Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 12, 10, 8.1 indravantas te marutas turīyaṃ bhejire vaśe /
AVP, 12, 10, 8.2 turīyam ādityā rudrās turīyaṃ vasavo vaśe //
AVP, 12, 10, 8.2 turīyam ādityā rudrās turīyaṃ vasavo vaśe //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 27.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 5.1 turīyaṃ vāco manuṣyā vadantīti /
JUB, 1, 7, 5.2 caturbhāgo ha vai turīyaṃ vācaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 85, 15.0 pratihartā caturthaḥ sarpati turīyaṃ sāmnaḥ //
JB, 1, 85, 16.0 tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ //
Kāṭhakasaṃhitā
KS, 14, 5, 34.0 eṣu lokeṣu trīṇi turīyāṇi //
KS, 14, 5, 35.0 paśuṣu turīyam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
Liṅgapurāṇa
LiPur, 1, 17, 54.1 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam /
LiPur, 1, 86, 67.1 suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam /
LiPur, 1, 86, 68.1 īśvarastu suṣupte tu turīye ca maheśvaraḥ /
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 86, 72.1 jāgratsvapnasuṣuptiś ca turīyaṃ cādhibhautikam /
Bhāgavatapurāṇa
BhāgPur, 11, 15, 16.1 nārāyaṇe turīyākhye bhagavacchabdaśabdite /
Garuḍapurāṇa
GarPur, 1, 36, 16.2 parorajasi sāvadoṃ turīyapadamīritam //
GarPur, 1, 36, 17.2 turīyasya padasyāpi ṛṣirnirmala eva ca //