Occurrences

Chāndogyopaniṣad
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Yogasūtra
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Rasaratnākara
Rājamārtaṇḍa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
Arthaśāstra
ArthaŚ, 2, 11, 94.1 nalatūlā nalatūlavarṇā //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 6, 2, 121.0 kūlatīratūlamūlaśālākṣasamam avyayībhāve //
Aṣṭādhyāyī, 6, 3, 65.0 iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu //
Mahābhārata
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 96, 7.2 tūlarāśim ivādhūya mārutaḥ sarvatodiśam //
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 10, 6, 15.2 sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau //
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 151, 29.2 buddhir buddhimato yāti tūleṣviva hutāśanaḥ //
Rāmāyaṇa
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
Yogasūtra
YS, 3, 42.1 kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //
Bhallaṭaśataka
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bodhicaryāvatāra
BoCA, 8, 50.1 tūlagarbhair mṛdusparśai ramante nopadhānakaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
Divyāvadāna
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
Viṣṇupurāṇa
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
Bhāratamañjarī
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 5, 221.2 vyasanānilapāte tu tūlavadyānti te diśaḥ //
BhāMañj, 13, 574.1 tūlavatsahasā kṣipraṃ jvaledavasare kvacit /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
KAM, 1, 189.2 smṛte manasi govinde dahyate tūlarāśivat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 307.1 kārpāsaḥ paṭalastūlaśchādano bādaraḥ picuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
Narmamālā
KṣNarm, 1, 48.2 jātyakastūrikāmodasthūlatūlapaṭīvṛtam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 145.2 tūle [... au3 Zeichenjh] brahmacāru brahmaṇyaṃ brahmakāṣṭhakam //
Rasaratnākara
RRĀ, Ras.kh., 7, 12.1 śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 45.1, 2.0 laghimā tūlapiṇḍavallaghutvaprāptiḥ //
Rājanighaṇṭu
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
RājNigh, Prabh, 3.2 tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ //
RājNigh, Prabh, 93.1 tūlaṃ tūdaṃ brahmakāṣṭhaṃ brāhmaṇeṣṭaṃ ca yūpakam /
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
Tantrāloka
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /
Ānandakanda
ĀK, 1, 17, 48.1 śālmalī tūlaśayyā ca niśi nidrā yathāsukham /
Āryāsaptaśatī
Āsapt, 2, 172.2 navavirahadahanatūlo jīvayitavyas tvayā katamaḥ //
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 139.2 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā //
Haribhaktivilāsa
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
Haṃsadūta
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
Uḍḍāmareśvaratantra
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /