Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 10.0 tṛtīyadine sājīkṣāraḥ //
RAdhyṬ zu RAdhy, 153.2, 8.0 iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 166.2, 7.0 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 239.2, 4.0 iti mākṣikarājis tṛtīyā //
RAdhyṬ zu RAdhy, 269.2, 3.0 iti ṣaḍlohadrutikaraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 294.2, 6.0 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ //
RAdhyṬ zu RAdhy, 303.2, 8.0 dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ //
RAdhyṬ zu RAdhy, 312.2, 4.0 iti hīrakabhasmīkaraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 426.2, 3.0 iti tṛtīyapariṇā dhānyābhrakadrutiḥ //