Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Buddhacarita
BCar, 6, 30.2 upānayeyaṃ turagaṃ śokaṃ kapilavāstunaḥ //
Mahābhārata
MBh, 1, 19, 2.3 jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt //
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 105, 13.2 nādhyagacchanta turagam aśvahartāram eva ca //
MBh, 3, 106, 21.2 apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam //
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 107, 16.4 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam //
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 7, 29, 38.1 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa /
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 78, 4.1 saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam /
MBh, 14, 91, 1.3 turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ //
MBh, 14, 91, 2.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ /
Rāmāyaṇa
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Viṣṇusmṛti
ViSmṛ, 50, 26.1 turagaṃ vāsaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Bhāratamañjarī
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
Kathāsaritsāgara
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 101.1 tatra dadyāt suvarṇaṃ tu bhūmiṃ gāṃ turagaṃ ratham /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 39.1 labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt /
Haribhaktivilāsa
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /