Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 11, 3.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 11, 11.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 38, 14.2 yāvat turagasaṃdarśas tāvat khanata medinīm //
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ay, 91, 12.2 vāyuvegasamau vīra javanau turagottamau //
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Rām, Yu, 94, 26.2 mumucustasya turagāstulyam agniṃ ca vāri ca //
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 29, 11.1 tasya tadvacanaṃ śrutvā turagān sa manojavān /
Rām, Utt, 45, 2.1 sārathe turagāñśīghraṃ yojayasva rathottame /
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //