Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Manusmṛti
Amarakośa
Liṅgapurāṇa
Garuḍapurāṇa
Tantrāloka

Aitareyabrāhmaṇa
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 3.6 yad vai caturthaṃ tat turīyam /
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
Jaiminīyabrāhmaṇa
JB, 1, 169, 1.0 turīyaṃ vā etat sāmnaḥ //
Kāṭhakasaṃhitā
KS, 6, 7, 7.0 yat turīyam anṛtaṃ tan manuṣyeṣu nyadadhāt //
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
Manusmṛti
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
Amarakośa
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
Liṅgapurāṇa
LiPur, 1, 74, 15.2 turīyaṃ dārujaṃ liṅgaṃ tattu ṣoḍaśadhocyate //
Garuḍapurāṇa
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
Tantrāloka
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //