Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Paramānandīyanāmamālā
Rasamañjarī
Rājanighaṇṭu
Rasasaṃketakalikā

Gobhilagṛhyasūtra
GobhGS, 3, 5, 23.0 teṣām uttamaḥ śreṣṭhas tulyau pūrvau //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 62.0 tulyau pūrvau //
Carakasaṃhitā
Ca, Sū., 6, 19.1 hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam /
Mahābhārata
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 8, 63, 17.1 devagarbhau devasamau devatulyau ca rūpataḥ /
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 12, 281, 3.1 viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau /
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
Amarakośa
AKośa, 2, 475.1 śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ /
AKośa, 2, 539.2 jaṅghālo 'tijavastulyau jaṅghākarikajāṅghikau //
AKośa, 2, 558.1 bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 36.1 rasendrabhujagau tulyau tayostulyam athāñjanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
Liṅgapurāṇa
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 34, 15.2 tulyau mānāvamānau ca tadāvaraṇamuttamam //
LiPur, 1, 38, 15.2 kumārau brahmaṇastulyau sarvajñau sarvabhāvinau //
Abhidhānacintāmaṇi
AbhCint, 1, 29.2 suvidhistu puṣpadanto munisuvratasuvratau tulyau //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.1 tuṣavahnau kukūlaḥ syāt tulyau saṃtāpasaṃjvarau /
Rasamañjarī
RMañj, 8, 6.1 rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam /
Rājanighaṇṭu
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
Rasasaṃketakalikā
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /