Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 10, 5.0 upasīdaty upayaṣṭā gudatṛtīyena //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 16, 10, 4.0 āgrayaṇāgraṃ tṛtīyaṃ ca caturthaṃ ca //
BaudhŚS, 16, 10, 13.0 triṣṭupprātaḥsavanas tṛtīyas trirātro jaganmādhyaṃdino gāyatrītṛtīyasavana iti //
BaudhŚS, 16, 16, 3.0 daśamāsyaṃ tṛtīyam //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 25, 11.0 tāyate tṛtīye 'hann atirātraḥ //
BaudhŚS, 16, 28, 18.0 tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 18, 11, 12.0 tṛtīye saṃvatsare paryavete marudbhyaḥ krīḍibhyaḥ saptadaśāvaliptā vatsatarīr ālabhate //
BaudhŚS, 18, 11, 24.0 evaṃ dvitīya evaṃ tṛtīya evaṃ caturthe //