Occurrences

Aṣṭasāhasrikā
Mahābhārata
Mūlamadhyamakārikāḥ
Amarakośa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Āyurvedadīpikā

Aṣṭasāhasrikā
ASāh, 2, 2.6 abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
Mahābhārata
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 25, 20.1 nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca /
Amarakośa
AKośa, 2, 19.2 ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 62.2, 1.3 aprāptaprāpaṇārthaṃ saṃsaraṇam iti /
Viṣṇupurāṇa
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 śītodakamātrāmiti tatra nimittāni gantā śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 36.2, 1.0 saṃpratyevaṃrūpapuruṣasya sakāraṇaṃ saṃsaraṇaṃ mokṣahetuṃ cāha raja ityādi //