Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 3, 78.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
RRS, 4, 45.3 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RRS, 4, 68.3 ratnatulyaprabhā laghvī dehalohakarī śubhā //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 63.1 śulbatulyena sūtena balinā tatsamena ca /
RRS, 5, 77.1 kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
RRS, 5, 131.2 pacettulyena vā tāpyagandhāśmaharatejasā //
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
RRS, 5, 181.1 yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 5, 222.2 ravakān rājikātulyān reṇūn atibharānvitān //
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 12, 30.1 sūtatālaśilāstulyā mardayetkarkaṭīrase /
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 106.2 mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
RRS, 12, 120.1 hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
RRS, 12, 140.1 rasatulyena matsyasya pittena paribhāvayet /
RRS, 13, 36.1 rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam /
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 14, 2.1 rasasya tulyabhāgena hemabhasma prakalpayet /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 19.2 ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 14, 88.2 tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam //
RRS, 14, 89.1 pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ /
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 79.2 bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet //
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 49.2 gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle //
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 57.1 rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 59.2 tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām //
RRS, 16, 60.1 tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 101.1 dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 133.1 bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
RRS, 16, 133.2 tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam //
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 16, 142.2 daśakaṃ tulyāṃśaṃ bharjitā vijayā navā //
RRS, 16, 143.1 daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
RRS, 16, 155.2 viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam //
RRS, 16, 158.1 mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /