Occurrences

Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Vārāhagṛhyasūtra
Aṣṭādhyāyī
Kātyāyanasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasādhyāya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Gūḍhārthadīpikā
Janmamaraṇavicāra
Rasakāmadhenu
Rasasaṃketakalikā
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Jaiminīyabrāhmaṇa
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
Jaiminīyaśrautasūtra
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
Vārāhagṛhyasūtra
VārGS, 14, 10.6 tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 3.0 dvitīyatṛtīyacaturthaturyāṇy anyatarasyām //
Kātyāyanasmṛti
KātySmṛ, 1, 708.1 tat turye pañcame ṣaṣṭhe saptame 'ṃśe 'ṣṭame 'pi vā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 4, 24, 2.2 pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ //
BhāgPur, 11, 16, 19.2 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha //
Bhāratamañjarī
BhāMañj, 5, 448.1 viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam /
Garuḍapurāṇa
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
Rasamañjarī
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 8, 6.2 sūtaturyāṃśaṃ karpūramañjanaṃ nayanāmṛtam //
Rasaprakāśasudhākara
RPSudh, 1, 105.1 raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 8, 15.1 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe /
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
Rasendracintāmaṇi
RCint, 2, 26.2 rakteṣṭikārajobhistadupari sūtasya turyāṃśam //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
Rasādhyāya
RAdhy, 1, 27.1 mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /
RAdhy, 1, 244.2 ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
RAdhy, 1, 302.1 nistejasastṛtīye turye tryasrāśca vartulāḥ /
RAdhy, 1, 304.2 turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
RAdhy, 1, 460.1 saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
Rājanighaṇṭu
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
Tantrasāra
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 8, 140.2 turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ //
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 13.1, 7.0 tathā ca anāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 3.0 turyaṃ dhāma sadāsecyaṃ yathā syāt tanmayaṃ trayam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 10.2 turyāṃśaṃ tālakaṃ dattvā punarvāratrayaṃ pacet //
Janmamaraṇavicāra
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
Rasasaṃketakalikā
RSK, 4, 107.3 truṭite truṭite dadyāddadhi turye'hni coddharet //
Sātvatatantra
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /
SātT, 5, 13.2 viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 11.2 tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā //
UḍḍT, 12, 5.2 tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā //
Yogaratnākara
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /