Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tattvavaiśāradī
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
Aitareyabrāhmaṇa
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Atharvaprāyaścittāni
AVPr, 2, 9, 52.0 tṛtīyāhaṃ nātijīvati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 11.1 aurase tūtpanne savarṇās tṛtīyāṃśaharāḥ //
Gautamadharmasūtra
GautDhS, 2, 5, 39.1 prathamatṛtīyasaptamanavameṣūdakakriyā //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 14.0 saṃnītāt tṛtīyamātram avadāya dvitīyātṛtīyābhyāṃ juhoti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Kauśikasūtra
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 7.0 dakṣiṇasakthipūrvanaḍakaṃ gudatṛtīyāṇiṣṭhaṃ savyā śroṇir ity aupabhṛtāni //
KātyŚS, 10, 3, 5.0 tṛtīyaśruteś ca //
Mānavagṛhyasūtra
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
Vaitānasūtra
VaitS, 6, 1, 16.1 ābhiplavikāṃs tṛtīyādīn stotriyān āvapate //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
Vārāhagṛhyasūtra
VārGS, 4, 1.1 tṛtīyavarṣasya jaṭāḥ kurvanti /
VārGS, 10, 6.3 tṛtīyālābhe vidyām /
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 18.1 evaṃ dvitīyatṛtīyacaturthānām //
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 7, 5, 4.1 tṛtīyādiṣu pṛṣṭhyasyānvahaṃ dvitīyāni vairūpavairājaśākvararaivatāni //
Arthaśāstra
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 3.0 dvitīyatṛtīyacaturthaturyāṇy anyatarasyām //
Aṣṭādhyāyī, 5, 4, 58.0 kṛño dvitīyatṛtīyaśambabījāt kṛṣau //
Amarakośa
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 10, 25.1 tṛtīyapaṭalacchedād asādhyaṃ nicitaṃ vraṇaiḥ /
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 138.2 tṛtīyaparihārāya tyajāmi pṛthivīm iti //
Divyāvadāna
Divyāv, 1, 429.0 tena tṛtīyapiṭakamadhītam //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 18, 40.1 ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante //
Kātyāyanasmṛti
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
Liṅgapurāṇa
LiPur, 2, 15, 23.1 tṛtīyarūpamīśasya nānyat kiṃcana sarvataḥ /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 27, 32.1 tṛtīyāvaraṇe caiva caturviṃśad anukramāt /
LiPur, 2, 27, 59.2 dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 63.1 evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham /
Matsyapurāṇa
MPur, 2, 5.3 bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ //
MPur, 23, 37.2 yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ //
MPur, 134, 33.1 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 8.0 tṛtīyāvasthasya guhā deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 64.0 tatra tṛtīyacaturthakasya mantrasyāvartanaṃ japaḥ //
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 12.2 brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //
Suśrutasaṃhitā
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 76.2 tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 1.2 arthasthair arthacayo yodhavivṛddhis tṛtīyasthaiḥ //
Ṭikanikayātrā, 7, 4.2 arthakṣayo dvitīyais tṛtīyasaṃsthair yaśo dyutimat //
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Bhāratamañjarī
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 161.1 candanādiriyaṃ vargas tṛtīyaparikīrtitaḥ /
Garuḍapurāṇa
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
Hitopadeśa
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 tṛtīyāvartāvasthitagarbhaśayyāṃ pāvakoṣṇatvayoriti //
Rasaratnasamuccaya
RRS, 15, 14.2 nato bhāṇḍatṛtīyāṃśe sikatāparipūrite //
Rasādhyāya
RAdhy, 1, 425.2 tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 10.0 tṛtīyadine sājīkṣāraḥ //
RAdhyṬ zu RAdhy, 303.2, 8.0 dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 426.2, 3.0 iti tṛtīyapariṇā dhānyābhrakadrutiḥ //
Rasārṇava
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 12, 333.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
RArṇ, 15, 11.2 śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /
RArṇ, 15, 78.1 tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /
RArṇ, 17, 94.2 tṛtīyāṃśena bījasya melayet parameśvari //
Skandapurāṇa
SkPur, 13, 55.1 te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam /
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
Ānandakanda
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 4, 239.1 evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 1, 15, 565.1 punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam /
ĀK, 1, 15, 570.1 soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet /
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
ĀK, 1, 21, 74.1 tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
ĀK, 1, 21, 77.2 garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca //
ĀK, 1, 23, 532.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
ĀK, 1, 24, 10.2 śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam //
ĀK, 1, 24, 67.2 tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
Haribhaktivilāsa
HBhVil, 3, 130.1 tṛtīyaskandhe /
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 12.2 pitte vyaktātha madhyāyāṃ tṛtīyāṅguligā kaphe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
Rasasaṃketakalikā
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
Rasārṇavakalpa
RAK, 1, 240.0 karṇe bandhaṃ manuṣyasya tṛtīyajvaranāśanam //
Sātvatatantra
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /
SātT, 5, 11.2 kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.7 iti tṛtīyopāyaḥ /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /