Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 3, 26.1 śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Cik., 5, 42.1 vidāhalakṣaṇe gulme bahistuṅge samunnate /
Mahābhārata
MBh, 1, 68, 13.87 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau /
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 118, 20.2 kālāguruvimiśreṇa tathā tuṅgarasena ca //
MBh, 1, 118, 23.1 tuṅgapadmakamiśreṇa candanena sugandhinā /
MBh, 3, 175, 10.2 haricandanamiśrāṇi tuṅgakālīyakānyapi //
MBh, 4, 24, 12.1 girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca /
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
Rāmāyaṇa
Rām, Su, 54, 10.1 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ /
Amarakośa
AKośa, 2, 74.2 puṃnāge puruṣas tuṅgaḥ kesaro devavallabhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 103.2 kulavidyādhanair yaś ca tuṅgair api na mādyati //
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
BKŚS, 18, 318.1 tatas tuṅgeṣu raṃhantī bhaṅgaśṛṅgeṣu bhaṅgiṣu /
Kāvyālaṃkāra
KāvyAl, 2, 23.1 śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ /
KāvyAl, 3, 16.1 śīkarāmbhomadasṛjastuṅgā jaladadantinaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Suśrutasaṃhitā
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Ka., 8, 108.1 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 162.1 puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 12.1 devavallabhakumbhīkau tuṅgaḥ puruṣanāmakaḥ /
Rājanighaṇṭu
RājNigh, Kar., 40.1 punnāgaḥ puruṣas tuṅgaḥ puṃnāmā pāṭalaḥ pumān /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.2 puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /