Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
Mahābhārata
MBh, 3, 167, 10.2 hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ //
MBh, 5, 111, 18.2 naiva cāsādayāmāsa tathārūpāṃsturaṃgamān //
MBh, 6, 44, 34.2 hastibhir mṛditāḥ kecit kṣuṇṇāścānye turaṃgamaiḥ //
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 91, 69.2 bhīmasenasya ca krodhānnijaghāna turaṃgamān //
MBh, 7, 88, 14.2 uraśchadair vicitraiśca vyaśobhanta turaṃgamāḥ /
MBh, 7, 95, 44.1 pārṣṇibhiśca kaśābhiśca tāḍayantasturaṃgamān /
MBh, 7, 137, 3.2 turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe //
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 9, 17, 32.1 vātāyamānaisturagair yugāsaktaisturaṃgamaiḥ /
MBh, 14, 82, 31.1 yathākāmaṃ prayātyeṣa yajñiyaśca turaṃgamaḥ /
Rāmāyaṇa
Rām, Bā, 13, 1.1 atha saṃvatsare pūrṇe tasmin prāpte turaṃgame /
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Ay, 53, 12.1 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā /
Rām, Ay, 65, 10.2 anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 72, 12.2 astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ //
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Amarakośa
AKośa, 2, 510.1 ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 38.2 nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ //
Daśakumāracarita
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 7, 21.2 ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Liṅgapurāṇa
LiPur, 1, 97, 10.2 daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ //
Matsyapurāṇa
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 138, 40.1 ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 149, 5.2 rathenāsaktapādāto rathena ca turaṃgamaḥ //
Viṣṇusmṛti
ViSmṛ, 78, 34.1 turaṅgamān āśvine //
Bhāratamañjarī
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 1, 1289.1 āmuktahemakavace paryāṇitaturaṅgame /
BhāMañj, 5, 433.1 prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ /
BhāMañj, 5, 447.1 garuḍenetyabhihite gālavastāṃsturaṅgamān /
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 7, 49.2 abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam //
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
BhāMañj, 8, 92.1 ityukte madrarājena coditāste turaṅgamāḥ /
BhāMañj, 8, 106.2 dantavarṇāñjaghānāsya kṛṣṇavālāṃsturaṅgamān //
BhāMañj, 13, 1320.1 tasminsa sahasā snātaḥ pāyayitvā turaṅgamam /
BhāMañj, 14, 139.1 athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam /
BhāMañj, 14, 141.1 tatastrigartaviṣayaṃ prāpte yajñaturaṅgame /
Kathāsaritsāgara
KSS, 3, 4, 98.2 taṃ jagādāśvajātijño rājā varaturaṃgamam //
KSS, 3, 4, 101.1 tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 35.1 aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ /
Ānandakanda
ĀK, 1, 15, 606.1 turaṃgamasamo vege bale dantābalopamaḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 5.1 bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //