Occurrences

Sāṃkhyakārikābhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 śītodakamātrāmiti tatra nimittāni gantā śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //