Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 10.1 tutthodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
Carakasaṃhitā
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 77.1 jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham /
AHS, Cikitsitasthāna, 20, 16.2 tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā //
AHS, Utt., 2, 73.1 kāsīsarocanātutthamanohvālarasāñjanaiḥ /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 13, 23.1 māṃsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ /
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 42.1 maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 22, 15.1 tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam /
AHS, Utt., 25, 67.2 mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ /
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 34, 4.2 tutthagairikalodhrailāmanohvālarasāñjanaiḥ //
Suśrutasaṃhitā
Su, Cik., 1, 97.2 kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām //
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 2, 73.2 samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca //
Su, Cik., 2, 82.1 samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām /
Su, Cik., 2, 89.2 pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca //
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 18, 54.2 kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete //
Su, Cik., 19, 40.1 saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam /
Su, Cik., 19, 45.2 svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam //
Su, Cik., 20, 59.1 kāsīsarocanātutthaharitālarasāñjanaiḥ /
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 13.2 ayastāmrarajastutthaṃ nimbaniryāsamañjanam //
Su, Utt., 12, 16.1 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ /
Su, Utt., 14, 5.1 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Su, Utt., 18, 95.2 nāgapuṣpamuśīrāṇi pippalī tutthamuttamam //
Su, Utt., 24, 37.1 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 291.2 anyat karparikā tutthaṃ vāmanaṃ tutthameva tu //
AṣṭNigh, 1, 291.2 anyat karparikā tutthaṃ vāmanaṃ tutthameva tu //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 130.1 tutthaṃ karparikātutthamamṛtāsaṅgameva ca /
DhanvNigh, Candanādivarga, 131.2 netranairmalyakāri syāttattutthamamṛtopamam //
Madanapālanighaṇṭu
MPālNigh, 4, 30.1 tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 7.2 tithaḥ kṛpīṭayoniśca tuttho havyavahaḥ smṛtaḥ //
Rasahṛdayatantra
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 18, 41.2 rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //
Rasamañjarī
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 3, 77.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /
RMañj, 4, 33.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RMañj, 6, 47.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /
RMañj, 6, 62.2 bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //
RMañj, 6, 178.2 tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 339.1 snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /
RMañj, 8, 12.1 tutthamākṣikasindhūtthaśivāśaṃkhamanaḥśilā /
Rasaprakāśasudhākara
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 11, 46.2 mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram //
Rasaratnasamuccaya
RRS, 6, 45.1 rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam /
RRS, 12, 26.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 14, 2.2 tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām //
RRS, 14, 3.1 rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 47.2 karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam //
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 14, 61.1 aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak /
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
RRS, 16, 113.1 ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
Rasaratnākara
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 10, 48.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RRĀ, V.kh., 1, 58.2 rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //
RRĀ, V.kh., 3, 96.1 vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /
RRĀ, V.kh., 4, 81.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 4, 128.2 mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //
RRĀ, V.kh., 4, 146.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 5, 31.1 niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
RRĀ, V.kh., 6, 11.2 rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //
RRĀ, V.kh., 7, 28.3 śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 9, 29.1 vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 7.2 tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 55.1 tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /
RRĀ, V.kh., 13, 55.2 tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
RRĀ, V.kh., 19, 77.1 saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /
RRĀ, V.kh., 20, 19.1 gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 6, 18.2 rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 7, 100.3 tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //
RCint, 7, 102.0 lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //
Rasendracūḍāmaṇi
RCūM, 10, 1.2 tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //
Rasendrasārasaṃgraha
RSS, 1, 197.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
RSS, 1, 200.1 gandhakena samaṃ tutthaṃ tutthārdhenārdhayāmakam /
RSS, 1, 200.1 gandhakena samaṃ tutthaṃ tutthārdhenārdhayāmakam /
RSS, 1, 201.1 tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
Rasārṇava
RArṇ, 7, 37.1 gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ /
RArṇ, 7, 126.2 kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //
RArṇ, 11, 187.3 tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //
RArṇ, 11, 192.1 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 12, 115.1 rasatālakatutthāni mardayeduccaṭīrasaiḥ /
RArṇ, 12, 271.1 rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /
RArṇ, 16, 38.2 mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //
RArṇ, 16, 53.1 guḍena nīlakācena tutthāmlalavaṇena ca /
RArṇ, 17, 75.1 mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
Rājanighaṇṭu
RājNigh, 13, 3.2 kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //
RājNigh, 13, 101.1 tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
Ānandakanda
ĀK, 1, 2, 127.1 rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ĀK, 1, 10, 7.1 gandhatālaśilātutthakharparīhiṅgulāmalāḥ /
ĀK, 1, 14, 40.1 tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam /
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 1, 237.1 kharparī rasakaṃ tutthakharparyamṛtasambhavā /
ĀK, 2, 1, 239.2 acchaṃ kharparavat tuttham uttamaṃ satodaram //
ĀK, 2, 1, 246.1 mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /
ĀK, 2, 1, 248.2 aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute //
ĀK, 2, 1, 249.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ĀK, 2, 1, 251.1 tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 8, 192.1 ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.2 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ŚdhSaṃh, 2, 12, 45.1 pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /
ŚdhSaṃh, 2, 12, 230.2 tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 2.0 rasakaṃ kharparakaṃ tacca tutthabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.1 tutthaṃ nīlāñjanaṃ śuddhamabdhiphenaṃ samaṃ rasāt /
Bhāvaprakāśa
BhPr, 6, 8, 53.2 tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //
BhPr, 6, 8, 66.1 tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam /
BhPr, 6, 8, 66.2 tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //
BhPr, 6, 8, 150.1 kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /
BhPr, 7, 3, 117.1 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 2.0 mākṣikaṃ svarṇamākṣikaṃ tutthaṃ tutthakam abhram abhrakaṃ nīlāñjanaṃ kṛṣṇāñjanam manaḥśilā ālakaḥ haritālakaḥ rasakaḥ kharparam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 atha tutthaśodhanaṃ viṣṭhayeti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 pāradaṃ śuddhaṃ rasakaṃ kharparaṃ tālaṃ tutthaṃ śuddhaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kāravellī śākaviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 52.2 tutthaṃ karparikātuttham amṛtāsaṅgameva ca //
KaiNigh, 2, 56.2 apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //
KaiNigh, 2, 57.2 raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 84.1 rūkma coraṃ khagaṃ tutthaṃ kāsīsaṃ coramākṣikam /
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 142.2, 2.2 kharparītutthakaṃ tutthād anyat tad rasakaṃ smṛtam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
Rasasaṃketakalikā
RSK, 4, 2.1 pārado rasakastālastutthaṃ gandhakaṭaṅkaṇam /
RSK, 4, 126.1 sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam /
RSK, 5, 25.1 varā vyoṣaṃ varaṃ tutthaṃ yaṣṭī vellārkavārijam /
Rasārṇavakalpa
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /
Yogaratnākara
YRā, Dh., 189.1 viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /
YRā, Dh., 189.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati //
YRā, Dh., 190.1 otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /