Occurrences

Āpastambagṛhyasūtra

Āpastambagṛhyasūtra
ĀpGS, 1, 19.1 pavitrayoḥ saṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavat tūṣṇīm //
ĀpGS, 2, 4.1 paitṛkeṣu samantam eva tūṣṇīm //
ĀpGS, 2, 5.1 idhmam ādhāyāghārāv āghārayati darśapūrṇamāsavat tūṣṇīm //
ĀpGS, 7, 13.1 lepayoḥ prastaravat tūṣṇīṃ barhir aṅktvāgnau praharati //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //