Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //