Occurrences

Taittirīyasaṃhitā
Aṣṭādhyāyī
Divyāvadāna
Janmamaraṇavicāra

Taittirīyasaṃhitā
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.1 tṛtīyāt puruṣāt somaṃ na pibati /
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 84.0 śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt //
Divyāvadāna
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //