Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 27, 10.1 tan nas turīpam adbhutaṃ purukṣu /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 10.1 tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
Ṛgveda
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //