Occurrences

Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Sātvatatantra

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 131.2 svādugandhicchadā caiva kāyasthā tulasī tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 15, 43.1 tasyāravindanayanasya padāravindakiñjalkamiśratulasīmakarandavāyuḥ /
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 21, 20.2 anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ //
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 100.1 tulasyās tu rajojuṣṭaṃ naivedyasya ca bhakṣaṇam /
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 5, 24.2 kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā //
MBhT, 13, 2.2 vaiṣṇave tulasīmālā gajadantair gaṇeśvare /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 205.2 tulasyāṃ surasā pretarākṣasī bahumañjarī //
Rasamañjarī
RMañj, 6, 140.1 tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /
RMañj, 9, 11.1 sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet /
Rasaprakāśasudhākara
RPSudh, 9, 17.1 tulasī ca vidārī ca mañjiṣṭhā citrapālikā /
RPSudh, 13, 1.2 kaṃkolaṃ tulasībījaṃ khurāsānyahīphenakam //
Rasaratnākara
RRĀ, R.kh., 6, 29.2 dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //
RRĀ, R.kh., 6, 33.1 dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /
RRĀ, Ras.kh., 7, 21.2 tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam //
RRĀ, Ras.kh., 7, 25.2 sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet //
RRĀ, V.kh., 2, 18.1 kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /
RRĀ, V.kh., 3, 78.2 dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
Rasendracintāmaṇi
RCint, 5, 11.1 dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
Rasendracūḍāmaṇi
RCūM, 7, 7.2 nandinī śikhipādī ca kāśmarī tulasī tathā //
RCūM, 8, 6.1 tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā /
Rasendrasārasaṃgraha
RSS, 1, 93.1 kṛṣṇavarṇā ca tulasī siṃhī ca girikarṇikā /
RSS, 1, 98.2 tilabhekaparṇidūrvā mūrvā ca harītakī tulasī //
Rasādhyāya
RAdhy, 1, 95.1 araṇyatulasī kṛṣṇā śākhinī ravibhūlikā /
Rasārṇava
RArṇ, 5, 7.1 kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā /
RArṇ, 7, 9.1 kadalīkandatulasīnāraṅgāmlapariplutam /
RArṇ, 15, 138.1 viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /
Rājanighaṇṭu
RājNigh, Kar., 6.2 tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā //
RājNigh, Kar., 148.1 tulasī subhagā tīvrā pāvanī viṣṇuvallabhā /
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Ekārthādivarga, Ekārthavarga, 42.2 tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā //
Ānandakanda
ĀK, 1, 7, 171.1 ekavīrā kokilākṣī sarpākṣī tulasī vacā /
ĀK, 1, 24, 129.1 viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
ĀK, 2, 1, 33.2 dhuttūratulasīkṛṣṇalaśunaṃ devadālikā //
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 168.2 pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //
ĀK, 2, 1, 171.1 dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
Āryāsaptaśatī
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 68.2 balāgomūtramusalītulasīsūraṇadravaiḥ //
ŚdhSaṃh, 2, 12, 53.2 guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //
ŚdhSaṃh, 2, 12, 146.2 paścānmṛgamadaś candratulasīrasabhāvitaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 17.0 eke guḍatulasīpatrayoranupānam āhuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 7.0 hemāhvā svarṇakṣīrī nīlinī aparājitā kuṭherakaḥ śvetatulasī devadālī //
Haribhaktivilāsa
HBhVil, 1, 9.1 tulasyādyāhṛtir gehasnānam uṣṇodakādikam /
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 2, 155.2 tulasīmaṇimālādibhūṣādhāraṇam anvaham //
HBhVil, 2, 156.2 nirmālyatulasībhakṣas tulasyavacayo vidheḥ //
HBhVil, 2, 156.2 nirmālyatulasībhakṣas tulasyavacayo vidheḥ //
HBhVil, 2, 159.2 tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam //
HBhVil, 2, 166.2 gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā //
HBhVil, 2, 175.1 dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā /
HBhVil, 2, 176.1 vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam /
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 3, 132.2 kṛṣṇasya tulasīvarjaṃ nirmālyam apasārayet //
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 283.1 tathaiva tulasīmiśraśālagrāmaśilāmbhasā /
HBhVil, 3, 284.2 śālagrāmaśilātoyaṃ tulasīgandhamiśritam /
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 101.1 tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ /
HBhVil, 4, 137.2 kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ //
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 141.1 tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ /
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 143.4 tulasīdalasaṃyuktaṃ brahmahatyāvināśanam //
HBhVil, 4, 224.2 prayāge nārasiṃhādrau vārāhe tulasīvane //
HBhVil, 4, 230.1 gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ /
HBhVil, 4, 241.1 atha tasyopari śrīmattulasīmūlamṛtsnayā /
HBhVil, 4, 243.2 tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 307.1 tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ /
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 309.2 saṃnivedyaiva haraye tulasīkāṣṭhasambhavām /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 312.1 tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye /
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 326.2 yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam /
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.1 nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam /
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 335.1 tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam /
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 337.1 tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ /
HBhVil, 4, 338.1 tulasīkāṣṭhamālābhir bhūṣito bhramate yadi /
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 349.2 tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet //
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 21.1 kṣīrikā tulasī dhānyā meṣikā ca vanārjakā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 191.1 sarvasampatsrāvināmā tulasīdāmavallabhaḥ /