Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Mūl., 127.1 cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Prabh, 25.1 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
RājNigh, Pānīyādivarga, 133.2 sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Miśrakādivarga, 18.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
RājNigh, Miśrakādivarga, 19.1 elātvakpattrakais tulyair maricena samanvitaiḥ /