Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 164, 45.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
ṚV, 2, 37, 4.2 turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ //
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 5, 40, 6.2 gūᄆhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ //
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 80, 9.1 turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi /
ṚV, 9, 96, 19.2 apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti //
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //