Occurrences

Bhāradvājagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Āryāsaptaśatī
Śyainikaśāstra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 4.1 etaddhaumyasya vacanam asitasya turaṅgasya ca muneḥ kāvyasya dālbhyasya //
Buddhacarita
BCar, 2, 4.2 saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ //
BCar, 3, 8.1 tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhirnibhṛtaisturaṅgaiḥ /
BCar, 5, 7.1 avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 6, 5.1 imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā /
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
Mahābhārata
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 4, 61, 4.1 bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān /
MBh, 5, 55, 14.2 bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti //
MBh, 7, 129, 17.1 gajānāṃ garjitaiścāpi turaṅgāṇāṃ ca heṣitaiḥ /
MBh, 12, 102, 11.2 turaṃgagatinirghoṣāste narāḥ pārayiṣṇavaḥ //
Manusmṛti
ManuS, 12, 43.1 hastinaś ca turaṃgāś ca śūdrā mlecchāś ca garhitāḥ /
Rāmāyaṇa
Rām, Ay, 87, 5.1 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Yu, 34, 10.1 turaṃgakhuravidhvastaṃ rathanemisamuddhatam /
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Saundarānanda
SaundĀ, 9, 18.1 kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ /
Amarakośa
AKośa, 2, 510.1 ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 10.1 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān /
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 8, 8.1 turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ /
BKŚS, 8, 50.1 athāvatīrya turaṃgād gṛhītaprabalaśramaḥ /
BKŚS, 8, 51.1 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā /
BKŚS, 20, 429.1 mayāpi saturaṃgeṇa tatra tatrābhidhāvatā /
BKŚS, 20, 431.2 dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat //
BKŚS, 20, 432.1 turaṃgas tu tathā pādatāḍanāny avicintayan /
BKŚS, 25, 9.2 iti paṅgos turaṃgasya kṛtā garuḍavegatā //
BKŚS, 28, 41.2 daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Harṣacarita
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 7, 4.1 tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ /
Kir, 7, 19.2 āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ //
Kir, 13, 50.1 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim /
Liṅgapurāṇa
LiPur, 1, 71, 29.2 mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ //
LiPur, 2, 39, 4.2 tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam //
Matsyapurāṇa
MPur, 118, 58.1 daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān /
MPur, 133, 36.3 yoktrāṇyāsaṃsturaṃgāṇāmapasarpaṇavigrahāḥ //
MPur, 148, 52.2 śatahastāyataiḥ kṛṣṇaisturaṃgairhemabhūṣaṇaiḥ //
MPur, 148, 59.1 pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam /
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 149, 6.2 mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ //
MPur, 149, 13.1 gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi /
MPur, 149, 15.2 petuḥ śakalatāṃ yātāsturaṃgāśca sahasraśaḥ //
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
Suśrutasaṃhitā
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 54, 35.1 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati /
Sūryasiddhānta
SūrSiddh, 2, 26.2 vasvarṇavārthayamalās turaṅgartunagāśvinaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 11, 16, 18.1 uccaiḥśravās turaṃgāṇāṃ dhātūnām asmi kāñcanam /
Bhāratamañjarī
BhāMañj, 1, 64.2 tatturaṃgagudadvāre tadgirā samupādhamat //
BhāMañj, 1, 909.1 gandharvāṇāṃ turaṅgāṇāṃ bhavadbhyaḥ śatapañcakam /
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
BhāMañj, 5, 442.1 tamabravītturaṅgānāṃ mayāptāni śatāni ṣaṭ /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 232.2 pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchragāminaḥ //
BhāMañj, 7, 42.1 te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
BhāMañj, 8, 48.1 tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ /
Hitopadeśa
Hitop, 3, 76.2 tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi //
Hitop, 3, 151.4 vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām /
Kathāsaritsāgara
KSS, 2, 2, 122.1 tenopari turaṃgasya gṛhītāṃ taṃ nṛpātmajām /
KSS, 2, 6, 12.1 turaṃgasainyasaṃghātakhurāghātasaśabdayā /
KSS, 3, 4, 7.1 tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 35.1 aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ /
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
RājNigh, Siṃhādivarga, 100.1 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
Āryāsaptaśatī
Āsapt, 1, 15.2 madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā //
Śyainikaśāstra
Śyainikaśāstra, 3, 38.1 vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate /
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /
Rasataraṅgiṇī
RTar, 2, 10.1 kharebhoṣṭraturaṅgāṇāṃ puṃsāṃ mūtraṃ praśasyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //
SkPur (Rkh), Revākhaṇḍa, 46, 11.2 dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān //
SkPur (Rkh), Revākhaṇḍa, 90, 37.1 turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate /