Occurrences

Aitareyabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Yājñavalkyasmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 25.0 imaṃstomyena tṛcenāgniṃ parisamūhet //
JaimGS, 1, 22, 16.0 ūrdhvam ardharātrāt saṃveśanaṃ viṣṇur yoniṃ kalpayatvityetena tṛcena //
Jaiminīyabrāhmaṇa
JB, 1, 288, 14.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 288, 24.0 tasyai tṛcena kṛtam āsīt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 7.0 dadhyodanaṃ saṃbhuñjīyātāṃ pibataṃ ca tṛpṇutaṃ ceti tṛcena //
Manusmṛti
ManuS, 8, 106.2 ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 24.1 prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 5.0 somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam //