Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Suśrutasaṃhitā
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Rājanighaṇṭu
Ānandakanda

Mahābhārata
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 4, 2, 20.14 supratīko gajānāṃ ca yugyānāṃ turago yathā /
MBh, 14, 57, 38.1 tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ /
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
Rāmāyaṇa
Rām, Bā, 11, 3.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Bā, 11, 11.2 sambhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām //
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 18.2 saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ //
Harṣacarita
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Kāmasūtra
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
Suśrutasaṃhitā
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.2 hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ //
Bhāratamañjarī
BhāMañj, 1, 69.2 aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 35.1 aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ /
Ānandakanda
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /