Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
AVŚ, 18, 1, 9.2 anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā //
Ṛgveda
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 3, 53, 16.1 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu /
ṚV, 4, 26, 5.2 tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra //
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 7, 29, 2.1 brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam /
ṚV, 7, 59, 4.2 abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ //
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 4, 8.2 madhvā saṃpṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba //
ṚV, 8, 5, 7.1 ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ /
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 22, 10.2 tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam //
ṚV, 8, 65, 1.2 ā yāhi tūyam āśubhiḥ //
ṚV, 8, 65, 9.1 viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi /
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //