Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa

Mahābhārata
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 32, 22.1 tataḥ samastāste sarve turagān abhyacodayan /
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 99, 28.1 nānādeśasamutthāṃśca turagān hemabhūṣitān /
MBh, 6, 99, 32.1 vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe /
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 7, 28, 19.1 ayudhyamānasturagān saṃyantāsmi janārdana /
MBh, 7, 75, 2.2 mocayāmāsa turagān vitunnān kaṅkapatribhiḥ //
MBh, 7, 87, 55.2 vinītaśalyāṃsturagāṃścaturo hemamālinaḥ //
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 106, 30.2 vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 19, 53.1 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe /
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 25, 11.2 vāhayiṣyāmi turagān vijvaro bhava sūtaja //
MBh, 8, 42, 42.2 praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ //
MBh, 8, 45, 18.1 ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat /
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 8, 59, 23.1 hatāvaśiṣṭāṃs turagān arjunena mahājavān /
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
Rāmāyaṇa
Rām, Ay, 90, 24.1 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā /
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 29, 11.1 tasya tadvacanaṃ śrutvā turagān sa manojavān /
Rām, Utt, 45, 2.1 sārathe turagāñśīghraṃ yojayasva rathottame /
Kūrmapurāṇa
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
Matsyapurāṇa
MPur, 97, 8.2 karṇikāpūrvapattre tu sūryasya turagānnyaset //