Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 11.3 mohayitvā mamādeśāt saṃsāre vinipātaya //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 11, 20.2 saṃsārārṇavamagnānāṃ jantūnāmekamocanam //
KūPur, 1, 11, 53.2 saṃsāratāpānakhilān nihantīśvarasaṃśrayā //
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 86.1 saṃsārapārā durvārā durnirīkṣyā durāsadā /
KūPur, 1, 11, 131.2 saṃsāratāriṇī vidyā brahmavādimanolayā //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 11, 312.2 sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya //
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 1, 21, 31.2 saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā //
KūPur, 1, 25, 61.1 eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ /
KūPur, 1, 25, 80.2 anādimalasaṃsārarogavaidyāya śaṃbhave /
KūPur, 1, 25, 108.2 saṃsārasāgarād asmād acirād uttariṣyasi //
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 1, 29, 36.2 yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 2, 1, 26.2 kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 2, 2.2 na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ //
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 3, 15.1 tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
KūPur, 2, 4, 17.1 ahaṃ vai sarvasaṃsārānmocako yogināmiha /
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /