Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaprāyaścittāni
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
Atharvaveda (Paippalāda)
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 5, 20, 3.2 sa tvaṃ tarda paraś carānyat tarddhi tṛṇaṃ yavāt //
AVP, 5, 20, 8.1 tūlaṃ tardas tṛṇasyāttu mūlam ākhur dhiyeṣitaḥ /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 1.1 yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati /
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 6, 102, 2.2 reṣmachinnam yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ //
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 9, 3, 4.1 vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca /
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 9, 7, 22.0 tṛṇāni prāptaḥ somo rājā //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 11, 7, 21.1 śarkarāḥ sikatā aśmāna oṣadhayo vīrudhas tṛṇā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 1, 9, 7.1 āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca /
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 10, 19.1 ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā samupaspṛśet //
BaudhDhS, 1, 13, 21.1 asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
BaudhDhS, 2, 2, 28.1 tṛṇakāṣṭham avikṛtaṃ vikreyam //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.5 pibatūdakaṃ tṛṇānyatta /
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 4, 6.1 athāgreṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvandvaṃ nyañci yajñāyudhāni saṃsādayati //
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 19, 18.0 atha prastarāt tṛṇaṃ pracchidya juhvām avadadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 27, 2.1 tṛṇe prāsyati //
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 25, 7.4 pibatūdakaṃ tṛṇāny attu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
Chāndogyopaniṣad
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 10, 1, 2.0 pratigṛhya tṛṇe 'yuktveti gautamaśāṇḍilyau dhānaṃjayyaśca //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
Gautamadharmasūtra
GautDhS, 1, 5, 32.1 viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca //
GautDhS, 1, 7, 12.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni //
GautDhS, 2, 1, 27.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇendhanānāṃ ṣaṣṭhaḥ //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 18.0 teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi //
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 3, 9, 13.0 udagagrais tṛṇaiḥ //
GobhGS, 4, 7, 10.0 bṛhattṛṇair balakāmasya //
GobhGS, 4, 7, 11.0 mṛdutṛṇaiḥ paśukāmasya //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 4, 6, 12.0 cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 13, 12.3 pibatūdakaṃ tṛṇānyattu /
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 4, 4.0 prastarāt tṛṇaṃ nirasyatyāyuṣe tveti //
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 6.1 tasmai tṛṇaṃ nidadhāv etad daheti /
JUB, 4, 20, 10.1 tasmai tṛṇaṃ nidadhāv etad ādatsveti /
Jaiminīyabrāhmaṇa
JB, 1, 1, 19.0 upari tṛṇāni dhunoti //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 338, 8.0 sa ha sa tṛṇebhyo 'nūttasthau //
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 24.2 pibatūdakaṃ tṛṇāny attu /
JaimŚS, 6, 14.0 athainām ūrdhvāgrais tṛṇaiḥ pradakṣiṇaṃ pariveṣṭayati //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 10, 9.0 dakṣiṇena cātvālaṃ tṛṇāni saṃstṛṇāty udapātreṇa saha //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 2, 4, 11.0 caturaṅgulaṃ tṛṇaṃ rajoharaṇabindunā abhiścotyopamathya //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 5, 13.0 drughnyārtnījyāpāśatṛṇamūlāni badhnāti //
KauśS, 2, 5, 30.0 iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 2, 12.0 tṛṇānāṃ granthīn udgrathnann apakrāmati //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 5, 6.0 caturthyā dakṣiṇam iti daṃśma tṛṇaiḥ prakarṣyāhim abhinirasyati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 7, 1, 3.0 tṛṇāni chittvopatiṣṭhate //
KauśS, 7, 1, 18.0 tṛṇāni yugatardmanā saṃpātavanti dvāre pracṛtati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 12, 3, 14.4 oṃ tṛṇāni gaur attv iti āha //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
Kaṭhopaniṣad
KaṭhUp, 1, 3.1 pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
Khādiragṛhyasūtra
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 4, 2, 10.0 bṛhattṛṇairbalyam //
KhādGS, 4, 2, 11.0 mṛdutṛṇaiḥ paśavyam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 8.0 tṛṇāni vodgṛhṇāti yathāsaṃstutam //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 5, 15.0 paścāt tṛṇam upāsyati varṣo varṣīyasīti //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
KātyŚS, 6, 6, 15.0 tṛṇāgraṃ cādhvaryur vāyo ver iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.5 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī /
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā //
KāṭhGS, 63, 17.0 mā me kṣeṣṭheti satṛṇam annam abhyukṣya //
Kāṭhakasaṃhitā
KS, 6, 8, 44.0 tṛṇam aktvānupraharati //
KS, 6, 8, 47.0 yat tṛṇam aktvānu praharati //
KS, 11, 3, 44.0 sa tṛṇam ivāśuṣyat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 54.0 yat saṃsthāpayet tṛṇam aktvānupraharet //
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
Mānavagṛhyasūtra
MānGS, 1, 9, 23.4 bhūr bhuvaḥ svar om utsṛjatu tṛṇānyattu //
MānGS, 2, 14, 5.1 tṛṇāni chinatti //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
Taittirīyasaṃhitā
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 5.0 yadi mṛnmayaṃ tṛṇaṃ kāṣṭhaṃ vānupravidhyet //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 10.1 ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
Vārāhagṛhyasūtra
VārGS, 11, 24.0 om utsṛjata tṛṇānyattūdakaṃ pibatu //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 13.1 ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 6, 5, 21.1 upayacchati tṛṇāgram //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
VārŚS, 3, 2, 1, 18.1 evaṃ samānajātīyena tṛṇāntardhānena sarvān anukrāmati //
VārŚS, 3, 2, 6, 46.0 ekavyaṃ pāśān anupraharati tṛṇāgrāṇi vapāśrapaṇīḥ svarūṃś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
ĀpDhS, 1, 15, 14.0 tathā tṛṇakāṣṭheṣu nikhāteṣu //
ĀpDhS, 1, 21, 2.0 tṛṇakāṣṭhair avikṛtaiḥ //
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
ĀpDhS, 1, 32, 28.0 tṛṇachedanaloṣṭavimardanāṣṭhevanāni cākāraṇāt //
ĀpDhS, 2, 4, 14.1 abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /
ĀpDhS, 2, 22, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś caret //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 7, 12, 7.0 tṛṇenopākarotīty eke //
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.1 atha tṛṇaiḥ paristṛṇāti /
ŚBM, 1, 2, 4, 15.1 atha tṛṇamantardhāya praharati /
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 3, 7, 3, 8.1 atha tṛṇamādāyopākaroti /
ŚBM, 3, 7, 3, 9.1 sa tṛṇamādatte /
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 17, 1.1 tṛṇāny apy uñchato nityam agnihotraṃ ca juhvataḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 2.1 haritatṛṇe vā pratyasya /
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
Ṛgveda
ṚV, 1, 161, 11.1 udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ /
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 164, 40.2 addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī //
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 5, 4, 125.0 jambhā suharitatṛṇasomebhyaḥ //
Aṣṭādhyāyī, 6, 3, 103.0 tṛṇe ca jātau //
Buddhacarita
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 12, 119.1 tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Indr., 5, 30.1 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 6, 61.15 antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo 'nuprayacchati sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 73, 12.5 tṛṇavīrutsamāchanne svapuraṃ prayayau tadā //
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 173, 12.5 ātmānaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam /
MBh, 1, 192, 7.91 tṛṇakāṣṭhena mahatā khātam asya prapūryatām /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 3, 2, 52.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 16, 7.2 samittṛṇakuśā rājan saśataghnīkalāṅgalā //
MBh, 3, 31, 28.1 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ /
MBh, 3, 36, 22.1 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam /
MBh, 3, 73, 12.2 tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat //
MBh, 3, 86, 14.1 tatraiva tṛṇasomāgneḥ sampannaphalamūlavān /
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 244, 13.2 marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati /
MBh, 3, 265, 17.2 tṛṇam antarataḥ kṛtvā tam uvāca niśācaram //
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 5, 35, 41.1 tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ /
MBh, 5, 36, 32.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 5, 42, 19.1 yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam /
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 159, 9.2 nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ //
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, 109, 32.2 matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ //
MBh, 7, 10, 47.2 pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi //
MBh, 7, 24, 55.2 pāṃsuvātāgnisalilair bhasmaloṣṭatṛṇadrumaiḥ //
MBh, 7, 32, 26.1 dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume /
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 87, 45.2 tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ //
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 7, 104, 6.1 bhīmasenadavāgnestu mama putratṛṇolapam /
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 7, 125, 7.2 tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi //
MBh, 7, 148, 15.2 tṛṇapraspandanāccāpi sūtaputraṃ sma menire //
MBh, 7, 158, 10.3 gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam //
MBh, 8, 7, 24.2 phalguśeṣā mahābāho tṛṇais tulyā matā mama //
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 11, 5, 10.2 vallībhistṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ //
MBh, 12, 69, 45.1 tṛṇacchannāni veśmāni paṅkenāpi pralepayet /
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 134, 10.1 yathā hyakasmād bhavati bhūmau pāṃsutṛṇolapam /
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 12, 138, 27.1 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 159, 26.2 abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ /
MBh, 12, 227, 13.2 māsormiṇartuvegena pakṣolapatṛṇena ca //
MBh, 12, 249, 7.1 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam /
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 254, 7.1 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam /
MBh, 12, 254, 24.2 tṛṇakāṣṭhakarīṣāṇi kadācinnasamīkṣayā /
MBh, 12, 273, 34.1 tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 13, 7, 17.1 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ /
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 72, 47.2 tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ //
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 107, 15.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 139, 5.1 ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā /
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
MBh, 13, 149, 9.2 tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
MBh, 14, 46, 12.1 pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt /
MBh, 16, 4, 38.1 tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata /
MBh, 16, 4, 39.1 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam /
Manusmṛti
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 3, 101.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
ManuS, 4, 70.1 na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
ManuS, 4, 71.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
ManuS, 4, 166.1 tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam /
ManuS, 4, 169.2 na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk //
ManuS, 5, 122.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
ManuS, 7, 132.1 pattraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca /
ManuS, 8, 326.2 dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 11, 167.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
ManuS, 11, 206.1 tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā /
ManuS, 12, 58.1 tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api /
Rāmāyaṇa
Rām, Ay, 18, 22.2 tvayā saha mama śreyas tṛṇānām api bhakṣaṇam //
Rām, Ay, 45, 10.2 taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 59, 6.2 pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire //
Rām, Ay, 80, 11.2 taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 82, 12.2 sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam //
Rām, Ay, 82, 23.1 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā /
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Ār, 31, 16.2 kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati //
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ār, 54, 1.2 tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata //
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 11, 51.2 laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava /
Rām, Ki, 17, 18.2 jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam //
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Su, 19, 3.1 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 52, 13.1 nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā /
Rām, Su, 56, 71.1 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī /
Rām, Yu, 32, 9.2 pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ //
Rām, Yu, 37, 4.2 tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire //
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Saundarānanda
SaundĀ, 9, 39.1 yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ /
Vaiśeṣikasūtra
VaiśSū, 5, 1, 14.1 tṛṇakarma vāyusaṃyogāt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 5.1 grāmāhur ataraṅgatvā tṛṇair ācchādya medinīm /
Agnipurāṇa
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
Amarakośa
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
AKośa, 2, 216.1 śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam /
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
AKośa, 2, 608.1 dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 6.1 na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam /
AHS, Sū., 6, 171.2 tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ //
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 29, 13.1 vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ /
AHS, Sū., 29, 52.2 sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu //
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 6, 20.2 sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca //
AHS, Śār., 6, 50.2 saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe //
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 37.2 vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde //
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Cikitsitasthāna, 8, 42.2 niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam //
AHS, Cikitsitasthāna, 11, 6.2 tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Kalpasiddhisthāna, 4, 12.1 rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau /
AHS, Utt., 4, 33.1 rathyācailaparīdhānaṃ tṛṇamālāvibhūṣaṇam /
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
AHS, Utt., 4, 37.1 nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam /
AHS, Utt., 19, 14.1 tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ /
AHS, Utt., 22, 110.1 yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitairapasnehāḥ /
AHS, Utt., 24, 27.2 koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam //
AHS, Utt., 26, 44.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ /
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
Bhallaṭaśataka
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
Bodhicaryāvatāra
BoCA, 5, 46.1 mṛnmardanatṛṇacchedarekhādyaphalam āgatam /
BoCA, 6, 70.2 tṛṇādau yatra sajyeta tadākṛṣyāpanīyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 133.1 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā /
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
BKŚS, 14, 5.2 tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api //
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 452.1 athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ /
BKŚS, 18, 512.2 śaśorṇasukumāraiś ca tṛṇair bhūṣitabhūtalam //
BKŚS, 21, 36.1 yathā tṛṇam upādātum ambarāmbhojam eva vā /
BKŚS, 21, 37.1 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
Daśakumāracarita
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Harivaṃśa
HV, 3, 92.1 irā vṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ /
HV, 8, 15.2 kurūn athottarān gatvā tṛṇāny eva cacāra sā //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 5, 38.1 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ /
Kir, 6, 26.2 stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //
Kir, 6, 33.1 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām /
Kir, 10, 3.2 aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī //
Kir, 11, 59.2 janmino mānahīnasya tṛṇasya ca samā gatiḥ //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā /
Kir, 16, 44.2 jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //
Kāmasūtra
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kūrmapurāṇa
KūPur, 1, 17, 12.2 irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ //
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 13, 35.1 antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 33, 5.1 tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
KūPur, 2, 33, 84.1 tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā /
Laṅkāvatārasūtra
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
Liṅgapurāṇa
LiPur, 1, 40, 81.2 yathā dāvapradagdheṣu tṛṇeṣviha tataḥ kṣitau //
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 60, 13.1 kutaḥ sasyaviniṣpattis tṛṇauṣadhigaṇo'pi ca /
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
Matsyapurāṇa
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 144, 98.2 yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam //
MPur, 144, 98.2 yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam //
MPur, 163, 16.2 tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ //
MPur, 166, 12.2 saparvatadrumāngulmāṃllatāvallīstṛṇāni ca //
Nāradasmṛti
NāSmṛ, 2, 1, 60.1 brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca /
NāSmṛ, 2, 6, 22.2 sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam //
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 2, 29.2 asthikīlakapālāni tṛṇagulmāṃśca śodhayet //
NāṭŚ, 2, 74.1 lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 71.0 hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 5, 17, 5.0 tṛṇādivyāvṛttam udakamityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 31.1 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam /
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 6, 30.2 dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 29, 9.2 chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Sū., 45, 9.2 tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam //
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 46, 476.2 acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 20, 30.2 kṣālane kodravatṛṇakṣāratoyaṃ praśasyate //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 31, 23.1 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ /
Su, Cik., 37, 31.2 piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 3, 13.1 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye /
Su, Ka., 8, 73.2 kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam //
Su, Ka., 8, 92.1 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca /
Su, Ka., 8, 93.1 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ /
Su, Utt., 59, 20.2 tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.16 yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Tantrākhyāyikā
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 2, 138.1 nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 14.1, 1.0 vegāpekṣād vāyutṛṇasaṃyogāt tṛṇādīnāṃ karma teṣāṃ prayatnābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 14.1, 1.0 vegāpekṣād vāyutṛṇasaṃyogāt tṛṇādīnāṃ karma teṣāṃ prayatnābhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 1.0 yathā tiraścāṃ tṛṇādibhojane evaṃ jātiviśeṣādapi rāgaḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 2, 13, 20.1 cacārāśramaparyante tṛṇāni gahaneṣu saḥ /
ViPur, 2, 13, 35.1 śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 11, 15.1 tṛṇairāstīrya vasudhāṃ vastraprāvṛtamastakaḥ /
ViPur, 3, 12, 10.2 nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet //
ViPur, 5, 8, 9.2 tasmin eva sa cikṣepa vegena tṛṇarājani //
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
ViPur, 5, 38, 44.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva //
Viṣṇusmṛti
ViSmṛ, 5, 58.1 tṛṇacchedyekam //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 16.1 tṛṇakāṣṭhaśuṣkapalāśānāṃ ca //
ViSmṛ, 50, 4.1 tṛṇaśāyī ca syāt //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 63, 21.1 na tṛṇam //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
ViSmṛ, 71, 43.1 na tṛṇacchedī syāt //
ViSmṛ, 71, 87.1 na tṛṇam api chindyāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 166.2 dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret //
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ //
YāSmṛ, 3, 208.2 tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ //
Śatakatraya
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Śikṣāsamuccaya
ŚiSam, 1, 50.10 vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 8.1 tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 13.1 vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam /
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 4, 8, 73.2 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum //
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
BhāgPur, 8, 6, 22.1 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ /
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
BhāgPur, 11, 18, 2.2 vasīta valkalaṃ vāsas tṛṇaparṇājināni vā //
Bhāratamañjarī
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 8, 139.1 pūrakaḥ putrasaṃkhyāyāṃ bāṇastṛṇamayo yathā /
BhāMañj, 13, 268.2 rājānaṃ hāsyasampannaṃ manyante sevakāstṛṇam //
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 13, 1692.2 tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 16, 18.2 tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 78.1 kattṛṇaṃ sakalaṃ bhūti bhūtidaṃ rohiṣaṃ tṛṇam /
Garuḍapurāṇa
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 104, 2.1 svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādir gurutalpagaḥ /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 66.2 tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate //
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
Hitopadeśa
Hitop, 1, 35.4 tṛṇair guṇatvam āpannair badhyante mattadantinaḥ //
Hitop, 1, 60.2 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 88.2 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ /
Hitop, 3, 6.8 asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ /
Hitop, 3, 51.2 samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ //
Hitop, 4, 8.7 gāvas tṛṇam ivāraṇye prārthayante navaṃ navam //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 1, 6, 63.2 dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja //
KSS, 1, 8, 21.2 parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ //
KSS, 3, 4, 377.2 tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau //
KSS, 3, 5, 81.2 vṛkṣān kusumavallīśca toyāni ca tṛṇāni ca //
KSS, 3, 5, 84.2 dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat //
KSS, 4, 1, 81.2 satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat //
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā //
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
Kālikāpurāṇa
KālPur, 56, 55.2 dahettṛṇaṃ yathā vahnistathā śatruṃ dahet sadā //
Kṛṣiparāśara
KṛṣiPar, 1, 107.2 paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ //
KṛṣiPar, 1, 160.1 sudṛḍhaṃ puṭakaṃ kṛtvā tṛṇaṃ chindyād vinirgatam /
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
KṛṣiPar, 1, 189.2 niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam /
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
KṛṣiPar, 1, 190.2 tṛṇairapi tu sampūrṇaṃ taddhānyaṃ dviguṇaṃ bhavet //
KṛṣiPar, 1, 218.1 dhānyakeśarasaṃyuktastṛṇakarkaṭakānvitaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 201.1 rohiṣaṃ kattṛṇam bhūtir bhūtīkaṃ saralaṃ tṛṇam /
Mātṛkābhedatantra
MBhT, 4, 10.2 kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā //
MBhT, 11, 4.2 tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
Narmamālā
KṣNarm, 2, 31.2 purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam //
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 166.0 kramuko nālikeraśca syurete tṛṇapādapāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.2 kārpāsakṣaumagovālaśaṇavalkatṛṇādikam /
Rasahṛdayatantra
RHT, 4, 9.1 muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /
Rasamañjarī
RMañj, 6, 3.2 tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //
Rasaratnasamuccaya
RRS, 2, 38.2 tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //
RRS, 5, 107.1 cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
Rasaratnākara
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
RRĀ, Ras.kh., 8, 137.2 tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet //
RRĀ, V.kh., 19, 39.1 pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /
RRĀ, V.kh., 19, 111.1 puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
RRĀ, V.kh., 20, 142.1 tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 8, 225.2 tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //
Rasendracūḍāmaṇi
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 10, 24.1 tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /
RCūM, 14, 99.2 cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
Rasārṇava
RArṇ, 12, 286.1 kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Śālm., 7.1 paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ /
RājNigh, Śālm., 97.1 kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam /
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
Tantrāloka
TĀ, 8, 100.2 nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ //
Ānandakanda
ĀK, 1, 12, 152.2 pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 23, 304.1 adivyāstu tṛṇauṣadhyo jāyante girigahvare /
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
ĀK, 2, 9, 18.2 vṛkṣavallīlatāgulmatṛṇavandānikā iti //
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
Āryāsaptaśatī
Āsapt, 2, 70.2 kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye //
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 295.2 tejaḥ svavināśāya tu nṛṇāṃ tṛṇānām iva laghūnām //
Āsapt, 2, 403.1 bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi /
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 545.2 gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Śukasaptati
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 17, 3.12 adyāhaṃ tṛṇānayanārthamāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Abhinavacintāmaṇi
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
Dhanurveda
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
Gheraṇḍasaṃhitā
GherS, 7, 19.2 vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 40.1 eraṇḍatṛṇapañcānāṃ mūlaiḥ śailūṣakena ca /
Haribhaktivilāsa
HBhVil, 3, 162.1 tṛṇair ācchādya vasudhāṃ vastraprāvṛtamastakaḥ /
HBhVil, 3, 163.3 antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā //
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 86.2 mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ /
HBhVil, 4, 87.2 āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca /
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
Mugdhāvabodhinī
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 7, 29.2 tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam //
ParDhSmṛti, 7, 34.1 rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
ParDhSmṛti, 11, 52.2 tāḍayitvā tṛṇenāpi kaṇṭhe baddhvāpi vāsasā //
Rasakāmadhenu
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 208.1 kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 39.2, 4.0 pūrvavat tṛṇasya cādāhād ityarthaḥ //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 11.0 tatpacanakālamānam āha tṛṇasyeti //
RRSṬīkā zu RRS, 9, 35.3, 12.0 maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 13.0 tṛṇadāhetyupalakṣaṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 101.1 tṛṇasaṃchannaṃ ca bhavet //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
SDhPS, 18, 43.1 dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.2 tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā /
SkPur (Rkh), Revākhaṇḍa, 11, 83.1 nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam /
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 20, 6.2 vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 133, 4.3 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
Sātvatatantra
SātT, 7, 35.2 śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam //
Yogaratnākara
YRā, Dh., 330.2 tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 15, 14.0 sa tṛṇāni pragṛhyāntareṇorū nyasyate //
ŚāṅkhŚS, 2, 15, 3.0 tṛṇāpacayanaṃ samidādhānaṃ ca sarveṣu //
ŚāṅkhŚS, 4, 6, 5.0 samānaṃ hotrā tṛṇanirasanam //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //