Occurrences

Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Rasaratnākara

Yogasūtra
YS, 3, 12.1 śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Rasaratnākara
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 14.1 tulyaṃ saptadinaṃ mardyaṃ divyauṣadhirasair dṛḍham /
RRĀ, Ras.kh., 2, 16.1 māsaṣaṭkaprayogeṇa rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 29.2 etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet //
RRĀ, Ras.kh., 2, 35.2 sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 60.2 lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet //