Occurrences

Buddhacarita
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa

Buddhacarita
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
Amarakośa
AKośa, 1, 106.1 avaśyāyastu nīhārastuṣārastuhinaṃ himam /
Amaruśataka
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 6.2 śoṣitā tuhineneti dhik tasya khalatām iti //
Kirātārjunīya
Kir, 10, 30.1 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ /
Kir, 12, 21.1 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā /
Kir, 12, 23.1 pariṇāhinā tuhinarāśiviśadam upavītasūtratām /
Matsyapurāṇa
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
Bhāratamañjarī
BhāMañj, 6, 400.1 sa babhau gatilolena hāreṇa tuhinatviṣā /
BhāMañj, 7, 70.2 abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ /
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
BhāMañj, 13, 1141.2 tamāmantrya kṛtī prāyācchukastuhinabhūdharam //
BhāMañj, 15, 65.2 saṃjayastu vratakṣāmo yātastuhinabhūdharam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 29.2 candras tuṣāras tuhinaḥ śaśīndurhimavālukaḥ //
Kathāsaritsāgara
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
Narmamālā
KṣNarm, 3, 108.1 rajasvalāpalālena channāṅgastuhināgame /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Āryāsaptaśatī
Āsapt, 2, 126.1 udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
Āsapt, 2, 609.2 viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva //
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Kokilasaṃdeśa
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //