Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 105.1 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat /
MBh, 1, 2, 128.1 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam /
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ /
MBh, 1, 59, 18.2 anuhrādastṛtīyo 'bhūt tasmācca śibibāṣkalau //
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 115, 20.2 arjuneti tṛtīyaṃ ca kuntīputrān akalpayan //
MBh, 1, 188, 22.122 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 2, 9, 20.4 tṛtīyā jyeṣṭhilā caiva śoṇaścāpi mahānadaḥ /
MBh, 2, 9, 20.11 tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ /
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 40, 10.1 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam /
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 63, 34.3 anarhā varam ādātuṃ tṛtīyaṃ rājasattama //
MBh, 3, 39, 22.1 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran /
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 90, 9.2 idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 208, 1.2 brahmaṇo yastṛtīyas tu putraḥ kurukulodvaha /
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 298, 21.1 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat /
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 4, 50, 11.2 senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati //
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 34, 42.1 vidyāmado dhanamadastṛtīyo 'bhijano madaḥ /
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 37, 49.2 dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ //
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 147, 16.2 tṛtīyaḥ śaṃtanustāta dhṛtimānme pitāmahaḥ //
MBh, 5, 166, 36.2 na tṛtīyo 'sti rājendra senayor ubhayor api /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 6, 13, 10.1 dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ /
MBh, 6, 13, 12.2 tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam //
MBh, 7, 91, 45.2 kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ //
MBh, 7, 141, 49.2 dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā //
MBh, 8, 30, 35.2 śatadruś ca vipāśā ca tṛtīyerāvatī tathā /
MBh, 12, 28, 12.2 aniṣṭopanipāto vā tṛtīyaṃ nopapadyate //
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 196, 3.1 rajastamaḥ sattvam atho tṛtīyaṃ gacchatyasau jñānaguṇān virūpān /
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 235, 27.1 ataḥ paraṃ paramam udāram āśramaṃ tṛtīyam āhustyajatāṃ kalevaram /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 12, 236, 5.1 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset /
MBh, 12, 250, 30.2 strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam //
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 291, 23.1 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva /
MBh, 12, 294, 28.1 ahaṃkārastu mahatastṛtīyam iti naḥ śrutam /
MBh, 12, 298, 18.2 tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate //
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 308, 65.1 idam anyat tṛtīyaṃ te bhāvasparśavighātakam /
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 12, 335, 37.2 tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat //
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 13, 14, 87.2 dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ /
MBh, 13, 15, 5.2 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ //
MBh, 13, 26, 40.2 tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati //
MBh, 13, 47, 14.1 varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api /
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 48, 7.2 hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ //
MBh, 13, 55, 30.2 tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati //
MBh, 13, 56, 14.1 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati /
MBh, 13, 59, 17.1 tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 127, 30.1 tṛtīyaṃ cāsya sambhūtaṃ netram ādityasaṃnibham /
MBh, 13, 127, 41.1 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam /
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 42, 29.1 tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /