Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 342.2 tulyānanānsamālokya kāntiliptadigantarān //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 518.2 yayau yayātiśaryātinṛganābhāgatulyatām //
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 598.1 jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā /
BhāMañj, 1, 624.1 saṃmānakulaśīlānāṃ tulyārthajñānacetasām /
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 5, 45.2 jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe //
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 5, 245.2 senāgragā mamaiteṣāṃ tulyaḥ pārtheṣu mṛgyatām //
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 540.1 atrāntare haladharastulyo bhīmasuyodhanau /
BhāMañj, 5, 583.2 abhimanyuḥ pitustulyo devasya ca suradviṣaḥ //
BhāMañj, 5, 589.2 rocamānaśca tattulyo vasudānaśca sātmajaḥ /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 6, 111.2 paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ //
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 300.2 tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ //
BhāMañj, 7, 444.2 ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ //
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 7, 540.2 pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati //
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 610.2 śareṇāśanitulyena vidārya tamapātayat //
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 270.1 rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ /
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 556.2 tatputratulyajanmā ca putro 'bhūttasya bhūbhujaḥ //
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 710.2 munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam //
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1603.1 tulyākṣarapadakṣobhaṃ nāma teṣāṃ niruktataḥ /
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //