Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 43, 19.0 kiṃ tṛtīyam iti //
JB, 1, 46, 12.0 sa tṛtīyam ādatte //
JB, 1, 46, 13.0 diśo 'nu tṛtīyam apyeti //
JB, 1, 46, 14.0 tṛtīyena sahemaṃ lokam abhyavaiti //
JB, 1, 81, 3.0 yat tṛtīyam apāhan sā phalguny avirabhavat //
JB, 1, 85, 13.0 udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 131, 8.0 ātmā tṛtīyaḥ //
JB, 1, 170, 8.0 yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 180, 4.0 tāv ekaṃ tṛtīyam udāharatām //
JB, 1, 180, 13.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 180, 22.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 187, 13.0 sa tṛtīyā asṛjata //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 339, 15.0 tat tṛtīyena praroheṇa svargaṃ lokam ārohati //
JB, 1, 345, 12.0 tṛtīyo vā itaḥ pitṛlokaḥ //
JB, 1, 356, 18.0 dogdhā hy eva yat tṛtīyaḥ //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //