Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 37.2 na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha /
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
BaudhDhS, 4, 1, 12.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
BaudhDhS, 4, 1, 17.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
BaudhDhS, 4, 1, 19.2 tulyam āhus tayor doṣam ayonau yaś ca siñcati //
Gautamadharmasūtra
GautDhS, 1, 1, 5.0 tulyabalavirodhe vikalpaḥ //
GautDhS, 3, 10, 33.1 brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 23.0 teṣām uttamaḥ śreṣṭhas tulyau pūrvau //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 62.0 tulyau pūrvau //
Kauśikasūtra
KauśS, 8, 4, 17.0 samuccayas tulyārthānāṃ vikalpo vā //
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 24.1 etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 10.0 tulyasamavāye sāmānyapūrvam ānupūrvyayogāt //
KātyŚS, 15, 8, 21.0 tulyāḥ saṃkhyāyogāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 46, 9.0 tulyena pūrṇāhutī hutvāgneyena sthālīpākena paśunā vā yajeta //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 15.0 tasya tulyavayā gaurdakṣiṇā //
Vasiṣṭhadharmasūtra
VasDhS, 14, 29.3 yamas tad aśuci prāha tulyaṃ gomāṃsabhakṣaṇaiḥ //
VasDhS, 17, 23.2 aprattā duhitā yasya putraṃ vindeta tulyataḥ /
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
VasDhS, 17, 71.1 yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām /
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 69.1 dravyālābhe tulyārthānāṃ yathāsadṛśaṃ pratinidadhyād yathārtham atulyārthe //
VārŚS, 1, 1, 1, 69.1 dravyālābhe tulyārthānāṃ yathāsadṛśaṃ pratinidadhyād yathārtham atulyārthe //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 9.1 ekabarhiridhmājyasviṣṭakṛtaḥ syustulyakālāḥ //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 15.1 tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
ArthaŚ, 4, 12, 14.1 kanyām anyāṃ darśayitvānyāṃ prayacchataḥ śatyo daṇḍastulyāyām hīnāyāṃ dviguṇaḥ //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 9.1 tulyāsyaprayatnaṃ savarṇam //
Aṣṭādhyāyī, 1, 2, 57.0 kālopasarjane ca tulyam //
Aṣṭādhyāyī, 2, 1, 68.0 kṛtyatulyākhyā ajātyā //
Aṣṭādhyāyī, 2, 2, 28.0 tena saheti tulyayoge //
Aṣṭādhyāyī, 2, 3, 72.0 tulyārthair atulopamābhyāṃ tṛtīyā 'nyatarasyām //
Aṣṭādhyāyī, 3, 1, 87.0 karmavat karmaṇā tulyakriyaḥ //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Aṣṭādhyāyī, 5, 1, 115.0 tena tulyaṃ kriyā ced vatiḥ //
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Buddhacarita
BCar, 5, 18.2 svajane 'nyajane ca tulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ //
BCar, 8, 74.1 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ /
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
Carakasaṃhitā
Ca, Sū., 1, 45.2 tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca, Sū., 6, 19.1 hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam /
Ca, Sū., 7, 18.2 udgāranigrahāttatra hikkāyāstulyam auṣadham //
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 10, 22.2 na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Nid., 1, 39.2 ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Cik., 3, 55.2 kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 305.2 hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā //
Ca, Cik., 4, 18.2 tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca //
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 2, 2, 8.2 guṭikā badaraistulyāstāś ca sarpiṣi bharjayet //
Ca, Cik., 2, 3, 21.2 kalāsu kuśalāstulyāḥ sattvena vayasā ca ye //
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Lalitavistara
LalVis, 4, 12.1 na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 214.30 tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham /
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 14, 10.2 kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām //
MBh, 1, 17, 20.2 vibhāvasostulyam akuṇṭhamaṇḍalaṃ sudarśanaṃ bhīmam ajayyam uttamam //
MBh, 1, 20, 8.3 garuḍo balavān eṣa mama tulyaḥ svatejasā /
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 1, 50, 16.3 tulyo 'si tenaiva mahātmanā vā /
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 70, 5.2 ātmatulyān ajanayat sahasraṃ saṃśitavratān //
MBh, 1, 71, 57.2 saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ tulyaprabhāvo brahmaṇā brahmabhūtaḥ /
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 95, 7.2 gandharvarājo balavāṃstulyanāmābhyayāt tadā /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 114, 29.1 kārtavīryasamaḥ kunti śibitulyaparākramaḥ /
MBh, 1, 114, 34.1 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 122, 47.7 tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca /
MBh, 1, 123, 43.2 tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān /
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 173, 1.5 tejasā vahnitulyena grastaḥ skandena dhīmatā //
MBh, 1, 174, 13.3 mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ /
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 184, 6.1 ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ /
MBh, 1, 188, 22.66 tatastasya ca tasyāśca tulyā prītir avardhata /
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 195, 18.2 adharmeṇa nirastāśca tulye rājye viśeṣataḥ //
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 1, 214, 9.2 prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca /
MBh, 2, 50, 2.1 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram /
MBh, 2, 50, 3.1 tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa /
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 3, 6, 21.1 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ /
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 49, 21.2 ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi //
MBh, 3, 53, 6.2 na pādarajasā tulyo manas te teṣu vartatām //
MBh, 3, 54, 10.2 dadarśa bhaimī puruṣān pañca tulyākṛtīn iva //
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 69, 27.2 tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca //
MBh, 3, 69, 28.1 api cedaṃ vayas tulyam asya manye nalasya ca /
MBh, 3, 69, 31.1 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 82, 23.2 svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ //
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 97, 19.2 daśa vā śatatulyāḥ syur eko vāpi sahasravat //
MBh, 3, 112, 14.1 mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām /
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 128, 16.3 tulyakālaṃ sahānena paścāt prāpsyasi sadgatim //
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 147, 13.1 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā /
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 186, 21.3 saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya //
MBh, 3, 188, 18.2 śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ //
MBh, 3, 197, 23.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ /
MBh, 3, 200, 21.1 bahavaḥ sampradṛśyante tulyanakṣatramaṅgalāḥ /
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 221, 74.1 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe /
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 224, 14.3 tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini //
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 3, 253, 11.3 anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām //
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 297, 69.2 tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi //
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 18, 6.2 asmin rājakule cemau tulyakālanivāsinau //
MBh, 4, 49, 15.2 vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 5, 5, 3.1 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu /
MBh, 5, 7, 10.2 tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava //
MBh, 5, 7, 16.1 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat /
MBh, 5, 7, 24.2 mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ //
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 34, 67.1 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 41.2 tulyarūpā viśiṣṭāśca kṣepsyanti bharatarṣabha //
MBh, 5, 54, 51.1 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama /
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 56, 29.2 sūryapāvakayostulyāstejasā samitiṃjayāḥ //
MBh, 5, 62, 1.2 sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 72, 3.1 prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ /
MBh, 5, 85, 12.2 atyājyam asya jānāmi prāṇaistulyaṃ dhanaṃjayam //
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 107, 3.2 ijyamānāḥ sma lokeṣu samprāptāstulyabhāgatām //
MBh, 5, 110, 9.1 tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān /
MBh, 5, 140, 5.2 śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ //
MBh, 5, 153, 11.1 bhavān uśanasā tulyo hitaiṣī ca sadā mama /
MBh, 5, 154, 32.2 tulyasneho 'smyato bhīme tathā duryodhane nṛpe //
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 22.1 na hi me vikrame tulyaḥ pumān astīha kaścana /
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 5, 184, 16.2 prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam //
MBh, 6, 8, 7.2 tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 15, 20.2 ajitaṃ jāmadagnyena śakratulyaparākramam //
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 109, 32.2 matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ //
MBh, 7, 2, 16.1 yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ /
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 7, 10, 3.1 uccaiḥśravastulyabalaṃ vāyuvegasamaṃ jave /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 53, 31.3 teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye //
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 55, 2.2 nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ //
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 69, 25.1 tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān /
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho //
MBh, 7, 87, 50.1 śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ /
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 119, 22.1 na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃcana prabho /
MBh, 7, 123, 24.1 mahāprabhāvā bahavastvayā tulyādhikāpi vā /
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 151, 19.2 gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā //
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 8, 5, 108.2 yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam //
MBh, 8, 7, 24.2 phalguśeṣā mahābāho tṛṇais tulyā matā mama //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 15, 4.1 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate /
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 24, 34.1 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ /
MBh, 8, 28, 14.2 garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ //
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 46, 8.2 analānilayos tulyaṃ tejasā ca balena ca //
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 63, 17.1 devagarbhau devasamau devatulyau ca rūpataḥ /
MBh, 8, 66, 26.2 nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 9, 1, 17.2 śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ //
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 6, 27.2 yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa //
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 49, 3.1 akrodhano mahārāja tulyanindāpriyāpriyaḥ /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 3.2 upadeśo 'nayostulyo bhīmastu balavattaraḥ /
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 12, 3, 19.2 purā devayuge tāta bhṛgostulyavayā iva //
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 21, 13.1 yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ /
MBh, 12, 50, 28.2 bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit //
MBh, 12, 56, 52.2 strīr akṣibhiśca sajjante tulyaveṣā bhavanti ca //
MBh, 12, 57, 25.2 taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ //
MBh, 12, 59, 6.1 tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ /
MBh, 12, 59, 6.1 tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ /
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
MBh, 12, 59, 7.2 niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān //
MBh, 12, 59, 7.2 niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān //
MBh, 12, 59, 138.2 tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati //
MBh, 12, 59, 140.2 devāśca naradevāśca tulyā iti viśāṃ pate //
MBh, 12, 74, 23.2 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 85, 10.2 samyag āsevyamānasya tulyaṃ jātu na vidyate //
MBh, 12, 90, 19.1 tulyabāhubalānāṃ ca guṇair api niṣevinām /
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 135, 20.2 pakṣā māsāśca ṛtavastulyāḥ saṃvatsarāṇi ca //
MBh, 12, 137, 46.1 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha /
MBh, 12, 142, 16.2 śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam //
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 160, 29.1 sarve sma tulyajātīyā yathā devāstathā vayam /
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 192, 76.3 avivādo 'stu yuvayor ubhau tulyaphalau yuvām //
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 193, 8.3 saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ //
MBh, 12, 193, 22.2 jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ //
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 198, 10.1 avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam /
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 228, 28.1 pañcaviṃśatitattvāni tulyānyubhayataḥ samam /
MBh, 12, 229, 9.2 rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ //
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 252, 18.2 dṛśyate caiva sa punastulyarūpo yadṛcchayā //
MBh, 12, 267, 21.1 pāyūpasthau visargārtham indriye tulyakarmaṇī /
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 281, 3.1 viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau /
MBh, 12, 286, 5.1 paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam /
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 12, 289, 9.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ //
MBh, 12, 289, 10.2 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha /
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 295, 28.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai /
MBh, 12, 308, 42.2 chatrādiṣu kathaṃ na syāt tulyahetau parigrahe //
MBh, 12, 308, 45.1 ādhipatye tathā tulye nigrahānugrahātmani /
MBh, 12, 308, 147.2 nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ //
MBh, 12, 310, 9.2 yogasya kalayā tāta na tulyaṃ vidyate phalam //
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 13, 2, 13.2 viṣayaśca prabhāvaśca tulyam evābhyavartata //
MBh, 13, 2, 91.2 na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ //
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā /
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 18, 26.1 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 27, 66.1 jātyandhair iha tulyāste mṛtaiḥ paṅgubhir eva ca /
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 31, 9.1 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām /
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 48, 46.2 jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate //
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 67, 8.1 sa hi tādṛgguṇastena tulyo 'dhyayanajanmanā /
MBh, 13, 68, 4.2 tulyanāmāni deyāni trīṇi tulyaphalāni ca /
MBh, 13, 68, 4.2 tulyanāmāni deyāni trīṇi tulyaphalāni ca /
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 72, 44.3 aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam //
MBh, 13, 77, 10.2 śataṃ sahasragur dadyāt sarve tulyaphalā hi te //
MBh, 13, 78, 9.1 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 85, 36.1 bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ /
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 106, 22.1 śakratulyaprabhāvānām ijyayā vikrameṇa ca /
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 132, 8.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ //
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet /
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 28, 15.1 indhanasya tu tulyena śarīreṇa vicetasā /
MBh, 14, 67, 12.2 abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana //
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 12, 23.2 pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet //
MBh, 15, 14, 8.2 gāndhārī putraśokārtā tulyaṃ yācati vo mayā //
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 44, 18.2 mama tulyavrate putra naciraṃ vartayiṣyataḥ //
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
Manusmṛti
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 5, 66.1 rātribhir māsatulyābhir garbhasrāve viśudhyati /
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 10, 5.1 sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu /
Nyāyasūtra
NyāSū, 3, 2, 20.0 tat ātmaguṇatve api tulyam //
NyāSū, 4, 1, 9.0 nimittanaimittikopapatteśca tulyajātīyānāmapratiṣedhaḥ //
NyāSū, 5, 1, 34.0 sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //
Rāmāyaṇa
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ //
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 16, 6.2 sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān //
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 43, 10.2 mattulyatapasā caiva kṣatradharmasthitena ca //
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 71, 2.2 ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaścana //
Rām, Bā, 71, 7.2 lokapālopamāḥ sarve devatulyaparākramāḥ //
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ār, 3, 11.2 rukmapuṅkhān mahāvegān suparṇānilatulyagān //
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 32, 12.1 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ /
Rām, Ār, 37, 11.2 vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 26, 8.3 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ //
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 40, 45.2 mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati //
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Su, 11, 68.2 drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam //
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Su, 18, 33.2 na dhanena mayā tulyastejasā yaśasāpi vā //
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 37, 37.1 madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 35.2 mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ //
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 58, 19.2 tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ //
Rām, Su, 66, 21.1 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ /
Rām, Yu, 7, 14.1 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ /
Rām, Yu, 12, 7.1 tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava /
Rām, Yu, 18, 32.2 yaṃ sūryatulyavarṇābham anuparyeti parvatam //
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Yu, 34, 26.1 golāṅgūlā mahākāyāstamasā tulyavarcasaḥ /
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 52, 18.2 katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ //
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 60.1 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya /
Rām, Yu, 57, 75.2 kumāram aṅgadaṃ vīraṃ śakratulyaparākramam //
Rām, Yu, 59, 1.2 bhrātṝṃśca nihatān dṛṣṭvā śakratulyaparākramān //
Rām, Yu, 60, 8.2 samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam //
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 63, 41.1 dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca /
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 94, 26.2 mumucustasya turagāstulyam agniṃ ca vāri ca //
Rām, Yu, 96, 24.1 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām /
Rām, Yu, 98, 22.2 rākṣasā vayam ātmā ca trayaṃ tulyaṃ nipātitam //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 4, 20.1 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 7, 13.1 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ /
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 23, 29.1 mahad āsīt tatasteṣāṃ tulyaṃ sthānam avāpya tat /
Rām, Utt, 24, 5.1 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam /
Rām, Utt, 26, 2.1 udite vimale candre tulyaparvatavarcasi /
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 31, 7.1 tulya āsīnnṛpastasya pratāpād vasuretasaḥ /
Rām, Utt, 33, 3.1 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ /
Rām, Utt, 33, 10.1 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā /
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 69, 27.1 tenedaṃ śakratulyena divyam ābharaṇaṃ mama /
Saundarānanda
SaundĀ, 15, 20.2 anarthajanakāstulyamātmanaśca parasya ca //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
Yogasūtra
YS, 3, 12.1 śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ //
YS, 3, 53.1 jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 8.1 aṅguṣṭhamātro ravitulyarūpaḥ saṃkalpāhaṃkārasamanvito yaḥ /
Abhidharmakośa
AbhidhKo, 1, 36.2 dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ //
AbhidhKo, 1, 44.1 tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam /
Amarakośa
AKośa, 2, 18.1 apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe /
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
AKośa, 2, 38.1 kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā /
AKośa, 2, 372.2 keyūramaṅgadaṃ tulye aṅgulīyakamūrmikā //
AKośa, 2, 475.1 śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ /
AKośa, 2, 539.2 jaṅghālo 'tijavastulyau jaṅghākarikajāṅghikau //
AKośa, 2, 558.1 bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ /
AKośa, 2, 633.1 cikkaṇaṃ masṛṇaṃ snigdhaṃ tulye bhāvitavāsite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
AHS, Sū., 7, 4.1 mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt /
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Sū., 9, 26.2 dantī rasādyais tulyāpi citrakasya virecanī //
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 76.1 ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt /
AHS, Sū., 18, 20.1 pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ /
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva vā /
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 5, 81.1 tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ /
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 3, 2.2 te mithas tulyarūpatvam āgamya vyāpnutas tanum //
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
AHS, Nidānasthāna, 10, 10.2 surāmehī surātulyam uparyaccham adho ghanam //
AHS, Nidānasthāna, 10, 32.1 mānasaṃsthānayos tulyā masūreṇa masūrikā /
AHS, Nidānasthāna, 10, 33.1 sarṣapī sarṣapātulyapiṭikāparivāritā /
AHS, Nidānasthāna, 12, 34.1 tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ /
AHS, Cikitsitasthāna, 1, 88.1 snehād vātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 150.2 piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā //
AHS, Cikitsitasthāna, 4, 1.3 śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṃ tataḥ /
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 7, 1.4 kaphasthānānupūrvyā ca tulyadoṣe madātyaye //
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 8, 159.1 pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ /
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 15, 94.1 pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā /
AHS, Cikitsitasthāna, 16, 14.1 vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ /
AHS, Cikitsitasthāna, 19, 34.1 sakaliṅgavacās tulyā dviguṇāśca yathottaram /
AHS, Cikitsitasthāna, 19, 80.2 abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam //
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 2, 27.1 trivṛtā śarkarātulyā grīṣmakāle virecanam /
AHS, Kalpasiddhisthāna, 5, 23.1 virecanātiyogena sa tulyākṛtisādhanaḥ /
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 13, 11.1 tena tulyapayaskena triphalāpalakalkavān /
AHS, Utt., 13, 36.1 rasendrabhujagau tulyau tayostulyam athāñjanam /
AHS, Utt., 13, 36.1 rasendrabhujagau tulyau tayostulyam athāñjanam /
AHS, Utt., 13, 98.2 vyartho loko 'yaṃ tulyarātriṃdivānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 18, 60.1 chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ /
AHS, Utt., 25, 6.2 mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ //
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 29, 8.2 śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam //
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 37, 25.2 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet //
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
AHS, Utt., 40, 11.1 apatyaṃ tulyatāṃ kena darśanasparśanādiṣu /
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
Bhallaṭaśataka
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena vā //
BoCA, 9, 39.2 tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca //
BoCA, 9, 50.2 mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam //
BoCA, 9, 51.2 ekena sūtratulyena kiṃ na sarvaṃ jinoditam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 5, 54.1 iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ /
BKŚS, 9, 82.2 śikhare kauśiko nāma munis tulyāśmakāñcanaḥ //
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 185.1 tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ /
BKŚS, 20, 209.1 tasmān nirmālyatulyena na kāryam amunā mama /
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
Daśakumāracarita
DKCar, 2, 6, 176.1 tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma //
Divyāvadāna
Divyāv, 5, 32.1 airāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca /
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 17, 45.1 tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ /
Harivaṃśa
HV, 8, 28.2 tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ /
HV, 15, 10.2 pratīpasya sa rājarṣe tulyakālo narādhipaḥ /
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
Kirātārjunīya
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 3, 11.2 abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām //
Kir, 3, 33.2 tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //
Kir, 8, 47.2 yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Kir, 9, 61.1 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 14, 32.1 sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ /
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kir, 16, 55.1 tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ /
Kāmasūtra
KāSū, 5, 1, 16.26 tulyarūpābhiścādhaḥ kṛtā /
Kātyāyanasmṛti
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
KātySmṛ, 1, 853.2 mātāpi pitari prete putratulyāṃśabhāginī //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.2 iti dharmopamā sākṣāt tulyadharmapradarśanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.2 ātmanaivābhavat tulyam ity asādhāraṇopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.2 tulyasaṃkāśanikāśaprakāśapratirūpakāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 196.2 bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.2 dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.1 vastu kiṃcid abhipretya tattulyasyānyavastunaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.1 viśeṣyamātrabhinnāpi tulyākāraviśeṣaṇā /
Kāvyālaṃkāra
KāvyAl, 2, 17.1 tulyaśrutīnāṃ bhinnānāmabhidheyaiḥ parasparam /
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
KāvyAl, 3, 39.1 tulyakāle kriye yatra vastudvayasamāśraye /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
KāvyAl, 5, 55.1 tulyajātāv adṛṣṭatvāt sādhayatyacakoratām /
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.1 tulyaśabdaḥ sadṛśaparyāyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kūrmapurāṇa
KūPur, 1, 6, 6.1 tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 1, 17, 19.3 manvantareṣu niyataṃ tulyaiḥ kāryaiḥ svanāmabhiḥ //
KūPur, 1, 19, 22.2 yuvanāśvo raṇāśvasya śakratulyabalo yudhi //
KūPur, 1, 25, 22.1 sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
KūPur, 1, 27, 22.2 tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge //
KūPur, 1, 28, 53.2 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta //
KūPur, 1, 35, 12.2 tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ //
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 16, 42.2 sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 22, 81.2 mahāpātakibhis tulyā yānti te narakān bahūn //
KūPur, 2, 26, 15.2 annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam //
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 41, 24.1 kumāratulyo 'pratimo meghagambhīrayā girā /
Laṅkāvatārasūtra
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.56 śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.10 bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 149.2 kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
Liṅgapurāṇa
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
LiPur, 1, 34, 15.2 tulyau mānāvamānau ca tadāvaraṇamuttamam //
LiPur, 1, 38, 15.2 kumārau brahmaṇastulyau sarvajñau sarvabhāvinau //
LiPur, 1, 39, 16.1 tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasminkṛte yuge /
LiPur, 1, 40, 97.1 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta /
LiPur, 1, 40, 98.1 ṛṣayo manavaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 44, 3.2 koṭikoṭigaṇaistulyairātmanā ca gaṇeśvarāḥ /
LiPur, 1, 46, 16.1 tulyābhimāninaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 46, 16.1 tulyābhimāninaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 57, 16.1 budhena tāni tulyāni vistārānmaṇḍalādapi /
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 61, 35.2 budhena tāni tulyāni vistārānmaṇḍalācca vai //
LiPur, 1, 65, 87.1 praskando 'pyavibhāvaś ca tulyo yajñavibhāgavit /
LiPur, 1, 70, 306.1 tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 92, 141.1 sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ /
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 2, 30, 6.2 daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet //
LiPur, 2, 46, 10.1 vaiśaṃpāyanatulyo 'si vyāsaśiṣyeṣu bhūtale /
Matsyapurāṇa
MPur, 1, 26.2 yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ //
MPur, 25, 65.3 saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ //
MPur, 37, 1.3 tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte //
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 38, 17.2 sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 47, 257.1 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ /
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 106, 21.2 tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ //
MPur, 108, 32.1 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte /
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 123, 21.2 adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ //
MPur, 123, 25.2 tulyottarakurūṇāṃ tu kālastatra tu sarvadā //
MPur, 124, 3.2 paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam //
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 20.1 paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam /
MPur, 124, 24.1 tulyā mahendrapuryāpi somasyāpi vibhāvarī /
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 135, 60.2 satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
MPur, 141, 52.2 parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ //
MPur, 141, 52.2 parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ //
MPur, 142, 3.3 nimeṣatulyakālāni mātrālabdhekṣarāṇi ca //
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
MPur, 151, 36.3 jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti //
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 175, 57.2 vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
NāSmṛ, 2, 7, 4.2 viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati //
NāSmṛ, 2, 13, 47.1 putrābhāve tu duhitā tulyasaṃtānadarśanāt /
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
NāSmṛ, 2, 15/16, 22.2 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet //
NāSmṛ, 2, 20, 10.2 kakṣāsthānena taṃ tulyam avatārya tato dhaṭāt //
Nāṭyaśāstra
NāṭŚ, 2, 69.1 utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.2 samudraṃ ratnapūrṇaṃ vā na tulyaṃ syādahiṃsayā //
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 5, 22, 6.0 tulyaphalatvāt //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
Saṃvitsiddhi
SaṃSi, 1, 20.1 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ /
SaṃSi, 1, 108.2 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
Suśrutasaṃhitā
Su, Sū., 11, 23.1 āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati /
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 8.1 saṃyogatastvaparāṇi viṣatulyāni bhavanti /
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 29, 38.1 dūtair aniṣṭaistulyānāmaśastaṃ darśanaṃ nṛṇām /
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 44, 22.1 nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /
Su, Sū., 45, 25.2 arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 51.2 gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su, Sū., 45, 152.1 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /
Su, Sū., 46, 9.2 śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ //
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 13.2 alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ //
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 14, 4.1 gaurasarṣapatulyā tu śūkadurbhagnahetukā /
Su, Nid., 16, 59.2 sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya //
Su, Śār., 1, 15.3 niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ //
Su, Śār., 2, 14.2 durgandhipūyasaṃkāśe majjatulye tathārtave //
Su, Śār., 6, 41.2 upaghātaṃ vijānīyānmarmaṇāṃ tulyalakṣaṇam //
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 9, 15.1 bhadrāsaṃjñodumbarīmūlatulyaṃ dattvā mūlaṃ kṣodayitvā malapvāḥ /
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 30, 17.1 hastikarṇapalāśasya tulyaparṇā dviparṇinī /
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 37, 76.1 sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ /
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 11, 9.1 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya /
Su, Utt., 11, 9.2 rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam //
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 18, 96.2 maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām //
Su, Utt., 18, 98.2 tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā //
Su, Utt., 18, 102.1 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ /
Su, Utt., 18, 105.1 pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā /
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 42, 50.1 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ /
Su, Utt., 44, 26.2 sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 49, 13.2 kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā //
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 56, 17.1 kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau /
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 63.1 kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet /
Su, Utt., 59, 9.1 vātabastestu tulyāni tasya liṅgāni lakṣayet /
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.2 dṛṣṭena tulyo dṛṣṭavat /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 8.2, 1.15 yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ /
SKBh zu SāṃKār, 13.2, 1.12 pradīpena tulyaṃ pradīpavat /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 34.2, 1.6 tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.5 ānuśraviko 'pi dṛṣṭena tulyaṃ vartate /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
Sūryasiddhānta
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
SūrSiddh, 2, 14.1 tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ /
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
Viṣṇupurāṇa
ViPur, 1, 3, 13.2 saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ //
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 2, 4, 57.2 āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ //
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
Viṣṇusmṛti
ViSmṛ, 8, 37.2 te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha /
ViSmṛ, 17, 2.1 paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam //
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 22, 25.1 māsatulyair ahorātrair garbhasrāve //
ViSmṛ, 27, 22.1 keśāntalalāṭanāsādeśatulyāḥ //
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
YāSmṛ, 1, 326.1 padāni kratutulyāni bhagneṣv avinivartinām /
YāSmṛ, 1, 361.1 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt //
Śatakatraya
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
Śivasūtra
ŚSūtra, 3, 25.1 śivatulyo jāyate //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 30.2 āgantunāśāya bahirmukhās te tulyaṃ vihaṃgaiḥ saramātmajaiś ca //
Abhidhānacintāmaṇi
AbhCint, 1, 29.2 suvidhistu puṣpadanto munisuvratasuvratau tulyau //
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
AbhCint, 2, 60.2 tulyanaktaṃdine kāle viṣuvadviṣuvaṃ ca tat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 27.2 chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
BhāgPur, 1, 12, 22.1 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ /
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 3, 3, 9.1 tāsv apatyāny ajanayad ātmatulyāni sarvataḥ /
BhāgPur, 3, 22, 22.2 tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ //
BhāgPur, 3, 29, 17.2 maitryā caivātmatulyeṣu yamena niyamena ca //
BhāgPur, 4, 21, 26.2 kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam //
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 8, 8, 40.1 devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ /
Bhāratamañjarī
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 342.2 tulyānanānsamālokya kāntiliptadigantarān //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 518.2 yayau yayātiśaryātinṛganābhāgatulyatām //
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 598.1 jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā /
BhāMañj, 1, 624.1 saṃmānakulaśīlānāṃ tulyārthajñānacetasām /
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 5, 45.2 jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe //
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 5, 245.2 senāgragā mamaiteṣāṃ tulyaḥ pārtheṣu mṛgyatām //
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 540.1 atrāntare haladharastulyo bhīmasuyodhanau /
BhāMañj, 5, 583.2 abhimanyuḥ pitustulyo devasya ca suradviṣaḥ //
BhāMañj, 5, 589.2 rocamānaśca tattulyo vasudānaśca sātmajaḥ /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 6, 111.2 paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ //
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 300.2 tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ //
BhāMañj, 7, 444.2 ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ //
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 7, 540.2 pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati //
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 610.2 śareṇāśanitulyena vidārya tamapātayat //
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 13, 121.2 tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ //
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 270.1 rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ /
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 446.2 etattulyo bhavetyuktvā taṃ cakre dvīpivigraham //
BhāMañj, 13, 556.2 tatputratulyajanmā ca putro 'bhūttasya bhūbhujaḥ //
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 710.2 munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam //
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1603.1 tulyākṣarapadakṣobhaṃ nāma teṣāṃ niruktataḥ /
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 10.1 sarvāṇyetāni tulyāni rasato vīryatastathā /
Garuḍapurāṇa
GarPur, 1, 50, 86.2 rātribhirmāsatulyābhirgarbhasrāveṣu śaucakam //
GarPur, 1, 65, 6.2 ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ //
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
GarPur, 1, 69, 5.1 svayonimadyachavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 70, 4.1 tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā /
GarPur, 1, 70, 10.1 kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ /
GarPur, 1, 70, 11.2 anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām //
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 92, 5.1 sahasrādityatulyena jvālāmālograrūpiṇā /
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
GarPur, 1, 112, 17.1 tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam /
GarPur, 1, 112, 17.1 tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam /
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 147, 63.2 tulyocchrayācca doṣāṇāṃ duścikitsyaścaturthakaḥ //
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
GarPur, 1, 159, 22.2 surāmehī surātulyamuparyacchamadhoghanam //
Hitopadeśa
Hitop, 2, 3.3 śaśinas tulyavaṃśo 'pi nirdhanaḥ paribhūyate //
Hitop, 2, 39.2 manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam /
Hitop, 3, 1.5 haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame /
Hitop, 3, 125.10 yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Kathāsaritsāgara
KSS, 1, 7, 16.1 tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 3, 111.1 tatkālaṃ tulyakāntī te saṃgate divyakanyake /
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 4, 3, 49.1 tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 283.1 tulyābhilāṣāstāścātra vāñchantau sahasā rahaḥ /
KSS, 5, 3, 88.2 ātmānaṃ kumudaistulyaṃ dīnaṃ candraprabhāṃ vinā //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 123.1 gaṅgāyāṃ tulyakālau dvau tapasyanaśane janau /
Kṛṣiparāśara
KṛṣiPar, 1, 49.2 aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet //
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
Maṇimāhātmya
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
MaṇiMāh, 1, 57.2 tārkṣyatulyamahātejāḥ pūjanīyo yathārcitaḥ //
Mukundamālā
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
Mātṛkābhedatantra
MBhT, 2, 14.1 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam //
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
MBhT, 11, 33.1 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage /
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 14, 41.1 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 5.0 tulyabalatvena rāgadveṣayoḥ kramikatayā ekasminnāśraye viṣayavyāvṛttau na kaściddoṣo bhavadbhirudbhāvitasya sahānavasthānasyeṣṭatvāt //
Narmamālā
KṣNarm, 2, 24.2 mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 uttamāṅgasthān tattu 'mlabhojananimitto bhūmiguṇaḥ saṃjñāntarametat karotītyarthaḥ saṃtānaśabdaḥ jīvatulyaṃ ṣaṣṭeścārvāg śukraśoṇitaṃ ārdratām nityagakāladoṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.1 tuṣavahnau kukūlaḥ syāt tulyau saṃtāpasaṃjvarau /
Rasahṛdayatantra
RHT, 3, 12.1 samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 18, 52.2 liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //
RHT, 18, 55.2 hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 18, 68.2 ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //
RHT, 18, 69.1 tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /
RHT, 18, 75.1 iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
Rasamañjarī
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 2, 35.2 rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
RMañj, 5, 5.2 adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //
RMañj, 5, 29.2 dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //
RMañj, 5, 64.1 gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 46.1 tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 63.1 sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /
RMañj, 6, 91.2 samīnapittajaipālāstulyā ekatra marditāḥ //
RMañj, 6, 98.2 rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //
RMañj, 6, 124.2 mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 143.2 tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
RMañj, 6, 159.1 agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 204.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 260.2 tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 322.2 sarvatulyāṃśabhallātaphalamekatra cūrṇayet //
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 341.1 sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam /
RMañj, 6, 342.1 sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 8, 6.1 rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam /
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
RMañj, 8, 17.2 kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet //
RMañj, 8, 21.2 dvayostulyena tailena pacenmṛdvagninā kṣaṇam //
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 9, 1.1 karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu /
Rasaprakāśasudhākara
RPSudh, 4, 40.1 ravitulyena balinā sūtakena samena ca /
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 5, 39.1 dhānyābhrakena tulyena mardayenmatimānbhiṣak /
RPSudh, 5, 66.2 mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
RPSudh, 10, 13.2 bhūnāgamṛttikā tulyā sarvairebhirvimarditā /
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
RPSudh, 11, 85.1 dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet /
RPSudh, 11, 123.2 amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye /
Rasaratnasamuccaya
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 3, 78.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
RRS, 4, 45.3 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RRS, 4, 68.3 ratnatulyaprabhā laghvī dehalohakarī śubhā //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 63.1 śulbatulyena sūtena balinā tatsamena ca /
RRS, 5, 77.1 kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
RRS, 5, 131.2 pacettulyena vā tāpyagandhāśmaharatejasā //
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
RRS, 5, 181.1 yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 5, 222.2 ravakān rājikātulyān reṇūn atibharānvitān //
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 12, 30.1 sūtatālaśilāstulyā mardayetkarkaṭīrase /
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 106.2 mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
RRS, 12, 120.1 hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
RRS, 12, 140.1 rasatulyena matsyasya pittena paribhāvayet /
RRS, 13, 36.1 rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam /
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 14, 2.1 rasasya tulyabhāgena hemabhasma prakalpayet /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 19.2 ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
RRS, 14, 88.2 tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam //
RRS, 14, 89.1 pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ /
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
RRS, 15, 65.1 tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
RRS, 15, 79.2 bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet //
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 35.1 sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 49.2 gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle //
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 57.1 rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 59.2 tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām //
RRS, 16, 60.1 tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
RRS, 16, 68.1 rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
RRS, 16, 101.1 dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 133.1 bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
RRS, 16, 133.2 tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam //
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 16, 142.2 daśakaṃ tulyāṃśaṃ bharjitā vijayā navā //
RRS, 16, 143.1 daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
RRS, 16, 155.2 viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam //
RRS, 16, 158.1 mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
Rasaratnākara
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 2, 38.1 dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 4, 20.0 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 6, 33.1 dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
RRĀ, R.kh., 7, 44.2 sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //
RRĀ, R.kh., 7, 45.1 kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /
RRĀ, R.kh., 7, 52.2 tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 36.1 bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /
RRĀ, R.kh., 8, 51.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, R.kh., 8, 59.1 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /
RRĀ, R.kh., 8, 64.2 dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 8, 85.1 lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /
RRĀ, R.kh., 8, 88.2 tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //
RRĀ, R.kh., 8, 93.2 tadbhasma haritālaṃ ca tulyamamlena kenacit //
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 45.1 gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
RRĀ, R.kh., 9, 58.2 ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //
RRĀ, R.kh., 10, 32.2 mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam //
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 1, 28.2 tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 1, 30.2 gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām //
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 29.2 etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet //
RRĀ, Ras.kh., 2, 35.2 sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 60.2 lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet //
RRĀ, Ras.kh., 2, 66.1 dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 72.1 mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam /
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 79.1 tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet /
RRĀ, Ras.kh., 2, 79.1 tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet /
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
RRĀ, Ras.kh., 2, 116.2 tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam //
RRĀ, Ras.kh., 2, 116.2 tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 2, 135.2 purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet //
RRĀ, Ras.kh., 2, 138.1 tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, Ras.kh., 3, 11.2 saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet //
RRĀ, Ras.kh., 3, 16.2 tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 37.2 hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet //
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 69.2 tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet //
RRĀ, Ras.kh., 3, 70.1 uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
RRĀ, Ras.kh., 3, 71.1 tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet /
RRĀ, Ras.kh., 3, 71.1 tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet /
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 92.1 sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 114.2 tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet //
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 134.2 vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet //
RRĀ, Ras.kh., 3, 155.1 sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
RRĀ, Ras.kh., 3, 169.2 gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu //
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 22.4 kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet //
RRĀ, Ras.kh., 4, 24.1 tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ /
RRĀ, Ras.kh., 4, 28.1 triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
RRĀ, Ras.kh., 4, 28.1 triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
RRĀ, Ras.kh., 4, 31.1 tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 35.1 mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet /
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
RRĀ, Ras.kh., 4, 68.1 jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 97.1 kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 5, 2.1 pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
RRĀ, Ras.kh., 5, 18.1 tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 25.1 tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet /
RRĀ, Ras.kh., 5, 38.2 tattulyena ca tailena bhṛṅgarājarasena ca //
RRĀ, Ras.kh., 5, 53.1 sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet /
RRĀ, Ras.kh., 5, 68.1 manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
RRĀ, Ras.kh., 6, 10.1 chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 16.2 mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam //
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, Ras.kh., 6, 51.1 sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 58.2 marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 7, 28.1 bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ /
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, Ras.kh., 7, 64.2 māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam //
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, Ras.kh., 8, 45.1 rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye /
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, Ras.kh., 8, 75.2 kvāthe vākpatitulyaḥ syājjīvedācandratārakam //
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 3, 108.1 lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
RRĀ, V.kh., 3, 109.1 bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
RRĀ, V.kh., 3, 116.1 tadbhasma haritālaṃ tu tulyamamlena mardayet /
RRĀ, V.kh., 3, 118.0 kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //
RRĀ, V.kh., 3, 122.1 mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 4, 5.2 nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //
RRĀ, V.kh., 4, 9.1 tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 82.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 4, 112.2 tulyairbhūnāgajīvairvā gandhakena samena vā //
RRĀ, V.kh., 4, 128.2 mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 147.2 chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //
RRĀ, V.kh., 5, 21.2 saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //
RRĀ, V.kh., 5, 35.2 tāmratulyena nāgena śodhayeddhamanena ca //
RRĀ, V.kh., 5, 36.1 tāmratulyaṃ śuddhahema samāvartya tu pattrayet /
RRĀ, V.kh., 6, 12.1 pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
RRĀ, V.kh., 6, 22.2 sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //
RRĀ, V.kh., 6, 46.1 pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 6, 76.2 mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /
RRĀ, V.kh., 6, 100.2 tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //
RRĀ, V.kh., 6, 102.1 punaḥ svarṇena tulyena samāvartaṃ tu kārayet /
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 115.2 pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //
RRĀ, V.kh., 7, 4.2 mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //
RRĀ, V.kh., 7, 10.2 gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 60.1 tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 85.1 gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /
RRĀ, V.kh., 7, 89.1 piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 97.2 tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 7, 106.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 7, 115.2 tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 16.2 sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 50.2 tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //
RRĀ, V.kh., 8, 51.2 tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //
RRĀ, V.kh., 8, 54.2 tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 67.1 tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 80.1 viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /
RRĀ, V.kh., 8, 80.1 viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /
RRĀ, V.kh., 8, 111.1 tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /
RRĀ, V.kh., 8, 118.4 tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //
RRĀ, V.kh., 9, 3.2 amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet //
RRĀ, V.kh., 9, 17.1 svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /
RRĀ, V.kh., 9, 23.1 mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /
RRĀ, V.kh., 9, 34.1 āroṭarasatastulyaṃ jambīrairmardayet dinam /
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 61.1 pakvabījasya patrāṇi tulyānyetena lepayet /
RRĀ, V.kh., 9, 66.2 tatastulyena svarṇena samāvartaṃ tu kārayet //
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 80.1 khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 9, 84.1 evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
RRĀ, V.kh., 9, 85.2 svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //
RRĀ, V.kh., 9, 87.1 tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
RRĀ, V.kh., 9, 104.1 tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 9, 107.1 tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 9, 112.1 tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 10, 5.1 svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /
RRĀ, V.kh., 10, 45.1 nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 10, 86.1 saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 13, 8.2 godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //
RRĀ, V.kh., 13, 45.2 ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 13, 47.2 ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //
RRĀ, V.kh., 13, 51.2 niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 15, 2.1 gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 16, 10.1 kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
RRĀ, V.kh., 16, 28.1 guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet /
RRĀ, V.kh., 16, 29.1 dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
RRĀ, V.kh., 16, 33.2 tato vyomādisatvāni tulyatulyāni tasya vai //
RRĀ, V.kh., 16, 33.2 tato vyomādisatvāni tulyatulyāni tasya vai //
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 17, 10.2 etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
RRĀ, V.kh., 17, 14.2 kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 17, 30.1 vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
RRĀ, V.kh., 18, 58.1 hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /
RRĀ, V.kh., 18, 73.1 pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /
RRĀ, V.kh., 18, 92.1 pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /
RRĀ, V.kh., 18, 92.2 dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam //
RRĀ, V.kh., 18, 115.1 vajrabījena tulyena prathamā sāraṇā bhavet /
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 15.1 nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 112.1 kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /
RRĀ, V.kh., 19, 121.2 cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //
RRĀ, V.kh., 20, 19.2 tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //
RRĀ, V.kh., 20, 21.2 tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //
RRĀ, V.kh., 20, 23.1 śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
RRĀ, V.kh., 20, 30.1 palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /
RRĀ, V.kh., 20, 31.2 śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 36.1 haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
RRĀ, V.kh., 20, 59.1 gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
RRĀ, V.kh., 20, 85.1 tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
RRĀ, V.kh., 20, 106.1 bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
RRĀ, V.kh., 20, 120.1 bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /
RRĀ, V.kh., 20, 122.1 tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
Rasendracintāmaṇi
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 3, 143.2 ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 4, 31.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 6, 31.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 6, 66.1 gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
RCint, 7, 83.0 tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //
RCint, 8, 4.1 mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 41.2 baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //
RCint, 8, 46.3 pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
RCint, 8, 56.1 ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /
RCint, 8, 139.2 tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
RCint, 8, 241.1 vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
RCint, 8, 243.1 māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
RCint, 8, 250.1 uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
RCint, 8, 267.1 kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 5, 6.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 24.1 gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 63.1 ratnatulyaprabhā laghvī dehalohakarī śubhā /
RCūM, 13, 3.2 tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 37.2 tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //
RCūM, 13, 41.2 tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 52.2 tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //
RCūM, 14, 66.2 śulbatulyena sūtena balinā tatsamena ca //
RCūM, 14, 83.1 kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
RCūM, 14, 171.1 trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
RCūM, 14, 188.2 ravakān rājikātulyān reṇūnapi bharānvitān //
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 15, 21.2 prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
RCūM, 16, 63.1 koṭikandarparūpāḍhyaṃ śakratulyaparākramam /
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 70.1 śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /
RCūM, 16, 70.1 śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
RCūM, 16, 88.2 tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //
Rasendrasārasaṃgraha
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RSS, 1, 272.2 dvayostulyaṃ tāmrapatraṃ liptvā sthālyāṃ nidhāpayet //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 302.1 kṣālane bhānupāke tu lauhatulyaṃ phalatrikam /
RSS, 1, 359.1 kumāryā taṇḍulīyena tulyena ca niṣecayet /
Rasādhyāya
RAdhy, 1, 61.2 kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 299.1 nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
RAdhy, 1, 397.1 pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /
RAdhy, 1, 440.2 candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 20.0 evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
Rasārṇava
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 12, 131.2 kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //
RArṇ, 12, 160.2 tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
RArṇ, 12, 357.0 jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //
RArṇ, 13, 14.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 13, 27.3 labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //
RArṇ, 14, 27.2 śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 140.2 tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 14, 141.2 tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //
RArṇ, 14, 144.1 tattulyaṃ mārayeddhema kāñcanārarase puṭet /
RArṇ, 14, 144.2 tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //
RArṇ, 17, 40.1 tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /
RArṇ, 17, 131.1 raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /
RArṇ, 18, 29.3 rudratulyo mahādevi ajarāmarakāriṇi //
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
RArṇ, 18, 204.2 yavatulyapramāṇeṣu jīvedvarṣaśatatrayam //
Ratnadīpikā
Ratnadīpikā, 1, 44.1 adhamasyottamaṃ tulyam uttamasyādhamaṃ tathā /
Rājanighaṇṭu
RājNigh, Mūl., 127.1 cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Prabh, 25.1 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
RājNigh, Pānīyādivarga, 133.2 sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā //
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
RājNigh, Miśrakādivarga, 18.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
RājNigh, Miśrakādivarga, 19.1 elātvakpattrakais tulyair maricena samanvitaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
Skandapurāṇa
SkPur, 7, 38.1 tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale /
SkPur, 10, 8.1 ātmatulyabalāndīptāñjarāmaraṇavarjitān /
SkPur, 12, 63.2 sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ //
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
SkPur, 19, 27.2 bhavecca sarvāmararājatulyastripiṣṭape krīḍati cecchayā svayam //
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
Smaradīpikā
Smaradīpikā, 1, 52.2 ramate tulyabhāvena tadā samarataṃ bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
Tantrāloka
TĀ, 1, 234.1 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 4, 3.2 svatulyaṃ so 'pi so 'pyanyaṃ so 'pyanyaṃ sadṛśātmakam //
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 8, 231.2 catvāriṃśattulyopabhogadeśādhikāni bhuvanāni //
TĀ, 8, 315.2 srotastenānyānyapi tulyavidhānāni vedyāni //
TĀ, 8, 373.1 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
TĀ, 16, 239.1 śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ /
TĀ, 19, 39.2 tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ //
TĀ, 26, 8.1 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 41.2 satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
Vetālapañcaviṃśatikā
VetPV, Intro, 8.1 himakundendutulyābhaḥ śaracchītāṃśunirmalaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
Ānandakanda
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 212.1 dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet /
ĀK, 1, 4, 216.2 sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ //
ĀK, 1, 4, 217.2 śvetābhrasatvatulyena liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 219.1 guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim /
ĀK, 1, 4, 221.1 amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 4, 240.2 kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet //
ĀK, 1, 4, 244.1 suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye /
ĀK, 1, 4, 262.2 athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam //
ĀK, 1, 4, 285.1 tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet /
ĀK, 1, 4, 288.2 tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet //
ĀK, 1, 4, 306.1 taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 319.1 svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam /
ĀK, 1, 4, 321.1 abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
ĀK, 1, 4, 369.2 ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake //
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 399.2 lavaṇenāmlapiṣṭena gandhatulyena pārvati //
ĀK, 1, 4, 401.1 tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca /
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 407.1 tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam /
ĀK, 1, 4, 420.1 karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam /
ĀK, 1, 4, 442.2 tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet //
ĀK, 1, 4, 452.1 dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 455.1 tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā /
ĀK, 1, 7, 123.2 ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye //
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 9, 148.1 hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 148.1 hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 173.1 samukhe pārade tulye hema vajraṃ ca jārayet /
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 183.2 tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye //
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 1, 9, 189.1 tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 189.1 tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 10, 33.1 asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
ĀK, 1, 12, 54.2 yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye //
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 368.2 nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet //
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 443.1 etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 20, 192.1 sa eva siddhaḥ śuddhaśca mama tulyo varānane /
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 94.2 tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam //
ĀK, 1, 23, 96.2 rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam //
ĀK, 1, 23, 102.2 pakvamūṣodare tulyagandhakāntaritaṃ rasam //
ĀK, 1, 23, 113.2 tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam //
ĀK, 1, 23, 126.1 tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
ĀK, 1, 23, 150.1 bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ /
ĀK, 1, 23, 156.1 tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 230.2 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
ĀK, 1, 23, 236.1 kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet /
ĀK, 1, 23, 236.1 kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet /
ĀK, 1, 23, 239.2 sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
ĀK, 1, 23, 239.2 sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
ĀK, 1, 23, 595.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ //
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 719.2 tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 23, 720.2 tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ //
ĀK, 1, 23, 723.1 tattulyaṃ mārayeddhema kāñcanārarase puṭet /
ĀK, 1, 23, 723.2 tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 1, 55.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
ĀK, 2, 1, 62.1 ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
ĀK, 2, 1, 71.2 ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //
ĀK, 2, 1, 171.1 dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
ĀK, 2, 1, 251.1 tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 3, 19.1 bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ /
ĀK, 2, 4, 21.2 gandhena tāmratulyena hyamlapiṣṭena lepayet //
ĀK, 2, 4, 28.1 tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 2, 4, 28.2 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam //
ĀK, 2, 4, 33.2 dvayos tulye tāmrapatre sthālyā garbhe nirodhayet //
ĀK, 2, 4, 56.2 śulbatulyena sūtena balinā tatsamena ca //
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 5, 63.2 lohatulyā sitā yojyā supakvāmavatārayet //
ĀK, 2, 5, 65.1 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ĀK, 2, 5, 73.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
ĀK, 2, 6, 9.1 tadbhasma haritālaṃ ca tulyamamlena mardayet /
ĀK, 2, 6, 26.2 yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām //
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 8, 181.1 matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
Āryāsaptaśatī
Āsapt, 2, 463.1 yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ /
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 67.2, 2.0 sāmānyamiti tulyatā //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 7.9, 10.0 tulyadoṣāṇīti tulyadoṣakarāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 10.0 tulyadoṣāṇīti tulyadoṣakarāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 15.0 doṣatulyabalatāmāha sa eva doṣa ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 5.0 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 4.0 tulyo 'vigalanād dehakalāyā galane śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.2 yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //
ŚdhSaṃh, 2, 11, 64.2 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //
ŚdhSaṃh, 2, 12, 87.1 tulyāni tāni sūtena khalve kṣiptvā vimardayet /
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 135.2 mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //
ŚdhSaṃh, 2, 12, 138.2 sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam //
ŚdhSaṃh, 2, 12, 139.2 sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 218.2 dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //
ŚdhSaṃh, 2, 12, 223.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 253.2 agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //
ŚdhSaṃh, 2, 12, 256.1 rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /
ŚdhSaṃh, 2, 12, 276.2 kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 15.2 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 10.0 atha mṛtābhrasyāpi śuddhimāha tulyamityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.1 sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 5.0 tattulyaṃ trikaṭu kṣipediti tattulyaṃ rasagandhakasamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 5.0 tattulyaṃ trikaṭu kṣipediti tattulyaṃ rasagandhakasamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.3 dvayostulye tāmrapātre sthālyāṃ garbhe nirodhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.3 varā ca tulyaṃ gaganaṃ karañjaṃ pṛthak pṛthak śāṇacatuṣṭayaṃ ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 4.0 dvayostulyaṃ śuddhatāmram iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 6.0 eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
Abhinavacintāmaṇi
ACint, 1, 41.2 yogayuktaṃ yadā prāpyaṃ yuktitulyaṃ ca nikṣipet //
ACint, 2, 1.2 mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 144.6 ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet //
BhPr, 6, 2, 261.2 kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam //
BhPr, 6, Karpūrādivarga, 72.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
BhPr, 6, Karpūrādivarga, 117.2 gandhakokilayā tulyā vijñeyā gandhamālatī //
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 6, 8, 148.2 khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite //
BhPr, 6, 8, 192.0 haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //
BhPr, 7, 3, 85.1 yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 135.1 tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /
BhPr, 7, 3, 214.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Gheraṇḍasaṃhitā
GherS, 2, 18.2 kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat //
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 10.2 vivāho vā vivādo vā praśastas tulyayoḥ kila /
Gorakṣaśataka
GorŚ, 1, 59.2 yāvat tulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 5.0 gandhakastulyaḥ puṭe puṭe deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.3 tālakaṃ tu dvayostulyaṃ śaṭhīdrāveṇa mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.2 bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 3, 45.3 tulyaphalāni sarvāṇi syur ity āha parāśaraḥ //
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 5, 362.1 tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet /
HBhVil, 5, 415.2 jāyate meruṇā tulyaṃ śālagrāmaśilārpitam //
Haṃsadūta
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 15.2 yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Kaiyadevanighaṇṭu
KaiNigh, 2, 146.1 vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 23.2 sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 32.2, 2.0 śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 52.2, 6.0 hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tulyam anyūnādhikaṃ rasena payasā //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.2 tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam //
ParDhSmṛti, 3, 39.2 tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam //
Rasakāmadhenu
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
RKDh, 1, 1, 196.2 śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā //
RKDh, 1, 1, 210.2 phenatulyaṃ ca ḍamaruyantralepe mṛducyate //
RKDh, 1, 1, 229.1 tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /
RKDh, 1, 1, 255.1 sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 15.0 tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 142.2, 3.0 tatsattvaṃ jasadatulyam evotpadyate //
RRSṬīkā zu RRS, 8, 7.2, 2.0 niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 3.0 gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 15.3, 6.0 sarve ca mithastulyabhāgāḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 16.3, 7.2 hemnā samena militaṃ mātrātulyaṃ bhavet kanakam //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 92.2, 7.0 saindhavatulyaṃ cūrṇatvaṃ yāti //
Rasasaṃketakalikā
RSK, 1, 15.1 tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /
RSK, 2, 40.1 rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /
RSK, 2, 47.1 varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 2, 64.2 mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
RSK, 4, 29.1 dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
RSK, 4, 37.2 dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk //
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 70.2 ṭaṅkaṇārdhaṃ viḍaṃ dadyādviḍatulyaṃ marīcakam //
RSK, 4, 105.2 kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam /
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
RSK, 5, 15.1 vaṅgaṃ kāsīsakaṃ kṛṣṇā guñjātulyārdrakāmbunā /
Rasataraṅgiṇī
RTar, 2, 22.2 ekatra yojitaṃ tulyaṃ pañcagavyamihocyate //
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
Rasārṇavakalpa
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
RAK, 1, 170.1 rasaṃ ca tālakaṃ tulyaṃ mardayed uccaṭārasaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 4.1 tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 18, 2.1 tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
SkPur (Rkh), Revākhaṇḍa, 26, 54.1 bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā vā rājatulyo vā jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 60, 69.4 ravitīrthe kurukṣetre tulyametatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
SkPur (Rkh), Revākhaṇḍa, 126, 16.2 sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam //
SkPur (Rkh), Revākhaṇḍa, 132, 11.1 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
Yogaratnākara
YRā, Dh., 23.1 tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak /
YRā, Dh., 23.2 sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ //
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 38.1 śulbatulyena sūtena balinā tatsamena ca /
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 75.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
YRā, Dh., 109.1 yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām /
YRā, Dh., 127.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /
YRā, Dh., 362.1 tulyena ṭaṅkaṇenaiva dviguṇenoṣaṇena ca /