Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 3, 8, 18.0 tṛco bhavati //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 5, 2, 3, 1.0 gāyatrī tṛcāśītiḥ //
AĀ, 5, 2, 4, 1.0 bārhatī tṛcāśītiḥ //
AĀ, 5, 2, 5, 1.0 auṣṇihī tṛcāśītiḥ //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 14.0 ity etās tisras tṛcāśītayaḥ sarvā ardharcyāḥ //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //