 29.2 gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 178, 34.1 tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata /
SkPur (Rkh), Revākhaṇḍa, 178, 34.2 gaṅgātīrthe tu sa snātaḥ samasteṣu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 35.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 179, 1.2 tato gacchettu rājendra gautameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 5.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.1 brahmacārī tu yo bhūtvā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 9.1 tatra tīrthe tu yo dānaṃ bhaktyā dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 14.1 bhaktyā tu pūjayet paścāt sa labhet phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 180, 15.2 taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam //
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 180, 20.1 idānīṃ tu gṛhe tasya kariṣye dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 34.2 evamuktastu deveśa āstikyaṃ tasya cetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 37.3 tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 40.2 evamuktastu devena āruroha dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 44.1 teṣāṃ tu svargagamanaṃ yathaiṣa svargatiṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 45.1 etacchrutvā tu deveśaḥ prahasanpratyuvāca tām /
SkPur (Rkh), Revākhaṇḍa, 180, 52.1 nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 180, 55.1 upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 180, 56.5 pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 61.2 kapilāṃ tu tato vipre dadyād vigatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 66.1 tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 68.1 tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 72.1 tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 2.1 tatra tīrthe tu vikhyātaṃ vṛṣakhātam iti śrutam /
SkPur (Rkh), Revākhaṇḍa, 181, 6.1 ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 7.1 divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 10.3 divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 14.1 divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 23.1 tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale /
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 36.2 ye 'pi te śatasāhasrāstvaritā hyāgatāstviha //
SkPur (Rkh), Revākhaṇḍa, 182, 37.2 uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama //
SkPur (Rkh), Revākhaṇḍa, 182, 39.2 bhṛgukṣetre mṛtā ye tu kṛmikīṭapataṃgakāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 48.1 bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam /
SkPur (Rkh), Revākhaṇḍa, 182, 49.1 tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 50.1 tatra tīrthe tu yaḥ snātvā caitre māsi samācaret /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 63.1 yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 183, 3.2 purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 6.2 prādurbhūtastu sahasā bhittvā pātālasaptakam //
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 184, 1.3 vṛṣeṇa tu bhṛgustatra bhūyobhūyo dhutastataḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 2.1 dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 184, 3.1 tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 184, 7.2 kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija /
SkPur (Rkh), Revākhaṇḍa, 184, 9.2 kṛttamātre tu śirasi brahmahatyābhaktadā //
SkPur (Rkh), Revākhaṇḍa, 184, 10.2 dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 184, 11.1 tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu /
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 21.2 vandhyā strījananī yā tu kākavandhyā mṛtaprajā //
SkPur (Rkh), Revākhaṇḍa, 184, 22.2 apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām //
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 184, 28.1 dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 186, 14.1 samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 186, 28.2 abalā tvekabhāvā ca pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 31.1 śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 186, 38.2 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 39.2 gandhapuṣpādibhir yastu pūjayet kanakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 4.1 śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 1.2 tato gacchettu rājendra tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 189, 13.2 tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure //
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 189, 18.2 gatvā hyādivarāhaṃ tu samprāpte daśamīdine //
SkPur (Rkh), Revākhaṇḍa, 189, 23.1 tvaritaṃ tu jayaṃ gatvā pūrvakaṃ vidhimācaret /
SkPur (Rkh), Revākhaṇḍa, 189, 26.2 ebhistu saha saṃyogo viśvastānāṃ ca vañcanam //
SkPur (Rkh), Revākhaṇḍa, 189, 35.1 āśritya tasyā draṣṭavyā varāhāstu yatastataḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 6.1 ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 10.1 nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 190, 15.1 upavāsastu dānāni vratāni niyamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 190, 19.1 somatīrthe tu yaḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 190, 21.1 candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 190, 25.2 candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 27.2 candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 190, 30.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 190, 33.1 candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa /
SkPur (Rkh), Revākhaṇḍa, 191, 1.2 siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 191, 5.2 samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm //
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 191, 14.1 varuṇaḥ paścime bhāge mitrastu vāyave tathā /
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 19.2 pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 191, 20.2 tatra tīrthe tu saptamyāmupavāsena yatphalam //
SkPur (Rkh), Revākhaṇḍa, 191, 22.1 pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati /
SkPur (Rkh), Revākhaṇḍa, 191, 22.1 pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati /
SkPur (Rkh), Revākhaṇḍa, 191, 23.1 yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine /
SkPur (Rkh), Revākhaṇḍa, 192, 1.3 dṛṣṭvā tu śrīpatiṃ pāpair mucyate mānavo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 192, 87.2 mayeyaṃ darśitā tanvī tatastu śamameṣyatha //
SkPur (Rkh), Revākhaṇḍa, 192, 88.1 yasmān madūrorniṣpannā tviyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
SkPur (Rkh), Revākhaṇḍa, 194, 4.1 bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa /
SkPur (Rkh), Revākhaṇḍa, 194, 11.1 bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān /
SkPur (Rkh), Revākhaṇḍa, 194, 14.1 tāṃ tasmāt tatra gatvāhaṃ varaṃ dattvā tu vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 194, 39.2 vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām //
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 71.1 evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam /
SkPur (Rkh), Revākhaṇḍa, 194, 72.1 iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt /
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 1.2 devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 195, 7.2 saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire //
SkPur (Rkh), Revākhaṇḍa, 195, 12.1 devatīrthe tu yaddānaṃ śraddhāyuktena dīyate /
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 5.2 guhyādguhyatarastatra viśeṣastu śruto mayā //
SkPur (Rkh), Revākhaṇḍa, 197, 6.1 samāgame munīnāṃ tu śaṅkarācchaśiśekharāt /
SkPur (Rkh), Revākhaṇḍa, 198, 2.1 pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 13.1 tathā tu vacanaṃ teṣāṃ bruvatāṃ sa tapodhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 24.1 rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 27.1 avatīryamāṇastu muniḥ śūle māṃsatvam āgate /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 32.1 bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate /
SkPur (Rkh), Revākhaṇḍa, 198, 35.1 taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 198, 68.2 sthāneśvare bhavānī tu bilvake bilvapattrikā //
SkPur (Rkh), Revākhaṇḍa, 198, 69.2 jayā varāhaśaile tu kamalā kamalālaye //
SkPur (Rkh), Revākhaṇḍa, 198, 70.1 rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 70.2 mahāliṅge tu kapilā mākoṭe mukuṭeśvarī //
SkPur (Rkh), Revākhaṇḍa, 198, 71.2 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 73.2 nārāyaṇī supārśve tu trikūṭe bhadrasundarī //
SkPur (Rkh), Revākhaṇḍa, 198, 75.1 godāśrame trisandhyā tu gaṅgādvāre ratipriyā /
SkPur (Rkh), Revākhaṇḍa, 198, 76.1 rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane /
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //
SkPur (Rkh), Revākhaṇḍa, 198, 77.2 sahyādrāvekavīrā tu hariścandre tu caṇḍikā //
SkPur (Rkh), Revākhaṇḍa, 198, 77.2 sahyādrāvekavīrā tu hariścandre tu caṇḍikā //
SkPur (Rkh), Revākhaṇḍa, 198, 78.1 ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī /
SkPur (Rkh), Revākhaṇḍa, 198, 79.1 ārogyā vaidyanāthe tu mahākāle maheśvarī /
SkPur (Rkh), Revākhaṇḍa, 198, 79.2 abhayetyuṣṇatīrthe tu mṛgī vā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 198, 80.2 chāgaliṅge pracaṇḍā tu caṇḍikāmarakaṇṭake //
SkPur (Rkh), Revākhaṇḍa, 198, 82.2 siṃhikā kṛtaśauce tu kartike caiva śāṃkarī //
SkPur (Rkh), Revākhaṇḍa, 198, 85.1 bhīmādevī himādrau tu puṣṭirvastreśvare tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 86.2 kālā tu candrabhāgāyāmacchode śaktidhāriṇī //
SkPur (Rkh), Revākhaṇḍa, 198, 88.1 manmathā hemakūṭe tu kumude satyavādinī /
SkPur (Rkh), Revākhaṇḍa, 198, 88.2 aśvatthe vandinīkā tu nidhirvaiśravaṇālaye //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 198, 90.2 arundhatī satīnāṃ tu rāmāsu ca tilottamā //
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 96.2 madālaye tu yā nārī tulāpuruṣasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 198, 98.1 bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 103.2 tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 198, 109.2 anena vidhinā yā tu kuryānnārī mamālaye //
SkPur (Rkh), Revākhaṇḍa, 198, 112.2 tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 115.1 tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 199, 8.2 dṛṣṭvā tu rūpamutsṛjya paramaṃ teja ujjvalam //
SkPur (Rkh), Revākhaṇḍa, 199, 10.2 sammukhī tu tato devī nivṛttā laghuvikramā //
SkPur (Rkh), Revākhaṇḍa, 199, 14.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 200, 7.2 uṣaḥkāle tu dhyātavyā sandhyā sandhāna uttame //
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /
SkPur (Rkh), Revākhaṇḍa, 200, 10.2 sumṛtā tu durgakāntāre mātṛvatparirakṣati //
SkPur (Rkh), Revākhaṇḍa, 200, 11.1 viśeṣeṇa tu rājendra sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 19.1 daśabhirjanmabhirlabdhaṃ śatena tu purākṛtam /
SkPur (Rkh), Revākhaṇḍa, 200, 19.2 triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
SkPur (Rkh), Revākhaṇḍa, 200, 23.2 traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 202, 6.2 gīyamānastu gandharvair rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 6.3 śaptastu devadevena kopāviṣṭena sattama //
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 204, 16.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 206, 4.1 tatra tīrthe tu yaḥ kanyāṃ dadāti samalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 206, 6.1 tataḥ kālena mahatā tviha loke nareśvara /
SkPur (Rkh), Revākhaṇḍa, 206, 7.1 tatra tīrthe tu yo bhaktyā snātvā viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.1 tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.2 tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate //
SkPur (Rkh), Revākhaṇḍa, 207, 6.1 svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 208, 7.2 satputrāste tu rājendra snātā ya ṛṇamocane //
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 25.1 kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 209, 36.1 sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 36.2 pratibhāsyanti te vipra madīyo 'stu varastvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 40.2 gurostu paśyato rājandhāvamānā diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 209, 41.2 bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 209, 60.2 ekadā tu samaṃ tena vyavahāramacintayat //
SkPur (Rkh), Revākhaṇḍa, 209, 62.1 paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 62.2 iti tau mantrayitvā tu mantravat samabhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 209, 65.2 dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 105.1 evamukte tu vacane prajāsaṃyamanena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 114.2 evamukte tu vacane pārthivena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 147.1 yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān /
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 209, 182.1 bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 210, 8.1 tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 3.1 sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 4.2 bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam //
SkPur (Rkh), Revākhaṇḍa, 211, 13.2 śrāddhakāle tu samprāptam atithiṃ yo na pūjayet //
SkPur (Rkh), Revākhaṇḍa, 211, 20.1 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //
SkPur (Rkh), Revākhaṇḍa, 212, 9.1 teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim /
SkPur (Rkh), Revākhaṇḍa, 214, 4.1 āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam /
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 214, 10.1 kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 16.1 devamārge tu yo gatvā pūjayed balākeśvaram /
SkPur (Rkh), Revākhaṇḍa, 214, 17.1 devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 216, 3.1 tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 3.1 tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 13.1 gatamātrastu siddhena paramānnena bhojitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 39.1 sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 220, 23.1 ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 220, 32.2 kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 38.1 jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati /
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 221, 1.2 tato gacchettu rājendra revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 221, 8.2 kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 222, 9.2 prādād ihāmutrikīṃ tu śuddhiṃ sālokyamātmakam //
SkPur (Rkh), Revākhaṇḍa, 223, 5.1 pratyakṣaḥ pradadau tebhyas tvabhīṣṭaṃ varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 224, 4.2 koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 19.1 tatra tīrthe tu yā nārī puruṣo vā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 227, 25.2 kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām //
SkPur (Rkh), Revākhaṇḍa, 227, 50.3 tatra tatra vasedyastu suciraṃ nṛvarottama //
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 229, 18.2 māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 13.1 nāgeśvarāśca saptaiva revātīradvaye 'pi tu /
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
SkPur (Rkh), Revākhaṇḍa, 231, 54.2 vimaleśvaratīrthe tu revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 232, 9.1 sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 48.2 pustakaṃ pūjayedyastu narmadācaritasya tu //
SkPur (Rkh), Revākhaṇḍa, 232, 48.2 pustakaṃ pūjayedyastu narmadācaritasya tu //
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 1, 23.2 śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut //
SātT, 1, 29.2 dṛśyate tv adhikas tatra guṇo yāvati kaśca ha //
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 47.1 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn /
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
SātT, 3, 5.1 kiṃtu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt /
SātT, 3, 9.1 aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā /
SātT, 3, 12.2 amāno vyatirekaś ca aindriyas tu vaśīkṛtaḥ //
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu yā /
SātT, 4, 36.1 tadā tu bhagavannāmnām āvṛttau vṛttayet sadā /
SātT, 4, 52.2 kāryā saiva tu tat sarvā bhagavadbhaktivardhinī //
SātT, 4, 76.2 śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ //
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, 4, 77.2 prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ //
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 5, 5.1 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam /
SātT, 5, 14.1 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi /
SātT, 5, 14.2 kuryād atandrito yogī pratyāhāraṃ tu pañcamam //
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 7, 53.2 yāvajjīvaṃ prahāre tu paricaryed atandritaḥ //
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //
SātT, 7, 56.2 anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ //
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 11.2 api pravṛttī rāgiṇāṃ nivṛttis tu garīyasī //
SātT, 9, 8.1 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ /
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 8.1 samavāyas tv eka eva //
Tarkasaṃgraha, 1, 23.5 dvitvādikaṃ tu sarvatrānityam eva //
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 54.2 āptas tu yathārthavaktā /
Tarkasaṃgraha, 1, 57.4 laukikaṃ tv āptoktaṃ pramāṇam /
Tarkasaṃgraha, 1, 67.1 niṣiddhakarmajanyas tv adharmaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 10.2 tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ //
UḍḍT, 1, 22.1 vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā /
UḍḍT, 1, 30.2 mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila //
UḍḍT, 1, 33.2 tatas tu śatrunāmnā ca aṣṭottaraśataṃ japet //
UḍḍT, 1, 57.2 vṛścikasya tu lāṅgūlaṃ hālāhalakam eva ca //
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 60.1 spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ /
UḍḍT, 1, 62.2 rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit //
UḍḍT, 1, 64.2 aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate //
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
UḍḍT, 1, 68.3 aṣṭottarasahasraṃ tu tato mantram imaṃ japet //
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //
UḍḍT, 2, 4.2 vibhītakasya taile tu pacyamāne ca dāpayet //
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 2, 7.2 anena mantrayitvā tu tataḥ sidhyati nānyathā //
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 16.2 prasvinne ca tato gātre lagnās tasmiṃs tu sarṣapāḥ //
UḍḍT, 2, 17.2 vedanājātamātreṇa mantrajāpaṃ tu pūrvavat //
UḍḍT, 2, 20.1 māhendreṇa kṣipet tatra prayogeṇa tu mantravit /
UḍḍT, 2, 25.2 śatavārābhijaptena anenaiva tu mantritaḥ //
UḍḍT, 2, 34.3 ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām //
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //
UḍḍT, 2, 42.2 śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 44.1 jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ /
UḍḍT, 2, 44.2 tasya saṃdāpayed dhīmān yasya icchet tu jīvitam //
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 2, 58.1 dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena /
UḍḍT, 2, 61.1 mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet /
UḍḍT, 2, 65.1 ātmānaṃ dhūpayitvā tu yojayed rājasaṃsadi /
UḍḍT, 2, 66.1 kanakasya tu bījāni śvetārkacandrakesaram /
UḍḍT, 2, 67.2 yatra yatra praviṣṭas tu tatra tatra jayī bhavet //
UḍḍT, 3, 3.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dāpayet //
UḍḍT, 3, 4.1 dattamātreṇa tenaiva piśācair gṛhyate tu saḥ /
UḍḍT, 3, 4.2 svasthīkāre pradātavyā jayā tu madhuyaṣṭikā //
UḍḍT, 3, 5.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dīyate //
UḍḍT, 3, 7.1 vāstukasya tu niryāsaṃ bījāni katakasya ca /
UḍḍT, 3, 9.1 bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
UḍḍT, 3, 10.1 pāyayitvā viṣkṛtaṃ tu svāsthyaṃ saṃjāyate dhruvam /
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
UḍḍT, 5, 17.2 liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā //
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 8, 1.5 abhimantrya tu mantreṇa sāpi putravatī bhavet //
UḍḍT, 8, 6.1 madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet /
UḍḍT, 9, 11.2 mahāṣṭamīdine yas tu śmaśāne naramastake /
UḍḍT, 9, 22.1 dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
UḍḍT, 9, 22.1 dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
UḍḍT, 9, 29.2 tenāñjitalocanas tu adṛśyo bhavati dhruvam //
UḍḍT, 9, 30.3 padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 9, 36.4 tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ //
UḍḍT, 9, 37.2 māsānte tu vidhivat pūjanaṃ kuryāt /
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 83.1 yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 11, 5.1 mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet /
UḍḍT, 11, 5.2 lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt //
UḍḍT, 11, 11.1 karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
UḍḍT, 12, 18.1 prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe /
UḍḍT, 12, 19.2 śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ //
UḍḍT, 12, 24.2 prātaḥ sahasravāraṃ tu prajaptena prapūjayet /
UḍḍT, 12, 24.3 varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ //
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
UḍḍT, 12, 32.3 śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret //
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 7.2 svalpacaracaurās tu vastulābhe pradātāraḥ /
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 2.1 svarṇaṃ tāraṃ ca tāmraṃ ca vaṅgo nāgastu pañcamaḥ /
YRā, Dh., 15.3 triṃśadvanopalair deyaṃ jāyate hemabhasma tu //
YRā, Dh., 22.1 pattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi /
YRā, Dh., 29.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
YRā, Dh., 29.2 eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 35.2 trapu śuktimitaṃ tena veṣṭayitvātha tāni tu //
YRā, Dh., 40.2 prapacedyugayāmaṃ tu svāṅgaśītaṃ samuddharet //
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 45.2 kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā //
YRā, Dh., 51.1 muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate /
YRā, Dh., 55.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 76.1 kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca /
YRā, Dh., 103.2 evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ tu mriyate dhruvam //
YRā, Dh., 110.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
YRā, Dh., 121.0 bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam //
YRā, Dh., 127.2 ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet //
YRā, Dh., 137.1 niścandrakaṃ bhajettattu śuddhadehe rasāyanam /
YRā, Dh., 138.2 mṛdvagninā pacellehyam amṛtīkaraṇaṃ tvidam //
YRā, Dh., 149.2 bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam //
YRā, Dh., 170.1 kāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat /
YRā, Dh., 176.1 sadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu /
YRā, Dh., 177.2 tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet //
YRā, Dh., 180.1 evaṃ tu mriyate tālaṃ mātrā tasyaikaraktikā /
YRā, Dh., 209.2 rasaṃ tatra prayātaṃ tu śoṣayitvātha pātayet //
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //
YRā, Dh., 215.2 utthāpanaṃ viśiṣṭaṃ tu cūrṇapātanayantrake /
YRā, Dh., 216.2 niyantrya dolāyantre tu prakalpya divasaṃ pacet //
YRā, Dh., 234.1 same gandhe tu rogaghno dviguṇe rājayakṣmanut /
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
YRā, Dh., 237.3 ebhistu marditaḥ sūtaḥ punarjanma na vidyate //
YRā, Dh., 263.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
YRā, Dh., 295.2 haṃsapādas tṛtīyastu guṇavānuttarottaram //
YRā, Dh., 296.1 carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ /
YRā, Dh., 297.2 mohaṃ mehaṃ ca saṃśodhyaḥ kramādvaidyaistu hiṅgulaḥ //
YRā, Dh., 302.1 tāmbūle guñjamātraṃ tu deyaṃ puṣṭikaraṃ matam /
YRā, Dh., 312.1 tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet /
YRā, Dh., 312.1 tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet /
YRā, Dh., 327.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt /
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
YRā, Dh., 338.2 svarṇagairikam anyattu śreṣṭhaṃ sāmānyagairikāt //
YRā, Dh., 344.1 dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ /
YRā, Dh., 349.2 mardayedyāmamātraṃ tu karpūraṃ śuddhim āpnuyāt //
YRā, Dh., 353.2 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ //
YRā, Dh., 354.1 rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam /
YRā, Dh., 354.2 kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu //
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
YRā, Dh., 359.1 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā /
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 380.1 hayārir viṣavacchodhyo godugdhe dolakena tu /
YRā, Dh., 386.1 vastre baddhvā tu jaipālaṃ gomayasyodake nyaset /
YRā, Dh., 386.2 pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet //
YRā, Dh., 395.3 saptavārābhijaptaṃ tu pāyayed grastacetanam //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
YRā, Dh., 400.2 māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 40.0 anuyājeṣu tu ye yajāmahe nāsti //
ŚāṅkhŚS, 1, 2, 20.0 sapraiṣe tu na vidyate //
ŚāṅkhŚS, 1, 3, 17.0 vaiṣṇavaṃ tv asaṃnayann upāṃśuyājam //
ŚāṅkhŚS, 1, 4, 16.0 ṣaṭ tu dvigotrasya //
ŚāṅkhŚS, 1, 17, 6.0 upasṛṣṭāstu nigacchanti //
ŚāṅkhŚS, 1, 17, 11.0 varṣīyasī tu yājyā //
ŚāṅkhŚS, 2, 7, 5.0 purastāt tu kāle manaḥ kurvīta //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 4, 6, 2.0 paścāt tu pitryāyām //
ŚāṅkhŚS, 5, 11, 13.0 svakālās tu vivardheran //
ŚāṅkhŚS, 5, 16, 7.0 svā tu nārāśaṃsī tatprayājasya //
ŚāṅkhŚS, 15, 7, 7.0 ātmānaṃ tv eva pūrvaṃ śaṃset //
ŚāṅkhŚS, 15, 16, 13.0 tasmāt tu catuṣṭomena eva yajeta //
ŚāṅkhŚS, 15, 17, 12.2 tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //
ŚāṅkhŚS, 16, 9, 24.0 madhye tu yajeta //
ŚāṅkhŚS, 16, 20, 14.0 sampātau tu nividdhāne //