Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Śālm., 7.1 paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ /
RājNigh, Śālm., 97.1 kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam /
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //