Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 26.1 vṛddhiṃ ca bhrūṇahatyāṃ ca tulayā samatolayat /
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
Vasiṣṭhadharmasūtra
VasDhS, 2, 42.1 brahmahatyāṃ ca vṛddhiṃ ca tulayā samatolayat /
VasDhS, 2, 47.1 tulādhṛtam aṣṭaguṇam //
Arthaśāstra
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 13, 28.1 tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
ArthaŚ, 2, 15, 52.1 viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā //
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
ArthaŚ, 2, 16, 10.1 ṣoḍaśabhāgo mānavyājī viṃśatibhāgastulāmānam gaṇyapaṇyānām ekādaśabhāgaḥ //
ArthaŚ, 2, 16, 16.1 tulāmānabhāṇḍaṃ cārpayeyuḥ //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
ArthaŚ, 2, 19, 17.1 dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet //
ArthaŚ, 2, 25, 19.1 kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 13.1 ūrṇātulāyāḥ pañcapaliko vihananacchedo romacchedaśca //
ArthaŚ, 4, 2, 2.1 tulāmānabhāṇḍāni cāvekṣeta pautavāpacārāt //
ArthaŚ, 4, 2, 6.1 tulāyāḥ karṣahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 12.1 tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt //
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 72.0 tulyārthair atulopamābhyāṃ tṛtīyā 'nyatarasyām //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Cik., 1, 50.1 sitopalāsahasraṃ ca cūrṇitaṃ tulayādhikam /
Ca, Cik., 1, 67.1 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak /
Ca, Cik., 2, 4, 25.1 śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ /
Mahābhārata
MBh, 1, 1, 212.2 samāgataiḥ surarṣibhis tulām āropitaṃ purā /
MBh, 1, 69, 22.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 26.1 dhriyamāṇas tu tulayā kapoto vyatiricyate /
MBh, 3, 131, 27.2 tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām //
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 12, 12, 11.1 āśramāṃstulayā sarvān dhṛtān āhur manīṣiṇaḥ /
MBh, 12, 156, 26.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 12, 170, 10.1 ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam /
MBh, 12, 192, 68.1 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam /
MBh, 12, 254, 12.2 tulā me sarvabhūteṣu samā tiṣṭhati jājale //
MBh, 12, 255, 1.2 yathā pravartito dharmastulāṃ dhārayatā tvayā /
MBh, 13, 23, 14.2 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 74, 29.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
Manusmṛti
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ManuS, 9, 327.2 mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ /
Nyāyasūtra
NyāSū, 2, 1, 16.0 prameyā ca tulāprāmāṇyavat //
Saundarānanda
SaundĀ, 14, 5.1 yathā bhāreṇa namate laghunonnamate tulā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad vā bhagnavicyutam //
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 3, 63.2 paced vyāghrītulāṃ kṣuṇṇāṃ vahe 'pām āḍhakasthite //
AHS, Cikitsitasthāna, 3, 97.2 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ //
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 3, 120.2 pādaśeṣaṃ jaladroṇe pacen nāgabalātulām //
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 5, 25.2 sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet //
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 104.2 tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 108.2 kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam //
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 145.1 pacet tulāṃ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 12, 43.3 śilājatutulām adyāt pramehārtaḥ punarnavaḥ //
AHS, Cikitsitasthāna, 13, 41.1 pacet punarnavatulāṃ tathā daśapalāḥ pṛthak /
AHS, Cikitsitasthāna, 14, 22.2 tulāṃ laśunakandānāṃ pṛthak pañcapalāṃśakam //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
AHS, Cikitsitasthāna, 19, 22.1 āvartakītulāṃ droṇe paced aṣṭāṃśaśeṣitam /
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Cikitsitasthāna, 21, 67.1 samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca /
AHS, Cikitsitasthāna, 21, 70.1 sahacaratulāyās tu rase tailāḍhakaṃ pacet /
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Kalpasiddhisthāna, 6, 29.1 tulā palaśataṃ tāni viṃśatir bhāra ucyate /
AHS, Utt., 13, 2.1 tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite /
AHS, Utt., 13, 51.1 samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet /
AHS, Utt., 20, 6.2 jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam //
AHS, Utt., 22, 84.1 khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca /
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 34, 36.1 śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt /
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 37.1 matsyaṇḍikātulārdhena yuktaṃ tal lehavat pacet /
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
Bhallaṭaśataka
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 9.1 janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam /
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
BKŚS, 20, 65.1 athavā yaḥ samudrasya tulayā tulayej jalam /
Kirātārjunīya
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kumārasaṃbhava
KumSaṃ, 5, 34.2 cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā //
Kātyāyanasmṛti
KātySmṛ, 1, 412.1 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
KātySmṛ, 1, 460.1 viṣe toye hutāśe ca tulākośe ca taṇḍule /
KātySmṛ, 1, 812.1 tulāmānapratimānapratirūpakalakṣitaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.2 savarṇatulatau śabdau ye cānyūnārthavādinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 63.2 tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati //
Kūrmapurāṇa
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 82, 75.2 siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā //
LiPur, 1, 98, 135.1 varaśīlo varatulo māno mānadhano mayaḥ /
LiPur, 2, 28, 15.2 tulādirohaṇādyāni śṛṇu tāni yathātatham //
LiPur, 2, 28, 24.2 tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ //
LiPur, 2, 28, 27.1 tulāstaṃbhasya viṣkaṃbho 'nāhatas triguṇo mataḥ /
LiPur, 2, 28, 30.2 ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam //
LiPur, 2, 28, 35.1 jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate /
LiPur, 2, 28, 37.1 tulāmadhye vitānena tulayā lambake tathā /
LiPur, 2, 28, 37.1 tulāmadhye vitānena tulayā lambake tathā /
LiPur, 2, 28, 38.1 sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
LiPur, 2, 28, 78.2 tulādhārau samau vṛttau tulābhāraḥ sadā bhavet //
LiPur, 2, 28, 78.2 tulādhārau samau vṛttau tulābhāraḥ sadā bhavet //
LiPur, 2, 28, 85.1 tulārohasuvarṇaṃ ca śivāya vinivedayet /
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 29, 13.2 śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret //
Meghadūta
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Nāradasmṛti
NāSmṛ, 2, 1, 192.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
NāSmṛ, 2, 19, 2.1 prakāśavañcakās tatra kūṭamānatulāśritāḥ /
NāSmṛ, 2, 19, 32.1 tulādharimameyānāṃ gaṇimānāṃ ca sarvaśaḥ /
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
Suśrutasaṃhitā
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 34.2 vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 13, 12.1 upayujya tulāmevaṃ girijādamṛtopamāt /
Su, Cik., 13, 13.2 śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 18.1 vāsāmūlatulākvāthe tailam āvāpya sādhitam /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 58, 60.2 caturguṇena payasā guḍasya tulayā saha //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
Sūryasiddhānta
SūrSiddh, 1, 58.1 makarādau śaśāṅkoccaṃ tatpātas tu tulādigaḥ /
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
Tantrākhyāyikā
TAkhy, 1, 606.1 tasya tulā lohasahasrakṛtā vidyate //
TAkhy, 1, 609.1 pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān //
TAkhy, 1, 614.1 kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 1, 639.1 tacca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya tattulātaddārakadānam iti //
Viṣṇupurāṇa
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 122.1 tulāmānakūṭakartuś ca //
ViSmṛ, 8, 36.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
ViSmṛ, 9, 23.1 strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā //
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 10, 9.2 tulādhārasya te lokās tulāṃ dhārayato mṛṣā //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
Yājñavalkyasmṛti
YāSmṛ, 2, 95.1 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
YāSmṛ, 2, 98.1 tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām /
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 100.1 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
YāSmṛ, 2, 100.1 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
YāSmṛ, 2, 101.1 tvaṃ tule satyadhāmāsi purā devair vinirmitā /
YāSmṛ, 2, 102.2 śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet //
YāSmṛ, 2, 240.1 tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca /
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
Bhāratamañjarī
BhāMañj, 1, 1074.1 saṃdehadolanatulāmāropya bhujavikramam /
BhāMañj, 1, 1353.1 vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ /
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 961.1 iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ /
Garuḍapurāṇa
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
GarPur, 1, 61, 17.2 tulayā saha mīnastu kumbhena sahakarkaṭaḥ //
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
Hitopadeśa
Hitop, 4, 140.3 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
Kathāsaritsāgara
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 7, 95.1 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
Kṛṣiparāśara
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 129.1 makare śasyanāśaḥ syāttulāyāṃ prāṇasaṃśayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tulāyāṃ dīkṣāto brahmahetyato mukhyāt //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 16.1 kapotavarṇikā tucchā koraṅgī bahulā tulā /
Rasaprakāśasudhākara
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
Rasaratnasamuccaya
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 11, 12.1 droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /
RRS, 11, 12.2 catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //
Rasaratnākara
RRĀ, V.kh., 2, 19.2 mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //
Rasendracintāmaṇi
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
Rasendracūḍāmaṇi
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
Rasārṇava
RArṇ, 4, 4.2 pratimānāni ca tulāchedanāni kaṣopalam //
Ratnadīpikā
Ratnadīpikā, 1, 26.1 tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet /
Rājanighaṇṭu
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, Sattvādivarga, 85.1 yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt /
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
Tantrasāra
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 281.2 tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam //
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 20, 11.2 tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm //
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
Ānandakanda
ĀK, 1, 15, 601.2 tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam //
ĀK, 1, 21, 3.2 tulā upari cāropya dārūṇi sudṛḍhāni ca //
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
Āryāsaptaśatī
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Āsapt, 2, 522.1 vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
Śukasaptati
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.2 tulāmāse mīnalagne viśākhāyāṃ pratiṣṭhitam //
GokPurS, 5, 21.2 madhyaṃdinaṃ ca viṣuvattulā caivārdharātrakam //
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ /
Haribhaktivilāsa
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 5.1 pratimānāni ca tulā chedanī nikaṣopalam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 3.0 sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate //
Rasārṇavakalpa
RAK, 1, 57.1 tulārdhasammitaṃ taulyaṃ haritālaṃ supeṣayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 18.1 rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 95.1 na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā /
SkPur (Rkh), Revākhaṇḍa, 155, 89.2 mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye //
SkPur (Rkh), Revākhaṇḍa, 198, 98.2 tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 198, 100.2 tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā //
SkPur (Rkh), Revākhaṇḍa, 232, 9.2 na tulāṃ yānti revāyāstāśca manye munīśvarāḥ //