Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Skandapurāṇa
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
Atharvaveda (Śaunaka)
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 3.1 evaṃ dvitīyām evaṃ tṛtīyām //
BhārGS, 1, 23, 5.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 7.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 2, 1, 6.0 abhibhuve sūryāya divyānāmadhipataye svāheti tṛtīyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
Chāndogyopaniṣad
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 6, 11, 2.3 tṛtīyāṃ jahāty atha sā śuṣyati /
Gobhilagṛhyasūtra
GobhGS, 4, 9, 5.0 annasya ghṛtam eveti grāme tṛtīyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.15 evaṃ dvitīyāṃ tathā tṛtīyām /
HirGS, 2, 11, 1.10 evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 9.2 sā tṛtīyāṃ vittvā nyaplavata /
Kauśikasūtra
KauśS, 3, 1, 15.0 yuktābhyāṃ saha koṣṭhābhyāṃ tṛtīyām //
KauśS, 5, 6, 10.0 yuktābhyāṃ tṛtīyām //
KauśS, 5, 9, 9.0 yuktābhyāṃ tṛtīyām //
KauśS, 11, 3, 37.1 yuktābhyāṃ tṛtīyām //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 5.0 prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām //
KauṣB, 7, 6, 16.0 prāṇo me prāṇena dīkṣatām iti tṛtīyām //
Khādiragṛhyasūtra
KhādGS, 4, 3, 11.0 grāme tṛtīyām annasyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 61, 3.0 prathamāṃ śākena dvitīyāṃ māṃsena tṛtīyām apūpaiḥ //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 47.2 tṛtīyām ajuhot //
Mānavagṛhyasūtra
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 4.0 evaṃ dvitīyāṃ tathā tṛtīyām //
Taittirīyasaṃhitā
TS, 5, 5, 5, 23.0 apānyāt tṛtīyām upadhāya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 17.0 sā viśvavyacā iti dvitīyāṃ sā viśvakarmeti tṛtīyām upastauti //
Vaitānasūtra
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 22.3 sā viśvakarmeti tṛtīyām //
VārŚS, 2, 1, 6, 28.0 samrāḍ jyotir adhārayad iti tṛtīyām //
VārŚS, 2, 2, 1, 7.1 tṛtīyām upadadhāti //
Āpastambagṛhyasūtra
ĀpGS, 4, 3.1 svayaṃ dṛṣṭvā tṛtīyāṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 16, 23, 4.3 tiṣṭhaṃs tṛtīyām //
ĀpŚS, 19, 22, 2.3 uttarārdhāt tṛtīyām //
ĀpŚS, 20, 22, 1.3 ayasmayena kamaṇḍalunā tṛtīyām //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 9.1 atha yāmevāmūṃ tṛtīyāṃ samidhamabhyādadhāti /
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 4, 4.1 tṛtīyāṃ citiṃ cinoti /
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 11.1 tṛtīyāṃ gāyati //
Carakasaṃhitā
Ca, Sū., 11, 6.1 atha tṛtīyāṃ paralokaiṣaṇām āpadyeta /
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Mahābhārata
MBh, 4, 2, 21.11 pinaddhakambuḥ pāṇibhyāṃ tṛtīyāṃ prakṛtiṃ gataḥ /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 13, 26, 40.2 tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati //
Harivaṃśa
HV, 13, 15.2 aparṇām ekaparṇāṃ ca tṛtīyām ekapāṭalām //
Kūrmapurāṇa
KūPur, 2, 41, 33.1 tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
Liṅgapurāṇa
LiPur, 1, 91, 47.1 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Skandapurāṇa
SkPur, 21, 8.1 sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
SkPur, 21, 10.1 tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 112.0 sūrya vratapate dyaus samid iti tṛtīyāṃ samidham ādadhāti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 1.0 kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 3.0 agne pṛthivyā adhipata iti tṛtīyām //