Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāgavatapurāṇa
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 63.1 dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat /
AHS, Utt., 39, 126.2 nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 389.1 dhik karpāsakathāṃ tucchāṃ sarvathā mūṣakeṇa te /
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 24, 49.2 yo māṃ yatra kvacit tucche pravartayati vastuni //
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Suśrutasaṃhitā
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 44.0 idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam //
Rasahṛdayatantra
RHT, 3, 15.1 anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /
Rasaprakāśasudhākara
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
Tantrāloka
TĀ, 1, 30.1 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
Āryāsaptaśatī
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 194.2 majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 3, 26.1, 7.0 vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam //
Haribhaktivilāsa
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //