Occurrences

Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnākara
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kaṭhopaniṣad
KaṭhUp, 3, 7.2 na sa tat padam āpnoti saṃsāraṃ cādhigacchati //
Vasiṣṭhadharmasūtra
VasDhS, 29, 20.1 ātyantikaphalapradaṃ mokṣasaṃsāramocanam /
Avadānaśataka
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 11, 5.3 tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 14, 6.3 tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 6.3 tasya me karmaṇo vipākena saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 16, 7.2 yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Aṣṭasāhasrikā
ASāh, 2, 2.5 tatkasya hetoḥ baddhasīmāno hi te saṃsārasrotasaḥ /
ASāh, 7, 1.29 saṃsārapratipakṣā bhagavan prajñāpāramitā /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
Buddhacarita
BCar, 1, 72.1 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
BCar, 11, 57.1 ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ /
BCar, 12, 16.2 yathā bhavati saṃsāro yathā caiva nivartate //
BCar, 12, 23.1 ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ /
BCar, 12, 32.2 vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //
BCar, 12, 37.2 saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate //
BCar, 12, 38.2 ahamityevamāgamya saṃsāre parivartate //
BCar, 12, 96.2 apārapārasaṃsārapāraṃ prepsurapārayat //
BCar, 13, 47.2 saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parīkṣakasya //
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
BCar, 14, 6.2 kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ //
Lalitavistara
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 96.12 saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati /
LalVis, 7, 96.17 abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati /
LalVis, 13, 142.5 anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate sma /
LalVis, 13, 142.7 saṃsāraprabandhāccātmānamuccārayati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 1, 214.21 anyathā ghorasaṃsārabandhahetū janasya tau /
MBh, 1, 2, 191.6 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ /
MBh, 1, 92, 6.5 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam //
MBh, 3, 2, 67.1 evaṃ patati saṃsāre tāsu tāsviha yoniṣu /
MBh, 3, 2, 75.3 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ //
MBh, 3, 181, 18.2 saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ //
MBh, 3, 189, 15.1 evaṃ saṃsāramārgā me bahuśaś cirajīvinā /
MBh, 3, 200, 33.2 saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ //
MBh, 3, 200, 37.3 parikrāmati saṃsāre cakravad bahuvedanaḥ //
MBh, 6, BhaGī 9, 3.2 aprāpya māṃ nivartante mṛtyusaṃsāravartmani //
MBh, 6, BhaGī 12, 7.1 teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt /
MBh, 6, BhaGī 16, 19.1 tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān /
MBh, 11, 2, 12.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 11, 3, 16.1 evaṃ saṃsāragahanād unmajjananimajjanāt /
MBh, 11, 3, 17.1 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ /
MBh, 11, 4, 1.2 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara /
MBh, 11, 4, 6.1 tasmānmuktaḥ sa saṃsārād anyān paśyatyupadravān /
MBh, 11, 5, 2.3 yathā saṃsāragahanaṃ vadanti paramarṣayaḥ //
MBh, 11, 5, 3.1 kaścinmahati saṃsāre vartamāno dvijaḥ kila /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 11, 6, 5.1 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ /
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 7, 2.3 yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ //
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 9, 33.2 asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham //
MBh, 12, 28, 38.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 12, 28, 40.3 anitye priyasaṃvāse saṃsāre cakravad gatau //
MBh, 12, 50, 19.1 saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ /
MBh, 12, 188, 3.1 nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ /
MBh, 12, 205, 14.1 tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ /
MBh, 12, 206, 7.2 saṃsāratantravāhinyastatra budhyeta yoṣitaḥ //
MBh, 12, 206, 13.2 karmaṇā kālayuktena saṃsāraparivartakam //
MBh, 12, 208, 13.2 pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā //
MBh, 12, 209, 8.1 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt /
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 12, 242, 15.1 saṃsārasāgaragamāṃ yonipātāladustarām /
MBh, 12, 262, 24.1 yadyāgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ /
MBh, 12, 262, 30.2 brahmaṇaḥ padam anvicchan saṃsārānmucyate śuciḥ //
MBh, 12, 279, 17.2 majjamānasya saṃsāre yāvad duḥkhād vimucyate //
MBh, 12, 290, 31.2 yonīṣu ca vicitrāsu saṃsārān aśubhāṃstathā //
MBh, 12, 313, 26.1 bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu /
MBh, 12, 316, 26.2 saṃsāre pacyate jantustat kathaṃ nāvabudhyase //
MBh, 12, 316, 57.2 paribhramati saṃsāraṃ cakravad bahuvedanaḥ //
MBh, 12, 318, 49.2 nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare //
MBh, 13, 17, 157.3 janmakoṭisahasreṣu nānāsaṃsārayoniṣu //
MBh, 13, 17, 161.2 prapannavatsalo devaḥ saṃsārāt tān samuddharet //
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 112, 1.3 śrotum icchāmi martyānāṃ saṃsāravidhim uttamam //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 45.2 sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ //
MBh, 13, 112, 47.2 so 'dhamān yāti saṃsārān adharmeṇeha cetasā //
MBh, 13, 112, 57.2 saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate //
MBh, 13, 112, 69.3 etān āsādya saṃsārān kṛmiyonau prajāyate //
MBh, 13, 112, 83.1 saṃsāracakram āsādya kṛmiyonau prajāyate /
MBh, 13, 112, 84.2 saṃsārāṃśca bahūn gatvā tatastiryak prajāyate //
MBh, 13, 112, 91.2 bahūn kleśān samāsādya saṃsārāṃścaiva viṃśatim //
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 13, 117, 27.1 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare /
MBh, 13, 118, 4.3 saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate //
MBh, 13, 135, 3.2 kiṃ japanmucyate jantur janmasaṃsārabandhanāt //
MBh, 14, 17, 2.3 kathaṃ kaṣṭācca saṃsārāt saṃsaran parimucyate //
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 19, 8.2 asvastham avaśaṃ nityaṃ janmasaṃsāramohitam //
MBh, 18, 5, 47.2 saṃsāreṣv anubhūtāni yānti yāsyanti cāpare //
Manusmṛti
ManuS, 1, 117.1 saṃsāragamanaṃ caiva trividhaṃ karmasambhavam /
ManuS, 6, 74.2 darśanena vihīnas tu saṃsāraṃ pratipadyate //
ManuS, 12, 51.2 trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ //
ManuS, 12, 52.2 pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //
ManuS, 12, 54.2 saṃsārān pratipadyante mahāpātakinas tv imān //
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 19.1 na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam /
MMadhKār, 25, 19.2 na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam //
Saundarānanda
SaundĀ, 5, 40.1 saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
SaundĀ, 11, 31.1 saṃsāre vartamānena yadā cāpsarasastvayā /
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 12, 14.1 śrutvā hyāvartakaṃ svargaṃ saṃsārasya ca citratām /
SaundĀ, 12, 26.1 anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam /
SaundĀ, 15, 31.1 saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā /
SaundĀ, 15, 41.2 vyavasthā nāsti saṃsāre svajanasya janasya ca //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
Śvetāśvataropaniṣad
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
AbhidhKo, 1, 21.1 vivādamūlasaṃsārahetutvāt kramakāraṇāt /
Agnipurāṇa
AgniPur, 1, 12.2 saṃsārasāgarottāranāvaṃ brahmeśvaraṃ vada /
AgniPur, 15, 12.2 saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 89.2 asārasaṃsārasukhaṃ paramaṃ cādhigacchati //
Bodhicaryāvatāra
BoCA, 1, 17.1 bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat /
BoCA, 2, 28.1 anādimati saṃsāre janmanyatraiva vā punaḥ /
BoCA, 2, 49.1 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
BoCA, 3, 2.1 saṃsāraduḥkhanirmokṣam anumode śarīriṇām /
BoCA, 4, 11.2 dolāyamānaḥ saṃsāre bhūmiprāptaś cirāyate //
BoCA, 4, 34.2 hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet //
BoCA, 7, 3.2 saṃsāraduḥkhānudvegād ālasyam upajāyate //
BoCA, 7, 28.2 tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate //
BoCA, 7, 64.1 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
BoCA, 8, 13.1 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
BoCA, 8, 131.1 na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham /
BoCA, 8, 154.2 anena śataśaḥ sarve saṃsāravyathitā vayam //
BoCA, 9, 28.2 vastvāśrayaścet saṃsāraḥ so 'nyathākāśavad bhavet //
BoCA, 9, 53.1 saktitrāsāt tv anirmuktyā saṃsāre sidhyati sthitiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 42.2 gandharvanagarākāraṃ sa saṃsāram amanyata //
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 19, 40.2 tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā //
BKŚS, 20, 153.1 yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ /
BKŚS, 20, 154.1 yacca dūṣitasaṃsārair vastudoṣair adūṣitam /
BKŚS, 20, 261.2 ghorāt kāntārasaṃsārād acirād udatārayat //
BKŚS, 20, 381.1 dāvakālānalaḥ stambakakṣasaṃsāram āyatam /
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 25, 52.1 kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 15, 9.1 yathā ca vartamānās te saṃsāreṣu dvijātayaḥ /
HV, 16, 32.2 tathaiva tatsthitaṃ brahma saṃsāreṣv api vartatām //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
Kūrmapurāṇa
KūPur, 1, 2, 11.3 mohayitvā mamādeśāt saṃsāre vinipātaya //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 11, 20.2 saṃsārārṇavamagnānāṃ jantūnāmekamocanam //
KūPur, 1, 11, 53.2 saṃsāratāpānakhilān nihantīśvarasaṃśrayā //
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 86.1 saṃsārapārā durvārā durnirīkṣyā durāsadā /
KūPur, 1, 11, 131.2 saṃsāratāriṇī vidyā brahmavādimanolayā //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 11, 312.2 sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya //
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 1, 21, 31.2 saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā //
KūPur, 1, 25, 61.1 eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ /
KūPur, 1, 25, 80.2 anādimalasaṃsārarogavaidyāya śaṃbhave /
KūPur, 1, 25, 108.2 saṃsārasāgarād asmād acirād uttariṣyasi //
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 1, 29, 36.2 yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 2, 1, 26.2 kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 2, 2.2 na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ //
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 3, 15.1 tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
KūPur, 2, 4, 17.1 ahaṃ vai sarvasaṃsārānmocako yogināmiha /
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 31, 56.2 namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
LAS, 2, 132.50 saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate /
LAS, 2, 132.53 te saṃsāragaticakre punarmahāmate caṅkramyante /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 139.41 evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ /
LAS, 2, 139.42 na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ /
LAS, 2, 139.43 na ca yatra saṃsārastatra nirvāṇam vilakṣaṇahetusadbhāvāt /
LAS, 2, 139.44 tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti /
LAS, 2, 139.48 saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati //
LAS, 2, 149.3 bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt //
LAS, 2, 158.1 anādigatisaṃsāre bhāvagrāhopagūhitam /
Liṅgapurāṇa
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 9, 46.1 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam /
LiPur, 1, 9, 46.2 chedanaṃ tāḍanaṃ bandhaṃ saṃsāraparivartanam //
LiPur, 1, 9, 49.2 saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam //
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 24, 135.1 saṃsārabandhacchedārthaṃ jñānamārgaprakāśakam /
LiPur, 1, 28, 23.2 saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ //
LiPur, 1, 28, 23.2 saṃsārahetuḥ saṃsāro mokṣahetuś ca nirvṛtiḥ //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 59.1 saṃsārānmoktumīśāna māmihārhasi śaṅkara /
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 75, 33.1 sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ /
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 86, 9.1 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate /
LiPur, 1, 86, 10.1 saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 86, 16.2 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām //
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 109.2 saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ //
LiPur, 1, 86, 109.2 saṃsāraheturajñānaṃ saṃsārastanusaṃgrahaḥ //
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 86, 143.1 saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai /
LiPur, 1, 86, 154.1 saṃsārakālakūṭākhyānmucyate munipuṅgavāḥ /
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 88, 66.2 saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate //
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 70.2 sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ //
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 1, 88, 74.2 caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam //
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 88, 75.2 tatastarati saṃsāraṃ krameṇa parivartitaḥ //
LiPur, 1, 92, 63.2 iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet //
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 92, 117.1 viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ /
LiPur, 1, 96, 86.2 saṃsārāya pravāhāya mahāyantrapravartine //
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 108, 18.2 bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam //
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
Matsyapurāṇa
MPur, 22, 66.1 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam /
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 70, 33.1 saṃsārottāraṇāyālametadvedavido viduḥ /
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 84, 8.2 tasmātparvatarūpeṇa pāhi saṃsārasāgarāt //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 154, 148.2 saṃsārasyātidoṣasya durvijñeyā gatiryataḥ /
MPur, 154, 154.1 tasya karturniyogena saṃsāro yena vardhitaḥ /
MPur, 154, 154.2 saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ //
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 357.2 evameva hi saṃsāro yo janmamaraṇātmakaḥ //
MPur, 154, 366.2 etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 23, 16.0 evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate //
PABh zu PāśupSūtra, 2, 23, 20.0 ādimān saṃsāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 34, 33.0 pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.2 parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.1 yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 148.1 āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 45.1 vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 10.2, 1.20 saṃsārakāle saṃsarati /
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 45.2, 5.0 etasmād rājasād rāgāt saṃsāro bhavati //
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 1, 17, 90.1 asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi /
ViPur, 1, 22, 50.2 saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija //
ViPur, 2, 13, 34.1 jātismaratvād udvignaḥ saṃsārātsa dvijottama /
ViPur, 2, 13, 50.1 śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
ViPur, 3, 8, 1.2 bhagavanbhagavāndevaḥ saṃsāravijigīṣubhiḥ /
ViPur, 4, 5, 16.1 bhagavanto 'khilasaṃsāraduḥkhahantāraḥ //
ViPur, 5, 10, 3.2 asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 23, 37.1 mayā saṃsāracakre 'smin bhramatā bhagavansadā /
ViPur, 5, 23, 46.2 saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ //
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
ViPur, 6, 7, 19.1 anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan /
ViPur, 6, 7, 20.2 tadā saṃsārapānthasya yāti mohaśramaḥ śamam //
ViPur, 6, 7, 62.2 saṃsāratāpān akhilān avāpnoty atisaṃtatān //
ViPur, 6, 8, 41.1 etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam /
Viṣṇusmṛti
ViSmṛ, 96, 25.1 saṃsārasyānityatāṃ paśyet //
ViSmṛ, 96, 39.1 saṃsārasaṃsṛtau tiryagyoniṣu ca //
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.3 saṃsāraprāgbhārā avivekaviṣayanimnā pāpavahā /
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 41.1 tatra duḥkhabahulaḥ saṃsāro heyaḥ //
YSBhā zu YS, 2, 32.1, 11.1 saṃsārabījakṣayam īkṣamāṇaḥ //
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
YSBhā zu YS, 4, 10.1, 7.1 tathā cāntarābhāvaḥ saṃsāraśca yukta iti //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
Yājñavalkyasmṛti
YāSmṛ, 3, 140.2 bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate //
Śatakatraya
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 2, 33.1 saṃsāra tava paryantapadavī na davīyasī /
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
ŚiSam, 1, 50.9 vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Aṣṭāvakragīta, 10, 3.1 yatra yatra bhavet tṛṣṇā saṃsāraṃ viddhi tatra vai /
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 16, 7.1 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ /
Aṣṭāvakragīta, 16, 9.1 hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā /
Aṣṭāvakragīta, 17, 6.1 bubhukṣur iha saṃsāre mumukṣur api dṛśyate /
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 18, 38.1 nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ /
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 18, 73.1 buddhiparyantasaṃsāre māyāmātraṃ vivartate /
Aṣṭāvakragīta, 18, 83.1 dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati /
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 6.2 taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra //
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 3, 27, 3.1 tena saṃsārapadavīm avaśo 'bhyety anirvṛtaḥ /
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 3, 2.2 saṃsāratāpanistapto martyas tattāpabheṣajam //
BhāgPur, 11, 8, 41.1 saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam /
BhāgPur, 11, 10, 10.2 saṃsāras tannibandho 'yaṃ puṃso vidyā cidātmanaḥ //
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
Bhāratamañjarī
BhāMañj, 1, 363.1 saṃsāratattvaṃ pṛṣṭo 'tha dauhitreṇa sa sarvavit /
BhāMañj, 1, 814.1 asāre bata saṃsāre karmatantraiḥ śarīriṇām /
BhāMañj, 5, 163.2 satyameva hi pātheyaṃ saṃsāraviṣamādhvani //
BhāMañj, 5, 347.2 na hi vismārasaṃsāravikārāḥ prabhaviṣṇavaḥ //
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
BhāMañj, 6, 177.2 yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati //
BhāMañj, 7, 140.2 saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame //
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
BhāMañj, 13, 59.1 nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ /
BhāMañj, 13, 128.2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
BhāMañj, 13, 223.1 saṃsāramarusaṃtāpanirvāṇasuraśākhine /
BhāMañj, 13, 235.1 saṃsārakartre mohāya jñānāya timiracchide /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 700.2 saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 750.1 māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam /
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 764.1 dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate /
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
BhāMañj, 13, 836.1 yatendriyecchā mucyante saṃsārādbrahmacāriṇaḥ /
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 938.2 karmaṇā yāti saṃsāraṃ niḥsaṃsārastu vidyayā //
BhāMañj, 13, 997.1 saṃsāramarutaptānāṃ tṛṣṇāmūrchitacetasām /
BhāMañj, 13, 1033.2 utseko vinipātāya saṃsārasaraṇau sadā //
BhāMañj, 13, 1058.2 nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye //
BhāMañj, 13, 1107.1 putra saṃsāramaraṇau saratāmavivekinām /
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1161.1 saṃsārasāravaicitryaṃ gaṇayanbahubādhakam /
BhāMañj, 13, 1168.2 dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau //
BhāMañj, 13, 1219.1 aho batāhaṃ saṃsāre dhuryaḥ kilbiṣakāriṇām /
BhāMañj, 13, 1455.2 vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ //
BhāMañj, 13, 1652.2 yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ /
BhāMañj, 13, 1659.2 papracchācārasaṃsāramaraṇaṃ dehadehinoḥ //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
Devīkālottarāgama
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 43.2 āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam //
Garuḍapurāṇa
GarPur, 1, 15, 1.2 saṃsārasāgarād dhorāmucyate kiṃ japanprabho /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 32, 37.1 saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
GarPur, 1, 33, 12.1 namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 131, 17.1 trāhi māṃ devadeveśa hare saṃsārasāgarāt /
GarPur, 1, 131, 18.1 devakīnandana śrīśa hare saṃsārasāgarāt /
Gītagovinda
GītGov, 3, 1.1 kaṃsāriḥ api saṃsāravāsanābandhaśṛṅkhalām /
Hitopadeśa
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 1, 146.2 saṃsāraviṣayavṛkṣasya dve eva rasavatphale /
Hitop, 1, 147.3 asāre khalu saṃsāre trīṇi sārāṇi bhāvayet //
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 95.3 saṃsāram imam utpannam asāraṃ tyajataḥ sukham //
Hitop, 4, 139.1 mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguram /
Kathāsaritsāgara
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 40.1 garbhajanmajarārogaduḥkhasaṃsārabandhanaiḥ /
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 68.2 hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ //
KAM, 1, 69.1 asāre khalu saṃsāre sārāt sārataro hariḥ /
KAM, 1, 71.2 asāre khalu saṃsāre sāram ekaṃ nirūpitam /
KAM, 1, 90.1 saṃsārārṇavam agrānāṃ narāṇāṃ pāpakarmaṇām /
KAM, 1, 187.2 māṃ samuddhara govinda duḥkhasaṃsārasāgarāt //
KAM, 1, 195.1 saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi /
KAM, 1, 207.1 caturdaśordhvajīvīni saṃsāraś cādivarjitaḥ /
Mukundamālā
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
Mātṛkābhedatantra
MBhT, 7, 14.3 yasya śravaṇamātreṇa saṃsārān mucyate naraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 8.0 satyam anupalambhaḥ saṃsārāvasthāyāṃ tathāvidhasya caitanyasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.1 anenaiva cihnenāprakarṣavatā avaśiṣṭasya saṃsārasthitihetoḥ pāśajālasyāsūkṣmabuddhīnām apyanumānam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
Narmamālā
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 320.0 āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam //
Rasaratnākara
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājanighaṇṭu
RājNigh, Śālm., 28.2 pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ //
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
Skandapurāṇa
SkPur, 1, 1.2 sarvato yogarūpāya saṃsārābhāvahetave //
SkPur, 20, 16.2 saṃsārotpattināśāya sarvakāmapradāya ca //
Spandakārikā
SpandaKār, 1, 20.2 pātayanti duruttāre ghore saṃsāravartmani //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.3 mokṣāyate ca saṃsāro yatra mārgaḥ sa śāṃkaraḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
Tantrāloka
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
TĀ, 1, 24.1 viśeṣaṇena buddhisthe saṃsārottarakālike /
TĀ, 1, 32.2 taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam //
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 97.1 saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ /
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
TĀ, 3, 286.1 anantacitrasadgarbhasaṃsārasvapnasadmanaḥ /
TĀ, 4, 167.1 saṃsārākᄆptikᄆptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
TĀ, 5, 85.2 yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ //
TĀ, 6, 57.1 vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ /
TĀ, 8, 8.2 upāsyamānā saṃsārasāgarapralayānalaḥ //
TĀ, 12, 21.1 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.2 devadeva mahādeva saṃsārārṇavatāraka /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
Ānandakanda
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 20, 22.1 jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Śār., 1, 69.2, 13.0 ayaṃ saṃsāraḥ kuto bhavatītyāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 6.0 sadātura iti sadā saṃsāraduḥkhagṛhītaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 5.0 naiṣkramyaṃ saṃsāraniṣkramaṇecchā //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 6.0 saṃsārakṣayakṛttrāṇadharmatā ca nirucyate //
ŚSūtraV zu ŚSūtra, 3, 11.1, 1.0 prekṣakāṇīti saṃsāranāṭyaprākaṭyakṛd vapuḥ //
Śukasaptati
Śusa, 5, 3.4 kenāpi saha saṃsāre kuto rājñā chalārthinā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 16.1 saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān /
Haribhaktivilāsa
HBhVil, 1, 103.2 trāyasva bho jagannātha guro saṃsāravahninā /
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 3, 70.2 yasya smaraṇamātreṇa janmasaṃsārabandhanāt /
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
HBhVil, 3, 91.2 prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye //
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 106.0 darśanena vihīnas tu saṃsāraṃ pratipadyate //
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 127.1 saṃsāre ca hīnādhimuktikāḥ //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 148.1 evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 150.1 na ca te saṃsārānniḥsaraṇaṃ prajānanti //
SDhPS, 5, 164.1 saṃsārakleśabandhanāni chinatti //
SDhPS, 5, 170.1 sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati //
SDhPS, 5, 180.2 saṃsāracakrasyājñānānnirvṛtiṃ na vijānate //
SDhPS, 5, 192.2 saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 10, 50.1 saṃsāre parivartante ye pṛthagbhājino narāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 51.2 devānte sthāvarānte ca saṃsāre cābhramankramāt //
SkPur (Rkh), Revākhaṇḍa, 10, 56.1 chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 11, 6.2 yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 21.2 mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 46.1 svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm //
SkPur (Rkh), Revākhaṇḍa, 11, 47.1 saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 49.2 yadi saṃsārajaladher vīcīpreṅkhollanāturaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 57.1 kiṃ saṃsāragajonmattabṛṃhitair nibhṛtairapi /
SkPur (Rkh), Revākhaṇḍa, 23, 7.2 yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram //
SkPur (Rkh), Revākhaṇḍa, 28, 91.1 jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra /
SkPur (Rkh), Revākhaṇḍa, 44, 3.1 anyacca śrotumicchāmi saṃsāraśchidyate yathā /
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 60, 30.1 anekasaṃsārabhayārditānāṃ pāpairanekair abhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 83, 51.1 anitye putri saṃsāre kanyādānaṃ dadāmy aham /
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 90, 78.3 viśvarūpaṃ jagannāthaṃ saṃsārabhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 95, 12.2 saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 16.1 saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 96, 3.2 saṃsāracchedakaraṇaṃ prāṇināmārtināśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /
SkPur (Rkh), Revākhaṇḍa, 103, 188.2 saṃsārarakṣaṇī devī surabhī māṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 132, 2.2 sthito lokahitārthāya saṃsārārṇavatārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 4.3 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
SkPur (Rkh), Revākhaṇḍa, 157, 5.1 saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām /
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 194, 29.2 durgasaṃsārakāntārapatitaiḥ parameśvari //
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
SkPur (Rkh), Revākhaṇḍa, 209, 129.2 gṛhāṇārghamimaṃ deva saṃsārāghamapākuru //
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 209, 160.3 saṃsārasāgare hyatra patitānāṃ durātmanām //
Sātvatatantra
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 5, 5.1 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.1 yan nāmakīrtanenaiva pumān saṃsārasāgaram /
SātT, 8, 9.2 bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate //