Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 16.1 śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ //
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 3, 5.1 aśvāḥ kaṇā gāvas taṇḍulā maśakās tuṣāḥ //
AVŚ, 12, 3, 19.2 varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 16.1 bhasmāsthiromatuṣakapālāpasnānāni nādhitiṣṭhet //
BaudhDhS, 3, 2, 13.2 tuṣavihīnāṃs taṇḍulān icchati sajjanebhyo bījāni vā /
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 4.1 apahataṃ rakṣa iti tuṣān pratihanti //
BhārŚS, 1, 22, 5.1 madhyame puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopavapati rakṣasāṃ bhāgo 'sīti //
Gautamadharmasūtra
GautDhS, 1, 9, 16.1 na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet //
Kauśikasūtra
KauśS, 2, 5, 15.0 phalīkaraṇatuṣabusāvatakṣaṇāny āvapati //
KauśS, 5, 6, 21.0 phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti //
KauśS, 8, 2, 25.0 parā punīhi tuṣaṃ palāvān iti niṣpunatīm //
KauśS, 8, 4, 6.0 agnau tuṣān iti tuṣān āvapati //
KauśS, 8, 4, 6.0 agnau tuṣān iti tuṣān āvapati //
Kāṭhakasaṃhitā
KS, 20, 2, 2.0 tisraḥ kṛṣṇās tuṣapakvāḥ //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
Taittirīyasaṃhitā
TS, 5, 2, 4, 15.1 nairṛtīḥ kṛṣṇās tisras tuṣapakvā bhavanti //
TS, 5, 2, 4, 16.1 nirṛtyai vā etad bhāgadheyaṃ yat tuṣā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 11.0 bhasmatuṣādhiṣṭhānam //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 17.0 tuṣopavapanam //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
Arthaśāstra
ArthaŚ, 2, 15, 60.1 aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 82.0 dīrghakāśatuṣabhrāṣṭravaṭaṃ je //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 14, 26.1 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Mahābhārata
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 5, 131, 13.2 mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ /
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair vā /
MBh, 12, 138, 19.2 na tuṣāgnir ivānarcir dhūmāyeta naraściram //
MBh, 12, 212, 50.2 na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ //
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 13, 107, 26.1 nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ /
Manusmṛti
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 8, 250.1 aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ /
Saṅghabhedavastu
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 109.1 tato 'sya śāleḥ kuṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati //
Amarakośa
AKośa, 2, 609.1 kaḍaṅgaro busaṃ klībe dhānyatvaci tuṣaḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.2 caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn //
AHS, Sū., 17, 6.2 pattrabhaṅgena dhānyena karīṣasikatātuṣaiḥ //
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Cikitsitasthāna, 1, 73.1 śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ /
AHS, Utt., 3, 57.2 mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham //
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 20.1 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam /
BKŚS, 12, 73.2 subhage nirvikāratvād aṅgāratuṣabhasmavat //
BKŚS, 18, 161.1 satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ /
BKŚS, 20, 401.1 tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā /
Daśakumāracarita
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
Divyāvadāna
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Kāmasūtra
KāSū, 4, 1, 32.5 ācāmamaṇḍatuṣakaṇakuṭyaṅgārāṇām upayojanam /
Kūrmapurāṇa
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
Liṅgapurāṇa
LiPur, 1, 85, 153.1 ajāśvānakhuroṣṭrāṇāṃ mārjanāt tuṣareṇukān /
LiPur, 2, 50, 33.1 śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
LiPur, 2, 50, 34.2 kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ //
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
Matsyapurāṇa
MPur, 7, 41.1 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet /
Nāradasmṛti
NāSmṛ, 2, 11, 4.2 tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ //
Suśrutasaṃhitā
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 29, 38.2 kulatthatilakārpāsatuṣapāṣāṇabhasmanām //
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 2, 7, 38.1 tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ /
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
Viṣṇusmṛti
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 63, 23.1 na keśatuṣakapālāsthibhasmāṅgārān //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
Yājñavalkyasmṛti
YāSmṛ, 1, 139.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
YāSmṛ, 2, 151.1 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
Bhāratamañjarī
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
Garuḍapurāṇa
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 65, 44.2 tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ //
GarPur, 1, 70, 22.1 tuṣopasargāt kalaśābhidhānam ātāmrabhāvādapi tumburūttham /
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 152, 12.2 keśāsthituṣabhasmāditarau samadhirohaṇam //
Hitopadeśa
Hitop, 1, 36.2 tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
Hitop, 4, 14.6 avicārayato yuktikathanaṃ tuṣakhaṇḍanam /
Narmamālā
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
Rasahṛdayatantra
RHT, 6, 17.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
Rasamañjarī
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 9, 68.1 tuṣāmbuparighṛṣṭena kandena parilepayet /
Rasaprakāśasudhākara
RPSudh, 1, 34.2 lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //
RPSudh, 2, 83.2 paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 10, 10.2 tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //
RPSudh, 10, 11.2 gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
RPSudh, 10, 18.1 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
RPSudh, 10, 52.1 govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /
Rasaratnasamuccaya
RRS, 3, 22.2 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //
RRS, 6, 47.2 koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ //
RRS, 7, 14.1 mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
RRS, 10, 7.1 yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
RRS, 10, 8.1 śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /
RRS, 10, 9.1 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 10, 12.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 10, 19.1 gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RRS, 10, 60.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RRS, 10, 63.1 ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
RRS, 14, 62.2 etadaṣṭaśarāvasthaṃ śuddhaṃ khāryāstuṣasya ca //
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
Rasaratnākara
RRĀ, R.kh., 2, 10.2 ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
RRĀ, R.kh., 2, 43.1 tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 12.2 śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //
RRĀ, R.kh., 6, 36.1 dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /
RRĀ, R.kh., 10, 9.2 śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale //
RRĀ, R.kh., 10, 26.2 tuṣadhānyādibījānāṃ garbhayantreṇa tailakam //
RRĀ, Ras.kh., 1, 27.2 karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 1, 62.1 koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /
RRĀ, V.kh., 2, 46.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 22.1 gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /
RRĀ, V.kh., 6, 113.1 tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 11, 4.1 nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 19, 65.2 eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //
RRĀ, V.kh., 20, 51.2 śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //
RRĀ, V.kh., 20, 83.2 mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //
RRĀ, V.kh., 20, 84.2 bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //
Rasendracintāmaṇi
RCint, 3, 15.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
RCint, 3, 83.1 ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 140.2 kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 10.2 mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //
RCūM, 4, 101.1 tuṣadhānyādiyogena lohadhātvādikaṃ sadā /
RCūM, 5, 101.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
RCūM, 5, 102.1 śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /
RCūM, 5, 103.1 mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 5, 106.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 5, 114.1 gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RCūM, 5, 158.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RCūM, 5, 161.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /
RCūM, 11, 10.1 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
Rasendrasārasaṃgraha
RSS, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RSS, 1, 86.1 dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā /
RSS, 1, 223.2 tuṣeṇa pūrayettasyāḥ kiṃcinmadhyaṃ bhiṣagvaraḥ //
RSS, 1, 335.2 athavā tuṣakāṣṭhābhyāṃ pūrite'rdhe nidhāpayet /
Rasādhyāya
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
Rasārṇava
RArṇ, 2, 45.2 pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam //
RArṇ, 3, 24.2 navavidyāṃ varārohe vinyasettuṣagomaye //
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 31.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
RArṇ, 4, 32.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 35.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 37.1 tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 11, 173.3 dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 13, 23.1 tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /
RArṇ, 15, 161.2 mārayet pūrvavidhinā garbhayantre tuṣāgninā //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 17, 3.1 tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /
Rājanighaṇṭu
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
Ānandakanda
ĀK, 1, 4, 85.1 tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā /
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 23, 83.1 divānaktaṃ karīṣāgnau pacedvā tuṣavahninā /
ĀK, 1, 23, 89.1 garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
ĀK, 1, 24, 152.2 mārayetpūrvavidhinā garbhayantre tuṣāgninā //
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 155.1 śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 1, 26, 159.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
ĀK, 1, 26, 236.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /
ĀK, 2, 1, 176.2 dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 64.2 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.2 lohakiṭṭaṃ tuṣaṃ dagdhaṃ śukticūrṇaṃ ca karkarā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.2 dagdhatuṣasyaikabhāgo mṛdbhāgatrayameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 73.2 bhāgaikaṃ lohakiṭṭasya tuṣadagdhadvayaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 5.0 nistuṣitaṃ tuṣarahitaṃ jaipālamiti yāvat //
Bhāvaprakāśa
BhPr, 7, 3, 32.1 bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /
BhPr, 7, 3, 146.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
Gheraṇḍasaṃhitā
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
Haribhaktivilāsa
HBhVil, 3, 190.3 upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 17.3 tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 12, 10.1, 8.2 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
Rasakāmadhenu
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
RKDh, 1, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RKDh, 1, 1, 168.1 gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
RKDh, 1, 1, 171.1 bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /
RKDh, 1, 1, 173.1 lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 179.1 yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 181.1 gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
RKDh, 1, 1, 196.1 dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /
RKDh, 1, 1, 198.2 vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ //
RKDh, 1, 1, 200.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /
RKDh, 1, 1, 201.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 204.2 yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
RKDh, 1, 1, 211.2 narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet //
RKDh, 1, 1, 224.3 śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.11 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
RKDh, 1, 2, 29.1 ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RKDh, 1, 2, 41.3 sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /
RKDh, 1, 5, 30.3 satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 11.2, 2.0 dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 6.2 nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 4.0 śaṇā dagdhatuṣāścaite mithaḥ samāḥ //
RRSṬīkā zu RRS, 10, 15.3, 5.0 tathā dagdhatuṣāḥ //
RRSṬīkā zu RRS, 10, 32.2, 5.2 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 59.2, 1.0 gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
Rasataraṅgiṇī
RTar, 3, 7.1 śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca /
RTar, 3, 8.2 bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca //
RTar, 3, 10.1 tuṣādyaiśca biḍādyaiśca kṛtā cāpi vilepitā /
RTar, 3, 11.1 samair bhūnāgagārādyais tuṣādyaiścāpi nirmitā /
RTar, 3, 44.1 gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau /
RTar, 3, 45.1 mūṣāgarbhe tuṣāpūrṇe sthūle bhāṇḍe'gniyojanāt /
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
Rasārṇavakalpa
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
Uḍḍāmareśvaratantra
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
Yogaratnākara
YRā, Dh., 164.2 dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet /
YRā, Dh., 211.2 ajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet //
YRā, Dh., 229.1 taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ /