Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 1, 95.2 vigrahe tumule tasminn ahan kṣatraṃ parasparam //
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 17, 3.2 viṣṇoḥ sakāśāt samprāpya saṃbhrame tumule sati /
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 28, 13.2 kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata //
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 95, 9.1 tasmin vimarde tumule śastravṛṣṭisamākule /
MBh, 1, 96, 19.2 ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam //
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 128, 4.41 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata /
MBh, 1, 192, 7.123 tayor ubhayato jajñe bhairavastumulaḥ svanaḥ /
MBh, 1, 212, 1.370 tataḥ kanyāpure ghoṣastumulaḥ samapadyata /
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 23, 16.2 arjunasya ca sainyānāṃ vigrahastumulo 'bhavat //
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 13, 96.1 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ /
MBh, 3, 17, 13.1 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ /
MBh, 3, 17, 23.1 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 21, 38.1 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 46, 27.1 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 127, 7.2 parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat //
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 166, 21.1 sa samprahāras tumulas teṣāṃ mama ca bhārata /
MBh, 3, 172, 17.1 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ /
MBh, 3, 188, 75.2 tumulāścāpi nirhrādā digdāhāś cāpi sarvaśaḥ /
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 3, 230, 19.2 tadā sutumulaṃ yuddham abhavallomaharṣaṇam //
MBh, 3, 233, 21.1 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
MBh, 3, 267, 10.2 śrūyate tumulaḥ śabdastatra tatra pradhāvatām //
MBh, 3, 270, 9.1 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ /
MBh, 3, 271, 21.1 tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam /
MBh, 4, 31, 4.1 teṣāṃ samāgamo ghorastumulo lomaharṣaṇaḥ /
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 4, 59, 10.1 tayostad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 5, 51, 5.3 bhavet sutumulaṃ yuddhaṃ sarvaśo 'pyaparājayaḥ //
MBh, 5, 56, 48.2 yuddhe samāgamiṣyanti tumule kavacahrade //
MBh, 5, 149, 48.3 śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat //
MBh, 5, 150, 4.2 saṃbhrame tumule tasmin yadāsīt kurujāṅgale //
MBh, 5, 150, 13.1 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ /
MBh, 5, 182, 1.3 anyedyustumulaṃ yuddhaṃ tadā bharatasattama //
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 5, 185, 2.2 tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam //
MBh, 6, 18, 1.2 tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ /
MBh, 6, 22, 22.1 vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ /
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, BhaGī 1, 19.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayan //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 42, 8.1 tasmin samutthite śabde tumule lomaharṣaṇe /
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 43, 6.1 tasmin samudite śabde tumule lomaharṣaṇe /
MBh, 6, 43, 11.2 tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 44, 17.2 saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu //
MBh, 6, 47, 23.2 ānakāścābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 47, 29.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayat //
MBh, 6, 48, 5.1 tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam /
MBh, 6, 49, 40.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 52, 22.2 saṃprahāre sutumule tava teṣāṃ ca bhārata //
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 55, 5.1 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 59, 9.1 tasmin sutumule ghore kāle paramadāruṇe /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 65, 21.2 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 66, 1.2 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 6, 66, 4.2 bherīśaṅkhaninādaiśca tumulaḥ samapadyata //
MBh, 6, 66, 11.1 rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ /
MBh, 6, 66, 12.1 sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ /
MBh, 6, 67, 26.2 saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata //
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 71, 3.2 śaṅkhadundubhinādaśca tumulaḥ sarvato 'bhavat //
MBh, 6, 73, 24.1 tasmiṃstu tumule yuddhe vartamāne bhayānake /
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 78, 10.2 abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam //
MBh, 6, 79, 12.3 teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 82, 23.1 tasmiṃstu tumule yuddhe vartamāne sudāruṇe /
MBh, 6, 83, 23.1 bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ /
MBh, 6, 86, 20.1 tasmiṃstathā vartamāne saṃkule tumule bhṛśam /
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 87, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 88, 25.1 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 6, 91, 80.1 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa /
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 100, 37.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 22.1 teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 115, 9.1 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 116, 27.2 śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat //
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 12, 18.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 15, 12.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 19, 28.1 sa saṃprahārastumulaḥ samarūpa ivābhavat /
MBh, 7, 19, 38.2 kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata //
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 24, 37.1 sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ /
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 30, 12.2 dīvyatāṃ tumule yuddhe prāṇair amitatejasām //
MBh, 7, 31, 5.2 ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe //
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 38, 3.3 ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ //
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 64, 28.1 tasmin sutumule śabde bhīrūṇāṃ bhayavardhane /
MBh, 7, 64, 31.1 sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ /
MBh, 7, 66, 42.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 70, 3.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 70, 24.2 saṃgrāme tumule tasminn iti saṃmenire janāḥ //
MBh, 7, 81, 4.1 tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ /
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 93, 2.1 sa saṃprahārastumulo droṇasātvatayor abhūt /
MBh, 7, 96, 21.1 sa saṃprahārastumulastasya teṣāṃ ca dhanvinām /
MBh, 7, 97, 35.1 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām /
MBh, 7, 97, 45.1 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt /
MBh, 7, 97, 46.2 yatraiṣa śabdastumulastatra sūta rathaṃ naya //
MBh, 7, 100, 5.3 tumulastava sainyānāṃ yugāntasadṛśo 'bhavat //
MBh, 7, 100, 11.2 tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ //
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 100, 22.1 sa saṃnipātastumulasteṣāṃ tasya ca bhārata /
MBh, 7, 104, 9.3 tumulenaiva śabdena karṇo 'pyabhyapatad balī //
MBh, 7, 104, 15.2 tasmiṃstu tumule rājan bhīmakarṇasamāgame //
MBh, 7, 112, 17.1 tasmiṃstu tumule śabde pravṛtte lomaharṣaṇe /
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 128, 14.1 sa saṃnipātastumulastasya teṣāṃ ca bhārata /
MBh, 7, 129, 17.2 khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat //
MBh, 7, 129, 26.1 tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ /
MBh, 7, 131, 90.2 vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva //
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 135, 43.2 ubhayoḥ senayor harṣastumulaḥ samapadyata //
MBh, 7, 135, 45.1 tasmiṃstu tumule yuddhe bhīrūṇāṃ bhayavardhane /
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 144, 35.2 babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi //
MBh, 7, 145, 1.2 tasmin sutumule yuddhe vartamāne bhayāvahe /
MBh, 7, 146, 9.2 babhūva tumulaḥ śabdaḥ pretānām iva krandatām //
MBh, 7, 147, 15.2 śuśruve tumulaḥ śabdaḥ krośatām itaretaram //
MBh, 7, 147, 32.1 sa saṃprahārastumulo niśi pratyabhavanmahān /
MBh, 7, 149, 24.2 ghaṭotkacālaṃbalayostumulaṃ lomaharṣaṇam //
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 152, 24.2 vinedustumulānnādān dudruvuśca diśo daśa //
MBh, 7, 152, 43.1 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 154, 2.1 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam /
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 154, 56.2 vavur vātāstumulāścāpi rājan sanirghātā cāśānir gāṃ jagāma //
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 7, 163, 11.2 tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayostadā //
MBh, 7, 163, 48.2 pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe //
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 166, 58.3 sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat //
MBh, 7, 167, 9.3 punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata //
MBh, 7, 167, 21.1 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 8, 1, 14.1 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 24, 117.2 babhūva tumulo harṣo daivatānāṃ mahātmanām //
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 47.1 śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 8, 32, 10.1 sa saṃprahāras tumulas teṣām āsīt kirīṭinā /
MBh, 8, 33, 47.1 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata /
MBh, 8, 34, 30.1 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate /
MBh, 8, 35, 21.1 sa saṃnipātas tumulo ghorarūpo viśāṃ pate /
MBh, 8, 38, 32.1 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe /
MBh, 8, 42, 3.1 tasmin pravṛtte saṃgrāme tumule śoṇitodake /
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 21, 17.1 teṣām āpatatāṃ ghorastumulaḥ samajāyata /
MBh, 9, 21, 44.1 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt /
MBh, 9, 22, 63.1 tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata /
MBh, 9, 22, 71.1 śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata /
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 23, 5.1 yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ /
MBh, 9, 29, 49.2 babhūva tumulaḥ śabdo divaspṛk pṛthivīpate //
MBh, 9, 29, 56.2 śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam //
MBh, 9, 33, 18.1 tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ /
MBh, 9, 35, 34.2 somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim //
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 55, 9.1 mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ /
MBh, 9, 56, 3.1 abhavacca tayor yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 9, 56, 5.1 tathā tasmin vartamāne saṃkule tumule bhṛśam /
MBh, 9, 56, 12.2 śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata //
MBh, 9, 56, 26.2 śabda āsīt sutumulastejaśca samajāyata //
MBh, 10, 1, 60.1 vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ /
MBh, 10, 8, 120.2 tato muhūrtāt prāśāmyat sa śabdastumulo mahān //
MBh, 10, 8, 121.2 tad rajastumulaṃ ghoraṃ kṣaṇenāntaradhīyata //
MBh, 12, 160, 41.1 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam /
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 16, 8, 53.1 cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati /
Rāmāyaṇa
Rām, Bā, 23, 5.2 vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ //
Rām, Ay, 14, 23.1 tato halahalāśabdas tumulaḥ samajāyata /
Rām, Ay, 65, 17.1 ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
Rām, Ay, 90, 5.2 bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ //
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 23, 21.2 teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam //
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 26, 10.1 sa samprahāras tumulo rāmatriśirasor mahān /
Rām, Ār, 49, 3.1 sa samprahāras tumulas tayos tasmin mahāvane /
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 19, 16.2 lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 24, 26.2 saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ //
Rām, Yu, 32, 32.1 sa saṃprahārastumulo māṃsaśoṇitakardamaḥ /
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 33, 45.2 vimarde tumule tasmin devāsuraraṇopame //
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 43, 18.2 śrūyate tumule yuddhe na rūpāṇi cakāśire //
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 57, 59.1 tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valīmukheṣu /
Rām, Yu, 59, 1.1 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam /
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 62, 31.2 saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata //
Rām, Yu, 73, 8.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 75, 28.2 vimardastumulo yuddhe parasparavadhaiṣiṇoḥ //
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 77, 20.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 77, 22.1 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi /
Rām, Yu, 78, 21.1 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam /
Rām, Yu, 81, 7.2 rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 88, 56.2 śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ //
Rām, Yu, 89, 1.1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ /
Rām, Yu, 95, 19.1 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam /
Rām, Utt, 23, 29.2 ākāśayuddhaṃ tumulaṃ devadānavayor iva //
Rām, Utt, 27, 21.2 ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham //
Rām, Utt, 91, 5.1 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 147.2 caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam //
BKŚS, 23, 29.2 vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ //
BKŚS, 26, 12.2 tumulāyudhiseneva yugapad mām abādhata //
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 363.1 tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ //
Divyāv, 18, 454.1 matvā mahatīṃ tumulāṃ vātavṛṣṭim abhinirmiṇoti //
Divyāv, 18, 462.1 tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ //
Harivaṃśa
HV, 29, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ /
Liṅgapurāṇa
LiPur, 1, 72, 103.2 babhūva tumulo harṣo devatānāṃ mahātmanām //
Matsyapurāṇa
MPur, 149, 1.3 tumulo'timahānāsīt senayorubhayorapi //
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
MPur, 150, 184.2 evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye //
MPur, 152, 6.2 uvāca ca garutmantaṃ tasminsutumule raṇe //
MPur, 153, 48.1 sa taistumulayuddhena śramamāsādito yadā /
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
MPur, 175, 1.2 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā /
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 31.2 ambudair vidyududdyotaprasrutaistumulasvanaiḥ //
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 25, 38.1 śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau /
Su, Utt., 19, 3.1 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 14.2 vyanādayan śaṅkhaveṇuvīṇāstumulaniḥsvanān //
Bhāratamañjarī
BhāMañj, 6, 198.2 vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 478.1 dāruṇe tumule tasminnirvibhāge baladvaye /
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 175.2 tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ //
BhāMañj, 7, 281.2 vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat //
BhāMañj, 7, 710.2 droṇena vadhyamānānāmānandastumulo 'bhavat //
BhāMañj, 8, 6.2 ghore pravṛtte samare nirghoṣastumulo 'bhavat //
BhāMañj, 14, 141.2 rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ //
Kathāsaritsāgara
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /