Occurrences

Mahābhārata
Bodhicaryāvatāra
Liṅgapurāṇa
Nāradasmṛti
Skandapurāṇa

Mahābhārata
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 2, 17, 3.4 gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava /
MBh, 7, 38, 1.2 dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya /
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 12, 306, 81.3 tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā //
MBh, 13, 27, 11.2 mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ //
Bodhicaryāvatāra
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
Liṅgapurāṇa
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 71, 150.2 vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā //
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
LiPur, 2, 28, 2.2 devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu //
Nāradasmṛti
NāSmṛ, 2, 4, 7.1 paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ /
Skandapurāṇa
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /