Occurrences

Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 7.2 abhi kranda stanayotpipānaḥ ślokakṛn mitratūryāya svardhī //
Kaṭhopaniṣad
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
Ṛgveda
ṚV, 6, 22, 10.1 ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām /
Arthaśāstra
ArthaŚ, 1, 19, 19.1 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta //
ArthaŚ, 1, 19, 20.1 ṣaṣṭhe tūryaghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
ArthaŚ, 14, 4, 13.1 tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣavināśanaḥ /
Avadānaśataka
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 2.0 dvandvaś ca prāṇitūryasenāṅgānām //
Buddhacarita
BCar, 2, 29.2 harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ //
BCar, 5, 45.1 tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam /
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 33.3 aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 8, 2.10 vādyantāṃ sumanojñatūryatālāvacarāṇi /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.4 tūryāṇi ca pravādayanti sma /
LalVis, 8, 8.11 tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
Mahābhārata
MBh, 1, 68, 13.41 vardhamānapuradvāraṃ tūryaghoṣanināditam /
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 114, 43.5 tato gandharvatūryeṣu praṇadatsu vihāyasi /
MBh, 1, 128, 4.80 tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ /
MBh, 1, 151, 1.26 prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ /
MBh, 1, 176, 18.1 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ /
MBh, 1, 176, 29.9 satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ /
MBh, 1, 179, 19.1 śatāṅgāni ca tūryāṇi vādakāścāpyavādayan /
MBh, 1, 199, 11.19 nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ //
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 155, 53.3 meghatūryaravoddāmamadanākulitān bhṛśam //
MBh, 3, 164, 56.1 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam /
MBh, 3, 218, 37.1 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 221, 48.2 saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ //
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 4, 18, 22.2 paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā //
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 63, 27.2 bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca //
MBh, 4, 63, 28.1 tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ /
MBh, 6, 60, 76.1 nadanto vividhānnādāṃstūryasvanavimiśritān /
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 6, 115, 18.1 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha /
MBh, 6, 116, 4.1 tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ /
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 14, 9.1 tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ /
MBh, 7, 50, 11.1 nādya nandanti tūryāṇi maṅgalyāni janārdana /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 8, 7, 3.3 yogam ājñāpayāmāsa nāndītūryapuraḥsaram //
MBh, 8, 19, 45.1 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe /
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 63, 11.2 tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan //
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 9, 11, 4.1 tataḥ śaṅkhapraṇādaśca tūryāṇāṃ ca sahasraśaḥ /
MBh, 9, 15, 30.2 tūryaśabdena mahatā nādayantaśca medinīm //
MBh, 12, 193, 13.1 avādyantāntarikṣe ca bheryastūryāṇi cābhibho /
MBh, 16, 4, 14.1 tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam /
Manusmṛti
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
Rāmāyaṇa
Rām, Bā, 76, 6.1 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām /
Rām, Ay, 6, 8.2 ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ //
Rām, Ay, 45, 20.1 rathāśvagajasambādhāṃ tūryanādavināditām /
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 80, 20.1 gajāśvarathasambādhāṃ tūryanādavināditām /
Rām, Ār, 33, 19.2 tūryagītābhijuṣṭāni vimānāni samantataḥ //
Rām, Ār, 46, 12.1 hastyaśvarathasambādhā tūryanādavināditā /
Rām, Ki, 13, 21.2 tūryagītasvanāś cāpi gandho divyaś ca rāghava //
Rām, Su, 3, 11.2 tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām //
Rām, Su, 3, 21.1 hasitodghuṣṭaninadais tūryaghoṣapuraḥsaraiḥ /
Rām, Yu, 24, 25.2 hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā //
Rām, Yu, 80, 28.1 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Rām, Utt, 100, 5.1 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule /
Saundarānanda
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
Bodhicaryāvatāra
BoCA, 2, 20.2 tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 40.2 tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat //
BKŚS, 8, 7.2 nadannandimṛdaṅgāditūryaḥ pracalam adhvagam //
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 27, 54.2 pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam //
BKŚS, 27, 82.2 priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ //
Daśakumāracarita
DKCar, 2, 8, 59.0 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila //
Divyāvadāna
Divyāv, 1, 57.0 sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 18, 335.1 śaṅkhapaṭahavādyāni tūryāṇi dattāni //
Kirātārjunīya
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 7, 18.2 sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje //
Kumārasaṃbhava
KumSaṃ, 7, 10.2 āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ //
KumSaṃ, 7, 40.1 tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ /
Kāmasūtra
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Matsyapurāṇa
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 149, 2.2 tūryāṇāṃ caiva nirghoṣairmātaṃgānāṃ ca bṛṃhitaiḥ //
MPur, 163, 105.1 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca /
MPur, 174, 8.1 svarge śakrānuyāteṣu devatūryaninādiṣu /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 5, 20, 29.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati /
ViPur, 5, 20, 59.2 vārayāmāsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ //
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
Abhidhānacintāmaṇi
AbhCint, 2, 200.1 vādyaṃ vāditramātodyaṃ tūryaṃ tūraṃ smaradhvajaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 19.2 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ /
BhāgPur, 4, 1, 53.1 divy avādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ /
BhāgPur, 4, 15, 8.1 śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi /
BhāgPur, 4, 23, 24.2 nadatsvamaratūryeṣu gṛṇanti sma parasparam //
BhāgPur, 8, 8, 27.1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
BhāgPur, 10, 1, 33.1 śaṅkhatūryamṛdaṅgāśca nedurdundubhayaḥ samam /
Bhāratamañjarī
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 7, 15.2 viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt //
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
Garuḍapurāṇa
GarPur, 1, 48, 39.2 saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ //
Kathāsaritsāgara
KSS, 3, 6, 226.1 tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre /
KSS, 4, 3, 77.1 babhramustūryaninadā nabhasto mandirodgatāḥ /
KSS, 4, 3, 84.2 vyavahāro mahātyāgamayastūryamayo dhvaniḥ //
Śukasaptati
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 80.1 divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 10, 58.1 sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 17.1 śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 3.1 śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ /