Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 98, 3.1 tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Utt, 13, 15.2 jayena cābhisaṃpūjya tūṣṇīm āsīnmuhūrtakam //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 50, 16.1 tūṣṇīṃbhūte munau tasmin rājā daśarathastadā /
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //