Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 11, 98.1 kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Buddhacarita
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 75.2 ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva //
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 5, 79.1 iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 6, 30.2 upānayeyaṃ turagaṃ śokaṃ kapilavāstunaḥ //
BCar, 6, 53.1 iti tasya vacaḥ śrutvā kanthakasturagottamaḥ /
BCar, 8, 18.1 tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Indr., 12, 72.1 ratnānāṃ pūrṇakumbhānāṃ sitasya turagasya ca /
Mahābhārata
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 19, 2.3 jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt //
MBh, 1, 20, 1.5 kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ /
MBh, 1, 20, 1.9 nyapatat turagābhyāśe nacirād iva śīghragā /
MBh, 1, 60, 50.2 tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ //
MBh, 1, 96, 38.4 astreṇa cāpyathaikena nyavadhīt turagottamān /
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 1, 213, 12.25 pratyānayārthaṃ pārthasya javanaisturagottamaiḥ /
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 105, 13.2 nādhyagacchanta turagam aśvahartāram eva ca //
MBh, 3, 106, 21.2 apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam //
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 107, 16.4 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam //
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 4, 2, 20.14 supratīko gajānāṃ ca yugyānāṃ turago yathā /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 32, 22.1 tataḥ samastāste sarve turagān abhyacodayan /
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 181, 2.1 snātopavṛttaisturagair labdhatoyair avihvalaiḥ /
MBh, 6, 3, 42.2 rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ //
MBh, 6, 16, 28.1 gajā rathāḥ padātāśca turagāśca viśāṃ pate /
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 45, 7.1 abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 86, 23.2 āruhya śīlasampannān vayaḥsthāṃsturagottamān //
MBh, 6, 96, 1.2 abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ /
MBh, 6, 99, 28.1 nānādeśasamutthāṃśca turagān hemabhūṣitān /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 99, 32.1 vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe /
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 6, 110, 33.1 udbhrāntaisturagaiḥ so 'tha dravamāṇaiḥ samantataḥ /
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 26, 23.2 sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ //
MBh, 7, 28, 19.1 ayudhyamānasturagān saṃyantāsmi janārdana /
MBh, 7, 29, 38.1 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa /
MBh, 7, 29, 40.1 hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ /
MBh, 7, 75, 2.2 mocayāmāsa turagān vitunnān kaṅkapatribhiḥ //
MBh, 7, 87, 55.2 vinītaśalyāṃsturagāṃścaturo hemamālinaḥ //
MBh, 7, 88, 50.3 tataste yantari hate prādravaṃsturagā bhṛśam //
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 7, 106, 30.2 vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 139, 6.2 nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ //
MBh, 7, 140, 20.1 niśīthe turagā rājann ādravantaḥ parasparam /
MBh, 7, 146, 13.1 tena saṃcodyamānastu tatastāṃsturagottamān /
MBh, 7, 148, 11.1 patitāsturagebhyaśca gajebhyaśca mahītale /
MBh, 7, 151, 15.1 tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 14, 61.1 praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 19, 33.1 sīdamānāni cakrāṇi samūhus turagā bhṛśam /
MBh, 8, 19, 53.1 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe /
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 25, 11.2 vāhayiṣyāmi turagān vijvaro bhava sūtaja //
MBh, 8, 26, 36.1 prasthitasya ca karṇasya nipetus turagā bhuvi /
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 40, 93.2 caturdaśasahasraiś ca turagāṇāṃ mahāhave //
MBh, 8, 42, 42.2 praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ //
MBh, 8, 45, 18.1 ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat /
MBh, 8, 45, 20.1 prādravaṃs turagās te tu śaravegaprabādhitāḥ /
MBh, 8, 50, 37.1 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ /
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 8, 59, 23.1 hatāvaśiṣṭāṃs turagān arjunena mahājavān /
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 17, 32.1 vātāyamānaisturagair yugāsaktaisturaṃgamaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 22, 81.2 alpāvaśiṣṭaisturagair abhyavartata saubalaḥ //
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 10, 13, 1.4 yuktaṃ paramakāmbojaisturagair hemamālibhiḥ //
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 14, 57, 38.1 tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ /
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
MBh, 14, 73, 2.1 te samājñāya samprāptaṃ yajñiyaṃ turagottamam /
MBh, 14, 78, 4.1 saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam /
MBh, 14, 84, 4.1 tatrārcito yayau rājaṃstadā sa turagottamaḥ /
MBh, 14, 84, 12.1 turagasya vaśenātha surāṣṭrān abhito yayau /
MBh, 14, 91, 1.3 turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ //
MBh, 14, 91, 2.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ /
Rāmāyaṇa
Rām, Bā, 11, 3.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 11, 11.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 38, 14.2 yāvat turagasaṃdarśas tāvat khanata medinīm //
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ay, 91, 12.2 vāyuvegasamau vīra javanau turagottamau //
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Rām, Yu, 94, 26.2 mumucustasya turagāstulyam agniṃ ca vāri ca //
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 29, 11.1 tasya tadvacanaṃ śrutvā turagān sa manojavān /
Rām, Utt, 45, 2.1 sārathe turagāñśīghraṃ yojayasva rathottame /
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Saundarānanda
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
Amarakośa
AKośa, 2, 510.1 ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 41.2 acirād bhavatā rathyāḥ kriyantāṃ turagā iti //
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 17, 46.1 ājñāpayata yānaṃ ca kareṇuturagādikam /
BKŚS, 25, 18.2 saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 8, 274.0 ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram //
Harivaṃśa
HV, 23, 132.3 gāndhāradeśajāś caiva turagā vājināṃ varāḥ //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 108.1 dūrādeva ca turagādavatatāra //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 7, 11.1 saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ /
Kir, 15, 16.2 syandanā no ca turagāḥ surebhāvā vipattayaḥ //
Kir, 15, 26.1 pranṛttaśavavitrastaturagākṣiptasārathau /
Kāmasūtra
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
Kūrmapurāṇa
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
Liṅgapurāṇa
LiPur, 1, 72, 30.1 śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ /
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
Matsyapurāṇa
MPur, 48, 7.2 āraṭṭadeśajāstasya turagā vājināṃ varāḥ //
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //
MPur, 126, 50.1 daśabhisturagairdivyair asaṅgais tanmanojavaiḥ /
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 134, 2.2 jayatsu vipreṣu tathā garjatsu turageṣu ca //
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 148, 39.2 turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam //
MPur, 150, 170.2 turagā niḥśvasantaśca gharmārtā rathino'pi ca //
MPur, 150, 174.2 rathā gajāśca patitāsturagāśca samāpitāḥ //
MPur, 150, 182.2 sveṣu bādhe vyalīyanta gajeṣu turageṣu ca //
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 159, 34.1 tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām /
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Viṣṇupurāṇa
ViPur, 2, 12, 16.2 piśaṅgaisturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ //
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
Viṣṇusmṛti
ViSmṛ, 50, 26.1 turagaṃ vāsaḥ //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
Śatakatraya
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.2 hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ //
Bhāratamañjarī
BhāMañj, 1, 69.2 aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ //
BhāMañj, 7, 702.1 niḥsyandanāgaturagā niścalachatracāmarāḥ /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 14, 176.1 tataḥ pratinivṛttena turagena sahārjunaḥ /
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
Garuḍapurāṇa
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
GarPur, 1, 58, 29.2 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham //
GarPur, 1, 114, 8.1 api kalpānilasyaiva turagasya mahodadheḥ /
Kathāsaritsāgara
KSS, 2, 2, 126.1 sa cāpi turagārūḍho rājaputryā tayā saha /
KSS, 3, 4, 114.1 taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
Narmamālā
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Rasaratnasamuccaya
RRS, 12, 114.2 dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 35.1 aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ /
RājNigh, Siṃhādivarga, 40.0 sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Ānandakanda
ĀK, 1, 6, 100.1 kumārībālaturagapaśvādīnāṃ ca tāḍanam /
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
Śyainikaśāstra
Śyainikaśāstra, 3, 17.1 turagaiḥ sādhanībhūtair vidravantaḥ śarādibhiḥ /
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 39.1 labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt /
Haribhaktivilāsa
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
Kokilasaṃdeśa
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Rasataraṅgiṇī
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 32.2 kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //