Occurrences

Gobhilagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 1, 4, 2.0 bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta //
GobhGS, 1, 6, 17.0 bhāṣeta yajñasaṃsiddhim //
Carakasaṃhitā
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Mahābhārata
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 3, 246, 32.2 samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune //
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 6, 37.3 aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati //
MBh, 6, BhaGī 6, 43.2 yatate ca tato bhūyaḥ saṃsiddhau kurunandana //
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 18, 45.1 sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
MBh, 12, 23, 9.1 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ /
MBh, 12, 23, 14.1 etāśceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ /
MBh, 12, 24, 1.3 saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam //
MBh, 12, 141, 3.2 paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 14, 30, 28.3 yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau //
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
Manusmṛti
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
Rāmāyaṇa
Rām, Ki, 64, 17.2 naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati //
Amarakośa
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 77.1 nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ /
BKŚS, 13, 5.1 maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī /
Kirātārjunīya
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kir, 11, 33.1 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
Kāvyādarśa
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
Kūrmapurāṇa
KūPur, 1, 4, 37.1 tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ /
KūPur, 1, 31, 15.2 jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ //
KūPur, 2, 27, 36.1 vividhāścopaniṣada ātmasaṃsiddhaye japet /
Liṅgapurāṇa
LiPur, 1, 85, 132.1 tasmātsaṃsiddhimanvicchansamyagācāravān bhavet /
LiPur, 2, 2, 4.1 padmākṣaprabhṛtīnāṃ ca saṃsiddhiṃ pradadau hariḥ /
Matsyapurāṇa
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.33 iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 3, 33, 31.2 nāmnā siddhapadaṃ yatra sā saṃsiddhim upeyuṣī //
BhāgPur, 11, 15, 7.2 yathāsaṃkalpasaṃsiddhir ājñāpratihatā gatiḥ //
BhāgPur, 11, 16, 3.2 upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me //
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
Garuḍapurāṇa
GarPur, 1, 66, 15.1 kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
Kathāsaritsāgara
KSS, 2, 5, 166.2 tattadvāñchitasaṃsiddhihetos tais tair upāyanaiḥ //
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 3, 6, 130.1 athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api /
KSS, 6, 2, 43.2 tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ //
Rasaprakāśasudhākara
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 13, 20.1 saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye /
Rasaratnasamuccaya
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
Rasendracūḍāmaṇi
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
Tantrāloka
TĀ, 1, 305.2 tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā //
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
Śyainikaśāstra
Śyainikaśāstra, 3, 2.1 āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.2 sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
GherS, 5, 82.2 evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 64.2 gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 61.1 yūyaṃ saṃsiddhaye nūnamasmākaṃ balaśatruṇā /